TITUS
Ramayana
Part No. 284
Previous part

Chapter: 25 
Adhyāya 25


Verse: 1 
Halfverse: a    tataḥ śokābʰisaṃtaptaṃ   sugrīvaṃ klinnavāsanam
   
tataḥ śoka_abʰisaṃtaptaṃ   sugrīvaṃ klinna-vāsanam /
Halfverse: c    
śākʰāmr̥gamahāmātrāḥ   parivāryopatastʰire
   
śākʰā-mr̥ga-mahā-mātrāḥ   parivārya_upatastʰire /

Verse: 2 
Halfverse: a    
abʰigamya mahābāhuṃ   rāmam akliṣṭakāriṇam
   
abʰigamya mahā-bāhuṃ   rāmam akliṣṭa-kāriṇam /
Halfverse: c    
stʰitāḥ prāñjalayaḥ sarve   pitāmaham ivarṣayaḥ
   
stʰitāḥ prāñjalayaḥ sarve   pitāmaham iva-r̥ṣayaḥ /

Verse: 3 
Halfverse: a    
tataḥ kāñcanaśailābʰas   taruṇārkanibʰānanaḥ
   
tataḥ kāñcana-śaila_ābʰas   taruṇa_arka-nibʰa_ānanaḥ /
Halfverse: c    
abravīt prāñjalir vākyaṃ   hanumān mārutātmajaḥ
   
abravīt prāñjalir vākyaṃ   hanumān māruta_ātmajaḥ /

Verse: 4 
Halfverse: a    
bʰavatprasādāt sugrīvaḥ   pitr̥paitāmahaṃ mahat
   
bʰavat-prasādāt sugrīvaḥ   pitr̥-paitāmahaṃ mahat /
Halfverse: c    
vānarāṇāṃ suduṣprāpaṃ   prāpto rājyam idaṃ prabʰo
   
vānarāṇāṃ suduṣprāpaṃ   prāpto rājyam idaṃ prabʰo /

Verse: 5 
Halfverse: a    
bʰavatā samanujñātaḥ   praviśya nagaraṃ śubʰam
   
bʰavatā samanujñātaḥ   praviśya nagaraṃ śubʰam /
Halfverse: c    
saṃvidʰāsyati kāryāṇi   sarvāṇi sasuhr̥jjanaḥ
   
saṃvidʰāsyati kāryāṇi   sarvāṇi sasuhr̥j-janaḥ /

Verse: 6 
Halfverse: a    
snāto 'yaṃ vividʰair gandʰair   auṣadʰaiś ca yatʰāvidʰi
   
snāto_ayaṃ vividʰair gandʰair   auṣadʰaiś ca yatʰā-vidʰi /
Halfverse: c    
arcayiṣyati ratnaiś ca   mālyaiś ca tvāṃ viśeṣataḥ
   
arcayiṣyati ratnaiś ca   mālyaiś ca tvāṃ viśeṣataḥ /

Verse: 7 
Halfverse: a    
imāṃ giriguhāṃ ramyām   abʰigantum ito 'rhasi
   
imāṃ giri-guhāṃ ramyām   abʰigantum ito_arhasi /
Halfverse: c    
kuruṣva svāmi saṃbandʰaṃ   vānarān saṃpraharṣayan
   
kuruṣva svāmi saṃbandʰaṃ   vānarān saṃpraharṣayan /

Verse: 8 
Halfverse: a    
evam ukto hanumatā   rāgʰavaḥ paravīrahā
   
evam ukto hanumatā   rāgʰavaḥ para-vīrahā /
Halfverse: c    
pratyuvāca hanūmantaṃ   buddʰimān vākyakovidaḥ
   
pratyuvāca hanūmantaṃ   buddʰimān vākya-kovidaḥ /

Verse: 9 
Halfverse: a    
caturdaśasamāḥ saumya   grāmaṃ yadi puram
   
caturdaśa-samāḥ saumya   grāmaṃ yadi puram /
Halfverse: c    
na pravekṣyāmi hanuman   pitur nirdeśapālakaḥ
   
na pravekṣyāmi hanuman   pitur nirdeśa-pālakaḥ /

Verse: 10 
Halfverse: a    
susamr̥ddʰāṃ guhāṃ divyāṃ   sugrīvo vānararṣabʰaḥ
   
susamr̥ddʰāṃ guhāṃ divyāṃ   sugrīvo vānara-r̥ṣabʰaḥ /
Halfverse: c    
praviṣṭo vidʰivad vīraḥ   kṣipraṃ rājye 'bʰiṣicyatām
   
