TITUS
Ramayana
Part No. 286
Chapter: 27
Adhyāya
27
Verse: 1
Halfverse: a
sa
tadā
vālinaṃ
hatvā
sugrīvam
abʰiṣicya
ca
sa
tadā
vālinaṃ
hatvā
sugrīvam
abʰiṣicya
ca
/
Halfverse: c
vasan
mālyavataḥ
pr̥ṣṭe
rāmo
lakṣmaṇam
abravīt
vasan
mālyavataḥ
pr̥ṣṭe
rāmo
lakṣmaṇam
abravīt
/
Verse: 2
Halfverse: a
ayaṃ
sa
kālaḥ
saṃprāptaḥ
samayo
'dya
jalāgamaḥ
ayaṃ
sa
kālaḥ
saṃprāptaḥ
samayo
_adya
jala
_āgamaḥ
/
Halfverse: c
saṃpaśya
tvaṃ
nabʰo
megʰaiḥ
saṃvr̥taṃ
girisaṃnibʰaiḥ
saṃpaśya
tvaṃ
nabʰo
megʰaiḥ
saṃvr̥taṃ
giri-saṃnibʰaiḥ
/
Verse: 3
Halfverse: a
nava
māsa
dʰr̥taṃ
garbʰaṃ
bʰāskārasya
gabʰastibʰiḥ
nava
māsa
dʰr̥taṃ
garbʰaṃ
bʰāskārasya
gabʰastibʰiḥ
/
Halfverse: c
pītvā
rasaṃ
samudrāṇāṃ
dyauḥ
prasūte
rasāyanam
pītvā
rasaṃ
samudrāṇāṃ
dyauḥ
prasūte
rasa
_ayanam
/
Verse: 4
Halfverse: a
śakyam
ambaram
āruhya
megʰasopānapaṅktibʰiḥ
śakyam
ambaram
āruhya
megʰa-sopāna-paṅktibʰiḥ
/
Halfverse: c
kuṭajārjunamālābʰir
alaṃkartuṃ
divākaram
kuṭaja
_arjuna-mālābʰir
alaṃkartuṃ
divā-karam
/
Verse: 5
Halfverse: a
saṃdʰyārāgottʰitais
tāmrair
anteṣv
adʰikapāṇḍuraiḥ
saṃdʰyā-rāga
_uttʰitais
tāmrair
anteṣv
adʰika-pāṇḍuraiḥ
/
Halfverse: c
snigdʰair
abʰrapaṭaccʰadair
baddʰavraṇam
ivāmbaram
snigdʰair
abʰra-paṭac-cʰadair
baddʰa-vraṇam
iva
_ambaram
/
Verse: 6
Halfverse: a
mandamārutaniḥśvāsaṃ
saṃdʰyācandanarañjitam
manda-māruta-niḥśvāsaṃ
saṃdʰyā-candana-rañjitam
/
Halfverse: c
āpāṇḍujaladaṃ
bʰāti
kāmāturam
ivāmbaram
āpāṇḍu-jaladaṃ
bʰāti
kāma
_āturam
iva
_ambaram
/
Verse: 7
Halfverse: a
eṣā
dʰarmaparikliṣṭā
navavāripariplutā
eṣā
dʰarma-parikliṣṭā
nava-vāri-pariplutā
/
Halfverse: c
sīteva
śokasaṃtaptā
mahī
bāṣpaṃ
vimuñcati
sītā
_iva
śoka-saṃtaptā
mahī
bāṣpaṃ
vimuñcati
/
Verse: 8
Halfverse: a
megʰodaravinirmuktāḥ
kahlārasukʰaśītalāḥ
megʰa
_udara-vinirmuktāḥ
kahlāra-sukʰa-śītalāḥ
/
Halfverse: c
śakyam
añjalibʰiḥ
pātuṃ
vātāḥ
ketakigandʰinaḥ
śakyam
añjalibʰiḥ
pātuṃ
vātāḥ
ketaki-gandʰinaḥ
/
Verse: 9
Halfverse: a
eṣa
pʰullārjunaḥ
śailaḥ
ketakair
adʰivāsitaḥ
eṣa
pʰulla
_arjunaḥ
śailaḥ
ketakair
adʰivāsitaḥ
/
Halfverse: c
sugrīva
iva
śāntārir
dʰārābʰir
abʰiṣicyate
sugrīva
iva
śānta
_arir
dʰārābʰir
abʰiṣicyate
/
Verse: 10
Halfverse: a
megʰakr̥ṣṇājinadʰarā
dʰārāyajñopavītinaḥ
megʰa-kr̥ṣṇa
_ajina-dʰarā
dʰārā-yajña
_upavītinaḥ
/
Halfverse: c
mārutāpūritaguhāḥ
prādʰītā
iva
parvatāḥ
māruta
