TITUS
Ramayana
Part No. 282
Chapter: 23
Adhyāya
23
Verse: 1
Halfverse: a
tataḥ
samupajigʰrantī
kapirājasya
tanmukʰam
tataḥ
samupajigʰrantī
kapi-rājasya
tan-mukʰam
/
Halfverse: c
patiṃ
lokāc
cyutaṃ
tārā
mr̥taṃ
vacanam
abravīt
patiṃ
lokāc
cyutaṃ
tārā
mr̥taṃ
vacanam
abravīt
/
Verse: 2
Halfverse: a
śeṣe
tvaṃ
viṣame
duḥkʰam
akr̥tvā
vacanaṃ
mama
śeṣe
tvaṃ
viṣame
duḥkʰam
akr̥tvā
vacanaṃ
mama
/
Halfverse: c
upalopacite
vīra
suduḥkʰe
vasudʰātale
upala
_upacite
vīra
suduḥkʰe
vasudʰā-tale
/
Verse: 3
Halfverse: a
mattaḥ
priyatarā
nūnaṃ
vānarendra
mahī
tava
mattaḥ
priyatarā
nūnaṃ
vānara
_indra
mahī
tava
/
Halfverse: c
śeṣe
hi
tāṃ
pariṣvajya
māṃ
ca
na
pratibʰāṣase
śeṣe
hi
tāṃ
pariṣvajya
māṃ
ca
na
pratibʰāṣase
/
Verse: 4
Halfverse: a
sugrīva
eva
vikrānto
vīra
sāhasika
priya
sugrīva
eva
vikrānto
vīra
sāhasika
priya
/
Halfverse: c
r̥kṣavānaramukʰyās
tvāṃ
balinaṃ
paryupāsate
r̥kṣa-vānara-mukʰyās
tvāṃ
balinaṃ
paryupāsate
/
Verse: 5
Halfverse: a
eṣāṃ
vilapitaṃ
kr̥ccʰram
aṅgadasya
ca
śocataḥ
eṣāṃ
vilapitaṃ
kr̥ccʰram
aṅgadasya
ca
śocataḥ
/
Halfverse: c
mama
cemāṃ
giraṃ
śrutvā
kiṃ
tvaṃ
na
pratibudʰyase
mama
ca
_imāṃ
giraṃ
śrutvā
kiṃ
tvaṃ
na
pratibudʰyase
/
Verse: 6
Halfverse: a
idaṃ
tac
cʰūraśayanaṃ
yatra
śeṣe
hato
yudʰi
idaṃ
tat
śūra-śayanaṃ
yatra
śeṣe
hato
yudʰi
/
Halfverse: c
śāyitā
nihatā
yatra
tvayaiva
ripavaḥ
purā
śāyitā
nihatā
yatra
tvayā
_eva
ripavaḥ
purā
/
Verse: 7
Halfverse: a
viśuddʰasattvābʰijana
priyayuddʰa
mama
priya
viśuddʰa-sattva
_abʰijana
priya-yuddʰa
mama
priya
/
Halfverse: c
mām
anātʰāṃ
vihāyaikāṃ
gatas
tvam
asi
mānada
mām
anātʰāṃ
vihāya
_ekāṃ
gatas
tvam
asi
mānada
/
Verse: 8
Halfverse: a
śūrāya
na
pradātavyā
kanyā
kʰalu
vipaścitā
śūrāya
na
pradātavyā
kanyā
kʰalu
vipaścitā
/
Halfverse: c
śūrabʰāryāṃ
hatāṃ
paśya
sadyo
māṃ
vidʰavāṃ
kr̥tām
śūra-bʰāryāṃ
hatāṃ
paśya
sadyo
māṃ
vidʰavāṃ
kr̥tām
/
Verse: 9
Halfverse: a
avabʰagnaś
ca
me
māno
bʰagnā
me
śāśvatī
gatiḥ
avabʰagnaś
ca
me
māno
bʰagnā
me
śāśvatī
gatiḥ
/
Halfverse: c
agādʰe
ca
nimagnāsmi
vipule
śokasāgare
agādʰe
ca
nimagnā
_asmi
vipule
śoka-sāgare
/
Verse: 10
Halfverse: a
aśmasāramayaṃ
nūnam
idaṃ
me
hr̥dayaṃ
dr̥ḍʰam
aśma-sāramayaṃ
nūnam
idaṃ
me
hr̥dayaṃ
dr̥ḍʰam
/
Halfverse: c
bʰartāraṃ
nihataṃ
dr̥ṣṭvā
yan
nādya
śatadʰā
gatam
bʰartāraṃ
nihataṃ
dr̥ṣṭvā
yan
na
_adya
śatadʰā
gatam
/
Verse: 11
Halfverse: a
suhr̥c
caiva
hi
bʰartā
ca
prakr̥tyā
ca
mama
priyaḥ
suhr̥c
caiva
hi
bʰartā
ca
prakr̥tyā
ca
mama
priyaḥ
/
Halfverse: c
