TITUS
Ramayana
Part No. 281
Previous part

Chapter: 22 
Adhyāya 22


Verse: 1 
Halfverse: a    vīkṣamāṇas tu mandāsuḥ   sarvato mandam uccʰvasan
   
vīkṣamāṇas tu manda_asuḥ   sarvato mandam uccʰvasan /
Halfverse: c    
ādāv eva tu sugrīvaṃ   dadarśa tv ātmajāgrataḥ
   
ādāv eva tu sugrīvaṃ   dadarśa tv ātmaja_agrataḥ /

Verse: 2 
Halfverse: a    
taṃ prāptavijayaṃ vālī   sugrīvaṃ plavageśvaram
   
taṃ prāpta-vijayaṃ vālī   sugrīvaṃ plavaga_īśvaram /
Halfverse: c    
ābʰāṣya vyaktayā vācā   sasneham idam abravīt
   
ābʰāṣya vyaktayā vācā   sasneham idam abravīt /

Verse: 3 
Halfverse: a    
sugrīvadoṣeṇa na māṃ   gantum arhasi kilbiṣāt
   
sugrīva-doṣeṇa na māṃ   gantum arhasi kilbiṣāt /
Halfverse: c    
kr̥ṣyamāṇaṃ bʰaviṣyeṇa   buddʰimohena māṃ balāt
   
kr̥ṣyamāṇaṃ bʰaviṣyeṇa   buddʰi-mohena māṃ balāt /

Verse: 4 
Halfverse: a    
yugapadvihitaṃ tāta   na manye sukʰam āvayoḥ
   
yugapad-vihitaṃ tāta   na manye sukʰam āvayoḥ /
Halfverse: c    
sauhārdaṃ bʰrātr̥yuktaṃ hi   tad idaṃ jātam anyatʰā
   
sauhārdaṃ bʰrātr̥-yuktaṃ hi   tad idaṃ jātam anyatʰā /

Verse: 5 
Halfverse: a    
pratipadya tvam adyaiva   rājyam eṣāṃ vanaukasām
   
pratipadya tvam adya_eva   rājyam eṣāṃ vana_okasām /
Halfverse: c    
mām apy adyaiva gaccʰantaṃ   viddʰi vaivasvatakṣayam
   
mām apy adya_eva gaccʰantaṃ   viddʰi vaivasvata-kṣayam /

Verse: 6 
Halfverse: a    
jīvitaṃ ca hi rājyaṃ ca   śriyaṃ ca vipulām imām
   
jīvitaṃ ca hi rājyaṃ ca   śriyaṃ ca vipulām imām /
Halfverse: c    
prajahāmy eṣa vai tūrṇaṃ   mahac cāgarhitaṃ yaśaḥ
   
prajahāmy eṣa vai tūrṇaṃ   mahac ca_agarhitaṃ yaśaḥ /

Verse: 7 
Halfverse: a    
asyāṃ tv aham avastʰāyāṃ   vīra vakṣyāmi yad vacaḥ
   
asyāṃ tv aham avastʰāyāṃ   vīra vakṣyāmi yad vacaḥ /
Halfverse: c    
yady apy asukaraṃ rājan   kartum eva tad arhasi
   
yady apy asukaraṃ rājan   kartum eva tad arhasi /

Verse: 8 
Halfverse: a    
sukʰārhaṃ sukʰasaṃvr̥ddʰaṃ   bālam enam abāliśam
   
sukʰa_arhaṃ sukʰa-saṃvr̥ddʰaṃ   bālam enam abāliśam /
Halfverse: c    
bāṣpapūrṇamukʰaṃ paśya   bʰūmau patitam aṅgadam
   
bāṣpa-pūrṇa-mukʰaṃ paśya   bʰūmau patitam aṅgadam /

Verse: 9 
Halfverse: a    
mama prāṇaiḥ priyataraṃ   putraṃ putram ivaurasaṃ
   
mama prāṇaiḥ priyataraṃ   putraṃ putram iva_aurasaṃ /
Halfverse: c    
mayā hīnam ahīnārtʰaṃ   sarvataḥ paripālaya
   
mayā hīnam ahīna_artʰaṃ   sarvataḥ paripālaya /

Verse: 10 
Halfverse: a    
tvam apy asya hi dātā ca   paritrātā ca sarvataḥ
   
tvam apy asya hi dātā ca   paritrātā ca sarvataḥ /
Halfverse: c    
bʰayeṣv abʰayadaś caiva   yatʰāhaṃ plavageśvara
   
