TITUS
Ramayana
Part No. 283
Previous part

Chapter: 24 
Adhyāya 24


Verse: 1 
Halfverse: a    gatāsuṃ vālinaṃ dr̥ṣṭvā   rāgʰavas tadanantaram
   
gata_asuṃ vālinaṃ dr̥ṣṭvā   rāgʰavas tad-anantaram /
Halfverse: c    
abravīt praśritaṃ vākyaṃ   sugrīvaṃ śatrutāpanaḥ
   
abravīt praśritaṃ vākyaṃ   sugrīvaṃ śatru-tāpanaḥ /

Verse: 2 
Halfverse: a    
na śokaparitāpena   śreyasā yujyate mr̥taḥ
   
na śoka-paritāpena   śreyasā yujyate mr̥taḥ /
Halfverse: c    
yad atrānantaraṃ kāryaṃ   tat samādʰātum arhatʰa
   
yad atra_anantaraṃ kāryaṃ   tat samādʰātum arhatʰa /

Verse: 3 
Halfverse: a    
lokavr̥ttam anuṣṭʰeyaṃ   kr̥taṃ vo bāṣpamokṣaṇam
   
loka-vr̥ttam anuṣṭʰeyaṃ   kr̥taṃ vo bāṣpa-mokṣaṇam /
Halfverse: c    
na kālād uttaraṃ kiṃ cit   karma śakyam upāsitum
   
na kālād uttaraṃ kiṃcit   karma śakyam upāsitum /

Verse: 4 
Halfverse: a    
niyataḥ kāraṇaṃ loke   niyatiḥ karmasādʰanam
   
niyataḥ kāraṇaṃ loke   niyatiḥ karma-sādʰanam /
Halfverse: c    
niyatiḥ sarvabʰūtānāṃ   niyogeṣv iha kāraṇam
   
niyatiḥ sarva-bʰūtānāṃ   niyogeṣv iha kāraṇam /

Verse: 5 
Halfverse: a    
na kartā kasya cit kaś cin   niyoge cāpi neśvaraḥ
   
na kartā kasyacit kaścin   niyoge ca_api na_īśvaraḥ /
Halfverse: c    
svabʰāve vartate lokas   tasya kālaḥ parāyaṇam
   
svabʰāve vartate lokas   tasya kālaḥ parāyaṇam /

Verse: 6 
Halfverse: a    
na kālaḥ kālam atyeti   na kālaḥ parihīyate
   
na kālaḥ kālam atyeti   na kālaḥ parihīyate /
Halfverse: c    
svabʰāvaṃ samāsādya   na kaś cid ativartate
   
svabʰāvaṃ samāsādya   na kaścid ativartate /

Verse: 7 
Halfverse: a    
na kālasyāsti bandʰutvaṃ   na hetur na parākramaḥ
   
na kālasya_asti bandʰutvaṃ   na hetur na parākramaḥ /
Halfverse: c    
na mitrajñātisaṃbandʰaḥ   kāraṇaṃ nātmano vaśaḥ
   
na mitra-jñāti-saṃbandʰaḥ   kāraṇaṃ na_ātmano vaśaḥ /

Verse: 8 
Halfverse: a    
kiṃ tu kāla parīṇāmo   draṣṭavyaḥ sādʰu paśyatā
   
kiṃ tu kāla parīṇāmo   draṣṭavyaḥ sādʰu paśyatā /
Halfverse: c    
dʰarmaś cārtʰaś ca kāmaś ca   kālakramasamāhitāḥ
   
dʰarmaś ca_artʰaś ca kāmaś ca   kāla-krama-samāhitāḥ /

Verse: 9 
Halfverse: a    
itaḥ svāṃ prakr̥tiṃ vālī   gataḥ prāptaḥ kriyāpʰalam
   
itaḥ svāṃ prakr̥tiṃ vālī   gataḥ prāptaḥ kriyā-pʰalam /
Halfverse: c    
dʰarmārtʰakāmasaṃyogaiḥ   pavitraṃ plavageśvara
   
