TITUS
Ramayana
Part No. 284
Chapter: 25
Adhyāya
25
Verse: 1
Halfverse: a
tataḥ
śokābʰisaṃtaptaṃ
sugrīvaṃ
klinnavāsanam
tataḥ
śoka
_abʰisaṃtaptaṃ
sugrīvaṃ
klinna-vāsanam
/
Halfverse: c
śākʰāmr̥gamahāmātrāḥ
parivāryopatastʰire
śākʰā-mr̥ga-mahā-mātrāḥ
parivārya
_upatastʰire
/
Verse: 2
Halfverse: a
abʰigamya
mahābāhuṃ
rāmam
akliṣṭakāriṇam
abʰigamya
mahā-bāhuṃ
rāmam
akliṣṭa-kāriṇam
/
Halfverse: c
stʰitāḥ
prāñjalayaḥ
sarve
pitāmaham
ivarṣayaḥ
stʰitāḥ
prāñjalayaḥ
sarve
pitāmaham
iva-r̥ṣayaḥ
/
Verse: 3
Halfverse: a
tataḥ
kāñcanaśailābʰas
taruṇārkanibʰānanaḥ
tataḥ
kāñcana-śaila
_ābʰas
taruṇa
_arka-nibʰa
_ānanaḥ
/
Halfverse: c
abravīt
prāñjalir
vākyaṃ
hanumān
mārutātmajaḥ
abravīt
prāñjalir
vākyaṃ
hanumān
māruta
_ātmajaḥ
/
Verse: 4
Halfverse: a
bʰavatprasādāt
sugrīvaḥ
pitr̥paitāmahaṃ
mahat
bʰavat-prasādāt
sugrīvaḥ
pitr̥-paitāmahaṃ
mahat
/
Halfverse: c
vānarāṇāṃ
suduṣprāpaṃ
prāpto
rājyam
idaṃ
prabʰo
vānarāṇāṃ
suduṣprāpaṃ
prāpto
rājyam
idaṃ
prabʰo
/
Verse: 5
Halfverse: a
bʰavatā
samanujñātaḥ
praviśya
nagaraṃ
śubʰam
bʰavatā
samanujñātaḥ
praviśya
nagaraṃ
śubʰam
/
Halfverse: c
saṃvidʰāsyati
kāryāṇi
sarvāṇi
sasuhr̥jjanaḥ
saṃvidʰāsyati
kāryāṇi
sarvāṇi
sasuhr̥j-janaḥ
/
Verse: 6
Halfverse: a
snāto
'yaṃ
vividʰair
gandʰair
auṣadʰaiś
ca
yatʰāvidʰi
snāto
_ayaṃ
vividʰair
gandʰair
auṣadʰaiś
ca
yatʰā-vidʰi
/
Halfverse: c
arcayiṣyati
ratnaiś
ca
mālyaiś
ca
tvāṃ
viśeṣataḥ
arcayiṣyati
ratnaiś
ca
mālyaiś
ca
tvāṃ
viśeṣataḥ
/
Verse: 7
Halfverse: a
imāṃ
giriguhāṃ
ramyām
abʰigantum
ito
'rhasi
imāṃ
giri-guhāṃ
ramyām
abʰigantum
ito
_arhasi
/
Halfverse: c
kuruṣva
svāmi
saṃbandʰaṃ
vānarān
saṃpraharṣayan
kuruṣva
svāmi
saṃbandʰaṃ
vānarān
saṃpraharṣayan
/
Verse: 8
Halfverse: a
evam
ukto
hanumatā
rāgʰavaḥ
paravīrahā
evam
ukto
hanumatā
rāgʰavaḥ
para-vīrahā
/
Halfverse: c
pratyuvāca
hanūmantaṃ
buddʰimān
vākyakovidaḥ
pratyuvāca
hanūmantaṃ
buddʰimān
vākya-kovidaḥ
/
Verse: 9
