TITUS
Ramayana
Part No. 279
Chapter: 20
Adhyāya
20
Verse: 1
Halfverse: a
rāmacāpavisr̥ṣṭena
śareṇāntakareṇa
tam
rāma-cāpa-visr̥ṣṭena
śareṇa
_anta-kareṇa
tam
/
Halfverse: c
dr̥ṣṭvā
vinihataṃ
bʰūmau
tārā
tārādʰipānanā
dr̥ṣṭvā
vinihataṃ
bʰūmau
tārā
tārā
_adʰipa
_ānanā
/
Verse: 2
Halfverse: a
sā
samāsādya
bʰartāraṃ
paryaṣvajata
bʰāminī
sā
samāsādya
bʰartāraṃ
paryaṣvajata
bʰāminī
/
Halfverse: c
iṣuṇābʰihataṃ
dr̥ṣṭvā
vālinaṃ
kuñjaropamam
iṣuṇā
_abʰihataṃ
dr̥ṣṭvā
vālinaṃ
kuñjara
_upamam
/
Verse: 3
Halfverse: a
vānarendraṃ
mahendrābʰaṃ
śokasaṃtaptamānasā
vānara
_indraṃ
mahā
_indra
_ābʰaṃ
śoka-saṃtapta-mānasā
/
Halfverse: c
tārā
tarum
ivonmūlaṃ
paryadevayad
āturā
tārā
tarum
iva
_unmūlaṃ
paryadevayad
āturā
/
Verse: 4
Halfverse: a
raṇe
dāruṇavikrānta
pravīra
plavatāṃ
vara
raṇe
dāruṇa-vikrānta
pravīra
plavatāṃ
vara
/
Halfverse: c
kiṃ
dīnām
apurobʰāgām
adya
tvaṃ
nābʰibʰāṣase
kiṃ
dīnām
apuro-bʰāgām
adya
tvaṃ
na
_abʰibʰāṣase
/
Verse: 5
Halfverse: a
uttiṣṭʰa
hariśārdūla
bʰajasva
śayanottamam
uttiṣṭʰa
hari-śārdūla
bʰajasva
śayana
_uttamam
/
Halfverse: c
naivaṃvidʰāḥ
śerate
hi
bʰūmau
nr̥patisattamāḥ
na
_evaṃ-vidʰāḥ
śerate
hi
bʰūmau
nr̥pati-sattamāḥ
/
Verse: 6
Halfverse: a
atīva
kʰalu
te
kāntā
vasudʰā
vasudʰādʰipa
atīva
kʰalu
te
kāntā
vasudʰā
vasudʰā
_adʰipa
/
Halfverse: c
gatāsur
api
yāṃ
gātrair
māṃ
vihāya
niṣevase
gata
_asur
api
yāṃ
gātrair
māṃ
vihāya
niṣevase
/
Verse: 7
Halfverse: a
vyaktam
anyā
tvayā
vīra
dʰarmataḥ
saṃpravartatā
vyaktam
anyā
tvayā
vīra
dʰarmataḥ
saṃpravartatā
/
Halfverse: c
kiṣkindʰeva
purī
ramyā
svargamārge
vinirmitā
kiṣkindʰā
_iva
purī
ramyā
svarga-mārge
vinirmitā
/
Verse: 8
Halfverse: a
yāny
asmābʰis
tvayā
sārdʰaṃ
vaneṣu
madʰugandʰiṣu
yāny
asmābʰis
tvayā
sārdʰaṃ
vaneṣu
madʰu-gandʰiṣu
/
Halfverse: c
vihr̥tāni
tvayā
kāle
teṣām
uparamaḥ
kr̥taḥ
vihr̥tāni
tvayā
kāle
teṣām
uparamaḥ
kr̥taḥ
/
Verse: 9
Halfverse: a
nirānandā
nirāśāhaṃ
nimagnā
śokasāgare
nirānandā
nirāśā
_ahaṃ
nimagnā
śoka-sāgare
/
Halfverse: c
tvayi
pañcatvam
āpanne
mahāyūtʰapayūtʰape
tvayi
pañcatvam
āpanne
mahā-yūtʰapa-yūtʰape
/
Verse: 10
Halfverse: a
hr̥dayaṃ
sustʰiraṃ
mahyaṃ
dr̥ṣṭvā
vinihataṃ
bʰuvi
hr̥dayaṃ
sustʰiraṃ
mahyaṃ
dr̥ṣṭvā
vinihataṃ
bʰuvi
/
Halfverse: c
yan
na
śokābʰisaṃtaptaṃ
spʰuṭate
'dya
sahasradʰā
yan
na
śoka
_abʰisaṃtaptaṃ
spʰuṭate
_adya
sahasradʰā
/
Verse: 11
Halfverse: a
sugrīvasya
tvayā
bʰāryā
hr̥tā
sa
ca
vivāsitaḥ
sugrīvasya
tvayā
bʰāryā
hr̥tā
sa
ca
vivāsitaḥ
/
Halfverse: c
yat
tat
tasya
tvayā