dʰarma_artʰa-kāma-saṃyogaiḥ   pavitraṃ plavaga_īśvara /

Verse: 10 
Halfverse: a    
svadʰarmasya ca saṃyogāj   jitas tena mahātmanā
   
svadʰarmasya ca saṃyogāj   jitas tena mahātmanā /
Halfverse: c    
svargaḥ parigr̥hītaś ca   prāṇān aparirakṣatā
   
svargaḥ parigr̥hītaś ca   prāṇān aparirakṣatā /

Verse: 11 
Halfverse: a    
eṣā vai niyatiḥ śreṣṭʰā   yāṃ gato hariyūtʰapaḥ
   
eṣā vai niyatiḥ śreṣṭʰā   yāṃ gato hari-yūtʰapaḥ /
Halfverse: c    
tad alaṃ paritāpena   prāptakālam upāsyatām
   
tad alaṃ paritāpena   prāpta-kālam upāsyatām /

Verse: 12 
Halfverse: a    
vacanānte tu rāmasya   lakṣmaṇaḥ paravīrahā
   
vacana_ante tu rāmasya   lakṣmaṇaḥ para-vīrahā /
Halfverse: c    
avadat praśritaṃ vākyaṃ   sugrīvaṃ gatacetasaṃ
   
avadat praśritaṃ vākyaṃ   sugrīvaṃ gata-cetasaṃ /

Verse: 13 
Halfverse: a    
kuru tvam asya sugrīva   pretakāryam anantaram
   
kuru tvam asya sugrīva   preta-kāryam anantaram /
Halfverse: c    
tārāṅgadābʰyāṃ sahito   vālino dahanaṃ prati
   
tārā_aṅgadābʰyāṃ sahito   vālino dahanaṃ prati /

Verse: 14 
Halfverse: a    
samājñāpaya kāṣṭʰāni   śuṣkāṇi ca bahūni ca
   
samājñāpaya kāṣṭʰāni   śuṣkāṇi ca bahūni ca /
Halfverse: c    
candanāni ca divyāni   vālisaṃskārakāraṇāt
   
candanāni ca divyāni   vāli-saṃskāra-kāraṇāt /

Verse: 15 
Halfverse: a    
samāśvāsaya cainaṃ tvam   aṅgadaṃ dīnacetasaṃ
   
samāśvāsaya ca_enaṃ tvam   aṅgadaṃ dīna-cetasaṃ /
Halfverse: c    
bʰūr bāliśabuddʰis tvaṃ   tvadadʰīnam idaṃ puram
   
bʰūr bāliśa-buddʰis tvaṃ   tvad-adʰīnam idaṃ puram /

Verse: 16 
Halfverse: a    
aṅgadas tv ānayen mālyaṃ   vastrāṇi vividʰāni ca
   
aṅgadas tv ānayen mālyaṃ   vastrāṇi vividʰāni ca /
Halfverse: c    
gʰr̥taṃ tailam atʰo gandʰān   yac cātra samanantaram
   
gʰr̥taṃ tailam atʰo gandʰān   yac ca_atra samanantaram /

Verse: 17 
Halfverse: a    
tvaṃ tāra śibikāṃ śīgʰram   ādāyāgaccʰa saṃbʰramāt
   
tvaṃ tāra śibikāṃ śīgʰram   ādāya_āgaccʰa saṃbʰramāt /
Halfverse: c    
tvarā guṇavatī yuktā   hy asmin kāle viśeṣataḥ
   
tvarā guṇavatī yuktā   hy asmin kāle viśeṣataḥ / {Pāda}

Verse: 18 
Halfverse: a    
sajjībʰavantu plavagāḥ   śibikāvāhanocitāḥ
   
sajjī-bʰavantu plavagāḥ   śibikā-vāhana_ucitāḥ /
Halfverse: c    
samartʰā balinaś caiva   nirhariṣyanti vālinam
   