bʰayeṣv abʰayadaś caiva   yatʰā_ahaṃ plavaga_īśvara /

Verse: 11 
Halfverse: a    
eṣa tārātmajaḥ śrīmāṃs   tvayā tulyaparākramaḥ
   
eṣa tārā_ātmajaḥ śrīmāṃs   tvayā tulya-parākramaḥ /
Halfverse: c    
rakṣasāṃ tu vadʰe teṣām   agratas te bʰaviṣyati
   
rakṣasāṃ tu vadʰe teṣām   agratas te bʰaviṣyati /

Verse: 12 
Halfverse: a    
anurūpāṇi karmāṇi   vikramya balavān raṇe
   
anurūpāṇi karmāṇi   vikramya balavān raṇe /
Halfverse: c    
kariṣyaty eṣa tāreyas   tarasvī taruṇo 'ṅgadaḥ
   
kariṣyaty eṣa tāreyas   tarasvī taruṇo_aṅgadaḥ /

Verse: 13 
Halfverse: a    
suṣeṇaduhitā ceyam   artʰasūkṣmaviniścaye
   
suṣeṇa-duhitā ca_iyam   artʰa-sūkṣma-viniścaye /
Halfverse: c    
autpātike ca vividʰe   sarvataḥ pariniṣṭʰitā
   
autpātike ca vividʰe   sarvataḥ pariniṣṭʰitā /

Verse: 14 
Halfverse: a    
yad eṣā sādʰv iti brūyāt   kāryaṃ tan muktasaṃśayam
   
yad eṣā sādʰv iti brūyāt   kāryaṃ tan mukta-saṃśayam /
Halfverse: c    
na hi tārāmataṃ kiṃ cid   anyatʰā parivartate
   
na hi tārā-mataṃ kiṃcid   anyatʰā parivartate /

Verse: 15 
Halfverse: a    
rāgʰavasya ca te kāryaṃ   kartavyam aviśaṅkayā
   
rāgʰavasya ca te kāryaṃ   kartavyam aviśaṅkayā /
Halfverse: c    
syād adʰarmo hy akaraṇe   tvāṃ ca hiṃsyād vimānitaḥ
   
syād adʰarmo hy akaraṇe   tvāṃ ca hiṃsyād vimānitaḥ /

Verse: 16 
Halfverse: a    
imāṃ ca mālām ādʰatsva   divyāṃ sugrīvakāñcanīm
   
imāṃ ca mālām ādʰatsva   divyāṃ sugrīva-kāñcanīm /
Halfverse: c    
udārā śrīḥ stʰitā hy asyāṃ   saṃprajahyān mr̥te mayi
   
udārā śrīḥ stʰitā hy asyāṃ   saṃprajahyān mr̥te mayi /

Verse: 17 
Halfverse: a    
ity evam uktaḥ sugrīvo   vālinā bʰrātr̥sauhr̥dāt
   
ity evam uktaḥ sugrīvo   vālinā bʰrātr̥-sauhr̥dāt /
Halfverse: c    
harṣaṃ tyaktvā punar dīno   grahagrasta ivoḍurāṭ
   
harṣaṃ tyaktvā punar dīno   graha-grasta iva_uḍu-rāṭ /

Verse: 18 
Halfverse: a    
tad vālivacanāc cʰāntaḥ   kurvan yuktam atandritaḥ
   
tad vāli-vacanāt śāntaḥ   kurvan yuktam atandritaḥ /
Halfverse: c    
jagrāha so 'bʰyanujñāto   mālāṃ tāṃ caiva kāñcanīm
   
jagrāha so_abʰyanujñāto   mālāṃ tāṃ caiva kāñcanīm /

Verse: 19 
Halfverse: a    
tāṃ mālāṃ kāñcanīṃ dattvā   vālī dr̥ṣṭvātmajaṃ stʰitam
   
tāṃ mālāṃ kāñcanīṃ dattvā   vālī dr̥ṣṭvā_ātmajaṃ stʰitam /
Halfverse: c    
saṃsiddʰaḥ pretya bʰāvāya   snehād aṅgadam abravīt
   
saṃsiddʰaḥ pretya bʰāvāya   snehād aṅgadam abravīt /

Verse: 20 
Halfverse: a    
deśakālau bʰajasvādya   kṣamamāṇaḥ priyāpriye
   
deśa-kālau bʰajasva_adya   kṣamamāṇaḥ priya_apriye /
Halfverse: c    
sukʰaduḥkʰasahaḥ kāle   sugrīvavaśago bʰava
   
