TITUS
Ramayana
Part No. 285
Chapter: 26
Adhyāya
26
Verse: 1
Halfverse: a
abʰiṣikte
tu
sugrīve
praviṣṭe
vānare
guhām
abʰiṣikte
tu
sugrīve
praviṣṭe
vānare
guhām
/
Halfverse: c
ājagāma
saha
bʰrātrā
rāmaḥ
prasravaṇaṃ
girim
ājagāma
saha
bʰrātrā
rāmaḥ
prasravaṇaṃ
girim
/
Verse: 2
Halfverse: a
śārdūlamr̥gasaṃgʰuṣṭaṃ
siṃhair
bʰīmaravair
vr̥tam
śārdūla-mr̥ga-saṃgʰuṣṭaṃ
siṃhair
bʰīma-ravair
vr̥tam
/
Halfverse: c
nānāgulmalatāgūḍʰaṃ
bahupādapasaṃkulam
nānā-gulma-latā-gūḍʰaṃ
bahu-pādapa-saṃkulam
/
Verse: 3
Halfverse: a
r̥kṣavānaragopuccʰair
mārjāraiś
ca
niṣevitam
r̥kṣa-vānara-go-puccʰair
mārjāraiś
ca
niṣevitam
/
Halfverse: c
megʰarāśinibʰaṃ
śailaṃ
nityaṃ
śucijalāśrayam
megʰa-rāśi-nibʰaṃ
śailaṃ
nityaṃ
śuci-jala
_āśrayam
/
Verse: 4
Halfverse: a
tasya
śailasya
śikʰare
mahatīm
āyatāṃ
guhām
tasya
śailasya
śikʰare
mahatīm
āyatāṃ
guhām
/
Halfverse: c
pratyagr̥hṇata
vāsārtʰaṃ
rāmaḥ
saumitriṇā
saha
pratyagr̥hṇata
vāsa
_artʰaṃ
rāmaḥ
saumitriṇā
saha
/
Verse: 5
Halfverse: a
avasat
tatra
dʰarmātmā
rāgʰavaḥ
sahalakṣmaṇaḥ
avasat
tatra
dʰarma
_ātmā
rāgʰavaḥ
saha-lakṣmaṇaḥ
/
Halfverse: c
bahudr̥śyadarīkuñje
tasmin
prasravaṇe
girau
bahu-dr̥śya-darī-kuñje
tasmin
prasravaṇe
girau
/
Verse: 6
Halfverse: a
susukʰe
'pi
bahudravye
tasmin
hi
dʰaraṇīdʰare
susukʰe
_api
bahu-dravye
tasmin
hi
dʰaraṇī-dʰare
/
Halfverse: c
vasatas
tasya
rāmasya
ratir
alpāpi
nābʰavat
vasatas
tasya
rāmasya
ratir
alpā
_api
na
_abʰavat
/
Halfverse: e
hr̥tāṃ
hi
bʰāryāṃ
smarataḥ
prāṇebʰyo
'pi
garīyasīm
hr̥tāṃ
hi
bʰāryāṃ
smarataḥ
prāṇebʰyo
_api
garīyasīm
/
Verse: 7
Halfverse: a
udayābʰyuditaṃ
dr̥ṣṭvā
śaśāṅkaṃ
ca
viśeṣataḥ
udaya
_abʰyuditaṃ
dr̥ṣṭvā
śaśa
_aṅkaṃ
ca
viśeṣataḥ
/
Halfverse: c
āviveśa
na
taṃ
nidrā
niśāsu
śayanaṃ
gatam
āviveśa
na
taṃ
nidrā
niśāsu
śayanaṃ
gatam
/
Verse: 8
Halfverse: a
tat
samuttʰena
śokena
bāṣpopahatacetasaṃ
tat
samuttʰena
śokena
bāṣpa
_upahata-cetasaṃ
/
Halfverse: c
taṃ
śocamānaṃ
kākutstʰaṃ
nityaṃ
śokaparāyaṇam
taṃ
śocamānaṃ
kākutstʰaṃ
nityaṃ
śoka-parāyaṇam
/
Halfverse: e
tulyaduḥkʰo