_āpūrita-guhāḥ
prādʰītā
iva
parvatāḥ
/
Verse: 11
Halfverse: a
kaśābʰir
iva
haimībʰir
vidyudbʰir
iva
tāḍitam
kaśābʰir
iva
haimībʰir
vidyudbʰir
iva
tāḍitam
/
Halfverse: c
antaḥstanitanirgʰoṣaṃ
savedanam
ivāmbaram
antaḥ-stanita-nirgʰoṣaṃ
savedanam
iva
_ambaram
/
Verse: 12
Halfverse: a
nīlamegʰāśritā
vidyut
spʰurantī
pratibʰāti
me
nīla-megʰa
_āśritā
vidyut
spʰurantī
pratibʰāti
me
/
Halfverse: c
spʰurantī
rāvaṇasyāṅke
vaidehīva
tapasvinī
spʰurantī
rāvaṇasya
_aṅke
vaidehī
_iva
tapasvinī
/
Verse: 13
Halfverse: a
imās
tā
manmatʰavatāṃ
hitāḥ
pratihatā
diśaḥ
imās
tā
manmatʰavatāṃ
hitāḥ
pratihatā
diśaḥ
/
Halfverse: c
anuliptā
iva
gʰanair
naṣṭagrahaniśākarāḥ
anuliptā
iva
gʰanair
naṣṭa-graha-niśā-karāḥ
/
Verse: 14
Halfverse: a
kva
cid
bāṣpābʰisaṃruddʰān
varṣāgamasamutsukān
kvacid
bāṣpa
_abʰisaṃruddʰān
varṣa
_āgama-samutsukān
/
Halfverse: c
kuṭajān
paśya
saumitre
puṣṭitān
girisānuṣu
kuṭajān
paśya
saumitre
puṣṭitān
giri-sānuṣu
/
Halfverse: e
mama
śokābʰibʰūtasya
kāmasaṃdīpanān
stʰitān
mama
śoka
_abʰibʰūtasya
kāma-saṃdīpanān
stʰitān
/
Verse: 15
Halfverse: a
rajaḥ
praśāntaṃ
sahimo
'dya
vāyur
rajaḥ
praśāntaṃ
sahimo
'dya
vāyur
rajaḥ
praśāntaṃ
sahimo
_adya
vāyur
rajaḥ
praśāntaṃ
sahimo
_adya
vāyur
/
{Gem}
Halfverse: b
nidāgʰadoṣaprasarāḥ
praśāntāḥ
nidāgʰadoṣaprasarāḥ
praśāntāḥ
nidāgʰa-doṣa-prasarāḥ
praśāntāḥ
nidāgʰa-doṣa-prasarāḥ
praśāntāḥ
/
{Gem}
Halfverse: c
stʰitā
hi
yātrā
vasudʰādʰipānāṃ
stʰitā
hi
yātrā
vasudʰādʰipānāṃ
stʰitā
hi
yātrā
vasudʰā
_adʰipānāṃ
stʰitā
hi
yātrā
vasudʰā
_adʰipānāṃ
/
{Gem}
Halfverse: d
pravāsino
yānti
narāḥ
svadeśān
pravāsino
yānti
narāḥ
svadeśān
pravāsino
yānti
narāḥ
sva-deśān
pravāsino
yānti
narāḥ
sva-deśān
/
{Gem}
Verse: 16
Halfverse: a
saṃprastʰitā
mānasavāsalubdʰāḥ
saṃprastʰitā
mānasavāsalubdʰāḥ
saṃprastʰitā
mānasa-vāsa-lubdʰāḥ
saṃprastʰitā
mānasa-vāsa-lubdʰāḥ
/
{Gem}
Halfverse: b
priyānvitāḥ
saṃprati
cakravākaḥ
priyānvitāḥ
saṃprati
cakravākaḥ
priya
_anvitāḥ
saṃprati
cakra-vākaḥ
priya
_anvitāḥ
saṃprati
cakra-vākaḥ
/
{Gem}
Halfverse: c
abʰīkṣṇavarṣodakavikṣateṣu
abʰīkṣṇavarṣodakavikṣateṣu
abʰīkṣṇa-varṣa
_udaka-vikṣateṣu
abʰīkṣṇa-varṣa
_udaka-vikṣateṣu
/
{Gem}
Halfverse: d
yānāni
mārgeṣu
na
saṃpatanti
yānāni
mārgeṣu
na
saṃpatanti
yānāni
mārgeṣu
na
saṃpatanti
yānāni
mārgeṣu
na
saṃpatanti
/
{Gem}
Verse: 17
Halfverse: a