Halfverse: a
caturdaśasamāḥ
saumya
grāmaṃ
vā
yadi
vā
puram
caturdaśa-samāḥ
saumya
grāmaṃ
vā
yadi
vā
puram
/
Halfverse: c
na
pravekṣyāmi
hanuman
pitur
nirdeśapālakaḥ
na
pravekṣyāmi
hanuman
pitur
nirdeśa-pālakaḥ
/
Verse: 10
Halfverse: a
susamr̥ddʰāṃ
guhāṃ
divyāṃ
sugrīvo
vānararṣabʰaḥ
susamr̥ddʰāṃ
guhāṃ
divyāṃ
sugrīvo
vānara-r̥ṣabʰaḥ
/
Halfverse: c
praviṣṭo
vidʰivad
vīraḥ
kṣipraṃ
rājye
'bʰiṣicyatām
praviṣṭo
vidʰivad
vīraḥ
kṣipraṃ
rājye
_abʰiṣicyatām
/
Verse: 11
Halfverse: a
evam
uktvā
hanūmantaṃ
rāmaḥ
sugrīvam
abravīt
evam
uktvā
hanūmantaṃ
rāmaḥ
sugrīvam
abravīt
/
Halfverse: c
imam
apy
aṅgadaṃ
vīra
yauvarājye
'bʰiṣecaya
imam
apy
aṅgadaṃ
vīra
yauvarājye
_abʰiṣecaya
/
Verse: 12
Halfverse: a
pūrvo
'yaṃ
vārṣiko
māsaḥ
śrāvaṇaḥ
salilāgamaḥ
pūrvo
_ayaṃ
vārṣiko
māsaḥ
śrāvaṇaḥ
salila
_āgamaḥ
/
Halfverse: c
pravr̥ttāḥ
saumya
catvāro
māsā
vārṣikasaṃjñitāḥ
pravr̥ttāḥ
saumya
catvāro
māsā
vārṣika-saṃjñitāḥ
/
Verse: 13
Halfverse: a
nāyam
udyogasamayaḥ
praviśa
tvaṃ
purīṃ
śubʰām
na
_ayam
udyoga-samayaḥ
praviśa
tvaṃ
purīṃ
śubʰām
/
Halfverse: c
asmin
vatsyāmy
ahaṃ
saumya
parvate
sahalakṣmaṇaḥ
asmin
vatsyāmy
ahaṃ
saumya
parvate
saha-lakṣmaṇaḥ
/
Verse: 14
Halfverse: a
iyaṃ
giriguhā
ramyā
viśālā
yuktamārutā
iyaṃ
giri-guhā
ramyā
viśālā
yukta-mārutā
/
Halfverse: c
prabʰūtasalilā
saumya
prabʰūtakamalotpalā
prabʰūta-salilā
saumya
prabʰūta-kamala
_utpalā
/
Verse: 15
Halfverse: a
kārtike
samanuprāpte
tvaṃ
rāvaṇavadʰe
yata
kārtike
samanuprāpte
tvaṃ
rāvaṇa-vadʰe
yata
/
Halfverse: c
eṣa
naḥ
samayaḥ
saumya
praviśa
tvaṃ
svam
ālayam
eṣa
naḥ
samayaḥ
saumya
praviśa
tvaṃ
svam
ālayam
/
Halfverse: e
abʰiṣiñcasva
rājye
ca
suhr̥daḥ
saṃpraharṣaya
abʰiṣiñcasva
rājye
ca
suhr̥daḥ
saṃpraharṣaya
/
Verse: 16
Halfverse: a
iti
rāmābʰyanujñātaḥ
sugrīvo
vānararṣabʰaḥ
iti
rāma
_abʰyanujñātaḥ
sugrīvo
vānara-r̥ṣabʰaḥ
/
Halfverse: c
praviveśa
purīṃ
ramyāṃ
kiṣkindʰāṃ
vālipālitām
praviveśa
