TITUS
Ramayana
Part No. 279
Previous part

Chapter: 20 
Adhyāya 20


Verse: 1 
Halfverse: a    rāmacāpavisr̥ṣṭena   śareṇāntakareṇa tam
   
rāma-cāpa-visr̥ṣṭena   śareṇa_anta-kareṇa tam /
Halfverse: c    
dr̥ṣṭvā vinihataṃ bʰūmau   tārā tārādʰipānanā
   
dr̥ṣṭvā vinihataṃ bʰūmau   tārā tārā_adʰipa_ānanā /

Verse: 2 
Halfverse: a    
samāsādya bʰartāraṃ   paryaṣvajata bʰāminī
   
samāsādya bʰartāraṃ   paryaṣvajata bʰāminī /
Halfverse: c    
iṣuṇābʰihataṃ dr̥ṣṭvā   vālinaṃ kuñjaropamam
   
iṣuṇā_abʰihataṃ dr̥ṣṭvā   vālinaṃ kuñjara_upamam /

Verse: 3 
Halfverse: a    
vānarendraṃ mahendrābʰaṃ   śokasaṃtaptamānasā
   
vānara_indraṃ mahā_indra_ābʰaṃ   śoka-saṃtapta-mānasā /
Halfverse: c    
tārā tarum ivonmūlaṃ   paryadevayad āturā
   
tārā tarum iva_unmūlaṃ   paryadevayad āturā /

Verse: 4 
Halfverse: a    
raṇe dāruṇavikrānta   pravīra plavatāṃ vara
   
raṇe dāruṇa-vikrānta   pravīra plavatāṃ vara /
Halfverse: c    
kiṃ dīnām apurobʰāgām   adya tvaṃ nābʰibʰāṣase
   
kiṃ dīnām apuro-bʰāgām   adya tvaṃ na_abʰibʰāṣase /

Verse: 5 
Halfverse: a    
uttiṣṭʰa hariśārdūla   bʰajasva śayanottamam
   
uttiṣṭʰa hari-śārdūla   bʰajasva śayana_uttamam /
Halfverse: c    
naivaṃvidʰāḥ śerate hi   bʰūmau nr̥patisattamāḥ
   
na_evaṃ-vidʰāḥ śerate hi   bʰūmau nr̥pati-sattamāḥ /

Verse: 6 
Halfverse: a    
atīva kʰalu te kāntā   vasudʰā vasudʰādʰipa
   
atīva kʰalu te kāntā   vasudʰā vasudʰā_adʰipa /
Halfverse: c    
gatāsur api yāṃ gātrair   māṃ vihāya niṣevase
   
gata_asur api yāṃ gātrair   māṃ vihāya niṣevase /

Verse: 7 
Halfverse: a    
vyaktam anyā tvayā vīra   dʰarmataḥ saṃpravartatā
   
vyaktam anyā tvayā vīra   dʰarmataḥ saṃpravartatā /
Halfverse: c    
kiṣkindʰeva purī ramyā   svargamārge vinirmitā
   
kiṣkindʰā_iva purī ramyā   svarga-mārge vinirmitā /

Verse: 8 
Halfverse: a    
yāny asmābʰis tvayā sārdʰaṃ   vaneṣu madʰugandʰiṣu
   
yāny asmābʰis tvayā sārdʰaṃ   vaneṣu madʰu-gandʰiṣu /
Halfverse: c    
vihr̥tāni tvayā kāle   teṣām uparamaḥ kr̥taḥ
   
vihr̥tāni tvayā kāle   teṣām uparamaḥ kr̥taḥ /

Verse: 9 
Halfverse: a    
nirānandā nirāśāhaṃ   nimagnā śokasāgare
   
nirānandā nirāśā_ahaṃ   nimagnā śoka-sāgare /
Halfverse: c    
tvayi pañcatvam āpanne   mahāyūtʰapayūtʰape
   
tvayi pañcatvam āpanne   mahā-yūtʰapa-yūtʰape /

Verse: 10 
Halfverse: a    
hr̥dayaṃ sustʰiraṃ mahyaṃ   dr̥ṣṭvā vinihataṃ bʰuvi
   
hr̥dayaṃ sustʰiraṃ mahyaṃ   dr̥ṣṭvā vinihataṃ bʰuvi /
Halfverse: c    
yan na śokābʰisaṃtaptaṃ   spʰuṭate 'dya sahasradʰā
   
yan na śoka_abʰisaṃtaptaṃ   spʰuṭate_adya sahasradʰā /

Verse: 11 
Halfverse: a    
sugrīvasya tvayā bʰāryā   hr̥tā sa ca vivāsitaḥ
   
sugrīvasya tvayā bʰāryā   hr̥tā sa ca vivāsitaḥ /
Halfverse: c    
yat tat tasya tvayā vyuṣṭiḥ   prāpteyaṃ plavagādʰipa
   
yat tat tasya tvayā vyuṣṭiḥ   prāptā_iyaṃ plavaga_adʰipa /

Verse: 12 
Halfverse: a    
niḥśreyasaparā mohāt   tvayā cāhaṃ vigarhitā
   
niḥśreyasa-parā mohāt   tvayā ca_ahaṃ vigarhitā /
Halfverse: c    
yaiṣābruvaṃ hitaṃ vākyaṃ   vānarendrahitaiṣiṇī
   
