TITUS
Ramayana
Part No. 282
Previous part

Chapter: 23 
Adhyāya 23


Verse: 1 
Halfverse: a    tataḥ samupajigʰrantī   kapirājasya tanmukʰam
   
tataḥ samupajigʰrantī   kapi-rājasya tan-mukʰam /
Halfverse: c    
patiṃ lokāc cyutaṃ tārā   mr̥taṃ vacanam abravīt
   
patiṃ lokāc cyutaṃ tārā   mr̥taṃ vacanam abravīt /

Verse: 2 
Halfverse: a    
śeṣe tvaṃ viṣame duḥkʰam   akr̥tvā vacanaṃ mama
   
śeṣe tvaṃ viṣame duḥkʰam   akr̥tvā vacanaṃ mama /
Halfverse: c    
upalopacite vīra   suduḥkʰe vasudʰātale
   
upala_upacite vīra   suduḥkʰe vasudʰā-tale /

Verse: 3 
Halfverse: a    
mattaḥ priyatarā nūnaṃ   vānarendra mahī tava
   
mattaḥ priyatarā nūnaṃ   vānara_indra mahī tava /
Halfverse: c    
śeṣe hi tāṃ pariṣvajya   māṃ ca na pratibʰāṣase
   
śeṣe hi tāṃ pariṣvajya   māṃ ca na pratibʰāṣase /

Verse: 4 
Halfverse: a    
sugrīva eva vikrānto   vīra sāhasika priya
   
sugrīva eva vikrānto   vīra sāhasika priya /
Halfverse: c    
r̥kṣavānaramukʰyās tvāṃ   balinaṃ paryupāsate
   
r̥kṣa-vānara-mukʰyās tvāṃ   balinaṃ paryupāsate /

Verse: 5 
Halfverse: a    
eṣāṃ vilapitaṃ kr̥ccʰram   aṅgadasya ca śocataḥ
   
eṣāṃ vilapitaṃ kr̥ccʰram   aṅgadasya ca śocataḥ /
Halfverse: c    
mama cemāṃ giraṃ śrutvā   kiṃ tvaṃ na pratibudʰyase
   
mama ca_imāṃ giraṃ śrutvā   kiṃ tvaṃ na pratibudʰyase /

Verse: 6 
Halfverse: a    
idaṃ tac cʰūraśayanaṃ   yatra śeṣe hato yudʰi
   
idaṃ tat śūra-śayanaṃ   yatra śeṣe hato yudʰi /
Halfverse: c    
śāyitā nihatā yatra   tvayaiva ripavaḥ purā
   
śāyitā nihatā yatra   tvayā_eva ripavaḥ purā /

Verse: 7 
Halfverse: a    
viśuddʰasattvābʰijana   priyayuddʰa mama priya
   
viśuddʰa-sattva_abʰijana   priya-yuddʰa mama priya /
Halfverse: c    
mām anātʰāṃ vihāyaikāṃ   gatas tvam asi mānada
   
mām anātʰāṃ vihāya_ekāṃ   gatas tvam asi mānada /

Verse: 8 
Halfverse: a    
śūrāya na pradātavyā   kanyā kʰalu vipaścitā
   
śūrāya na pradātavyā   kanyā kʰalu vipaścitā /
Halfverse: c    
śūrabʰāryāṃ hatāṃ paśya   sadyo māṃ vidʰavāṃ kr̥tām
   
śūra-bʰāryāṃ hatāṃ paśya   sadyo māṃ vidʰavāṃ kr̥tām /

Verse: 9 
Halfverse: a    
avabʰagnaś ca me māno   bʰagnā me śāśvatī gatiḥ
   
avabʰagnaś ca me māno   bʰagnā me śāśvatī gatiḥ /
Halfverse: c    
agādʰe ca nimagnāsmi   vipule śokasāgare
   
agādʰe ca nimagnā_asmi   vipule śoka-sāgare /

Verse: 10 
Halfverse: a    
aśmasāramayaṃ nūnam   idaṃ me hr̥dayaṃ dr̥ḍʰam
   
aśma-sāramayaṃ nūnam   idaṃ me hr̥dayaṃ dr̥ḍʰam /
Halfverse: c    
bʰartāraṃ nihataṃ dr̥ṣṭvā   yan nādya śatadʰā gatam
   
bʰartāraṃ nihataṃ dr̥ṣṭvā   yan na_adya śatadʰā gatam /

Verse: 11 
Halfverse: a    
suhr̥c caiva hi bʰartā ca   prakr̥tyā ca mama priyaḥ
   
suhr̥c caiva hi bʰartā ca   prakr̥tyā ca mama priyaḥ /
Halfverse: c    
āhave ca parākrāntaḥ   śūraḥ pañcatvam āgataḥ
   