kva
cit
prakāśaṃ
kva
cid
aprakāśaṃ
kva
cit
prakāśaṃ
kva
cid
aprakāśaṃ
kvacit
prakāśaṃ
kvacid
aprakāśaṃ
kvacit
prakāśaṃ
kvacid
aprakāśaṃ
/
{Gem}
Halfverse: b
nabʰaḥ
prakīrṇāmbudʰaraṃ
vibʰāti
nabʰaḥ
prakīrṇāmbudʰaraṃ
vibʰāti
nabʰaḥ
prakīrṇa
_ambu-dʰaraṃ
vibʰāti
nabʰaḥ
prakīrṇa
_ambu-dʰaraṃ
vibʰāti
/
{Gem}
Halfverse: c
kva
cit
kva
cit
parvatasaṃniruddʰaṃ
kva
cit
kva
cit
parvatasaṃniruddʰaṃ
kvacit
kvacit
parvata-saṃniruddʰaṃ
kvacit
kvacit
parvata-saṃniruddʰaṃ
/
{Gem}
Halfverse: d
rūpaṃ
yatʰā
śāntamahārṇavasya
rūpaṃ
yatʰā
śāntamahārṇavasya
rūpaṃ
yatʰā
śānta-mahā
_arṇavasya
rūpaṃ
yatʰā
śānta-mahā
_arṇavasya
/
{Gem}
Verse: 18
Halfverse: a
vyāmiśritaṃ
sarjakadambapuṣpair
vyāmiśritaṃ
sarjakadambapuṣpair
vyāmiśritaṃ
sarja-kadamba-puṣpair
vyāmiśritaṃ
sarja-kadamba-puṣpair
/
{Gem}
Halfverse: b
navaṃ
jalaṃ
parvatadʰātutāmram
navaṃ
jalaṃ
parvatadʰātutāmram
navaṃ
jalaṃ
parvata-dʰātu-tāmram
navaṃ
jalaṃ
parvata-dʰātu-tāmram
/
{Gem}
Halfverse: c
mayūrakekābʰir
anuprayātaṃ
mayūrakekābʰir
anuprayātaṃ
mayūra-kekābʰir
anuprayātaṃ
mayūra-kekābʰir
anuprayātaṃ
/
{Gem}
Halfverse: d
śailāpagāḥ
śīgʰrataraṃ
vahanti
śailāpagāḥ
śīgʰrataraṃ
vahanti
śaila
_apagāḥ
śīgʰrataraṃ
vahanti
śaila
_apagāḥ
śīgʰrataraṃ
vahanti
/
{Gem}
Verse: 19
Halfverse: a
rasākulaṃ
ṣaṭpadasaṃnikāśaṃ
rasākulaṃ
ṣaṭpadasaṃnikāśaṃ
rasa
_ākulaṃ
ṣaṭpada-saṃnikāśaṃ
rasa
_ākulaṃ
ṣaṭpada-saṃnikāśaṃ
/
{Gem}
Halfverse: b
prabʰujyate
jambupʰalaṃ
prakāmam
prabʰujyate
jambupʰalaṃ
prakāmam
prabʰujyate
jambu-pʰalaṃ
prakāmam
prabʰujyate
jambu-pʰalaṃ
prakāmam
/
{Gem}
Halfverse: c
anekavarṇaṃ
pavanāvadʰūtaṃ
anekavarṇaṃ
pavanāvadʰūtaṃ
aneka-varṇaṃ
pavana
_avadʰūtaṃ
aneka-varṇaṃ
pavana
_avadʰūtaṃ
/
{Gem}
Halfverse: d
bʰūmau
pataty
āmrapʰalaṃ
vipakvam
bʰūmau
pataty
āmrapʰalaṃ
vipakvam
bʰūmau
pataty
āmra-pʰalaṃ
vipakvam
bʰūmau
pataty
āmra-pʰalaṃ
vipakvam
/
{Gem}
Verse: 20
Halfverse: a
vidyutpatākāḥ
sabalāka
mālāḥ
vidyutpatākāḥ
sabalāka
mālāḥ
vidyut-patākāḥ
sabalāka
mālāḥ
vidyut-patākāḥ
sabalāka
mālāḥ
/
{Gem}
Halfverse: b
śailendrakūṭākr̥tisaṃnikāśāḥ
śailendrakūṭākr̥tisaṃnikāśāḥ
śaila
_indra-kūṭa
_ākr̥ti-saṃnikāśāḥ
śaila
_indra-kūṭa
_ākr̥ti-saṃnikāśāḥ
/
{Gem}
Halfverse: c
garjanti
megʰāḥ
samudīrṇanādā
garjanti
megʰāḥ
samudīrṇanādā
garjanti
megʰāḥ
samudīrṇa-nādā
garjanti
megʰāḥ
samudīrṇa-nādā
/
{Gem}
Halfverse: d
