TITUS
Ramayana
Part No. 281
Chapter: 22
Adhyāya
22
Verse: 1
Halfverse: a
vīkṣamāṇas
tu
mandāsuḥ
sarvato
mandam
uccʰvasan
vīkṣamāṇas
tu
manda
_asuḥ
sarvato
mandam
uccʰvasan
/
Halfverse: c
ādāv
eva
tu
sugrīvaṃ
dadarśa
tv
ātmajāgrataḥ
ādāv
eva
tu
sugrīvaṃ
dadarśa
tv
ātmaja
_agrataḥ
/
Verse: 2
Halfverse: a
taṃ
prāptavijayaṃ
vālī
sugrīvaṃ
plavageśvaram
taṃ
prāpta-vijayaṃ
vālī
sugrīvaṃ
plavaga
_īśvaram
/
Halfverse: c
ābʰāṣya
vyaktayā
vācā
sasneham
idam
abravīt
ābʰāṣya
vyaktayā
vācā
sasneham
idam
abravīt
/
Verse: 3
Halfverse: a
sugrīvadoṣeṇa
na
māṃ
gantum
arhasi
kilbiṣāt
sugrīva-doṣeṇa
na
māṃ
gantum
arhasi
kilbiṣāt
/
Halfverse: c
kr̥ṣyamāṇaṃ
bʰaviṣyeṇa
buddʰimohena
māṃ
balāt
kr̥ṣyamāṇaṃ
bʰaviṣyeṇa
buddʰi-mohena
māṃ
balāt
/
Verse: 4
Halfverse: a
yugapadvihitaṃ
tāta
na
manye
sukʰam
āvayoḥ
yugapad-vihitaṃ
tāta
na
manye
sukʰam
āvayoḥ
/
Halfverse: c
sauhārdaṃ
bʰrātr̥yuktaṃ
hi
tad
idaṃ
jātam
anyatʰā
sauhārdaṃ
bʰrātr̥-yuktaṃ
hi
tad
idaṃ
jātam
anyatʰā
/
Verse: 5
Halfverse: a
pratipadya
tvam
adyaiva
rājyam
eṣāṃ
vanaukasām
pratipadya
tvam
adya
_eva
rājyam
eṣāṃ
vana
_okasām
/
Halfverse: c
mām
apy
adyaiva
gaccʰantaṃ
viddʰi
vaivasvatakṣayam
mām
apy
adya
_eva
gaccʰantaṃ
viddʰi
vaivasvata-kṣayam
/
Verse: 6
Halfverse: a
jīvitaṃ
ca
hi
rājyaṃ
ca
śriyaṃ
ca
vipulām
imām
jīvitaṃ
ca
hi
rājyaṃ
ca
śriyaṃ
ca
vipulām
imām
/
Halfverse: c
prajahāmy
eṣa
vai
tūrṇaṃ
mahac
cāgarhitaṃ
yaśaḥ
prajahāmy
eṣa
vai
tūrṇaṃ
mahac
ca
_agarhitaṃ
yaśaḥ
/
Verse: 7
Halfverse: a
asyāṃ
tv
aham
avastʰāyāṃ
vīra
vakṣyāmi
yad
vacaḥ
asyāṃ
tv
aham
avastʰāyāṃ
vīra
vakṣyāmi
yad
vacaḥ
/
Halfverse: c
yady
apy
asukaraṃ
rājan
kartum
eva
tad
arhasi
yady
apy
asukaraṃ
rājan
kartum
eva
tad
arhasi
/
Verse: 8
Halfverse: a
sukʰārhaṃ
sukʰasaṃvr̥ddʰaṃ
bālam
enam
abāliśam
sukʰa
_arhaṃ
sukʰa-saṃvr̥ddʰaṃ
bālam
enam
abāliśam
/
Halfverse: c
bāṣpapūrṇamukʰaṃ
paśya
bʰūmau
patitam
aṅgadam
bāṣpa-pūrṇa-mukʰaṃ
paśya
bʰūmau
patitam
aṅgadam
/
Verse: 9
Halfverse: a
mama
prāṇaiḥ
priyataraṃ
putraṃ
putram
ivaurasaṃ
mama
prāṇaiḥ
priyataraṃ
putraṃ
putram
iva
_aurasaṃ
/
Halfverse: c
mayā
hīnam
ahīnārtʰaṃ
sarvataḥ
paripālaya
mayā
hīnam
ahīna
_artʰaṃ
sarvataḥ
paripālaya
/
Verse: 10
Halfverse: a
tvam
apy
asya
hi
dātā
ca
paritrātā
ca
sarvataḥ
tvam
apy
asya
hi
dātā
ca
paritrātā
ca
sarvataḥ
/
Halfverse: c
bʰayeṣv
abʰayadaś
caiva
yatʰāhaṃ
plavageśvara
bʰayeṣv