samartʰā balinaś caiva   nirhariṣyanti vālinam /

Verse: 19 
Halfverse: a    
evam uktvā tu sugrīvaṃ   sumitrānandavardʰanaḥ
   
evam uktvā tu sugrīvaṃ   sumitra_ānanda-vardʰanaḥ /
Halfverse: c    
tastʰau bʰrātr̥samīpastʰo   lakṣmaṇaḥ paravīrahā
   
tastʰau bʰrātr̥-samīpastʰo   lakṣmaṇaḥ para-vīrahā /

Verse: 20 
Halfverse: a    
lakṣmaṇasya vacaḥ śrutvā   tāraḥ saṃbʰrāntamānasaḥ
   
lakṣmaṇasya vacaḥ śrutvā   tāraḥ saṃbʰrānta-mānasaḥ /
Halfverse: c    
praviveśa guhāṃ śīgʰraṃ   śibikāsaktamānasaḥ
   
praviveśa guhāṃ śīgʰraṃ   śibikā_āsakta-mānasaḥ /

Verse: 21 
Halfverse: a    
ādāya śibikāṃ tāraḥ   sa tu paryāpayat punaḥ
   
ādāya śibikāṃ tāraḥ   sa tu paryāpayat punaḥ /
Halfverse: c    
vānarair uhyamānāṃ tāṃ   śūrair udvahanocitaiḥ
   
vānarair uhyamānāṃ tāṃ   śūrair udvahana_ucitaiḥ /

Verse: 22 
Halfverse: a    
tato vālinam udyamya   sugrīvaḥ śibikāṃ tadā
   
tato vālinam udyamya   sugrīvaḥ śibikāṃ tadā /
Halfverse: c    
āropayata vikrośann   aṅgadena sahaiva tu
   
āropayata vikrośann   aṅgadena saha_eva tu /

Verse: 23 
Halfverse: a    
āropya śibikāṃ caiva   vālinaṃ gatajīvitam
   
āropya śibikāṃ caiva   vālinaṃ gata-jīvitam /
Halfverse: c    
alaṃkāraiś ca vividʰair   mālyair vastraiś ca bʰūṣitam
   
alaṃkāraiś ca vividʰair   mālyair vastraiś ca bʰūṣitam /

Verse: 24 
Halfverse: a    
ājñāpayat tadā rājā   sugrīvaḥ plavageśvaraḥ
   
ājñāpayat tadā rājā   sugrīvaḥ plavaga_īśvaraḥ /
Halfverse: c    
aurdʰvadehikam āryasya   kriyatām anurūpataḥ
   
aurdʰvadehikam āryasya   kriyatām anurūpataḥ /

Verse: 25 
Halfverse: a    
viśrāṇayanto ratnāni   vividʰāni bahūni ca
   
viśrāṇayanto ratnāni   vividʰāni bahūni ca /
Halfverse: c    
agrataḥ plavagā yāntu   śibikā tadanantaram
   
agrataḥ plavagā yāntu   śibikā tad-anantaram /

Verse: 26 
Halfverse: a    
rājñām r̥ddʰiviśeṣā hi   dr̥śyante bʰuvi yādr̥śāḥ
   
rājñām r̥ddʰi-viśeṣā hi   dr̥śyante bʰuvi yādr̥śāḥ /
Halfverse: c    
tādr̥śaṃ vālinaḥ kṣipraṃ   prākurvann aurdʰvadehikam
   
tādr̥śaṃ vālinaḥ kṣipraṃ   prākurvann aurdʰvadehikam /

Verse: 27 
Halfverse: a    
aṅgadam aprigr̥hyāśu   tāraprabʰr̥tayas tatʰā
   
aṅgadam aprigr̥hya_āśu   tāra-prabʰr̥tayas tatʰā /
Halfverse: c    
krośantaḥ prayayuḥ sarve   vānarā hatabāndʰavāḥ
   