mattagajendrā
iva
saṃyugastʰaḥ
mattagajendrā
iva
saṃyugastʰaḥ
matta-gaja
_indrā
iva
saṃyugastʰaḥ
matta-gaja
_indrā
iva
saṃyugastʰaḥ
/
{Gem}
Verse: 21
Halfverse: a
megʰābʰikāmī
parisaṃpatantī
megʰābʰikāmī
parisaṃpatantī
megʰa
_abʰikāmī
parisaṃpatantī
megʰa
_abʰikāmī
parisaṃpatantī
/
{Gem}
Halfverse: b
saṃmoditā
bʰāti
balākapaṅktiḥ
saṃmoditā
bʰāti
balākapaṅktiḥ
saṃmoditā
bʰāti
balāka-paṅktiḥ
saṃmoditā
bʰāti
balāka-paṅktiḥ
/
{Gem}
Halfverse: c
vātāvadʰūtā
varapauṇḍarīkī
vātāvadʰūtā
varapauṇḍarīkī
vāta
_avadʰūtā
vara-pauṇḍarīkī
vāta
_avadʰūtā
vara-pauṇḍarīkī
/
{Gem}
Halfverse: d
lambeva
mālā
racitāmbarasya
lambeva
mālā
racitāmbarasya
lambā
_iva
mālā
racita
_ambarasya
lambā
_iva
mālā
racita
_ambarasya
/
{Gem}
Verse: 22
Halfverse: a
nidrā
śanaiḥ
keśavam
abʰyupaiti
nidrā
śanaiḥ
keśavam
abʰyupaiti
nidrā
śanaiḥ
keśavam
abʰyupaiti
nidrā
śanaiḥ
keśavam
abʰyupaiti
/
{Gem}
Halfverse: b
drutaṃ
nadī
sāgaram
abʰyupaiti
drutaṃ
nadī
sāgaram
abʰyupaiti
drutaṃ
nadī
sāgaram
abʰyupaiti
drutaṃ
nadī
sāgaram
abʰyupaiti
/
{Gem}
Halfverse: c
hr̥ṣṭā
balākā
gʰanam
abʰyupaiti
hr̥ṣṭā
balākā
gʰanam
abʰyupaiti
hr̥ṣṭā
balākā
gʰanam
abʰyupaiti
hr̥ṣṭā
balākā
gʰanam
abʰyupaiti
/
{Gem}
Halfverse: d
kāntā
sakāmā
priyam
abʰyupaiti
kāntā
sakāmā
priyam
abʰyupaiti
kāntā
sakāmā
priyam
abʰyupaiti
kāntā
sakāmā
priyam
abʰyupaiti
/
{Gem}
Verse: 23
Halfverse: a
jātā
vanāntāḥ
śikʰisupranr̥ttā
jātā
vanāntāḥ
śikʰisupranr̥ttā
jātā
vana
_antāḥ
śikʰi-supranr̥ttā
jātā
vana
_antāḥ
śikʰi-supranr̥ttā
/
{Gem}
Halfverse: b
jātāḥ
kadambāḥ
sakadambaśākʰāḥ
jātāḥ
kadambāḥ
sakadambaśākʰāḥ
jātāḥ
kadambāḥ
sakadamba-śākʰāḥ
jātāḥ
kadambāḥ
sakadamba-śākʰāḥ
/
{Gem}
Halfverse: c
jātā
vr̥ṣā
goṣu
samānakāmā
jātā
vr̥ṣā
goṣu
samānakāmā
jātā
vr̥ṣā
goṣu
samāna-kāmā
jātā
vr̥ṣā
goṣu
samāna-kāmā
/
{Gem}
Halfverse: d
jātā
mahī
sasyavanābʰirāmā
jātā
mahī
sasyavanābʰirāmā
jātā
mahī
sasya-vana
_abʰirāmā
jātā
mahī
sasya-vana
_abʰirāmā
/
{Gem}
Verse: 24
Halfverse: a
vahanti
varṣanti
nadanti
bʰānti
vahanti
varṣanti
nadanti
bʰānti
vahanti
varṣanti
nadanti
bʰānti
vahanti
varṣanti
nadanti
bʰānti
/
{Gem}
Halfverse: b
dʰyāyanti
nr̥tyanti
samāśvasanti
dʰyāyanti
nr̥tyanti
samāśvasanti
dʰyāyanti
nr̥tyanti
samāśvasanti
dʰyāyanti
nr̥tyanti
samāśvasanti
/
{Gem}
Halfverse: c
nadyo
gʰanā
mattagajā
vanāntāḥ
nadyo
gʰanā
mattagajā