'bravīd
bʰrātā
lakṣmaṇo
'nunayan
vacaḥ
tulya-duḥkʰo
_abravīd
bʰrātā
lakṣmaṇo
_anunayan
vacaḥ
/
Verse: 9
Halfverse: a
alaṃ
vīra
vyatʰāṃ
gatvā
na
tvaṃ
śocitum
arhasi
alaṃ
vīra
vyatʰāṃ
gatvā
na
tvaṃ
śocitum
arhasi
/
Halfverse: c
śocato
hy
avasīdanti
sarvārtʰā
viditaṃ
hi
te
śocato
hy
avasīdanti
sarva
_artʰā
viditaṃ
hi
te
/
Verse: 10
Halfverse: a
bʰavān
kriyāparo
loke
bʰavān
devaparāyaṇaḥ
bʰavān
kriyā-paro
loke
bʰavān
deva-parāyaṇaḥ
/
Halfverse: c
āstiko
dʰarmaśīlaś
ca
vyavasāyī
ca
rāgʰava
āstiko
dʰarma-śīlaś
ca
vyavasāyī
ca
rāgʰava
/
Verse: 11
Halfverse: a
na
hy
avyavasitaḥ
śatruṃ
rākṣasaṃ
taṃ
viśeṣataḥ
na
hy
avyavasitaḥ
śatruṃ
rākṣasaṃ
taṃ
viśeṣataḥ
/
Halfverse: c
samartʰas
tvaṃ
raṇe
hantuṃ
vikramair
jihmakāriṇam
samartʰas
tvaṃ
raṇe
hantuṃ
vikramair
jihma-kāriṇam
/
Verse: 12
Halfverse: a
samunmūlaya
śokaṃ
tvaṃ
vyavasāyaṃ
stʰiraṃ
kuru
samunmūlaya
śokaṃ
tvaṃ
vyavasāyaṃ
stʰiraṃ
kuru
/
Halfverse: c
tataḥ
saparivāraṃ
taṃ
nirmūlaṃ
kuru
rākṣasaṃ
tataḥ
saparivāraṃ
taṃ
nirmūlaṃ
kuru
rākṣasaṃ
/
Verse: 13
Halfverse: a
pr̥tʰivīm
api
kākutstʰa
sasāgaravanācalām
pr̥tʰivīm
api
kākutstʰa
sasāgara-vana
_acalām
/
Halfverse: c
parivartayituṃ
śaktaḥ
kim
aṅga
puna
rāvaṇam
parivartayituṃ
śaktaḥ
kim
aṅga
puna
rāvaṇam
/
{puna
!}
Verse: 14
Halfverse: a
ahaṃ
tu
kʰalu
te
vīryaṃ
prasuptaṃ
pratibodʰaye
ahaṃ
tu
kʰalu
te
vīryaṃ
prasuptaṃ
pratibodʰaye
/
Halfverse: c
dīptair
āhutibʰiḥ
kāle
bʰasmac
cʰannam
ivānalam
dīptair
āhutibʰiḥ
kāle
bʰasmac
cʰannam
iva
_analam
/
Verse: 15
Halfverse: a
lakṣmaṇasya
tu
tad
vākyaṃ
pratipūjya
hitaṃ
śubʰam
lakṣmaṇasya
tu
tad
vākyaṃ
pratipūjya
hitaṃ
śubʰam
/
Halfverse: c
rāgʰavaḥ
suhr̥daṃ
snigdʰam
idaṃ
vacanam
abravīt
rāgʰavaḥ
suhr̥daṃ
snigdʰam
idaṃ
vacanam
abravīt
/
Verse: 16
Halfverse: a
vācyaṃ
yad
anuraktena
snigdʰena
ca
hitena
ca
vācyaṃ
yad
anuraktena
snigdʰena
ca
hitena
ca
/
Halfverse: c
satyavikrama
yuktena
tad
uktaṃ
lakṣmaṇa
tvayā
satya-vikrama
yuktena
tad
uktaṃ
lakṣmaṇa
tvayā
/
Verse: 17
Halfverse: a
eṣa
śokaḥ
parityaktaḥ
sarvakāryāvasādakaḥ
eṣa