āhave
ca
parākrāntaḥ
śūraḥ
pañcatvam
āgataḥ
āhave
ca
parākrāntaḥ
śūraḥ
pañcatvam
āgataḥ
/
Verse: 12
Halfverse: a
patihīnā
tu
yā
nārī
kāmaṃ
bʰavatu
putriṇī
pati-hīnā
tu
yā
nārī
kāmaṃ
bʰavatu
putriṇī
/
Halfverse: c
dʰanadʰānyaiḥ
supūrṇāpi
vidʰavety
ucyate
budʰaiḥ
dʰana-dʰānyaiḥ
supūrṇā
_api
vidʰavā
_ity
ucyate
budʰaiḥ
/
Verse: 13
Halfverse: a
svagātraprabʰave
vīra
śeṣe
rudʰiramaṇḍale
sva-gātra-prabʰave
vīra
śeṣe
rudʰira-maṇḍale
/
Halfverse: c
kr̥mirāgaparistome
tvam
evaṃ
śayane
yatʰā
kr̥mi-rāga-paristome
tvam
evaṃ
śayane
yatʰā
/
Verse: 14
Halfverse: a
reṇuśoṇitasaṃvītaṃ
gātraṃ
tava
samantataḥ
reṇu-śoṇita-saṃvītaṃ
gātraṃ
tava
samantataḥ
/
Halfverse: c
parirabdʰuṃ
na
śaknomi
bʰujābʰyāṃ
plavagarṣabʰa
parirabdʰuṃ
na
śaknomi
bʰujābʰyāṃ
plavaga-r̥ṣabʰa
/
Verse: 15
Halfverse: a
kr̥takr̥tyo
'dya
sugrīvo
vaire
'sminn
atidāruṇe
kr̥ta-kr̥tyo
_adya
sugrīvo
vaire
_asminn
atidāruṇe
/
Halfverse: c
yasya
rāmavimuktena
hr̥tam
ekeṣuṇā
bʰayam
yasya
rāma-vimuktena
hr̥tam
eka
_iṣuṇā
bʰayam
/
Verse: 16
Halfverse: a
śareṇa
hr̥di
lagnena
gātrasaṃsparśane
tava
śareṇa
hr̥di
lagnena
gātra-saṃsparśane
tava
/
Halfverse: c
vāryāmi
tvāṃ
nirīkṣantī
tvayi
pañcatvam
āgate
vāryāmi
tvāṃ
nirīkṣantī
tvayi
pañcatvam
āgate
/
Verse: 17
Halfverse: a
udbabarha
śaraṃ
nīlas
tasya
gātragataṃ
tadā
udbabarha
śaraṃ
nīlas
tasya
gātra-gataṃ
tadā
/
Halfverse: c
girigahvarasaṃlīnaṃ
dīptam
āśīviṣaṃ
yatʰā
giri-gahvara-saṃlīnaṃ
dīptam
āśī-viṣaṃ
yatʰā
/
Verse: 18
Halfverse: a
tasya
niṣkr̥ṣyamāṇasya
bāṇasya
ca
babʰau
dyutiḥ
tasya
niṣkr̥ṣyamāṇasya
bāṇasya
ca
babʰau
dyutiḥ
/
Halfverse: c
astamastakasaṃruddʰo
raśmir
dinakarād
iva
asta-mastaka-saṃruddʰo
raśmir
dina-karād
iva
/
{?}
Verse: 19
Halfverse: a
petuḥ
kṣatajadʰārās
tu
vraṇebʰyas
tasya
sarvaśaḥ
petuḥ
kṣataja-dʰārās
tu
vraṇebʰyas
tasya
sarvaśaḥ
/
Halfverse: c
tāmragairikasaṃpr̥ktā
dʰārā
iva
dʰarādʰarāt
tāmra-gairika-saṃpr̥ktā
dʰārā
iva
dʰarā-dʰarāt
/
Verse: 20
Halfverse: a
avakīrṇaṃ
vimārjantī
bʰartāraṃ
raṇareṇunā
avakīrṇaṃ
vimārjantī
bʰartāraṃ
raṇa-reṇunā
/
Halfverse: c
asrair
nayanajaiḥ
śūraṃ
siṣecāstrasamāhatam
asrair
nayanajaiḥ
śūraṃ
siṣeca
_astra-samāhatam
/
Verse: 21
Halfverse: a
rudʰirokṣitasarvāṅgaṃ
dr̥ṣṭvā
vinihataṃ
patim
rudʰira
_ukṣita-sarva
_aṅgaṃ
dr̥ṣṭvā
vinihataṃ
patim
/
Halfverse: c
uvāca
tārā
piṅgākṣaṃ
putram
aṅgadam
aṅganā
uvāca
tārā
piṅga
_akṣaṃ
putram
aṅgadam
aṅganā
/
Verse: 22
Halfverse: a
avastʰāṃ
paścimāṃ
paśya
pituḥ
putra
sudāruṇām