vanāntāḥ
nadyo
gʰanā
matta-gajā
vana
_antāḥ
nadyo
gʰanā
matta-gajā
vana
_antāḥ
/
{Gem}
Halfverse: d
priyāvinīhāḥ
śikʰinaḥ
plavaṃgāḥ
priyāvinīhāḥ
śikʰinaḥ
plavaṃgāḥ
priya
_avinīhāḥ
śikʰinaḥ
plavaṃgāḥ
priya
_avinīhāḥ
śikʰinaḥ
plavaṃgāḥ
/
{Gem}
Verse: 25
Halfverse: a
praharṣitāḥ
ketakapuṣpagandʰam
praharṣitāḥ
ketakapuṣpagandʰam
praharṣitāḥ
ketaka-puṣpa-gandʰam
praharṣitāḥ
ketaka-puṣpa-gandʰam
/
{Gem}
Halfverse: b
āgʰrāya
hr̥ṣṭā
vananirjʰareṣu
āgʰrāya
hr̥ṣṭā
vananirjʰareṣu
āgʰrāya
hr̥ṣṭā
vana-nirjʰareṣu
āgʰrāya
hr̥ṣṭā
vana-nirjʰareṣu
/
{Gem}
Halfverse: c
prapāta
śabdākulitā
gajendrāḥ
prapāta
śabdākulitā
gajendrāḥ
prapāta
śabda
_ākulitā
gaja
_indrāḥ
prapāta
śabda
_ākulitā
gaja
_indrāḥ
/
{Gem}
Halfverse: d
sārdʰaṃ
mayūraiḥ
samadā
nadanti
sārdʰaṃ
mayūraiḥ
samadā
nadanti
sārdʰaṃ
mayūraiḥ
samadā
nadanti
sārdʰaṃ
mayūraiḥ
samadā
nadanti
/
{Gem}
Verse: 26
Halfverse: a
dʰārānipātair
abʰihanyamānāḥ
dʰārānipātair
abʰihanyamānāḥ
dʰārā-nipātair
abʰihanyamānāḥ
dʰārā-nipātair
abʰihanyamānāḥ
/
{Gem}
Halfverse: b
kadambaśākʰāsu
vilambamānāḥ
kadambaśākʰāsu
vilambamānāḥ
kadamba-śākʰāsu
vilambamānāḥ
kadamba-śākʰāsu
vilambamānāḥ
/
{Gem}
Halfverse: c
kṣaṇārjitaṃ
puṣparasāvagāḍʰaṃ
kṣaṇārjitaṃ
puṣparasāvagāḍʰaṃ
kṣaṇa
_arjitaṃ
puṣpa-rasa
_avagāḍʰaṃ
kṣaṇa
_arjitaṃ
puṣpa-rasa
_avagāḍʰaṃ
/
{Gem}
Halfverse: d
śanair
madaṃ
ṣaṭcaraṇās
tyajanti
śanair
madaṃ
ṣaṭcaraṇās
tyajanti
śanair
madaṃ
ṣaṭ-caraṇās
tyajanti
śanair
madaṃ
ṣaṭ-caraṇās
tyajanti
/
{Gem}
Verse: 27
Halfverse: a
aṅgāracūrṇotkarasaṃnikāśaiḥ
aṅgāracūrṇotkarasaṃnikāśaiḥ
aṅgāra-cūrṇa
_utkara-saṃnikāśaiḥ
aṅgāra-cūrṇa
_utkara-saṃnikāśaiḥ
/
{Gem}
Halfverse: b
pʰalaiḥ
suparyāpta
rasaiḥ
samr̥ddʰaiḥ
pʰalaiḥ
suparyāpta
rasaiḥ
samr̥ddʰaiḥ
pʰalaiḥ
suparyāpta
rasaiḥ
samr̥ddʰaiḥ
pʰalaiḥ
suparyāpta
rasaiḥ
samr̥ddʰaiḥ
/
{Gem}
Halfverse: c
jambūdrumāṇāṃ
pravibʰānti
śākʰā
jambūdrumāṇāṃ
pravibʰānti
śākʰā
jambū-drumāṇāṃ
pravibʰānti
śākʰā
jambū-drumāṇāṃ
pravibʰānti
śākʰā
/
{Gem}
Halfverse: d
nilīyamānā
iva
ṣaṭpadaugʰaiḥ
nilīyamānā
iva
ṣaṭpadaugʰaiḥ
nilīyamānā
iva
ṣaṭpada
_ogʰaiḥ
nilīyamānā
iva
ṣaṭpada
_ogʰaiḥ
/
{Gem}
Verse: 28
Halfverse: a
taḍitpatākābʰir
alaṃkr̥tānām
taḍitpatākābʰir
alaṃkr̥tānām
taḍit-patākābʰir
alaṃkr̥tānām
taḍit-patākābʰir
alaṃkr̥tānām
/
{Gem}
Halfverse: b
udīrṇagambʰīramahāravāṇām
udīrṇagambʰīramahāravāṇām