abʰayadaś
caiva
yatʰā
_ahaṃ
plavaga
_īśvara
/
Verse: 11
Halfverse: a
eṣa
tārātmajaḥ
śrīmāṃs
tvayā
tulyaparākramaḥ
eṣa
tārā
_ātmajaḥ
śrīmāṃs
tvayā
tulya-parākramaḥ
/
Halfverse: c
rakṣasāṃ
tu
vadʰe
teṣām
agratas
te
bʰaviṣyati
rakṣasāṃ
tu
vadʰe
teṣām
agratas
te
bʰaviṣyati
/
Verse: 12
Halfverse: a
anurūpāṇi
karmāṇi
vikramya
balavān
raṇe
anurūpāṇi
karmāṇi
vikramya
balavān
raṇe
/
Halfverse: c
kariṣyaty
eṣa
tāreyas
tarasvī
taruṇo
'ṅgadaḥ
kariṣyaty
eṣa
tāreyas
tarasvī
taruṇo
_aṅgadaḥ
/
Verse: 13
Halfverse: a
suṣeṇaduhitā
ceyam
artʰasūkṣmaviniścaye
suṣeṇa-duhitā
ca
_iyam
artʰa-sūkṣma-viniścaye
/
Halfverse: c
autpātike
ca
vividʰe
sarvataḥ
pariniṣṭʰitā
autpātike
ca
vividʰe
sarvataḥ
pariniṣṭʰitā
/
Verse: 14
Halfverse: a
yad
eṣā
sādʰv
iti
brūyāt
kāryaṃ
tan
muktasaṃśayam
yad
eṣā
sādʰv
iti
brūyāt
kāryaṃ
tan
mukta-saṃśayam
/
Halfverse: c
na
hi
tārāmataṃ
kiṃ
cid
anyatʰā
parivartate
na
hi
tārā-mataṃ
kiṃcid
anyatʰā
parivartate
/
Verse: 15
Halfverse: a
rāgʰavasya
ca
te
kāryaṃ
kartavyam
aviśaṅkayā
rāgʰavasya
ca
te
kāryaṃ
kartavyam
aviśaṅkayā
/
Halfverse: c
syād
adʰarmo
hy
akaraṇe
tvāṃ
ca
hiṃsyād
vimānitaḥ
syād
adʰarmo
hy
akaraṇe
tvāṃ
ca
hiṃsyād
vimānitaḥ
/
Verse: 16
Halfverse: a
imāṃ
ca
mālām
ādʰatsva
divyāṃ
sugrīvakāñcanīm
imāṃ
ca
mālām
ādʰatsva
divyāṃ
sugrīva-kāñcanīm
/
Halfverse: c
udārā
śrīḥ
stʰitā
hy
asyāṃ
saṃprajahyān
mr̥te
mayi
udārā
śrīḥ
stʰitā
hy
asyāṃ
saṃprajahyān
mr̥te
mayi
/
Verse: 17
Halfverse: a
ity
evam
uktaḥ
sugrīvo
vālinā
bʰrātr̥sauhr̥dāt
ity
evam
uktaḥ
sugrīvo
vālinā
bʰrātr̥-sauhr̥dāt
/
Halfverse: c
harṣaṃ
tyaktvā
punar
dīno
grahagrasta
ivoḍurāṭ
harṣaṃ
tyaktvā
punar
dīno
graha-grasta
iva
_uḍu-rāṭ
/
Verse: 18
Halfverse: a
tad
vālivacanāc
cʰāntaḥ
kurvan
yuktam
atandritaḥ
tad
vāli-vacanāt
śāntaḥ
kurvan
yuktam
atandritaḥ
/
Halfverse: c
jagrāha
so
'bʰyanujñāto
mālāṃ
tāṃ
caiva
kāñcanīm
jagrāha
so
_abʰyanujñāto
mālāṃ
tāṃ
caiva
kāñcanīm
/
Verse: 19
Halfverse: a
tāṃ
mālāṃ
kāñcanīṃ
dattvā
vālī
dr̥ṣṭvātmajaṃ
stʰitam
tāṃ
mālāṃ
kāñcanīṃ
dattvā
vālī
dr̥ṣṭvā
_ātmajaṃ
stʰitam
/
Halfverse: c
saṃsiddʰaḥ
pretya
bʰāvāya
snehād
aṅgadam
abravīt
saṃsiddʰaḥ
pretya
bʰāvāya
snehād
aṅgadam
abravīt
/
Verse: 20
Halfverse: a
deśakālau
bʰajasvādya
kṣamamāṇaḥ
priyāpriye
deśa-kālau
bʰajasva
_adya
kṣamamāṇaḥ
priya
_apriye
/
Halfverse: c
sukʰaduḥkʰasahaḥ
kāle
sugrīvavaśago
bʰava
sukʰa-duḥkʰa-sahaḥ