vyuṣṭiḥ
prāpteyaṃ
plavagādʰipa
yat
tat
tasya
tvayā
vyuṣṭiḥ
prāptā
_iyaṃ
plavaga
_adʰipa
/
Verse: 12
Halfverse: a
niḥśreyasaparā
mohāt
tvayā
cāhaṃ
vigarhitā
niḥśreyasa-parā
mohāt
tvayā
ca
_ahaṃ
vigarhitā
/
Halfverse: c
yaiṣābruvaṃ
hitaṃ
vākyaṃ
vānarendrahitaiṣiṇī
yā
_eṣā
_abruvaṃ
hitaṃ
vākyaṃ
vānara
_indra-hita
_eṣiṇī
/
Verse: 13
Halfverse: a
kālo
niḥsaṃśayo
nūnaṃ
jīvitāntakaras
tava
kālo
niḥsaṃśayo
nūnaṃ
jīvita
_anta-karas
tava
/
Halfverse: c
balād
yenāvapanno
'si
sugrīvasyāvaśo
vaśam
balād
yena
_avapanno
_asi
sugrīvasya
_avaśo
vaśam
/
Verse: 14
Halfverse: a
vaidʰavyaṃ
śokasaṃtāpaṃ
kr̥paṇaṃ
kr̥paṇā
satī
vaidʰavyaṃ
śoka-saṃtāpaṃ
kr̥paṇaṃ
kr̥paṇā
satī
/
Halfverse: c
aduḥkʰopacitā
pūrvaṃ
vartayiṣyāmy
anātʰavat
aduḥkʰa
_upacitā
pūrvaṃ
vartayiṣyāmy
anātʰavat
/
Verse: 15
Halfverse: a
lālitaś
cāṅgado
vīraḥ
sukumāraḥ
sukʰocitaḥ
lālitaś
ca
_aṅgado
vīraḥ
sukumāraḥ
sukʰa
_ucitaḥ
/
Halfverse: c
vatsyate
kām
avastʰāṃ
me
pitr̥vye
krodʰamūrcʰite
vatsyate
kām
avastʰāṃ
me
pitr̥vye
krodʰa-mūrcʰite
/
Verse: 16
Halfverse: a
kuruṣva
pitaraṃ
putra
sudr̥ṣṭaṃ
dʰarmavatsalam
kuruṣva
pitaraṃ
putra
sudr̥ṣṭaṃ
dʰarma-vatsalam
/
Halfverse: c
durlabʰaṃ
darśanaṃ
tv
asya
tava
vatsa
bʰaviṣyati
durlabʰaṃ
darśanaṃ
tv
asya
tava
vatsa
bʰaviṣyati
/
Verse: 17
Halfverse: a
samāśvāsaya
putraṃ
tvaṃ
saṃdeśaṃ
saṃdiśasva
ca
samāśvāsaya
putraṃ
tvaṃ
saṃdeśaṃ
saṃdiśasva
ca
/
Halfverse: c
mūrdʰni
cainaṃ
samāgʰrāya
pravāsaṃ
prastʰito
hy
asi
mūrdʰni
ca
_enaṃ
samāgʰrāya
pravāsaṃ
prastʰito
hy
asi
/
Verse: 18
Halfverse: a
rāmeṇa
hi
mahat
karma
kr̥taṃ
tvām
abʰinigʰnatā
rāmeṇa
hi
mahat
karma
kr̥taṃ
tvām
abʰinigʰnatā
/
Halfverse: c
ānr̥ṇyaṃ
tu
gataṃ
tasya
sugrīvasya
pratiśrave
ānr̥ṇyaṃ
tu
gataṃ
tasya
sugrīvasya
pratiśrave
/
Verse: 19
Halfverse: a
sakāmo
bʰava
sugrīva
rumāṃ
tvaṃ
pratipatsyase
sakāmo
bʰava
sugrīva
rumāṃ
tvaṃ
pratipatsyase
/
Halfverse: c
bʰuṅkṣva
rājyam
anudvignaḥ
śasto
bʰrātā
ripus
tava
bʰuṅkṣva
rājyam
anudvignaḥ
śasto
bʰrātā
ripus
tava
/
Verse: 20
Halfverse: a
kiṃ
mām
evaṃ
vilapatīṃ
premṇā
tvaṃ
nābʰibʰāṣase
{!}
kiṃ
mām
evaṃ
vilapatīṃ
premṇā
tvaṃ
na
_abʰibʰāṣase
/
{!}
Halfverse: c
imāḥ
paśya
varā
bahvīr
bʰāryās
te
vānareśvara
imāḥ
paśya
varā
bahvīr
bʰāryās
te
vānara
_īśvara
/
Verse: 21
Halfverse: a
tasyā
vilapitaṃ
śrutvā
vānaryaḥ
sarvataś
ca
tāḥ
tasyā
vilapitaṃ
śrutvā
vānaryaḥ
sarvataś
ca
tāḥ
/
Halfverse: c
parigr̥hyāṅgadaṃ
dīnaṃ
duḥkʰārtāḥ
paricukruśuḥ
parigr̥hya
_aṅgadaṃ
dīnaṃ
duḥkʰa
_ārtāḥ
paricukruśuḥ
/
Verse: 22