_eṣā_abruvaṃ hitaṃ vākyaṃ   vānara_indra-hita_eṣiṇī /

Verse: 13 
Halfverse: a    
kālo niḥsaṃśayo nūnaṃ   jīvitāntakaras tava
   
kālo niḥsaṃśayo nūnaṃ   jīvita_anta-karas tava /
Halfverse: c    
balād yenāvapanno 'si   sugrīvasyāvaśo vaśam
   
balād yena_avapanno_asi   sugrīvasya_avaśo vaśam /

Verse: 14 
Halfverse: a    
vaidʰavyaṃ śokasaṃtāpaṃ   kr̥paṇaṃ kr̥paṇā satī
   
vaidʰavyaṃ śoka-saṃtāpaṃ   kr̥paṇaṃ kr̥paṇā satī /
Halfverse: c    
aduḥkʰopacitā pūrvaṃ   vartayiṣyāmy anātʰavat
   
aduḥkʰa_upacitā pūrvaṃ   vartayiṣyāmy anātʰavat /

Verse: 15 
Halfverse: a    
lālitaś cāṅgado vīraḥ   sukumāraḥ sukʰocitaḥ
   
lālitaś ca_aṅgado vīraḥ   sukumāraḥ sukʰa_ucitaḥ /
Halfverse: c    
vatsyate kām avastʰāṃ me   pitr̥vye krodʰamūrcʰite
   
vatsyate kām avastʰāṃ me   pitr̥vye krodʰa-mūrcʰite /

Verse: 16 
Halfverse: a    
kuruṣva pitaraṃ putra   sudr̥ṣṭaṃ dʰarmavatsalam
   
kuruṣva pitaraṃ putra   sudr̥ṣṭaṃ dʰarma-vatsalam /
Halfverse: c    
durlabʰaṃ darśanaṃ tv asya   tava vatsa bʰaviṣyati
   
durlabʰaṃ darśanaṃ tv asya   tava vatsa bʰaviṣyati /

Verse: 17 
Halfverse: a    
samāśvāsaya putraṃ tvaṃ   saṃdeśaṃ saṃdiśasva ca
   
samāśvāsaya putraṃ tvaṃ   saṃdeśaṃ saṃdiśasva ca /
Halfverse: c    
mūrdʰni cainaṃ samāgʰrāya   pravāsaṃ prastʰito hy asi
   
mūrdʰni ca_enaṃ samāgʰrāya   pravāsaṃ prastʰito hy asi /

Verse: 18 
Halfverse: a    
rāmeṇa hi mahat karma   kr̥taṃ tvām abʰinigʰnatā
   
rāmeṇa hi mahat karma   kr̥taṃ tvām abʰinigʰnatā /
Halfverse: c    
ānr̥ṇyaṃ tu gataṃ tasya   sugrīvasya pratiśrave
   
ānr̥ṇyaṃ tu gataṃ tasya   sugrīvasya pratiśrave /

Verse: 19 
Halfverse: a    
sakāmo bʰava sugrīva   rumāṃ tvaṃ pratipatsyase
   
sakāmo bʰava sugrīva   rumāṃ tvaṃ pratipatsyase /
Halfverse: c    
bʰuṅkṣva rājyam anudvignaḥ   śasto bʰrātā ripus tava
   
bʰuṅkṣva rājyam anudvignaḥ   śasto bʰrātā ripus tava /

Verse: 20 
Halfverse: a    
kiṃ mām evaṃ vilapatīṃ   premṇā tvaṃ nābʰibʰāṣase {!}
   
kiṃ mām evaṃ vilapatīṃ   premṇā tvaṃ na_abʰibʰāṣase / {!}
Halfverse: c    
imāḥ paśya varā bahvīr   bʰāryās te vānareśvara
   
imāḥ paśya varā bahvīr   bʰāryās te vānara_īśvara /

Verse: 21 
Halfverse: a    
tasyā vilapitaṃ śrutvā   vānaryaḥ sarvataś ca tāḥ
   
tasyā vilapitaṃ śrutvā   vānaryaḥ sarvataś ca tāḥ /
Halfverse: c    
parigr̥hyāṅgadaṃ dīnaṃ   duḥkʰārtāḥ paricukruśuḥ
   
