TITUS
Ramayana
Part No. 283
Chapter: 24
Adhyāya
24
Verse: 1
Halfverse: a
gatāsuṃ
vālinaṃ
dr̥ṣṭvā
rāgʰavas
tadanantaram
gata
_asuṃ
vālinaṃ
dr̥ṣṭvā
rāgʰavas
tad-anantaram
/
Halfverse: c
abravīt
praśritaṃ
vākyaṃ
sugrīvaṃ
śatrutāpanaḥ
abravīt
praśritaṃ
vākyaṃ
sugrīvaṃ
śatru-tāpanaḥ
/
Verse: 2
Halfverse: a
na
śokaparitāpena
śreyasā
yujyate
mr̥taḥ
na
śoka-paritāpena
śreyasā
yujyate
mr̥taḥ
/
Halfverse: c
yad
atrānantaraṃ
kāryaṃ
tat
samādʰātum
arhatʰa
yad
atra
_anantaraṃ
kāryaṃ
tat
samādʰātum
arhatʰa
/
Verse: 3
Halfverse: a
lokavr̥ttam
anuṣṭʰeyaṃ
kr̥taṃ
vo
bāṣpamokṣaṇam
loka-vr̥ttam
anuṣṭʰeyaṃ
kr̥taṃ
vo
bāṣpa-mokṣaṇam
/
Halfverse: c
na
kālād
uttaraṃ
kiṃ
cit
karma
śakyam
upāsitum
na
kālād
uttaraṃ
kiṃcit
karma
śakyam
upāsitum
/
Verse: 4
Halfverse: a
niyataḥ
kāraṇaṃ
loke
niyatiḥ
karmasādʰanam
niyataḥ
kāraṇaṃ
loke
niyatiḥ
karma-sādʰanam
/
Halfverse: c
niyatiḥ
sarvabʰūtānāṃ
niyogeṣv
iha
kāraṇam
niyatiḥ
sarva-bʰūtānāṃ
niyogeṣv
iha
kāraṇam
/
Verse: 5
Halfverse: a
na
kartā
kasya
cit
kaś
cin
niyoge
cāpi
neśvaraḥ
na
kartā
kasyacit
kaścin
niyoge
ca
_api
na
_īśvaraḥ
/
Halfverse: c
svabʰāve
vartate
lokas
tasya
kālaḥ
parāyaṇam
svabʰāve
vartate
lokas
tasya
kālaḥ
parāyaṇam
/
Verse: 6
Halfverse: a
na
kālaḥ
kālam
atyeti
na
kālaḥ
parihīyate
na
kālaḥ
kālam
atyeti
na
kālaḥ
parihīyate
/
Halfverse: c
svabʰāvaṃ
vā
samāsādya
na
kaś
cid
ativartate
svabʰāvaṃ
vā
samāsādya
na
kaścid
ativartate
/
Verse: 7
Halfverse: a
na
kālasyāsti
bandʰutvaṃ
na
hetur
na
parākramaḥ
na
kālasya
_asti
bandʰutvaṃ
na
hetur
na
parākramaḥ
/
Halfverse: c
na
mitrajñātisaṃbandʰaḥ
kāraṇaṃ
nātmano
vaśaḥ
na
mitra-jñāti-saṃbandʰaḥ
kāraṇaṃ
na
_ātmano
vaśaḥ
/
Verse: 8
Halfverse: a
kiṃ
tu
kāla
parīṇāmo
draṣṭavyaḥ
sādʰu
paśyatā
kiṃ
tu
kāla
parīṇāmo
draṣṭavyaḥ
sādʰu
paśyatā
/
Halfverse: c
dʰarmaś
cārtʰaś
ca
kāmaś
ca
kālakramasamāhitāḥ
dʰarmaś
ca
_artʰaś
ca
kāmaś
ca
kāla-krama-samāhitāḥ
/
Verse: 9
Halfverse: a
itaḥ
svāṃ
prakr̥tiṃ
vālī
gataḥ
prāptaḥ
kriyāpʰalam
itaḥ
svāṃ
prakr̥tiṃ
vālī
gataḥ
prāptaḥ
kriyā-pʰalam
/
Halfverse: c
dʰarmārtʰakāmasaṃyogaiḥ
