TITUS
Ramayana
Part No. 285
Previous part

Chapter: 26 
Adhyāya 26


Verse: 1 
Halfverse: a    abʰiṣikte tu sugrīve   praviṣṭe vānare guhām
   
abʰiṣikte tu sugrīve   praviṣṭe vānare guhām /
Halfverse: c    
ājagāma saha bʰrātrā   rāmaḥ prasravaṇaṃ girim
   
ājagāma saha bʰrātrā   rāmaḥ prasravaṇaṃ girim /

Verse: 2 
Halfverse: a    
śārdūlamr̥gasaṃgʰuṣṭaṃ   siṃhair bʰīmaravair vr̥tam
   
śārdūla-mr̥ga-saṃgʰuṣṭaṃ   siṃhair bʰīma-ravair vr̥tam /
Halfverse: c    
nānāgulmalatāgūḍʰaṃ   bahupādapasaṃkulam
   
nānā-gulma-latā-gūḍʰaṃ   bahu-pādapa-saṃkulam /

Verse: 3 
Halfverse: a    
r̥kṣavānaragopuccʰair   mārjāraiś ca niṣevitam
   
r̥kṣa-vānara-go-puccʰair   mārjāraiś ca niṣevitam /
Halfverse: c    
megʰarāśinibʰaṃ śailaṃ   nityaṃ śucijalāśrayam
   
megʰa-rāśi-nibʰaṃ śailaṃ   nityaṃ śuci-jala_āśrayam /

Verse: 4 
Halfverse: a    
tasya śailasya śikʰare   mahatīm āyatāṃ guhām
   
tasya śailasya śikʰare   mahatīm āyatāṃ guhām /
Halfverse: c    
pratyagr̥hṇata vāsārtʰaṃ   rāmaḥ saumitriṇā saha
   
pratyagr̥hṇata vāsa_artʰaṃ   rāmaḥ saumitriṇā saha /

Verse: 5 
Halfverse: a    
avasat tatra dʰarmātmā   rāgʰavaḥ sahalakṣmaṇaḥ
   
avasat tatra dʰarma_ātmā   rāgʰavaḥ saha-lakṣmaṇaḥ /
Halfverse: c    
bahudr̥śyadarīkuñje   tasmin prasravaṇe girau
   
bahu-dr̥śya-darī-kuñje   tasmin prasravaṇe girau /

Verse: 6 
Halfverse: a    
susukʰe 'pi bahudravye   tasmin hi dʰaraṇīdʰare
   
susukʰe_api bahu-dravye   tasmin hi dʰaraṇī-dʰare /
Halfverse: c    
vasatas tasya rāmasya   ratir alpāpi nābʰavat
   
vasatas tasya rāmasya   ratir alpā_api na_abʰavat /
Halfverse: e    
hr̥tāṃ hi bʰāryāṃ smarataḥ   prāṇebʰyo 'pi garīyasīm
   
hr̥tāṃ hi bʰāryāṃ smarataḥ   prāṇebʰyo_api garīyasīm /

Verse: 7 
Halfverse: a    
udayābʰyuditaṃ dr̥ṣṭvā   śaśāṅkaṃ ca viśeṣataḥ
   
udaya_abʰyuditaṃ dr̥ṣṭvā   śaśa_aṅkaṃ ca viśeṣataḥ /
Halfverse: c    
āviveśa na taṃ nidrā   niśāsu śayanaṃ gatam
   
āviveśa na taṃ nidrā   niśāsu śayanaṃ gatam /

Verse: 8 
Halfverse: a    
tat samuttʰena śokena   bāṣpopahatacetasaṃ
   
tat samuttʰena śokena   bāṣpa_upahata-cetasaṃ /
Halfverse: c    
taṃ śocamānaṃ kākutstʰaṃ   nityaṃ śokaparāyaṇam
   
taṃ śocamānaṃ kākutstʰaṃ   nityaṃ śoka-parāyaṇam /
Halfverse: e    
tulyaduḥkʰo 'bravīd bʰrātā   lakṣmaṇo 'nunayan vacaḥ
   
tulya-duḥkʰo_abravīd bʰrātā   lakṣmaṇo_anunayan vacaḥ /

Verse: 9 
Halfverse: a    
alaṃ vīra vyatʰāṃ gatvā   na tvaṃ śocitum arhasi
   
alaṃ vīra vyatʰāṃ gatvā   na tvaṃ śocitum arhasi /
Halfverse: c    
śocato hy avasīdanti   sarvārtʰā viditaṃ hi te
   
śocato hy avasīdanti   sarva_artʰā viditaṃ hi te /

Verse: 10 
Halfverse: a    
bʰavān kriyāparo loke   bʰavān devaparāyaṇaḥ
   
bʰavān kriyā-paro loke   bʰavān deva-parāyaṇaḥ /
Halfverse: c    
āstiko dʰarmaśīlaś ca   vyavasāyī ca rāgʰava
   