sukʰa-duḥkʰa-sahaḥ kāle   sugrīva-vaśago bʰava /

Verse: 21 
Halfverse: a    
yatʰā hi tvaṃ mahābāho   lālitaḥ satataṃ mayā
   
yatʰā hi tvaṃ mahā-bāho   lālitaḥ satataṃ mayā /
Halfverse: c    
na tatʰā vartamānaṃ tvāṃ   sugrīvo bahu maṃsyate
   
na tatʰā vartamānaṃ tvāṃ   sugrīvo bahu maṃsyate /

Verse: 22 
Halfverse: a    
māsyāmitrair gataṃ gaccʰer    śatrubʰir ariṃdama
   
_asya_amitrair gataṃ gaccʰer    śatrubʰir ariṃ-dama /
Halfverse: c    
bʰartur artʰaparo dāntaḥ   sugrīvavaśago bʰava
   
bʰartur artʰa-paro dāntaḥ   sugrīva-vaśago bʰava /

Verse: 23 
Halfverse: a    
na cātipraṇayaḥ kāryaḥ   kartavyo 'praṇayaś ca te
   
na ca_atipraṇayaḥ kāryaḥ   kartavyo_apraṇayaś ca te /
Halfverse: c    
ubʰayaṃ hi mahādoṣaṃ   tasmād antaradr̥g bʰava
   
ubʰayaṃ hi mahā-doṣaṃ   tasmād antaradr̥g bʰava /

Verse: 24 
Halfverse: a    
ity uktvātʰa vivr̥ttākṣaḥ   śarasaṃpīḍito bʰr̥śam
   
ity uktvā_atʰa vivr̥tta_akṣaḥ   śara-saṃpīḍito bʰr̥śam /
Halfverse: c    
vivr̥tair daśanair bʰīmair   babʰūvotkrāntajīvitaḥ
   
vivr̥tair daśanair bʰīmair   babʰūva_utkrānta-jīvitaḥ /

Verse: 25 


Halfverse: a    
hate tu vīre plavagādʰipe tadā    hate tu vīre plavagādʰipe tadā
   
hate tu vīre plavaga_adʰipe tadā    hate tu vīre plavaga_adʰipe tadā / {Gem}
Halfverse: b    
plavaṃgamās tatra na śarma lebʰire    plavaṃgamās tatra na śarma lebʰire
   
plavaṃ-gamās tatra na śarma lebʰire    plavaṃ-gamās tatra na śarma lebʰire / {Gem}
Halfverse: c    
vanecarāḥ siṃhayute mahāvane    vanecarāḥ siṃhayute mahāvane
   
vane-carāḥ siṃha-yute mahā-vane    vane-carāḥ siṃha-yute mahā-vane / {Gem} {!}
Halfverse: d    
yatʰā hi gāvo nihate gavāṃ patau    yatʰā hi gāvo nihate gavāṃ patau
   
yatʰā hi gāvo nihate gavāṃ patau    yatʰā hi gāvo nihate gavāṃ patau / {Gem}

Verse: 26 
Halfverse: a    
tatas tu tārā vyasanārṇava plutā    tatas tu tārā vyasanārṇava plutā
   
tatas tu tārā vyasana_arṇava plutā    tatas tu tārā vyasana_arṇava plutā / {Gem}
Halfverse: b    
mr̥tasyā bʰartur vadanaṃ samīkṣya     mr̥tasyā bʰartur vadanaṃ samīkṣya
   
mr̥tasyā bʰartur vadanaṃ samīkṣya     mr̥tasyā bʰartur vadanaṃ samīkṣya / {Gem}
Halfverse: c    
jagāma bʰūmiṃ parirabʰya vālinaṃ    jagāma bʰūmiṃ parirabʰya vālinaṃ
   
jagāma bʰūmiṃ parirabʰya vālinaṃ    jagāma bʰūmiṃ parirabʰya vālinaṃ / {Gem}
Halfverse: d    
mahādrumaṃ cʰinnam ivāśritā latā    mahādrumaṃ cʰinnam ivāśritā latā
   
mahā-drumaṃ cʰinnam iva_āśritā latā    mahā-drumaṃ cʰinnam iva_āśritā latā / {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.