udīrṇa-gambʰīra-mahā-ravāṇām
udīrṇa-gambʰīra-mahā-ravāṇām
/
{Gem}
Halfverse: c
vibʰānti
rūpāṇi
balāhakānāṃ
vibʰānti
rūpāṇi
balāhakānāṃ
vibʰānti
rūpāṇi
balāhakānāṃ
vibʰānti
rūpāṇi
balāhakānāṃ
/
{Gem}
Halfverse: d
raṇodyatānām
iva
vāraṇānām
raṇodyatānām
iva
vāraṇānām
raṇa
_udyatānām
iva
vāraṇānām
raṇa
_udyatānām
iva
vāraṇānām
/
{Gem}
Verse: 29
Halfverse: a
mārgānugaḥ
śailavanānusārī
mārgānugaḥ
śailavanānusārī
mārga
_anugaḥ
śaila-vana
_anusārī
mārga
_anugaḥ
śaila-vana
_anusārī
/
{Gem}
Halfverse: b
saṃprastʰito
megʰaravaṃ
niśamya
saṃprastʰito
megʰaravaṃ
niśamya
saṃprastʰito
megʰa-ravaṃ
niśamya
saṃprastʰito
megʰa-ravaṃ
niśamya
/
{Gem}
Halfverse: c
yuddʰābʰikāmaḥ
pratināgaśaṅkī
yuddʰābʰikāmaḥ
pratināgaśaṅkī
yuddʰa
_abʰikāmaḥ
pratināga-śaṅkī
yuddʰa
_abʰikāmaḥ
pratināga-śaṅkī
/
{Gem}
Halfverse: d
matto
gajendraḥ
pratisaṃnivr̥ttaḥ
matto
gajendraḥ
pratisaṃnivr̥ttaḥ
matto
gaja
_indraḥ
pratisaṃnivr̥ttaḥ
matto
gaja
_indraḥ
pratisaṃnivr̥ttaḥ
/
{Gem}
Verse: 30
Halfverse: a
muktāsakāśaṃ
salilaṃ
patad
vai
muktāsakāśaṃ
salilaṃ
patad
vai
muktā-sakāśaṃ
salilaṃ
patad
vai
muktā-sakāśaṃ
salilaṃ
patad
vai
/
{Gem}
Halfverse: b
sunirmalaṃ
patrapuṭeṣu
lagnam
sunirmalaṃ
patrapuṭeṣu
lagnam
sunirmalaṃ
patra-puṭeṣu
lagnam
sunirmalaṃ
patra-puṭeṣu
lagnam
/
{Gem}
Halfverse: c
hr̥ṣṭā
vivarṇaccʰadanā
vihaṃgāḥ
hr̥ṣṭā
vivarṇaccʰadanā
vihaṃgāḥ
hr̥ṣṭā
vivarṇac-cʰadanā
vihaṃgāḥ
hr̥ṣṭā
vivarṇac-cʰadanā
vihaṃgāḥ
/
{Gem}
Halfverse: d
surendradattaṃ
tr̥ṣitāḥ
pibanti
surendradattaṃ
tr̥ṣitāḥ
pibanti
sura
_indra-dattaṃ
tr̥ṣitāḥ
pibanti
sura
_indra-dattaṃ
tr̥ṣitāḥ
pibanti
/
{Gem}
Verse: 31
Halfverse: a
nīleṣu
nīlā
navavāripūrṇā
nīleṣu
nīlā
navavāripūrṇā
nīleṣu
nīlā
nava-vāri-pūrṇā
nīleṣu
nīlā
nava-vāri-pūrṇā
/
{Gem}
Halfverse: b
megʰeṣu
megʰāḥ
pravibʰānti
saktāḥ
megʰeṣu
megʰāḥ
pravibʰānti
saktāḥ
megʰeṣu
megʰāḥ
pravibʰānti
saktāḥ
megʰeṣu
megʰāḥ
pravibʰānti
saktāḥ
/
{Gem}
Halfverse: c
davāgnidagdʰeṣu
davāgnidagdʰāḥ
davāgnidagdʰeṣu
davāgnidagdʰāḥ
dava
_agni-dagdʰeṣu
dava
_agni-dagdʰāḥ
dava
_agni-dagdʰeṣu
dava
_agni-dagdʰāḥ
/
{Gem}
Halfverse: d
śaileṣu
śailā
iva
baddʰamūlāḥ
śaileṣu
śailā
iva
baddʰamūlāḥ
śaileṣu
śailā
iva
baddʰa-mūlāḥ
śaileṣu
śailā
iva
baddʰa-mūlāḥ
/
{Gem}
Verse: 32
Halfverse: a
mattā
gajendrā
muditā
gavendrā
mattā
gajendrā
muditā
gavendrā
mattā
gaja
_indrā
