TITUS
Ramayana
Part No. 280
Chapter: 21
Adhyāya
21
Verse: 1
Halfverse: a
tato
nipatitāṃ
tārāṃ
cyutāṃ
tārām
ivāmbarāt
tato
nipatitāṃ
tārāṃ
cyutāṃ
tārām
iva
_ambarāt
/
Halfverse: c
śanair
āśvāsayām
āsa
hanūmān
hariyūtʰapaḥ
śanair
āśvāsayām
āsa
hanūmān
hari-yūtʰapaḥ
/
Verse: 2
Halfverse: a
guṇadoṣakr̥taṃ
jantuḥ
svakarmapʰalahetukam
guṇa-doṣa-kr̥taṃ
jantuḥ
sva-karma-pʰala-hetukam
/
Halfverse: c
avyagras
tad
avāpnoti
sarvaṃ
pretya
śubʰāśubʰam
avyagras
tad
avāpnoti
sarvaṃ
pretya
śubʰa
_aśubʰam
/
Verse: 3
Halfverse: a
śocyā
śocasi
kaṃ
śocyaṃ
dīnaṃ
dīnānukampase
śocyā
śocasi
kaṃ
śocyaṃ
dīnaṃ
dīnā
_anukampase
/
Halfverse: c
kaś
ca
kasyānuśocyo
'sti
dehe
'smin
budbudopame
kaś
ca
kasya
_anuśocyo
_asti
dehe
_asmin
budbuda
_upame
/
Verse: 4
Halfverse: a
aṅgadas
tu
kumāro
'yaṃ
draṣṭavyo
jīvaputrayā
aṅgadas
tu
kumāro
_ayaṃ
draṣṭavyo
jīva-putrayā
/
Halfverse: c
āyatyā
ca
vidʰeyāni
samartʰāny
asya
cintaya
āyatyā
ca
vidʰeyāni
samartʰāny
asya
cintaya
/
Verse: 5
Halfverse: a
jānāsy
aniyatām
evaṃ
bʰūtānām
āgatiṃ
gatim
jānāsy
aniyatām
evaṃ
bʰūtānām
āgatiṃ
gatim
/
Halfverse: c
tasmāc
cʰubʰaṃ
hi
kartavyaṃ
paṇḍite
naihalaukikam
tasmāt
śubʰaṃ
hi
kartavyaṃ
paṇḍite
naihalaukikam
/
Verse: 6
Halfverse: a
yasmin
harisahasrāṇi
prayutāny
arbudāni
ca
yasmin
hari-sahasrāṇi
prayutāny
arbudāni
ca
/
Halfverse: c
vartayanti
kr̥tāṃśāni
so
'yaṃ
diṣṭāntam
āgataḥ
vartayanti
kr̥ta
_aṃśāni
so
_ayaṃ
diṣṭa
_antam
āgataḥ
/
Verse: 7
Halfverse: a
yad
ayaṃ
nyāyadr̥ṣṭārtʰaḥ
sāmadānakṣamāparaḥ
yad
ayaṃ
nyāya-dr̥ṣṭa
_artʰaḥ
sāma-dāna-kṣamā-paraḥ
/
Halfverse: c
gato
dʰarmajitāṃ
bʰūmiṃ
nainaṃ
śocitum
arhasi
gato
dʰarma-jitāṃ
bʰūmiṃ
na
_enaṃ
śocitum
arhasi
/
Verse: 8
Halfverse: a
sarve
ca
hariśārdūla
putraś
cāyaṃ
tavāṅgadaḥ
sarve
ca
hari-śārdūla
putraś
ca
_ayaṃ
tava
_aṅgadaḥ
/
Halfverse: c
haryr̥ṣkapatirājyaṃ
ca
tvatsanātʰam
anindite
hary-r̥ṣka-pati-rājyaṃ
ca
tvat-sanātʰam
anindite
/
Verse: 9
Halfverse: a
tāv
imau
śokasaṃtaptau
śanaiḥ
preraya
bʰāmini
tāv
imau
śoka-saṃtaptau
śanaiḥ
preraya
bʰāmini
/
Halfverse: c
tvayā
parigr̥hīto
'yam
aṅgadaḥ
śāstu
medinīm
tvayā
parigr̥hīto
_ayam
aṅgadaḥ
śāstu
medinīm
/
Verse: 10
Halfverse: a
saṃtatiś
ca
yatʰādr̥ṣṭā
kr̥tyaṃ
yac
cāpi
sāmpratam
saṃtatiś
ca
yatʰā-dr̥ṣṭā
kr̥tyaṃ
yac
ca
_api
sāmpratam
/
Halfverse: c
rājñas
tat
kriyatāṃ
sarvam
eṣa
kālasya
niścayaḥ
rājñas
tat
kriyatāṃ
sarvam
eṣa
kālasya
niścayaḥ
/
Verse: 11
Halfverse: a
saṃskāryo
harirājas
tu
aṅgadaś
cābʰiṣicyatām
saṃskāryo
hari-rājas
tu
aṅgadaś
ca
_abʰiṣicyatām
/
Halfverse: c
siṃhāsanagataṃ
putraṃ
paśyantī
śāntim
eṣyasi
siṃha
_āsana-gataṃ
putraṃ
paśyantī
śāntim
eṣyasi
/
Verse: 12
Halfverse: a
sā
tasya
vacanaṃ
śrutvā
bʰartr̥vyasanapīḍitā
sā
tasya
vacanaṃ
śrutvā
bʰartr̥-vyasana-pīḍitā
/
Halfverse: c
abravīd
uttaraṃ
tārā
hanūmantam
avastʰitam
abravīd
uttaraṃ
tārā
hanūmantam
avastʰitam
/
Verse: 13
Halfverse: a
aṅgada
pratirūpāṇāṃ
putrāṇām
ekataḥ
śatam
aṅgada
pratirūpāṇāṃ
putrāṇām
ekataḥ
śatam
/
Halfverse: c
hatasyāpy
asya
vīrasya
gātrasaṃśleṣaṇaṃ
varam
hatasya
_apy
asya
vīrasya
gātra-saṃśleṣaṇaṃ
varam
/
Verse: 14
Halfverse: a
na
cāhaṃ
harirājasya
prabʰavāmy
aṅgadasya
vā
na
ca
_ahaṃ
hari-rājasya
prabʰavāmy
aṅgadasya
vā
/
Halfverse: c
pitr̥vyastasya
sugrīvaḥ
sarvakāryeṣv
anantaraḥ
pitr̥-vyastasya
sugrīvaḥ
sarva-kāryeṣv
anantaraḥ
/
Verse: 15
Halfverse: a
na
hy
eṣā
buddʰir
āstʰeyā
hanūmann
aṅgadaṃ
prati
na
hy
eṣā
buddʰir
āstʰeyā
hanūmann
aṅgadaṃ
prati
/
Halfverse: c
pitā
hi
bandʰuḥ
putrasya
na
mātā
harisattama
pitā
hi
bandʰuḥ
putrasya
na
mātā
hari-sattama
/
Verse: 16
Halfverse: a
na
hi
mama
harirājasaṃśrayāt
kṣamataram
asti
paratra
ceha
vā
na
hi
mama
hari-rāja-saṃśrayāt
kṣamataram
asti
paratra
ca
_iha
vā
/
Halfverse: c
abʰimukʰahatavīrasevitaṃ
śayanam
idaṃ
mama
sevituṃ
kṣamam
abʰimukʰa-hata-vīra-sevitaṃ
śayanam
idaṃ
mama
sevituṃ
kṣamam
/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.