āhave ca parākrāntaḥ   śūraḥ pañcatvam āgataḥ /

Verse: 12 
Halfverse: a    
patihīnā tu nārī   kāmaṃ bʰavatu putriṇī
   
pati-hīnā tu nārī   kāmaṃ bʰavatu putriṇī /
Halfverse: c    
dʰanadʰānyaiḥ supūrṇāpi   vidʰavety ucyate budʰaiḥ
   
dʰana-dʰānyaiḥ supūrṇā_api   vidʰavā_ity ucyate budʰaiḥ /

Verse: 13 
Halfverse: a    
svagātraprabʰave vīra   śeṣe rudʰiramaṇḍale
   
sva-gātra-prabʰave vīra   śeṣe rudʰira-maṇḍale /
Halfverse: c    
kr̥mirāgaparistome   tvam evaṃ śayane yatʰā
   
kr̥mi-rāga-paristome   tvam evaṃ śayane yatʰā /

Verse: 14 
Halfverse: a    
reṇuśoṇitasaṃvītaṃ   gātraṃ tava samantataḥ
   
reṇu-śoṇita-saṃvītaṃ   gātraṃ tava samantataḥ /
Halfverse: c    
parirabdʰuṃ na śaknomi   bʰujābʰyāṃ plavagarṣabʰa
   
parirabdʰuṃ na śaknomi   bʰujābʰyāṃ plavaga-r̥ṣabʰa /

Verse: 15 
Halfverse: a    
kr̥takr̥tyo 'dya sugrīvo   vaire 'sminn atidāruṇe
   
kr̥ta-kr̥tyo_adya sugrīvo   vaire_asminn atidāruṇe /
Halfverse: c    
yasya rāmavimuktena   hr̥tam ekeṣuṇā bʰayam
   
yasya rāma-vimuktena   hr̥tam eka_iṣuṇā bʰayam /

Verse: 16 
Halfverse: a    
śareṇa hr̥di lagnena   gātrasaṃsparśane tava
   
śareṇa hr̥di lagnena   gātra-saṃsparśane tava /
Halfverse: c    
vāryāmi tvāṃ nirīkṣantī   tvayi pañcatvam āgate
   
vāryāmi tvāṃ nirīkṣantī   tvayi pañcatvam āgate /

Verse: 17 
Halfverse: a    
udbabarha śaraṃ nīlas   tasya gātragataṃ tadā
   
udbabarha śaraṃ nīlas   tasya gātra-gataṃ tadā /
Halfverse: c    
girigahvarasaṃlīnaṃ   dīptam āśīviṣaṃ yatʰā
   
giri-gahvara-saṃlīnaṃ   dīptam āśī-viṣaṃ yatʰā /

Verse: 18 
Halfverse: a    
tasya niṣkr̥ṣyamāṇasya   bāṇasya ca babʰau dyutiḥ
   
tasya niṣkr̥ṣyamāṇasya   bāṇasya ca babʰau dyutiḥ /
Halfverse: c    
astamastakasaṃruddʰo   raśmir dinakarād iva
   
asta-mastaka-saṃruddʰo   raśmir dina-karād iva / {?}

Verse: 19 
Halfverse: a    
petuḥ kṣatajadʰārās tu   vraṇebʰyas tasya sarvaśaḥ
   
petuḥ kṣataja-dʰārās tu   vraṇebʰyas tasya sarvaśaḥ /
Halfverse: c    
tāmragairikasaṃpr̥ktā   dʰārā iva dʰarādʰarāt
   
tāmra-gairika-saṃpr̥ktā   dʰārā iva dʰarā-dʰarāt /

Verse: 20 
Halfverse: a    
avakīrṇaṃ vimārjantī   bʰartāraṃ raṇareṇunā
   
avakīrṇaṃ vimārjantī   bʰartāraṃ raṇa-reṇunā /
Halfverse: c    
asrair nayanajaiḥ śūraṃ   siṣecāstrasamāhatam
   
asrair nayanajaiḥ śūraṃ   siṣeca_astra-samāhatam /

Verse: 21 
Halfverse: a    
rudʰirokṣitasarvāṅgaṃ   dr̥ṣṭvā vinihataṃ patim
   
rudʰira_ukṣita-sarva_aṅgaṃ   dr̥ṣṭvā vinihataṃ patim /
Halfverse: c    
uvāca tārā piṅgākṣaṃ   putram aṅgadam aṅganā
   