purīṃ
ramyāṃ
kiṣkindʰāṃ
vāli-pālitām
/
Verse: 17
Halfverse: a
taṃ
vānarasahasrāṇi
praviṣṭaṃ
vānareśvaram
taṃ
vānara-sahasrāṇi
praviṣṭaṃ
vānara
_īśvaram
/
Halfverse: c
abʰivādya
prahr̥ṣṭāni
sarvataḥ
paryavārayan
abʰivādya
prahr̥ṣṭāni
sarvataḥ
paryavārayan
/
Verse: 18
Halfverse: a
tataḥ
prakr̥tayaḥ
sarvā
dr̥ṣṭvā
harigaṇeśvaram
tataḥ
prakr̥tayaḥ
sarvā
dr̥ṣṭvā
hari-gaṇa
_īśvaram
/
Halfverse: c
praṇamya
mūrdʰnā
patitā
vasudʰāyāṃ
samāhitāḥ
praṇamya
mūrdʰnā
patitā
vasudʰāyāṃ
samāhitāḥ
/
Verse: 19
Halfverse: a
sugrīvaḥ
prakr̥tīḥ
sarvāḥ
saṃbʰāṣyottʰāpya
vīryavān
sugrīvaḥ
prakr̥tīḥ
sarvāḥ
saṃbʰāṣya
_uttʰāpya
vīryavān
/
Halfverse: c
bʰrātur
antaḥpuraṃ
saumyaṃ
praviveśa
mahābalaḥ
bʰrātur
antaḥ-puraṃ
saumyaṃ
praviveśa
mahā-balaḥ
/
Verse: 20
Halfverse: a
praviśya
tv
abʰiniṣkrāntaṃ
sugrīvaṃ
vānararṣabʰam
praviśya
tv
abʰiniṣkrāntaṃ
sugrīvaṃ
vānara-r̥ṣabʰam
/
Halfverse: c
abʰyaṣiñcanta
suhr̥daḥ
sahasrākṣam
ivāmarāḥ
abʰyaṣiñcanta
suhr̥daḥ
sahasra
_akṣam
iva
_amarāḥ
/
Verse: 21
Halfverse: a
tasya
pāṇḍuram
ājahruś
cʰatraṃ
hemapariṣkr̥tam
tasya
pāṇḍuram
ājahruś
cʰatraṃ
hema-pariṣkr̥tam
/
Halfverse: c
śukle
ca
bālavyajane
hemadaṇḍe
yaśaskare
śukle
ca
bāla-vyajane
hema-daṇḍe
yaśas-kare
/
Verse: 22
Halfverse: a
tatʰā
sarvāṇi
ratnāni
sarvabījauṣadʰāni
ca
tatʰā
sarvāṇi
ratnāni
sarva-bīja
_auṣadʰāni
ca
/
Halfverse: c
sakṣīrāṇāṃ
ca
vr̥kṣāṇāṃ
prarohān
kusumāni
ca
sakṣīrāṇāṃ
ca
vr̥kṣāṇāṃ
prarohān
kusumāni
ca
/
Verse: 23
Halfverse: a
śuklāni
caiva
vastrāṇi
śvetaṃ
caivānulepanam
śuklāni
caiva
vastrāṇi
śvetaṃ
caiva
_anulepanam
/
Halfverse: c
sugandʰīni
ca
mālyāni
stʰalajāny
ambujāni
ca
sugandʰīni
ca
mālyāni
stʰalajāny
ambujāni
ca
/
Verse: 24
Halfverse: a
candanāni
ca
divyāni
gandʰāṃś
ca
vividʰān
bahūn
candanāni
ca
divyāni
gandʰāṃś
ca
vividʰān
bahūn
/
Halfverse: c
akṣataṃ
jātarūpaṃ
ca
priyaṅgumadʰusarpiṣī
akṣataṃ
jāta-rūpaṃ
ca
priyaṅgu-madʰu-sarpiṣī
/