pavitraṃ
plavageśvara
dʰarma
_artʰa-kāma-saṃyogaiḥ
pavitraṃ
plavaga
_īśvara
/
Verse: 10
Halfverse: a
svadʰarmasya
ca
saṃyogāj
jitas
tena
mahātmanā
svadʰarmasya
ca
saṃyogāj
jitas
tena
mahātmanā
/
Halfverse: c
svargaḥ
parigr̥hītaś
ca
prāṇān
aparirakṣatā
svargaḥ
parigr̥hītaś
ca
prāṇān
aparirakṣatā
/
Verse: 11
Halfverse: a
eṣā
vai
niyatiḥ
śreṣṭʰā
yāṃ
gato
hariyūtʰapaḥ
eṣā
vai
niyatiḥ
śreṣṭʰā
yāṃ
gato
hari-yūtʰapaḥ
/
Halfverse: c
tad
alaṃ
paritāpena
prāptakālam
upāsyatām
tad
alaṃ
paritāpena
prāpta-kālam
upāsyatām
/
Verse: 12
Halfverse: a
vacanānte
tu
rāmasya
lakṣmaṇaḥ
paravīrahā
vacana
_ante
tu
rāmasya
lakṣmaṇaḥ
para-vīrahā
/
Halfverse: c
avadat
praśritaṃ
vākyaṃ
sugrīvaṃ
gatacetasaṃ
avadat
praśritaṃ
vākyaṃ
sugrīvaṃ
gata-cetasaṃ
/
Verse: 13
Halfverse: a
kuru
tvam
asya
sugrīva
pretakāryam
anantaram
kuru
tvam
asya
sugrīva
preta-kāryam
anantaram
/
Halfverse: c
tārāṅgadābʰyāṃ
sahito
vālino
dahanaṃ
prati
tārā
_aṅgadābʰyāṃ
sahito
vālino
dahanaṃ
prati
/
Verse: 14
Halfverse: a
samājñāpaya
kāṣṭʰāni
śuṣkāṇi
ca
bahūni
ca
samājñāpaya
kāṣṭʰāni
śuṣkāṇi
ca
bahūni
ca
/
Halfverse: c
candanāni
ca
divyāni
vālisaṃskārakāraṇāt
candanāni
ca
divyāni
vāli-saṃskāra-kāraṇāt
/
Verse: 15
Halfverse: a
samāśvāsaya
cainaṃ
tvam
aṅgadaṃ
dīnacetasaṃ
samāśvāsaya
ca
_enaṃ
tvam
aṅgadaṃ
dīna-cetasaṃ
/
Halfverse: c
mā
bʰūr
bāliśabuddʰis
tvaṃ
tvadadʰīnam
idaṃ
puram
mā
bʰūr
bāliśa-buddʰis
tvaṃ
tvad-adʰīnam
idaṃ
puram
/
Verse: 16
Halfverse: a
aṅgadas
tv
ānayen
mālyaṃ
vastrāṇi
vividʰāni
ca
aṅgadas
tv
ānayen
mālyaṃ
vastrāṇi
vividʰāni
ca
/
Halfverse: c
gʰr̥taṃ
tailam
atʰo
gandʰān
yac
cātra
samanantaram
gʰr̥taṃ
tailam
atʰo
gandʰān
yac
ca
_atra
samanantaram
/
Verse: 17
Halfverse: a
tvaṃ
tāra
śibikāṃ
śīgʰram
ādāyāgaccʰa
saṃbʰramāt
tvaṃ
tāra
śibikāṃ
śīgʰram
ādāya
_āgaccʰa
saṃbʰramāt
/
Halfverse: c
tvarā
guṇavatī
yuktā
hy
asmin
kāle
viśeṣataḥ
tvarā
guṇavatī
yuktā
hy
asmin
kāle
viśeṣataḥ
/
{Pāda}
Verse: 18
Halfverse: a
sajjībʰavantu
plavagāḥ
śibikāvāhanocitāḥ
sajjī-bʰavantu
plavagāḥ
śibikā-vāhana
_ucitāḥ
/
Halfverse: c
samartʰā