praviṣṭo vidʰivad vīraḥ   kṣipraṃ rājye_abʰiṣicyatām /

Verse: 11 
Halfverse: a    
evam uktvā hanūmantaṃ   rāmaḥ sugrīvam abravīt
   
evam uktvā hanūmantaṃ   rāmaḥ sugrīvam abravīt /
Halfverse: c    
imam apy aṅgadaṃ vīra   yauvarājye 'bʰiṣecaya
   
imam apy aṅgadaṃ vīra   yauvarājye_abʰiṣecaya /

Verse: 12 
Halfverse: a    
pūrvo 'yaṃ vārṣiko māsaḥ   śrāvaṇaḥ salilāgamaḥ
   
pūrvo_ayaṃ vārṣiko māsaḥ   śrāvaṇaḥ salila_āgamaḥ /
Halfverse: c    
pravr̥ttāḥ saumya catvāro   māsā vārṣikasaṃjñitāḥ
   
pravr̥ttāḥ saumya catvāro   māsā vārṣika-saṃjñitāḥ /

Verse: 13 
Halfverse: a    
nāyam udyogasamayaḥ   praviśa tvaṃ purīṃ śubʰām
   
na_ayam udyoga-samayaḥ   praviśa tvaṃ purīṃ śubʰām /
Halfverse: c    
asmin vatsyāmy ahaṃ saumya   parvate sahalakṣmaṇaḥ
   
asmin vatsyāmy ahaṃ saumya   parvate saha-lakṣmaṇaḥ /

Verse: 14 
Halfverse: a    
iyaṃ giriguhā ramyā   viśālā yuktamārutā
   
iyaṃ giri-guhā ramyā   viśālā yukta-mārutā /
Halfverse: c    
prabʰūtasalilā saumya   prabʰūtakamalotpalā
   
prabʰūta-salilā saumya   prabʰūta-kamala_utpalā /

Verse: 15 
Halfverse: a    
kārtike samanuprāpte   tvaṃ rāvaṇavadʰe yata
   
kārtike samanuprāpte   tvaṃ rāvaṇa-vadʰe yata /
Halfverse: c    
eṣa naḥ samayaḥ saumya   praviśa tvaṃ svam ālayam
   
eṣa naḥ samayaḥ saumya   praviśa tvaṃ svam ālayam /
Halfverse: e    
abʰiṣiñcasva rājye ca   suhr̥daḥ saṃpraharṣaya
   
abʰiṣiñcasva rājye ca   suhr̥daḥ saṃpraharṣaya /

Verse: 16 
Halfverse: a    
iti rāmābʰyanujñātaḥ   sugrīvo vānararṣabʰaḥ
   
iti rāma_abʰyanujñātaḥ   sugrīvo vānara-r̥ṣabʰaḥ /
Halfverse: c    
praviveśa purīṃ ramyāṃ   kiṣkindʰāṃ vālipālitām
   
praviveśa purīṃ ramyāṃ   kiṣkindʰāṃ vāli-pālitām /

Verse: 17 
Halfverse: a    
taṃ vānarasahasrāṇi   praviṣṭaṃ vānareśvaram
   
taṃ vānara-sahasrāṇi   praviṣṭaṃ vānara_īśvaram /
Halfverse: c    
abʰivādya prahr̥ṣṭāni   sarvataḥ paryavārayan
   
abʰivādya prahr̥ṣṭāni   sarvataḥ paryavārayan /

Verse: 18 
Halfverse: a    
tataḥ prakr̥tayaḥ sarvā   dr̥ṣṭvā harigaṇeśvaram
   
tataḥ prakr̥tayaḥ sarvā   dr̥ṣṭvā hari-gaṇa_īśvaram /
Halfverse: c    
praṇamya mūrdʰnā patitā   vasudʰāyāṃ samāhitāḥ
   
praṇamya mūrdʰnā patitā   vasudʰāyāṃ samāhitāḥ /

Verse: 19 
Halfverse: a    
sugrīvaḥ prakr̥tīḥ sarvāḥ   saṃbʰāṣyottʰāpya vīryavān
   
sugrīvaḥ prakr̥tīḥ sarvāḥ   saṃbʰāṣya_uttʰāpya vīryavān /
Halfverse: c    
bʰrātur antaḥpuraṃ saumyaṃ   praviveśa mahābalaḥ
   
bʰrātur antaḥ-puraṃ saumyaṃ   praviveśa mahā-balaḥ /

Verse: 20 
Halfverse: a    
praviśya tv abʰiniṣkrāntaṃ   sugrīvaṃ vānararṣabʰam
   
praviśya tv abʰiniṣkrāntaṃ   sugrīvaṃ vānara-r̥ṣabʰam /
Halfverse: c    
abʰyaṣiñcanta suhr̥daḥ   sahasrākṣam ivāmarāḥ
   
abʰyaṣiñcanta suhr̥daḥ   sahasra_akṣam iva_amarāḥ /

Verse: 21 
Halfverse: a    
tasya pāṇḍuram ājahruś   cʰatraṃ hemapariṣkr̥tam
   
tasya pāṇḍuram ājahruś   cʰatraṃ hema-pariṣkr̥tam /
Halfverse: c    
śukle ca bālavyajane   hemadaṇḍe yaśaskare
   