Verse: 25
Halfverse: a
dadʰicarma
ca
vaiyāgʰraṃ
vārāhī
cāpy
upānahau
dadʰi-carma
ca
vaiyāgʰraṃ
vārāhī
ca
_apy
upānahau
/
Halfverse: c
samālambʰanam
ādāya
rocanāṃ
samanaḥśilām
samālambʰanam
ādāya
rocanāṃ
samanaḥ-śilām
/
{!}
Halfverse: e
ājagmus
tatra
muditā
varāḥ
kanyās
tu
ṣoḍaśa
ājagmus
tatra
muditā
varāḥ
kanyās
tu
ṣoḍaśa
/
Verse: 26
Halfverse: a
tatas
te
vānaraśreṣṭʰaṃ
yatʰākālaṃ
yatʰāvidʰi
tatas
te
vānara-śreṣṭʰaṃ
yatʰā-kālaṃ
yatʰā-vidʰi
/
Halfverse: c
ratnair
vastraiś
ca
bʰakṣyaiś
ca
toṣayitvā
dvijarṣabʰān
ratnair
vastraiś
ca
bʰakṣyaiś
ca
toṣayitvā
dvija-r̥ṣabʰān
/
Verse: 27
Halfverse: a
tataḥ
kuśaparistīrṇaṃ
samiddʰaṃ
jātavedasaṃ
tataḥ
kuśa-paristīrṇaṃ
samiddʰaṃ
jāta-vedasaṃ
/
Halfverse: c
mantrapūtena
haviṣā
hutvā
mantravido
janāḥ
mantra-pūtena
haviṣā
hutvā
mantravido
janāḥ
/
Verse: 28
Halfverse: a
tato
hemapratiṣṭʰāne
varāstaraṇasaṃvr̥te
tato
hema-pratiṣṭʰāne
vara
_āstaraṇa-saṃvr̥te
/
Halfverse: c
prāsādaśikʰare
ramye
citramālyopaśobʰite
prāsāda-śikʰare
ramye
citra-mālya
_upaśobʰite
/
Verse: 29
Halfverse: a
prāṅmukʰaṃ
vividʰiar
mantraiḥ
stʰāpayitvā
varāsane
prāṅ-mukʰaṃ
vividʰiar
mantraiḥ
stʰāpayitvā
vara
_āsane
/
Halfverse: c
nadīnadebʰyaḥ
saṃhr̥tya
tīrtʰebʰyaś
ca
samantataḥ
nadī-nadebʰyaḥ
saṃhr̥tya
tīrtʰebʰyaś
ca
samantataḥ
/
Verse: 30
Halfverse: a
āhr̥tya
ca
samudrebʰyaḥ
sarvebʰyo
vānararṣabʰāḥ
āhr̥tya
ca
samudrebʰyaḥ
sarvebʰyo
vānara-r̥ṣabʰāḥ
/
Halfverse: c
apaḥ
kanakakumbʰeṣu
nidʰāya
vimalāḥ
śubʰāḥ
apaḥ
kanaka-kumbʰeṣu
nidʰāya
vimalāḥ
śubʰāḥ
/
Verse: 31
Halfverse: a
śubʰair
vr̥ṣabʰaśr̥ṅgaiś
ca
kalaśaiś
cāpi
kāñcanaiḥ
śubʰair
vr̥ṣabʰa-śr̥ṅgaiś
ca
kalaśaiś
ca
_api
kāñcanaiḥ
/
Halfverse: c
śāstradr̥ṣṭena
vidʰinā
maharṣivihitena
ca
śāstra-dr̥ṣṭena
vidʰinā
maharṣi-vihitena
ca
/
Verse: 32
Halfverse: a
gajo
gavākṣo
gavayaḥ
śarabʰo
gandʰamādanaḥ
gajo
gava
_akṣo
gavayaḥ
śarabʰo
gandʰa-mādanaḥ
/
Halfverse: c
maindaś
ca
dvividaś