muditā
gava
_indrā
mattā
gaja
_indrā
muditā
gava
_indrā
/
{Gem}
Halfverse: b
vaneṣu
viśrāntatarā
mr̥gendrāḥ
vaneṣu
viśrāntatarā
mr̥gendrāḥ
vaneṣu
viśrāntatarā
mr̥ga
_indrāḥ
vaneṣu
viśrāntatarā
mr̥ga
_indrāḥ
/
{Gem}
Halfverse: c
ramyā
nagendrā
nibʰr̥tā
nagendrāḥ
ramyā
nagendrā
nibʰr̥tā
nagendrāḥ
ramyā
naga
_indrā
nibʰr̥tā
naga
_indrāḥ
ramyā
naga
_indrā
nibʰr̥tā
naga
_indrāḥ
/
{Gem}
Halfverse: d
prakrīḍito
vāridʰaraiḥ
surendraḥ
prakrīḍito
vāridʰaraiḥ
surendraḥ
prakrīḍito
vāri-dʰaraiḥ
sura
_indraḥ
prakrīḍito
vāri-dʰaraiḥ
sura
_indraḥ
/
{Gem}
Verse: 33
Halfverse: a
vr̥ttā
yātrā
narendrāṇāṃ
senā
pratinivartate
vr̥ttā
yātrā
nara
_indrāṇāṃ
senā
pratinivartate
/
Halfverse: c
vairāṇi
caiva
mārgāś
ca
salilena
samīkr̥tāḥ
vairāṇi
caiva
mārgāś
ca
salilena
samī-kr̥tāḥ
/
Verse: 34
Halfverse: a
māsi
prauṣṭʰapade
brahma
brāhmaṇānāṃ
vivakṣatām
māsi
prauṣṭʰapade
brahma
brāhmaṇānāṃ
vivakṣatām
/
Halfverse: c
ayam
adʰyāyasamayaḥ
sāmagānām
upastʰitaḥ
ayam
adʰyāya-samayaḥ
sāmagānām
upastʰitaḥ
/
Verse: 35
Halfverse: a
nivr̥ttakarmāyatano
nūnaṃ
saṃcitasaṃcayaḥ
nivr̥tta-karma
_āyatano
nūnaṃ
saṃcita-saṃcayaḥ
/
Halfverse: c
āṣāḍʰīm
abʰyupagato
bʰarataḥ
kosalādʰipaḥ
{!}
āṣāḍʰīm
abʰyupagato
bʰarataḥ
kosala
_adʰipaḥ
/
{!}
{!}
Verse: 36
Halfverse: a
nūnam
āpūryamāṇāyāḥ
sarayvā
vadʰate
rayaḥ
nūnam
āpūryamāṇāyāḥ
sarayvā
vadʰate
rayaḥ
/
Halfverse: c
māṃ
samīkṣya
samāyāntam
ayodʰyāyā
iva
svanaḥ
māṃ
samīkṣya
samāyāntam
ayodʰyāyā
iva
svanaḥ
/
Verse: 37
Halfverse: a
imāḥ
spʰītaguṇā
varṣāḥ
sugrīvaḥ
sukʰam
aśnute
imāḥ
spʰīta-guṇā
varṣāḥ
sugrīvaḥ
sukʰam
aśnute
/
Halfverse: c
vijitāriḥ
sadāraś
ca
rājye
mahati
ca
stʰitaḥ
vijita
_ariḥ
sadāraś
ca
rājye
mahati
ca
stʰitaḥ
/
Verse: 38
Halfverse: a
ahaṃ
tu
hr̥tadāraś
ca
rājyāc
ca
mahataś
cyutaḥ
ahaṃ
tu
hr̥ta-dāraś
ca
rājyāc
ca
mahataś
cyutaḥ
/
Halfverse: c
nadīkūlam
iva
klinnam
avasīdāmi
lakṣmaṇa
nadī-kūlam
iva
klinnam
avasīdāmi
lakṣmaṇa
/
Verse: 39
Halfverse: a
śokaś
ca
mama
vistīrṇo
varṣāś
ca
bʰr̥śadurgamāḥ
śokaś
ca
mama
vistīrṇo
varṣāś
ca
bʰr̥śa-durgamāḥ
/
Halfverse: c
rāvaṇaś
ca
mahāñ
śatrur
apāraṃ
pratibʰāti
me
rāvaṇaś
ca
mahān
śatrur
apāraṃ
pratibʰāti
me
/
Verse: 40
Halfverse: a
ayātrāṃ
caiva
dr̥ṣṭvemāṃ
mārgāṃś
ca
bʰr̥śadurgamān
ayātrāṃ
caiva
dr̥ṣṭvā
_imāṃ
mārgāṃś
ca
bʰr̥śa-durgamān
/
Halfverse: c
praṇate
caiva
sugrīve
na