uvāca tārā piṅga_akṣaṃ   putram aṅgadam aṅganā /

Verse: 22 
Halfverse: a    
avastʰāṃ paścimāṃ paśya   pituḥ putra sudāruṇām
   
avastʰāṃ paścimāṃ paśya   pituḥ putra sudāruṇām /
Halfverse: c    
saṃprasaktasya vairasya   gato 'ntaḥ pāpakarmaṇā
   
saṃprasaktasya vairasya   gato_antaḥ pāpa-karmaṇā /

Verse: 23 
Halfverse: a    
bālasūryodayatanuṃ   prayāntaṃ yamasādanam
   
bāla-sūrya_udaya-tanuṃ   prayāntaṃ yama-sādanam /
Halfverse: c    
abʰivādaya rājānaṃ   pitaraṃ putra mānadam
   
abʰivādaya rājānaṃ   pitaraṃ putra mānadam /

Verse: 24 
Halfverse: a    
evam uktaḥ samuttʰāya   jagrāha caraṇau pituḥ
   
evam uktaḥ samuttʰāya   jagrāha caraṇau pituḥ /
Halfverse: c    
bʰujābʰyāṃ pīnavr̥tābʰyām   aṅgado 'ham iti bruvan
   
bʰujābʰyāṃ pīna-vr̥tābʰyām   aṅgado_aham iti bruvan /

Verse: 25 
Halfverse: a    
abʰivādayamānaṃ tvām   aṅgadaṃ tvaṃ yatʰāpurā
   
abʰivādayamānaṃ tvām   aṅgadaṃ tvaṃ yatʰā-purā /
Halfverse: c    
dīrgʰāyur bʰava putreti   kimartʰaṃ nābʰibʰāṣase
   
dīrgʰa_āyur bʰava putra_iti   kim-artʰaṃ na_abʰibʰāṣase /

Verse: 26 
Halfverse: a    
ahaṃ putrasahāyā tvām   upāse gatacetanam
   
ahaṃ putra-sahāyā tvām   upāse gata-cetanam /
Halfverse: c    
siṃhena nihataṃ sadyo   gauḥ savatseva govr̥ṣam
   
siṃhena nihataṃ sadyo   gauḥ savatsā_iva go-vr̥ṣam /

Verse: 27 
Halfverse: a    
iṣṭvā saṃgrāmayajñena   nānāpraharaṇāmbʰasā
   
iṣṭvā saṃgrāma-yajñena   nānā-praharaṇa_ambʰasā /
Halfverse: c    
asminn avabʰr̥tʰe snātaḥ   katʰaṃ patnyā mayā vinā
   
asminn avabʰr̥tʰe snātaḥ   katʰaṃ patnyā mayā vinā /

Verse: 28 
Halfverse: a    
dattā devarājena   tava tuṣṭena saṃyuge
   
dattā deva-rājena   tava tuṣṭena saṃyuge /
Halfverse: c    
śātakumbʰamayīṃ mālāṃ   tāṃ te paśyāmi neha kim
   
śāta-kumbʰamayīṃ mālāṃ   tāṃ te paśyāmi na_iha kim /

Verse: 29 
Halfverse: a    
rājaśrīr na jahāti tvāṃ   gatāsum api mānada
   
rāja-śrīr na jahāti tvāṃ   gata_asum api mānada /
Halfverse: c    
sūryasyāvartamānasya   śailarājam iva prabʰā
   
sūryasya_āvartamānasya   śaila-rājam iva prabʰā /

Verse: 30 


Halfverse: a    
na me vacaḥ patʰyam idaṃ tvayā kr̥taṃ    na me vacaḥ patʰyam idaṃ tvayā kr̥taṃ
   
na me vacaḥ patʰyam idaṃ tvayā kr̥taṃ    na me vacaḥ patʰyam idaṃ tvayā kr̥taṃ / {Gem}
Halfverse: b    
na cāsmi śaktā hi nivāraṇe tava    na cāsmi śaktā hi nivāraṇe tava
   
na ca_asmi śaktā hi nivāraṇe tava    na ca_asmi śaktā hi nivāraṇe tava / {Gem}
Halfverse: c    
hatā saputrāsmi hatena saṃyuge    hatā saputrāsmi hatena saṃyuge
   
hatā saputrā_asmi hatena saṃyuge    hatā saputrā_asmi hatena saṃyuge / {Gem}
Halfverse: d    
saha tvayā śrīr vijahāti mām iha    saha tvayā śrīr vijahāti mām iha
   
saha tvayā śrīr vijahāti mām iha    saha tvayā śrīr vijahāti mām iha / {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.