balinaś
caiva
nirhariṣyanti
vālinam
samartʰā
balinaś
caiva
nirhariṣyanti
vālinam
/
Verse: 19
Halfverse: a
evam
uktvā
tu
sugrīvaṃ
sumitrānandavardʰanaḥ
evam
uktvā
tu
sugrīvaṃ
sumitra
_ānanda-vardʰanaḥ
/
Halfverse: c
tastʰau
bʰrātr̥samīpastʰo
lakṣmaṇaḥ
paravīrahā
tastʰau
bʰrātr̥-samīpastʰo
lakṣmaṇaḥ
para-vīrahā
/
Verse: 20
Halfverse: a
lakṣmaṇasya
vacaḥ
śrutvā
tāraḥ
saṃbʰrāntamānasaḥ
lakṣmaṇasya
vacaḥ
śrutvā
tāraḥ
saṃbʰrānta-mānasaḥ
/
Halfverse: c
praviveśa
guhāṃ
śīgʰraṃ
śibikāsaktamānasaḥ
praviveśa
guhāṃ
śīgʰraṃ
śibikā
_āsakta-mānasaḥ
/
Verse: 21
Halfverse: a
ādāya
śibikāṃ
tāraḥ
sa
tu
paryāpayat
punaḥ
ādāya
śibikāṃ
tāraḥ
sa
tu
paryāpayat
punaḥ
/
Halfverse: c
vānarair
uhyamānāṃ
tāṃ
śūrair
udvahanocitaiḥ
vānarair
uhyamānāṃ
tāṃ
śūrair
udvahana
_ucitaiḥ
/
Verse: 22
Halfverse: a
tato
vālinam
udyamya
sugrīvaḥ
śibikāṃ
tadā
tato
vālinam
udyamya
sugrīvaḥ
śibikāṃ
tadā
/
Halfverse: c
āropayata
vikrośann
aṅgadena
sahaiva
tu
āropayata
vikrośann
aṅgadena
saha
_eva
tu
/
Verse: 23
Halfverse: a
āropya
śibikāṃ
caiva
vālinaṃ
gatajīvitam
āropya
śibikāṃ
caiva
vālinaṃ
gata-jīvitam
/
Halfverse: c
alaṃkāraiś
ca
vividʰair
mālyair
vastraiś
ca
bʰūṣitam
alaṃkāraiś
ca
vividʰair
mālyair
vastraiś
ca
bʰūṣitam
/
Verse: 24
Halfverse: a
ājñāpayat
tadā
rājā
sugrīvaḥ
plavageśvaraḥ
ājñāpayat
tadā
rājā
sugrīvaḥ
plavaga
_īśvaraḥ
/
Halfverse: c
aurdʰvadehikam
āryasya
kriyatām
anurūpataḥ
aurdʰvadehikam
āryasya
kriyatām
anurūpataḥ
/
Verse: 25
Halfverse: a
viśrāṇayanto
ratnāni
vividʰāni
bahūni
ca
viśrāṇayanto
ratnāni
vividʰāni
bahūni
ca
/
Halfverse: c
agrataḥ
plavagā
yāntu
śibikā
tadanantaram
agrataḥ
plavagā
yāntu
śibikā
tad-anantaram
/
Verse: 26
Halfverse: a
rājñām
r̥ddʰiviśeṣā
hi
dr̥śyante
bʰuvi
yādr̥śāḥ
rājñām
r̥ddʰi-viśeṣā
hi
dr̥śyante
bʰuvi
yādr̥śāḥ
/
Halfverse: c
tādr̥śaṃ
vālinaḥ
kṣipraṃ
prākurvann
aurdʰvadehikam
tādr̥śaṃ
vālinaḥ
kṣipraṃ
prākurvann
aurdʰvadehikam
/
Verse: 27
Halfverse: a
aṅgadam
aprigr̥hyāśu
tāraprabʰr̥tayas
tatʰā
aṅgadam
aprigr̥hya
_āśu
tāra-prabʰr̥tayas
tatʰā
/
Halfverse: c
krośantaḥ
prayayuḥ
sarve
