TITUS
Ramayana
Part No. 280
Previous part

Chapter: 21 
Adhyāya 21


Verse: 1 
Halfverse: a    tato nipatitāṃ tārāṃ   cyutāṃ tārām ivāmbarāt
   
tato nipatitāṃ tārāṃ   cyutāṃ tārām iva_ambarāt /
Halfverse: c    
śanair āśvāsayām āsa   hanūmān hariyūtʰapaḥ
   
śanair āśvāsayām āsa   hanūmān hari-yūtʰapaḥ /

Verse: 2 
Halfverse: a    
guṇadoṣakr̥taṃ jantuḥ   svakarmapʰalahetukam
   
guṇa-doṣa-kr̥taṃ jantuḥ   sva-karma-pʰala-hetukam /
Halfverse: c    
avyagras tad avāpnoti   sarvaṃ pretya śubʰāśubʰam
   
avyagras tad avāpnoti   sarvaṃ pretya śubʰa_aśubʰam /

Verse: 3 
Halfverse: a    
śocyā śocasi kaṃ śocyaṃ   dīnaṃ dīnānukampase
   
śocyā śocasi kaṃ śocyaṃ   dīnaṃ dīnā_anukampase /
Halfverse: c    
kaś ca kasyānuśocyo 'sti   dehe 'smin budbudopame
   
kaś ca kasya_anuśocyo_asti   dehe_asmin budbuda_upame /

Verse: 4 
Halfverse: a    
aṅgadas tu kumāro 'yaṃ   draṣṭavyo jīvaputrayā
   
aṅgadas tu kumāro_ayaṃ   draṣṭavyo jīva-putrayā /
Halfverse: c    
āyatyā ca vidʰeyāni   samartʰāny asya cintaya
   
āyatyā ca vidʰeyāni   samartʰāny asya cintaya /

Verse: 5 
Halfverse: a    
jānāsy aniyatām evaṃ   bʰūtānām āgatiṃ gatim
   
jānāsy aniyatām evaṃ   bʰūtānām āgatiṃ gatim /
Halfverse: c    
tasmāc cʰubʰaṃ hi kartavyaṃ   paṇḍite naihalaukikam
   
tasmāt śubʰaṃ hi kartavyaṃ   paṇḍite naihalaukikam /

Verse: 6 
Halfverse: a    
yasmin harisahasrāṇi   prayutāny arbudāni ca
   
yasmin hari-sahasrāṇi   prayutāny arbudāni ca /
Halfverse: c    
vartayanti kr̥tāṃśāni   so 'yaṃ diṣṭāntam āgataḥ
   
vartayanti kr̥ta_aṃśāni   so_ayaṃ diṣṭa_antam āgataḥ /

Verse: 7 
Halfverse: a    
yad ayaṃ nyāyadr̥ṣṭārtʰaḥ   sāmadānakṣamāparaḥ
   
yad ayaṃ nyāya-dr̥ṣṭa_artʰaḥ   sāma-dāna-kṣamā-paraḥ /
Halfverse: c    
gato dʰarmajitāṃ bʰūmiṃ   nainaṃ śocitum arhasi
   
gato dʰarma-jitāṃ bʰūmiṃ   na_enaṃ śocitum arhasi /

Verse: 8 
Halfverse: a    
sarve ca hariśārdūla   putraś cāyaṃ tavāṅgadaḥ
   
sarve ca hari-śārdūla   putraś ca_ayaṃ tava_aṅgadaḥ /
Halfverse: c    
haryr̥ṣkapatirājyaṃ ca   tvatsanātʰam anindite
   
hary-r̥ṣka-pati-rājyaṃ ca   tvat-sanātʰam anindite /

Verse: 9 
Halfverse: a    
tāv imau śokasaṃtaptau   śanaiḥ preraya bʰāmini
   
tāv imau śoka-saṃtaptau   śanaiḥ preraya bʰāmini /
Halfverse: c    
tvayā parigr̥hīto 'yam   aṅgadaḥ śāstu medinīm
   
tvayā parigr̥hīto_ayam   aṅgadaḥ śāstu medinīm /

Verse: 10 
Halfverse: a    
saṃtatiś ca yatʰādr̥ṣṭā   kr̥tyaṃ yac cāpi sāmpratam
   
saṃtatiś ca yatʰā-dr̥ṣṭā   kr̥tyaṃ yac ca_api sāmpratam /
Halfverse: c    
rājñas tat kriyatāṃ sarvam   eṣa kālasya niścayaḥ
   
rājñas tat kriyatāṃ sarvam   eṣa kālasya niścayaḥ /

Verse: 11 
Halfverse: a    
saṃskāryo harirājas tu   aṅgadaś cābʰiṣicyatām
   
saṃskāryo hari-rājas tu   aṅgadaś ca_abʰiṣicyatām /
Halfverse: c    
siṃhāsanagataṃ putraṃ   paśyantī śāntim eṣyasi
   
siṃha_āsana-gataṃ putraṃ   paśyantī śāntim eṣyasi /

Verse: 12 
Halfverse: a    
tasya vacanaṃ śrutvā   bʰartr̥vyasanapīḍitā
   
tasya vacanaṃ śrutvā   bʰartr̥-vyasana-pīḍitā /
Halfverse: c    
abravīd uttaraṃ tārā   hanūmantam avastʰitam
   
abravīd uttaraṃ tārā   hanūmantam avastʰitam /

Verse: 13 
Halfverse: a    
aṅgada pratirūpāṇāṃ   putrāṇām ekataḥ śatam
   
aṅgada pratirūpāṇāṃ   putrāṇām ekataḥ śatam /
Halfverse: c    
hatasyāpy asya vīrasya   gātrasaṃśleṣaṇaṃ varam
   
hatasya_apy asya vīrasya   gātra-saṃśleṣaṇaṃ varam /

Verse: 14 
Halfverse: a    
na cāhaṃ harirājasya   prabʰavāmy aṅgadasya
   
na ca_ahaṃ hari-rājasya   prabʰavāmy aṅgadasya /
Halfverse: c    
pitr̥vyastasya sugrīvaḥ   sarvakāryeṣv anantaraḥ
   
pitr̥-vyastasya sugrīvaḥ   sarva-kāryeṣv anantaraḥ /

Verse: 15 
Halfverse: a    
na hy eṣā buddʰir āstʰeyā   hanūmann aṅgadaṃ prati
   
na hy eṣā buddʰir āstʰeyā   hanūmann aṅgadaṃ prati /
Halfverse: c    
pitā hi bandʰuḥ putrasya   na mātā harisattama
   
pitā hi bandʰuḥ putrasya   na mātā hari-sattama /

Verse: 16 
Halfverse: a    
na hi mama harirājasaṃśrayāt   kṣamataram asti paratra ceha
   
na hi mama hari-rāja-saṃśrayāt   kṣamataram asti paratra ca_iha /
Halfverse: c    
abʰimukʰahatavīrasevitaṃ   śayanam idaṃ mama sevituṃ kṣamam
   
abʰimukʰa-hata-vīra-sevitaṃ   śayanam idaṃ mama sevituṃ kṣamam / {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.