parigr̥hya_aṅgadaṃ dīnaṃ   duḥkʰa_ārtāḥ paricukruśuḥ /

Verse: 22 


Halfverse: a    
kim aṅgadaṃ sāṅgada vīra bāho    kim aṅgadaṃ sāṅgada vīra bāho
   
kim aṅgadaṃ sāṅgada vīra bāho    kim aṅgadaṃ sāṅgada vīra bāho / {Gem}
Halfverse: b    
vihāya yāsy adya cirapravāsaṃ    vihāya yāsy adya cirapravāsaṃ
   
vihāya yāsy adya cira-pravāsaṃ    vihāya yāsy adya cira-pravāsaṃ / {Gem}
Halfverse: c    
na yuktam evaṃ guṇasaṃnikr̥ṣṭaṃ    na yuktam evaṃ guṇasaṃnikr̥ṣṭaṃ
   
na yuktam evaṃ guṇa-saṃnikr̥ṣṭaṃ    na yuktam evaṃ guṇa-saṃnikr̥ṣṭaṃ / {Gem}
Halfverse: d    
vihāya putraṃ priyaputra gantum    vihāya putraṃ priyaputra gantum
   
vihāya putraṃ priya-putra gantum    vihāya putraṃ priya-putra gantum / {Gem}

Verse: 23 
Halfverse: a    
kim apriyaṃ te priyacāruveṣa    kim apriyaṃ te priyacāruveṣa
   
kim apriyaṃ te priya-cāru-veṣa    kim apriyaṃ te priya-cāru-veṣa / {Gem}
Halfverse: b    
kr̥taṃ mayā nātʰa sutena te    kr̥taṃ mayā nātʰa sutena te
   
kr̥taṃ mayā nātʰa sutena te    kr̥taṃ mayā nātʰa sutena te / {Gem}
Halfverse: c    
sahāyinīm adya vihāya vīra    sahāyinīm adya vihāya vīra
   
sahāyinīm adya vihāya vīra    sahāyinīm adya vihāya vīra / {Gem}
Halfverse: d    
yamakṣayaṃ gaccʰasi durvinītam    yamakṣayaṃ gaccʰasi durvinītam
   
yama-kṣayaṃ gaccʰasi durvinītam    yama-kṣayaṃ gaccʰasi durvinītam / {Gem}

Verse: 24 
Halfverse: a    
yady apriyaṃ kiṃ cid asaṃpradʰārya    yady apriyaṃ kiṃ cid asaṃpradʰārya
   
yady apriyaṃ kiṃcid asaṃpradʰārya    yady apriyaṃ kiṃcid asaṃpradʰārya / {Gem}
Halfverse: b    
kr̥taṃ mayā syāt tava dīrgʰabāho    kr̥taṃ mayā syāt tava dīrgʰabāho
   
kr̥taṃ mayā syāt tava dīrgʰa-bāho    kr̥taṃ mayā syāt tava dīrgʰa-bāho / {Gem}
Halfverse: c    
kṣamasva me tad dʰarivaṃśa nātʰa    kṣamasva me tad dʰarivaṃśa nātʰa
   
kṣamasva me tadd^hari-vaṃśa nātʰa    kṣamasva me tadd^hari-vaṃśa nātʰa / {Gem}
Halfverse: d    
vrajāmi mūrdʰnā tava vīra pādau    vrajāmi mūrdʰnā tava vīra pādau
   
vrajāmi mūrdʰnā tava vīra pādau    vrajāmi mūrdʰnā tava vīra pādau / {Gem}

Verse: 25 
Halfverse: a    
tatʰā tu tārā karuṇaṃ rudantī    tatʰā tu tārā karuṇaṃ rudantī
   
tatʰā tu tārā karuṇaṃ rudantī    tatʰā tu tārā karuṇaṃ rudantī / {Gem}
Halfverse: b    
bʰartuḥ samīpe saha vānarībʰiḥ    bʰartuḥ samīpe saha vānarībʰiḥ
   
bʰartuḥ samīpe saha vānarībʰiḥ    bʰartuḥ samīpe saha vānarībʰiḥ / {Gem}
Halfverse: c    
vyavasyata prāyam anindyavarṇā    vyavasyata prāyam anindyavarṇā
   
vyavasyata prāyam anindya-varṇā    vyavasyata prāyam anindya-varṇā / {Gem}
Halfverse: d    
upopaveṣṭuṃ bʰuvi yatra vālī    upopaveṣṭuṃ bʰuvi yatra vālī
   
upa_upaveṣṭuṃ bʰuvi yatra vālī    upa_upaveṣṭuṃ bʰuvi yatra vālī / {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.