krośantaḥ prayayuḥ sarve   vānarā hata-bāndʰavāḥ /

Verse: 28 
Halfverse: a    
tārāprabʰr̥tayaḥ sarvā   vānaryo hatayūtʰapāḥ
   
tārā-prabʰr̥tayaḥ sarvā   vānaryo hata-yūtʰapāḥ /
Halfverse: c    
anujagmur hi bʰartāraṃ   krośantyaḥ karuṇasvanāḥ
   
anujagmur hi bʰartāraṃ   krośantyaḥ karuṇa-svanāḥ /

Verse: 29 
Halfverse: a    
tāsāṃ ruditaśabdena   vānarīṇāṃ vanāntare
   
tāsāṃ rudita-śabdena   vānarīṇāṃ vana_antare /
Halfverse: c    
vanāni girayaḥ sarve   vikrośantīva sarvataḥ
   
vanāni girayaḥ sarve   vikrośanti_iva sarvataḥ /

Verse: 30 
Halfverse: a    
puline girinadyās tu   vivikte jalasaṃvr̥te
   
puline giri-nadyās tu   vivikte jala-saṃvr̥te /
Halfverse: c    
citāṃ cakruḥ subahavo   vānarā vanacāriṇaḥ
   
citāṃ cakruḥ subahavo   vānarā vana-cāriṇaḥ /

Verse: 31 
Halfverse: a    
avaropya tataḥ skandʰāc   cʰibikāṃ vahanocitāḥ
   
avaropya tataḥ skandʰāt   śibikāṃ vahana_ucitāḥ /
Halfverse: c    
tastʰur ekāntam āśritya   sarve śokasamanvitāḥ
   
tastʰur ekāntam āśritya   sarve śoka-samanvitāḥ /

Verse: 32 
Halfverse: a    
tatas tārā patiṃ dr̥ṣṭvā   śibikātalaśāyinam
   
tatas tārā patiṃ dr̥ṣṭvā   śibikā-tala-śāyinam /
Halfverse: c    
āropyāṅke śiras tasya   vilalāpa suduḥkʰitā
   
āropya_aṅke śiras tasya   vilalāpa suduḥkʰitā /

Verse: 33 
Halfverse: a    
janaṃ ca paśyasīmaṃ tvaṃ   kasmāc cʰokābʰipīḍitam
   
janaṃ ca paśyasi_imaṃ tvaṃ   kasmāt śoka_abʰipīḍitam /
Halfverse: c    
prahr̥ṣṭam iva te vaktraṃ   gatāsor api mānada
   
prahr̥ṣṭam iva te vaktraṃ   gata_asor api mānada /
Halfverse: e    
astārkasamavarṇaṃ ca   lakṣyate jīvato yatʰā
   
asta_arka-sama-varṇaṃ ca   lakṣyate jīvato yatʰā /

Verse: 34 
Halfverse: a    
eṣa tvāṃ rāmarūpeṇa   kālaḥ karṣati vānara
   
eṣa tvāṃ rāma-rūpeṇa   kālaḥ karṣati vānara /
Halfverse: c    
yena sma vidʰavāḥ sarvāḥ   kr̥tā ekeṣuṇā raṇe
   
yena sma vidʰavāḥ sarvāḥ   kr̥tā eka_iṣuṇā raṇe /

Verse: 35 
Halfverse: a    
imās tās tava rājendravānaryo   vallabʰāḥ sadā
   
imās tās tava rāja_indra-vānaryo   vallabʰāḥ sadā /
Halfverse: c    
pādair vikr̥ṣṭam adʰvānam   āgatāḥ kiṃ na budʰyase
   