avastʰāṃ
paścimāṃ
paśya
pituḥ
putra
sudāruṇām
/
Halfverse: c
saṃprasaktasya
vairasya
gato
'ntaḥ
pāpakarmaṇā
saṃprasaktasya
vairasya
gato
_antaḥ
pāpa-karmaṇā
/
Verse: 23
Halfverse: a
bālasūryodayatanuṃ
prayāntaṃ
yamasādanam
bāla-sūrya
_udaya-tanuṃ
prayāntaṃ
yama-sādanam
/
Halfverse: c
abʰivādaya
rājānaṃ
pitaraṃ
putra
mānadam
abʰivādaya
rājānaṃ
pitaraṃ
putra
mānadam
/
Verse: 24
Halfverse: a
evam
uktaḥ
samuttʰāya
jagrāha
caraṇau
pituḥ
evam
uktaḥ
samuttʰāya
jagrāha
caraṇau
pituḥ
/
Halfverse: c
bʰujābʰyāṃ
pīnavr̥tābʰyām
aṅgado
'ham
iti
bruvan
bʰujābʰyāṃ
pīna-vr̥tābʰyām
aṅgado
_aham
iti
bruvan
/
Verse: 25
Halfverse: a
abʰivādayamānaṃ
tvām
aṅgadaṃ
tvaṃ
yatʰāpurā
abʰivādayamānaṃ
tvām
aṅgadaṃ
tvaṃ
yatʰā-purā
/
Halfverse: c
dīrgʰāyur
bʰava
putreti
kimartʰaṃ
nābʰibʰāṣase
dīrgʰa
_āyur
bʰava
putra
_iti
kim-artʰaṃ
na
_abʰibʰāṣase
/
Verse: 26
Halfverse: a
ahaṃ
putrasahāyā
tvām
upāse
gatacetanam
ahaṃ
putra-sahāyā
tvām
upāse
gata-cetanam
/
Halfverse: c
siṃhena
nihataṃ
sadyo
gauḥ
savatseva
govr̥ṣam
siṃhena
nihataṃ
sadyo
gauḥ
savatsā
_iva
go-vr̥ṣam
/
Verse: 27
Halfverse: a
iṣṭvā
saṃgrāmayajñena
nānāpraharaṇāmbʰasā
iṣṭvā
saṃgrāma-yajñena
nānā-praharaṇa
_ambʰasā
/
Halfverse: c
asminn
avabʰr̥tʰe
snātaḥ
katʰaṃ
patnyā
mayā
vinā
asminn
avabʰr̥tʰe
snātaḥ
katʰaṃ
patnyā
mayā
vinā
/
Verse: 28
Halfverse: a
yā
dattā
devarājena
tava
tuṣṭena
saṃyuge
yā
dattā
deva-rājena
tava
tuṣṭena
saṃyuge
/
Halfverse: c
śātakumbʰamayīṃ
mālāṃ
tāṃ
te
paśyāmi
neha
kim
śāta-kumbʰamayīṃ
mālāṃ
tāṃ
te
paśyāmi
na
_iha
kim
/
Verse: 29
Halfverse: a
rājaśrīr
na
jahāti
tvāṃ
gatāsum
api
mānada
rāja-śrīr
na
jahāti
tvāṃ
gata
_asum
api
mānada
/
Halfverse: c
sūryasyāvartamānasya
śailarājam
iva
prabʰā
sūryasya
_āvartamānasya
śaila-rājam
iva
prabʰā
/
Verse: 30
Halfverse: a
na
me
vacaḥ
patʰyam
idaṃ
tvayā
kr̥taṃ
na
me
vacaḥ
patʰyam
idaṃ
tvayā
kr̥taṃ
na
me
vacaḥ
patʰyam
idaṃ
tvayā
kr̥taṃ
na
me
vacaḥ
patʰyam
idaṃ
tvayā
kr̥taṃ
/
{Gem}
Halfverse: b
na
cāsmi
śaktā
hi
nivāraṇe
tava
na
cāsmi
śaktā
hi
nivāraṇe
tava
na
ca
_asmi
śaktā
hi
nivāraṇe
tava
na
ca
_asmi
śaktā
hi
nivāraṇe
tava
/
{Gem}
Halfverse: c
hatā
saputrāsmi
hatena
saṃyuge
hatā
saputrāsmi
hatena
saṃyuge
hatā
saputrā
_asmi
hatena
saṃyuge
hatā
saputrā
_asmi
hatena
saṃyuge
/
{Gem}
Halfverse: d
saha
tvayā
śrīr
vijahāti
mām
iha
saha
tvayā
śrīr
vijahāti
mām
iha
saha
tvayā
śrīr
vijahāti
mām
iha
saha
tvayā
śrīr
vijahāti
mām
iha
/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.