vānarā
hatabāndʰavāḥ
krośantaḥ
prayayuḥ
sarve
vānarā
hata-bāndʰavāḥ
/
Verse: 28
Halfverse: a
tārāprabʰr̥tayaḥ
sarvā
vānaryo
hatayūtʰapāḥ
tārā-prabʰr̥tayaḥ
sarvā
vānaryo
hata-yūtʰapāḥ
/
Halfverse: c
anujagmur
hi
bʰartāraṃ
krośantyaḥ
karuṇasvanāḥ
anujagmur
hi
bʰartāraṃ
krośantyaḥ
karuṇa-svanāḥ
/
Verse: 29
Halfverse: a
tāsāṃ
ruditaśabdena
vānarīṇāṃ
vanāntare
tāsāṃ
rudita-śabdena
vānarīṇāṃ
vana
_antare
/
Halfverse: c
vanāni
girayaḥ
sarve
vikrośantīva
sarvataḥ
vanāni
girayaḥ
sarve
vikrośanti
_iva
sarvataḥ
/
Verse: 30
Halfverse: a
puline
girinadyās
tu
vivikte
jalasaṃvr̥te
puline
giri-nadyās
tu
vivikte
jala-saṃvr̥te
/
Halfverse: c
citāṃ
cakruḥ
subahavo
vānarā
vanacāriṇaḥ
citāṃ
cakruḥ
subahavo
vānarā
vana-cāriṇaḥ
/
Verse: 31
Halfverse: a
avaropya
tataḥ
skandʰāc
cʰibikāṃ
vahanocitāḥ
avaropya
tataḥ
skandʰāt
śibikāṃ
vahana
_ucitāḥ
/
Halfverse: c
tastʰur
ekāntam
āśritya
sarve
śokasamanvitāḥ
tastʰur
ekāntam
āśritya
sarve
śoka-samanvitāḥ
/
Verse: 32
Halfverse: a
tatas
tārā
patiṃ
dr̥ṣṭvā
śibikātalaśāyinam
tatas
tārā
patiṃ
dr̥ṣṭvā
śibikā-tala-śāyinam
/
Halfverse: c
āropyāṅke
śiras
tasya
vilalāpa
suduḥkʰitā
āropya
_aṅke
śiras
tasya
vilalāpa
suduḥkʰitā
/
Verse: 33
Halfverse: a
janaṃ
ca
paśyasīmaṃ
tvaṃ
kasmāc
cʰokābʰipīḍitam
janaṃ
ca
paśyasi
_imaṃ
tvaṃ
kasmāt
śoka
_abʰipīḍitam
/
Halfverse: c
prahr̥ṣṭam
iva
te
vaktraṃ
gatāsor
api
mānada
prahr̥ṣṭam
iva
te
vaktraṃ
gata
_asor
api
mānada
/
Halfverse: e
astārkasamavarṇaṃ
ca
lakṣyate
jīvato
yatʰā
asta
_arka-sama-varṇaṃ
ca
lakṣyate
jīvato
yatʰā
/
Verse: 34
Halfverse: a
eṣa
tvāṃ
rāmarūpeṇa
kālaḥ
karṣati
vānara
eṣa
tvāṃ
rāma-rūpeṇa
kālaḥ
karṣati
vānara
/
Halfverse: c
yena
sma
vidʰavāḥ
sarvāḥ
kr̥tā
ekeṣuṇā
raṇe
yena
sma
vidʰavāḥ
sarvāḥ
kr̥tā
eka
_iṣuṇā
raṇe
/
Verse: 35
Halfverse: a
imās
tās
tava
rājendravānaryo
vallabʰāḥ
sadā
imās
tās
tava
rāja
_indra-vānaryo
vallabʰāḥ
sadā
/
Halfverse: c
pādair
vikr̥ṣṭam
adʰvānam
āgatāḥ
kiṃ
na
budʰyase
pādair
vikr̥ṣṭam
adʰvānam
āgatāḥ
kiṃ
na
budʰyase
/
Verse: 36
Halfverse: a
taveṣṭā
nanu
nāmaitā
bʰāryāś
candranibʰānanāḥ