caiva
hanūmāñ
jāmbavān
nalaḥ
maindaś
ca
dvividaś
caiva
hanūmān
jāmbavān
nalaḥ
/
Verse: 33
Halfverse: a
abʰyaṣiñcanta
sugrīvaṃ
prasannena
sugandʰinā
abʰyaṣiñcanta
sugrīvaṃ
prasannena
sugandʰinā
/
Halfverse: c
salilena
sahasrākṣaṃ
vasavo
vāsavaṃ
yatʰā
salilena
sahasra
_akṣaṃ
vasavo
vāsavaṃ
yatʰā
/
Verse: 34
Halfverse: a
abʰiṣikte
tu
sugrīve
sarve
vānarapuṃgavāḥ
abʰiṣikte
tu
sugrīve
sarve
vānara-puṃgavāḥ
/
Halfverse: c
pracukruśur
mahātmāno
hr̥ṣṭās
tatra
sahasraśaḥ
pracukruśur
mahātmāno
hr̥ṣṭās
tatra
sahasraśaḥ
/
Verse: 35
Halfverse: a
rāmasya
tu
vacaḥ
kurvan
sugrīvo
haripuṃgavaḥ
rāmasya
tu
vacaḥ
kurvan
sugrīvo
hari-puṃgavaḥ
/
Halfverse: c
aṅgadaṃ
saṃpariṣvajya
yauvarājye
'bʰiṣecayat
aṅgadaṃ
saṃpariṣvajya
yauvarājye
_abʰiṣecayat
/
Verse: 36
Halfverse: a
aṅgade
cābʰiṣikte
tu
sānukrośāḥ
plavaṃgamāḥ
aṅgade
ca
_abʰiṣikte
tu
sānukrośāḥ
plavaṃ-gamāḥ
/
Halfverse: c
sādʰu
sādʰv
iti
sugrīvaṃ
mahātmāno
'bʰyapūjayan
sādʰu
sādʰv
iti
sugrīvaṃ
mahātmāno
_abʰyapūjayan
/
Verse: 37
Halfverse: a
hr̥ṣṭapuṣṭajanākīrṇā
patākādʰvajaśobʰitā
hr̥ṣṭa-puṣṭa-jana
_ākīrṇā
patākā-dʰvaja-śobʰitā
/
Halfverse: c
babʰūva
nagarī
ramyā
kṣikindʰā
girigahvare
babʰūva
nagarī
ramyā
kṣikindʰā
giri-gahvare
/
Verse: 38
Halfverse: a
nivedya
rāmāya
tadā
mahātmane
nivedya
rāmāya
tadā
mahātmane
nivedya
rāmāya
tadā
mahātmane
nivedya
rāmāya
tadā
mahātmane
/
{Gem}
Halfverse: b
mahābʰiṣekaṃ
kapivāhinīpatiḥ
mahābʰiṣekaṃ
kapivāhinīpatiḥ
mahā
_abʰiṣekaṃ
kapi-vāhinī-patiḥ
mahā
_abʰiṣekaṃ
kapi-vāhinī-patiḥ
/
{Gem}
{!}
Halfverse: c
rumāṃ
ca
bʰāryāṃ
pratilabʰya
vīryavān
rumāṃ
ca
bʰāryāṃ
pratilabʰya
vīryavān
rumāṃ
ca
bʰāryāṃ
pratilabʰya
vīryavān
rumāṃ
ca
bʰāryāṃ
pratilabʰya
vīryavān
/
{Gem}
Halfverse: d
avāpa
rājyaṃ
tridaśādʰipo
yatʰā
avāpa
rājyaṃ
tridaśādʰipo
yatʰā
avāpa
rājyaṃ
tridaśa
_adʰipo
yatʰā
avāpa
rājyaṃ
tridaśa
_adʰipo
yatʰā
/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.