śukle ca bāla-vyajane   hema-daṇḍe yaśas-kare /

Verse: 22 
Halfverse: a    
tatʰā sarvāṇi ratnāni   sarvabījauṣadʰāni ca
   
tatʰā sarvāṇi ratnāni   sarva-bīja_auṣadʰāni ca /
Halfverse: c    
sakṣīrāṇāṃ ca vr̥kṣāṇāṃ   prarohān kusumāni ca
   
sakṣīrāṇāṃ ca vr̥kṣāṇāṃ   prarohān kusumāni ca /

Verse: 23 
Halfverse: a    
śuklāni caiva vastrāṇi   śvetaṃ caivānulepanam
   
śuklāni caiva vastrāṇi   śvetaṃ caiva_anulepanam /
Halfverse: c    
sugandʰīni ca mālyāni   stʰalajāny ambujāni ca
   
sugandʰīni ca mālyāni   stʰalajāny ambujāni ca /

Verse: 24 
Halfverse: a    
candanāni ca divyāni   gandʰāṃś ca vividʰān bahūn
   
candanāni ca divyāni   gandʰāṃś ca vividʰān bahūn /
Halfverse: c    
akṣataṃ jātarūpaṃ ca   priyaṅgumadʰusarpiṣī
   
akṣataṃ jāta-rūpaṃ ca   priyaṅgu-madʰu-sarpiṣī /

Verse: 25 
Halfverse: a    
dadʰicarma ca vaiyāgʰraṃ   vārāhī cāpy upānahau
   
dadʰi-carma ca vaiyāgʰraṃ   vārāhī ca_apy upānahau /
Halfverse: c    
samālambʰanam ādāya   rocanāṃ samanaḥśilām
   
samālambʰanam ādāya   rocanāṃ samanaḥ-śilām / {!}
Halfverse: e    
ājagmus tatra muditā   varāḥ kanyās tu ṣoḍaśa
   
ājagmus tatra muditā   varāḥ kanyās tu ṣoḍaśa /

Verse: 26 
Halfverse: a    
tatas te vānaraśreṣṭʰaṃ   yatʰākālaṃ yatʰāvidʰi
   
tatas te vānara-śreṣṭʰaṃ   yatʰā-kālaṃ yatʰā-vidʰi /
Halfverse: c    
ratnair vastraiś ca bʰakṣyaiś ca   toṣayitvā dvijarṣabʰān
   
ratnair vastraiś ca bʰakṣyaiś ca   toṣayitvā dvija-r̥ṣabʰān /

Verse: 27 
Halfverse: a    
tataḥ kuśaparistīrṇaṃ   samiddʰaṃ jātavedasaṃ
   
tataḥ kuśa-paristīrṇaṃ   samiddʰaṃ jāta-vedasaṃ /
Halfverse: c    
mantrapūtena haviṣā   hutvā mantravido janāḥ
   
mantra-pūtena haviṣā   hutvā mantravido janāḥ /

Verse: 28 
Halfverse: a    
tato hemapratiṣṭʰāne   varāstaraṇasaṃvr̥te
   
tato hema-pratiṣṭʰāne   vara_āstaraṇa-saṃvr̥te /
Halfverse: c    
prāsādaśikʰare ramye   citramālyopaśobʰite
   
prāsāda-śikʰare ramye   citra-mālya_upaśobʰite /

Verse: 29 
Halfverse: a    
prāṅmukʰaṃ vividʰiar mantraiḥ   stʰāpayitvā varāsane
   
prāṅ-mukʰaṃ vividʰiar mantraiḥ   stʰāpayitvā vara_āsane /
Halfverse: c    
nadīnadebʰyaḥ saṃhr̥tya   tīrtʰebʰyaś ca samantataḥ
   
nadī-nadebʰyaḥ saṃhr̥tya   tīrtʰebʰyaś ca samantataḥ /

Verse: 30 
Halfverse: a    
āhr̥tya ca samudrebʰyaḥ   sarvebʰyo vānararṣabʰāḥ
   
āhr̥tya ca samudrebʰyaḥ   sarvebʰyo vānara-r̥ṣabʰāḥ /
Halfverse: c    
apaḥ kanakakumbʰeṣu   nidʰāya vimalāḥ śubʰāḥ
   
apaḥ kanaka-kumbʰeṣu   nidʰāya vimalāḥ śubʰāḥ /

Verse: 31 
Halfverse: a    
śubʰair vr̥ṣabʰaśr̥ṅgaiś ca   kalaśaiś cāpi kāñcanaiḥ
   