kāle
sugrīva-vaśago
bʰava
/
Verse: 21
Halfverse: a
yatʰā
hi
tvaṃ
mahābāho
lālitaḥ
satataṃ
mayā
yatʰā
hi
tvaṃ
mahā-bāho
lālitaḥ
satataṃ
mayā
/
Halfverse: c
na
tatʰā
vartamānaṃ
tvāṃ
sugrīvo
bahu
maṃsyate
na
tatʰā
vartamānaṃ
tvāṃ
sugrīvo
bahu
maṃsyate
/
Verse: 22
Halfverse: a
māsyāmitrair
gataṃ
gaccʰer
mā
śatrubʰir
ariṃdama
mā
_asya
_amitrair
gataṃ
gaccʰer
mā
śatrubʰir
ariṃ-dama
/
Halfverse: c
bʰartur
artʰaparo
dāntaḥ
sugrīvavaśago
bʰava
bʰartur
artʰa-paro
dāntaḥ
sugrīva-vaśago
bʰava
/
Verse: 23
Halfverse: a
na
cātipraṇayaḥ
kāryaḥ
kartavyo
'praṇayaś
ca
te
na
ca
_atipraṇayaḥ
kāryaḥ
kartavyo
_apraṇayaś
ca
te
/
Halfverse: c
ubʰayaṃ
hi
mahādoṣaṃ
tasmād
antaradr̥g
bʰava
ubʰayaṃ
hi
mahā-doṣaṃ
tasmād
antaradr̥g
bʰava
/
Verse: 24
Halfverse: a
ity
uktvātʰa
vivr̥ttākṣaḥ
śarasaṃpīḍito
bʰr̥śam
ity
uktvā
_atʰa
vivr̥tta
_akṣaḥ
śara-saṃpīḍito
bʰr̥śam
/
Halfverse: c
vivr̥tair
daśanair
bʰīmair
babʰūvotkrāntajīvitaḥ
vivr̥tair
daśanair
bʰīmair
babʰūva
_utkrānta-jīvitaḥ
/
Verse: 25
Halfverse: a
hate
tu
vīre
plavagādʰipe
tadā
hate
tu
vīre
plavagādʰipe
tadā
hate
tu
vīre
plavaga
_adʰipe
tadā
hate
tu
vīre
plavaga
_adʰipe
tadā
/
{Gem}
Halfverse: b
plavaṃgamās
tatra
na
śarma
lebʰire
plavaṃgamās
tatra
na
śarma
lebʰire
plavaṃ-gamās
tatra
na
śarma
lebʰire
plavaṃ-gamās
tatra
na
śarma
lebʰire
/
{Gem}
Halfverse: c
vanecarāḥ
siṃhayute
mahāvane
vanecarāḥ
siṃhayute
mahāvane
vane-carāḥ
siṃha-yute
mahā-vane
vane-carāḥ
siṃha-yute
mahā-vane
/
{Gem}
{!}
Halfverse: d
yatʰā
hi
gāvo
nihate
gavāṃ
patau
yatʰā
hi
gāvo
nihate
gavāṃ
patau
yatʰā
hi
gāvo
nihate
gavāṃ
patau
yatʰā
hi
gāvo
nihate
gavāṃ
patau
/
{Gem}
Verse: 26
Halfverse: a
tatas
tu
tārā
vyasanārṇava
plutā
tatas
tu
tārā
vyasanārṇava
plutā
tatas
tu
tārā
vyasana
_arṇava
plutā
tatas
tu
tārā
vyasana
_arṇava
plutā
/
{Gem}
Halfverse: b
mr̥tasyā
bʰartur
vadanaṃ
samīkṣya
sā
mr̥tasyā
bʰartur
vadanaṃ
samīkṣya
sā
mr̥tasyā
bʰartur
vadanaṃ
samīkṣya
sā
mr̥tasyā
bʰartur
vadanaṃ
samīkṣya
sā
/
{Gem}
Halfverse: c
jagāma
bʰūmiṃ
parirabʰya
vālinaṃ
jagāma
bʰūmiṃ
parirabʰya
vālinaṃ
jagāma
bʰūmiṃ
parirabʰya
vālinaṃ
jagāma
bʰūmiṃ
parirabʰya
vālinaṃ
/
{Gem}
Halfverse: d
mahādrumaṃ
cʰinnam
ivāśritā
latā
mahādrumaṃ
cʰinnam
ivāśritā
latā
mahā-drumaṃ
cʰinnam
iva
_āśritā
latā
mahā-drumaṃ
cʰinnam
iva
_āśritā
latā
/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.