śokaḥ
parityaktaḥ
sarva-kārya
_avasādakaḥ
/
Halfverse: c
vikrameṣv
apratihataṃ
tejaḥ
protsāhayāmy
aham
vikrameṣv
apratihataṃ
tejaḥ
protsāhayāmy
aham
/
Verse: 18
Halfverse: a
śaratkālaṃ
pratīkṣe
'ham
iyaṃ
prāvr̥ḍ
upastʰitā
śarat-kālaṃ
pratīkṣe
_aham
iyaṃ
prāvr̥ḍ
upastʰitā
/
Halfverse: c
tataḥ
sarāṣṭraṃ
sagaṇaṃ
rākṣasaṃ
taṃ
nihanmy
aham
tataḥ
sarāṣṭraṃ
sagaṇaṃ
rākṣasaṃ
taṃ
nihanmy
aham
/
Verse: 19
Halfverse: a
tasya
tadvacanaṃ
śrutvā
hr̥ṣṭo
rāmasya
lakṣmaṇaḥ
tasya
tad-vacanaṃ
śrutvā
hr̥ṣṭo
rāmasya
lakṣmaṇaḥ
/
Halfverse: c
punar
evābravīd
vākyaṃ
saumitrir
mitranandanaḥ
punar
eva
_abravīd
vākyaṃ
saumitrir
mitra-nandanaḥ
/
Verse: 20
Halfverse: a
etat
te
sadr̥śaṃ
vākyam
uktaṃ
śatrunibarhaṇa
etat
te
sadr̥śaṃ
vākyam
uktaṃ
śatru-nibarhaṇa
/
Halfverse: c
idānīm
asi
kākutstʰa
prakr̥tiṃ
svām
upāgataḥ
idānīm
asi
kākutstʰa
prakr̥tiṃ
svām
upāgataḥ
/
Verse: 21
Halfverse: a
vijñāya
hy
ātmano
vīryaṃ
tatʰyaṃ
bʰavitum
arhasi
vijñāya
hy
ātmano
vīryaṃ
tatʰyaṃ
bʰavitum
arhasi
/
Halfverse: c
etat
sadr̥śam
uktaṃ
te
śrutasyābʰijanasya
ca
etat
sadr̥śam
uktaṃ
te
śrutasya
_abʰijanasya
ca
/
Verse: 22
Halfverse: a
tasmāt
puruṣaśārdūla
cintayañ
śatrunigraham
tasmāt
puruṣa-śārdūla
cintayan
śatru-nigraham
/
Halfverse: c
varṣārātram
anuprāptam
atikrāmaya
rāgʰava
varṣā-rātram
anuprāptam
atikrāmaya
rāgʰava
/
Verse: 23
Halfverse: a
niyamya
kopaṃ
pratipālyatāṃ
śarat
niyamya
kopaṃ
pratipālyatāṃ
śarat
niyamya
kopaṃ
pratipālyatāṃ
śarat
niyamya
kopaṃ
pratipālyatāṃ
śarat
/
{Gem}
Halfverse: b
kṣamasva
māsāṃś
caturo
mayā
saha
kṣamasva
māsāṃś
caturo
mayā
saha
kṣamasva
māsāṃś
caturo
mayā
saha
kṣamasva
māsāṃś
caturo
mayā
saha
/
{Gem}
Halfverse: c
vasācale
'smin
mr̥garājasevite
vasācale
'smin
mr̥garājasevite
vasa
_acale
_asmin
mr̥ga-rāja-sevite
vasa
_acale
_asmin
mr̥ga-rāja-sevite
/
{Gem}
Halfverse: d
saṃvardʰayañ
śatruvadʰe
samudyataḥ
saṃvardʰayañ
śatruvadʰe
samudyataḥ
saṃvardʰayan
śatru-vadʰe
samudyataḥ
saṃvardʰayan
śatru-vadʰe
samudyataḥ
/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.