śubʰair vr̥ṣabʰa-śr̥ṅgaiś ca   kalaśaiś ca_api kāñcanaiḥ /
Halfverse: c    
śāstradr̥ṣṭena vidʰinā   maharṣivihitena ca
   
śāstra-dr̥ṣṭena vidʰinā   maharṣi-vihitena ca /

Verse: 32 
Halfverse: a    
gajo gavākṣo gavayaḥ   śarabʰo gandʰamādanaḥ
   
gajo gava_akṣo gavayaḥ   śarabʰo gandʰa-mādanaḥ /
Halfverse: c    
maindaś ca dvividaś caiva   hanūmāñ jāmbavān nalaḥ
   
maindaś ca dvividaś caiva   hanūmān jāmbavān nalaḥ /

Verse: 33 
Halfverse: a    
abʰyaṣiñcanta sugrīvaṃ   prasannena sugandʰinā
   
abʰyaṣiñcanta sugrīvaṃ   prasannena sugandʰinā /
Halfverse: c    
salilena sahasrākṣaṃ   vasavo vāsavaṃ yatʰā
   
salilena sahasra_akṣaṃ   vasavo vāsavaṃ yatʰā /

Verse: 34 
Halfverse: a    
abʰiṣikte tu sugrīve   sarve vānarapuṃgavāḥ
   
abʰiṣikte tu sugrīve   sarve vānara-puṃgavāḥ /
Halfverse: c    
pracukruśur mahātmāno   hr̥ṣṭās tatra sahasraśaḥ
   
pracukruśur mahātmāno   hr̥ṣṭās tatra sahasraśaḥ /

Verse: 35 
Halfverse: a    
rāmasya tu vacaḥ kurvan   sugrīvo haripuṃgavaḥ
   
rāmasya tu vacaḥ kurvan   sugrīvo hari-puṃgavaḥ /
Halfverse: c    
aṅgadaṃ saṃpariṣvajya   yauvarājye 'bʰiṣecayat
   
aṅgadaṃ saṃpariṣvajya   yauvarājye_abʰiṣecayat /

Verse: 36 
Halfverse: a    
aṅgade cābʰiṣikte tu   sānukrośāḥ plavaṃgamāḥ
   
aṅgade ca_abʰiṣikte tu   sānukrośāḥ plavaṃ-gamāḥ /
Halfverse: c    
sādʰu sādʰv iti sugrīvaṃ   mahātmāno 'bʰyapūjayan
   
sādʰu sādʰv iti sugrīvaṃ   mahātmāno_abʰyapūjayan /

Verse: 37 
Halfverse: a    
hr̥ṣṭapuṣṭajanākīrṇā   patākādʰvajaśobʰitā
   
hr̥ṣṭa-puṣṭa-jana_ākīrṇā   patākā-dʰvaja-śobʰitā /
Halfverse: c    
babʰūva nagarī ramyā   kṣikindʰā girigahvare
   
babʰūva nagarī ramyā   kṣikindʰā giri-gahvare /

Verse: 38 


Halfverse: a    
nivedya rāmāya tadā mahātmane    nivedya rāmāya tadā mahātmane
   
nivedya rāmāya tadā mahātmane    nivedya rāmāya tadā mahātmane / {Gem}
Halfverse: b    
mahābʰiṣekaṃ kapivāhinīpatiḥ    mahābʰiṣekaṃ kapivāhinīpatiḥ
   
mahā_abʰiṣekaṃ kapi-vāhinī-patiḥ    mahā_abʰiṣekaṃ kapi-vāhinī-patiḥ / {Gem} {!}
Halfverse: c    
rumāṃ ca bʰāryāṃ pratilabʰya vīryavān    rumāṃ ca bʰāryāṃ pratilabʰya vīryavān
   
rumāṃ ca bʰāryāṃ pratilabʰya vīryavān    rumāṃ ca bʰāryāṃ pratilabʰya vīryavān / {Gem}
Halfverse: d    
avāpa rājyaṃ tridaśādʰipo yatʰā    avāpa rājyaṃ tridaśādʰipo yatʰā
   
avāpa rājyaṃ tridaśa_adʰipo yatʰā    avāpa rājyaṃ tridaśa_adʰipo yatʰā / {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.