tava
_iṣṭā
nanu
nāma
_etā
bʰāryāś
candra-nibʰa
_ānanāḥ
/
Halfverse: c
idānīṃ
nekṣase
kasmāt
sugrīvaṃ
plavageśvaram
idānīṃ
na
_īkṣase
kasmāt
sugrīvaṃ
plavaga
_īśvaram
/
Verse: 37
Halfverse: a
ete
hi
sacivā
rājaṃs
tāraprabʰr̥tayas
tava
ete
hi
sacivā
rājaṃs
tāra-prabʰr̥tayas
tava
/
Halfverse: c
puravāsijanaś
cāyaṃ
parivāryāsate
'nagʰa
pura-vāsi-janaś
ca
_ayaṃ
parivārya
_āsate
_anagʰa
/
Verse: 38
Halfverse: a
visarjayainān
pravalān
yatʰocitam
ariṃdama
visarjaya
_enān
pravalān
yatʰā
_ucitam
ariṃ-dama
/
Halfverse: c
tataḥ
krīḍāmahe
sarvā
vaneṣu
madirotkaṭāḥ
tataḥ
krīḍāmahe
sarvā
vaneṣu
madira
_utkaṭāḥ
/
Verse: 39
Halfverse: a
evaṃ
vilapatīṃ
tārāṃ
patiśokapariplutām
evaṃ
vilapatīṃ
tārāṃ
pati-śoka-pariplutām
/
Halfverse: c
uttʰāpayanti
sma
tadā
vānaryaḥ
śokakarśitāḥ
uttʰāpayanti
sma
tadā
vānaryaḥ
śoka-karśitāḥ
/
Verse: 40
Halfverse: a
sugrīveṇa
tataḥ
sārdʰam
aṅgadaḥ
pitaraṃ
rudan
sugrīveṇa
tataḥ
sārdʰam
aṅgadaḥ
pitaraṃ
rudan
/
Halfverse: c
citām
āropayām
āsa
śokenābʰihatendriyaḥ
citām
āropayām
āsa
śokena
_abʰihata
_indriyaḥ
/
Verse: 41
Halfverse: a
tato
'gniṃ
vidʰivad
dattvā
so
'pasavyaṃ
cakāra
ha
tato
_agniṃ
vidʰivad
dattvā
so
_apasavyaṃ
cakāra
ha
/
Halfverse: c
pitaraṃ
dīrgʰam
adʰvānaṃ
prastʰitaṃ
vyākulendriyaḥ
pitaraṃ
dīrgʰam
adʰvānaṃ
prastʰitaṃ
vyākula
_indriyaḥ
/
Verse: 42
Halfverse: a
saṃskr̥tya
vālinaṃ
te
tu
vidʰipūrvaṃ
plavaṃgamāḥ
saṃskr̥tya
vālinaṃ
te
tu
vidʰi-pūrvaṃ
plavaṃ-gamāḥ
/
Halfverse: c
ājagmur
udakaṃ
kartuṃ
nadīṃ
śītajalāṃ
śubʰām
ājagmur
udakaṃ
kartuṃ
nadīṃ
śīta-jalāṃ
śubʰām
/
Verse: 43
Halfverse: a
tatas
te
sahitās
tatra
aṅgadaṃ
stʰāpya
cāgrataḥ
tatas
te
sahitās
tatra
aṅgadaṃ
stʰāpya
ca
_agrataḥ
/
Halfverse: c
sugrīvatārāsahitāḥ
siṣicur
vāline
jalam
sugrīva-tārā-sahitāḥ
siṣicur
vāline
jalam
/
Verse: 44
Halfverse: a
sugrīveṇaiva
dīnena
dīno
bʰūtvā
mahābalaḥ
sugrīveṇa
_eva
dīnena
dīno
bʰūtvā
mahā-balaḥ
/
{!}
Halfverse: c
samānaśokaḥ
kākutstʰaḥ
pretakāryāṇy
akārayat
samāna-śokaḥ
kākutstʰaḥ
preta-kāryāṇy
akārayat
/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.