Halfverse: a
kim
aṅgadaṃ
sāṅgada
vīra
bāho
kim
aṅgadaṃ
sāṅgada
vīra
bāho
kim
aṅgadaṃ
sāṅgada
vīra
bāho
kim
aṅgadaṃ
sāṅgada
vīra
bāho
/
{Gem}
Halfverse: b
vihāya
yāsy
adya
cirapravāsaṃ
vihāya
yāsy
adya
cirapravāsaṃ
vihāya
yāsy
adya
cira-pravāsaṃ
vihāya
yāsy
adya
cira-pravāsaṃ
/
{Gem}
Halfverse: c
na
yuktam
evaṃ
guṇasaṃnikr̥ṣṭaṃ
na
yuktam
evaṃ
guṇasaṃnikr̥ṣṭaṃ
na
yuktam
evaṃ
guṇa-saṃnikr̥ṣṭaṃ
na
yuktam
evaṃ
guṇa-saṃnikr̥ṣṭaṃ
/
{Gem}
Halfverse: d
vihāya
putraṃ
priyaputra
gantum
vihāya
putraṃ
priyaputra
gantum
vihāya
putraṃ
priya-putra
gantum
vihāya
putraṃ
priya-putra
gantum
/
{Gem}
Verse: 23
Halfverse: a
kim
apriyaṃ
te
priyacāruveṣa
kim
apriyaṃ
te
priyacāruveṣa
kim
apriyaṃ
te
priya-cāru-veṣa
kim
apriyaṃ
te
priya-cāru-veṣa
/
{Gem}
Halfverse: b
kr̥taṃ
mayā
nātʰa
sutena
vā
te
kr̥taṃ
mayā
nātʰa
sutena
vā
te
kr̥taṃ
mayā
nātʰa
sutena
vā
te
kr̥taṃ
mayā
nātʰa
sutena
vā
te
/
{Gem}
Halfverse: c
sahāyinīm
adya
vihāya
vīra
sahāyinīm
adya
vihāya
vīra
sahāyinīm
adya
vihāya
vīra
sahāyinīm
adya
vihāya
vīra
/
{Gem}
Halfverse: d
yamakṣayaṃ
gaccʰasi
durvinītam
yamakṣayaṃ
gaccʰasi
durvinītam
yama-kṣayaṃ
gaccʰasi
durvinītam
yama-kṣayaṃ
gaccʰasi
durvinītam
/
{Gem}
Verse: 24
Halfverse: a
yady
apriyaṃ
kiṃ
cid
asaṃpradʰārya
yady
apriyaṃ
kiṃ
cid
asaṃpradʰārya
yady
apriyaṃ
kiṃcid
asaṃpradʰārya
yady
apriyaṃ
kiṃcid
asaṃpradʰārya
/
{Gem}
Halfverse: b
kr̥taṃ
mayā
syāt
tava
dīrgʰabāho
kr̥taṃ
mayā
syāt
tava
dīrgʰabāho
kr̥taṃ
mayā
syāt
tava
dīrgʰa-bāho
kr̥taṃ
mayā
syāt
tava
dīrgʰa-bāho
/
{Gem}
Halfverse: c
kṣamasva
me
tad
dʰarivaṃśa
nātʰa
kṣamasva
me
tad
dʰarivaṃśa
nātʰa
kṣamasva
me
tadd^hari-vaṃśa
nātʰa
kṣamasva
me
tadd^hari-vaṃśa
nātʰa
/
{Gem}
Halfverse: d
vrajāmi
mūrdʰnā
tava
vīra
pādau
vrajāmi
mūrdʰnā
tava
vīra
pādau
vrajāmi
mūrdʰnā
tava
vīra
pādau
vrajāmi
mūrdʰnā
tava
vīra
pādau
/
{Gem}
Verse: 25
Halfverse: a
tatʰā
tu
tārā
karuṇaṃ
rudantī
tatʰā
tu
tārā
karuṇaṃ
rudantī
tatʰā
tu
tārā
karuṇaṃ
rudantī
tatʰā
tu
tārā
karuṇaṃ
rudantī
/
{Gem}
Halfverse: b
bʰartuḥ
samīpe
saha
vānarībʰiḥ
bʰartuḥ
samīpe
saha
vānarībʰiḥ
bʰartuḥ
samīpe
saha
vānarībʰiḥ
bʰartuḥ
samīpe
saha
vānarībʰiḥ
/
{Gem}
Halfverse: c
vyavasyata
prāyam
anindyavarṇā
vyavasyata
prāyam
anindyavarṇā
vyavasyata
prāyam
anindya-varṇā
vyavasyata
prāyam
anindya-varṇā
/
{Gem}
Halfverse: d
upopaveṣṭuṃ
bʰuvi
yatra
vālī
upopaveṣṭuṃ
bʰuvi
yatra
vālī
upa
_upaveṣṭuṃ
bʰuvi
yatra
vālī
upa
_upaveṣṭuṃ
bʰuvi
yatra
vālī
/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.