pādair vikr̥ṣṭam adʰvānam   āgatāḥ kiṃ na budʰyase /

Verse: 36 
Halfverse: a    
taveṣṭā nanu nāmaitā   bʰāryāś candranibʰānanāḥ
   
tava_iṣṭā nanu nāma_etā   bʰāryāś candra-nibʰa_ānanāḥ /
Halfverse: c    
idānīṃ nekṣase kasmāt   sugrīvaṃ plavageśvaram
   
idānīṃ na_īkṣase kasmāt   sugrīvaṃ plavaga_īśvaram /

Verse: 37 
Halfverse: a    
ete hi sacivā rājaṃs   tāraprabʰr̥tayas tava
   
ete hi sacivā rājaṃs   tāra-prabʰr̥tayas tava /
Halfverse: c    
puravāsijanaś cāyaṃ   parivāryāsate 'nagʰa
   
pura-vāsi-janaś ca_ayaṃ   parivārya_āsate_anagʰa /

Verse: 38 
Halfverse: a    
visarjayainān pravalān   yatʰocitam ariṃdama
   
visarjaya_enān pravalān   yatʰā_ucitam ariṃ-dama /
Halfverse: c    
tataḥ krīḍāmahe sarvā   vaneṣu madirotkaṭāḥ
   
tataḥ krīḍāmahe sarvā   vaneṣu madira_utkaṭāḥ /

Verse: 39 
Halfverse: a    
evaṃ vilapatīṃ tārāṃ   patiśokapariplutām
   
evaṃ vilapatīṃ tārāṃ   pati-śoka-pariplutām /
Halfverse: c    
uttʰāpayanti sma tadā   vānaryaḥ śokakarśitāḥ
   
uttʰāpayanti sma tadā   vānaryaḥ śoka-karśitāḥ /

Verse: 40 
Halfverse: a    
sugrīveṇa tataḥ sārdʰam   aṅgadaḥ pitaraṃ rudan
   
sugrīveṇa tataḥ sārdʰam   aṅgadaḥ pitaraṃ rudan /
Halfverse: c    
citām āropayām āsa   śokenābʰihatendriyaḥ
   
citām āropayām āsa   śokena_abʰihata_indriyaḥ /

Verse: 41 
Halfverse: a    
tato 'gniṃ vidʰivad dattvā   so 'pasavyaṃ cakāra ha
   
tato_agniṃ vidʰivad dattvā   so_apasavyaṃ cakāra ha /
Halfverse: c    
pitaraṃ dīrgʰam adʰvānaṃ   prastʰitaṃ vyākulendriyaḥ
   
pitaraṃ dīrgʰam adʰvānaṃ   prastʰitaṃ vyākula_indriyaḥ /

Verse: 42 
Halfverse: a    
saṃskr̥tya vālinaṃ te tu   vidʰipūrvaṃ plavaṃgamāḥ
   
saṃskr̥tya vālinaṃ te tu   vidʰi-pūrvaṃ plavaṃ-gamāḥ /
Halfverse: c    
ājagmur udakaṃ kartuṃ   nadīṃ śītajalāṃ śubʰām
   
ājagmur udakaṃ kartuṃ   nadīṃ śīta-jalāṃ śubʰām /

Verse: 43 
Halfverse: a    
tatas te sahitās tatra   aṅgadaṃ stʰāpya cāgrataḥ
   
tatas te sahitās tatra   aṅgadaṃ stʰāpya ca_agrataḥ /
Halfverse: c    
sugrīvatārāsahitāḥ   siṣicur vāline jalam
   
sugrīva-tārā-sahitāḥ   siṣicur vāline jalam /

Verse: 44 
Halfverse: a    
sugrīveṇaiva dīnena   dīno bʰūtvā mahābalaḥ
   
sugrīveṇa_eva dīnena   dīno bʰūtvā mahā-balaḥ / {!}
Halfverse: c    
samānaśokaḥ kākutstʰaḥ   pretakāryāṇy akārayat
   
samāna-śokaḥ kākutstʰaḥ   preta-kāryāṇy akārayat / {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.