āstiko dʰarma-śīlaś ca   vyavasāyī ca rāgʰava /

Verse: 11 
Halfverse: a    
na hy avyavasitaḥ śatruṃ   rākṣasaṃ taṃ viśeṣataḥ
   
na hy avyavasitaḥ śatruṃ   rākṣasaṃ taṃ viśeṣataḥ /
Halfverse: c    
samartʰas tvaṃ raṇe hantuṃ   vikramair jihmakāriṇam
   
samartʰas tvaṃ raṇe hantuṃ   vikramair jihma-kāriṇam /

Verse: 12 
Halfverse: a    
samunmūlaya śokaṃ tvaṃ   vyavasāyaṃ stʰiraṃ kuru
   
samunmūlaya śokaṃ tvaṃ   vyavasāyaṃ stʰiraṃ kuru /
Halfverse: c    
tataḥ saparivāraṃ taṃ   nirmūlaṃ kuru rākṣasaṃ
   
tataḥ saparivāraṃ taṃ   nirmūlaṃ kuru rākṣasaṃ /

Verse: 13 
Halfverse: a    
pr̥tʰivīm api kākutstʰa   sasāgaravanācalām
   
pr̥tʰivīm api kākutstʰa   sasāgara-vana_acalām /
Halfverse: c    
parivartayituṃ śaktaḥ   kim aṅga puna rāvaṇam
   
parivartayituṃ śaktaḥ   kim aṅga puna rāvaṇam / {puna!}

Verse: 14 
Halfverse: a    
ahaṃ tu kʰalu te vīryaṃ   prasuptaṃ pratibodʰaye
   
ahaṃ tu kʰalu te vīryaṃ   prasuptaṃ pratibodʰaye /
Halfverse: c    
dīptair āhutibʰiḥ kāle   bʰasmac cʰannam ivānalam
   
dīptair āhutibʰiḥ kāle   bʰasmac cʰannam iva_analam /

Verse: 15 
Halfverse: a    
lakṣmaṇasya tu tad vākyaṃ   pratipūjya hitaṃ śubʰam
   
lakṣmaṇasya tu tad vākyaṃ   pratipūjya hitaṃ śubʰam /
Halfverse: c    
rāgʰavaḥ suhr̥daṃ snigdʰam   idaṃ vacanam abravīt
   
rāgʰavaḥ suhr̥daṃ snigdʰam   idaṃ vacanam abravīt /

Verse: 16 
Halfverse: a    
vācyaṃ yad anuraktena   snigdʰena ca hitena ca
   
vācyaṃ yad anuraktena   snigdʰena ca hitena ca /
Halfverse: c    
satyavikrama yuktena   tad uktaṃ lakṣmaṇa tvayā
   
satya-vikrama yuktena   tad uktaṃ lakṣmaṇa tvayā /

Verse: 17 
Halfverse: a    
eṣa śokaḥ parityaktaḥ   sarvakāryāvasādakaḥ
   
eṣa śokaḥ parityaktaḥ   sarva-kārya_avasādakaḥ /
Halfverse: c    
vikrameṣv apratihataṃ   tejaḥ protsāhayāmy aham
   
vikrameṣv apratihataṃ   tejaḥ protsāhayāmy aham /

Verse: 18 
Halfverse: a    
śaratkālaṃ pratīkṣe 'ham   iyaṃ prāvr̥ḍ upastʰitā
   
śarat-kālaṃ pratīkṣe_aham   iyaṃ prāvr̥ḍ upastʰitā /
Halfverse: c    
tataḥ sarāṣṭraṃ sagaṇaṃ   rākṣasaṃ taṃ nihanmy aham
   
tataḥ sarāṣṭraṃ sagaṇaṃ   rākṣasaṃ taṃ nihanmy aham /

Verse: 19 
Halfverse: a    
tasya tadvacanaṃ śrutvā   hr̥ṣṭo rāmasya lakṣmaṇaḥ
   
tasya tad-vacanaṃ śrutvā   hr̥ṣṭo rāmasya lakṣmaṇaḥ /
Halfverse: c    
punar evābravīd vākyaṃ   saumitrir mitranandanaḥ
   
punar eva_abravīd vākyaṃ   saumitrir mitra-nandanaḥ /

Verse: 20 
Halfverse: a    
etat te sadr̥śaṃ vākyam   uktaṃ śatrunibarhaṇa
   
etat te sadr̥śaṃ vākyam   uktaṃ śatru-nibarhaṇa /
Halfverse: c    
idānīm asi kākutstʰa   prakr̥tiṃ svām upāgataḥ
   
idānīm asi kākutstʰa   prakr̥tiṃ svām upāgataḥ /

Verse: 21 
Halfverse: a    
vijñāya hy ātmano vīryaṃ   tatʰyaṃ bʰavitum arhasi
   
vijñāya hy ātmano vīryaṃ   tatʰyaṃ bʰavitum arhasi /
Halfverse: c    
etat sadr̥śam uktaṃ te   śrutasyābʰijanasya ca
   
etat sadr̥śam uktaṃ te   śrutasya_abʰijanasya ca /

Verse: 22 
Halfverse: a    
tasmāt puruṣaśārdūla   cintayañ śatrunigraham
   
tasmāt puruṣa-śārdūla   cintayan śatru-nigraham /
Halfverse: c    
varṣārātram anuprāptam   atikrāmaya rāgʰava
   
varṣā-rātram anuprāptam   atikrāmaya rāgʰava /

Verse: 23 


Halfverse: a    
niyamya kopaṃ pratipālyatāṃ śarat    niyamya kopaṃ pratipālyatāṃ śarat
   
niyamya kopaṃ pratipālyatāṃ śarat    niyamya kopaṃ pratipālyatāṃ śarat / {Gem}
Halfverse: b    
kṣamasva māsāṃś caturo mayā saha    kṣamasva māsāṃś caturo mayā saha
   
kṣamasva māsāṃś caturo mayā saha    kṣamasva māsāṃś caturo mayā saha / {Gem}
Halfverse: c    
vasācale 'smin mr̥garājasevite    vasācale 'smin mr̥garājasevite
   
vasa_acale_asmin mr̥ga-rāja-sevite    vasa_acale_asmin mr̥ga-rāja-sevite / {Gem}
Halfverse: d    
saṃvardʰayañ śatruvadʰe samudyataḥ    saṃvardʰayañ śatruvadʰe samudyataḥ
   
saṃvardʰayan śatru-vadʰe samudyataḥ    saṃvardʰayan śatru-vadʰe samudyataḥ / {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.