mayā
kiṃ
cid
īritam
praṇate
caiva
sugrīve
na
mayā
kiṃcid
īritam
/
Verse: 41
Halfverse: a
api
cātiparikliṣṭaṃ
cirād
dāraiḥ
samāgatam
api
ca
_atiparikliṣṭaṃ
cirād
dāraiḥ
samāgatam
/
Halfverse: c
ātmakāryagarīyastvād
vaktuṃ
neccʰāmi
vānaram
ātma-kārya-garīyastvād
vaktuṃ
na
_iccʰāmi
vānaram
/
Verse: 42
Halfverse: a
svayam
eva
hi
viśramya
jñātvā
kālam
upāgatam
svayam
eva
hi
viśramya
jñātvā
kālam
upāgatam
/
Halfverse: c
upakāraṃ
ca
sugrīvo
vetsyate
nātra
saṃśayaḥ
upakāraṃ
ca
sugrīvo
vetsyate
na
_atra
saṃśayaḥ
/
Verse: 43
Halfverse: a
tasmāt
kālapratīkṣo
'haṃ
stʰito
'smi
śubʰalakṣaṇa
tasmāt
kāla-pratīkṣo
_ahaṃ
stʰito
_asmi
śubʰa-lakṣaṇa
/
Halfverse: c
sugrīvasya
nadīnāṃ
ca
prasādam
anupālayan
sugrīvasya
nadīnāṃ
ca
prasādam
anupālayan
/
Verse: 44
Halfverse: a
upakāreṇa
vīro
hi
pratikāreṇa
yujyate
upakāreṇa
vīro
hi
pratikāreṇa
yujyate
/
Halfverse: c
akr̥tajño
'pratikr̥to
hanti
sattvavatāṃ
manaḥ
akr̥tajño
_apratikr̥to
hanti
sattvavatāṃ
manaḥ
/
Verse: 45
Halfverse: a
atʰaivam
uktaḥ
praṇidʰāya
lakṣmaṇaḥ
atʰaivam
uktaḥ
praṇidʰāya
lakṣmaṇaḥ
atʰa
_evam
uktaḥ
praṇidʰāya
lakṣmaṇaḥ
atʰa
_evam
uktaḥ
praṇidʰāya
lakṣmaṇaḥ
/
{Gem}
Halfverse: b
kr̥tāñjalis
tat
pratipūjya
bʰāṣitam
kr̥tāñjalis
tat
pratipūjya
bʰāṣitam
kr̥ta
_añjalis
tat
pratipūjya
bʰāṣitam
kr̥ta
_añjalis
tat
pratipūjya
bʰāṣitam
/
{Gem}
Halfverse: c
uvāca
rāmaṃ
svabʰirāma
darśanaṃ
uvāca
rāmaṃ
svabʰirāma
darśanaṃ
uvāca
rāmaṃ
svabʰirāma
darśanaṃ
uvāca
rāmaṃ
svabʰirāma
darśanaṃ
/
{Gem}
Halfverse: d
pradarśayan
darśanam
ātmanaḥ
śubʰam
pradarśayan
darśanam
ātmanaḥ
śubʰam
pradarśayan
darśanam
ātmanaḥ
śubʰam
pradarśayan
darśanam
ātmanaḥ
śubʰam
/
{Gem}
Verse: 46
Halfverse: a
yatʰoktam
etat
tava
sarvam
īpsitaṃ
yatʰoktam
etat
tava
sarvam
īpsitaṃ
yatʰā
_uktam
etat
tava
sarvam
īpsitaṃ
yatʰā
_uktam
etat
tava
sarvam
īpsitaṃ
/
{Gem}
Halfverse: b
narendra
kartā
nacirād
dʰarīśvaraḥ
narendra
kartā
nacirād
dʰarīśvaraḥ
nara
_indra
kartā
nacirādd^hari
_īśvaraḥ
nara
_indra
kartā
nacirādd^hari
_īśvaraḥ
/
{Gem}
Halfverse: c
śaratpratīkṣaḥ
kṣamatām
imaṃ
bʰavān
śaratpratīkṣaḥ
kṣamatām
imaṃ
bʰavān
śarat-pratīkṣaḥ
kṣamatām
imaṃ
bʰavān
śarat-pratīkṣaḥ
kṣamatām
imaṃ
bʰavān
/
{Gem}
Halfverse: d
jalaprapātaṃ
ripunigrahe
dʰr̥taḥ
jalaprapātaṃ
ripunigrahe
dʰr̥taḥ
jala-prapātaṃ
ripu-nigrahe
dʰr̥taḥ
jala-prapātaṃ
ripu-nigrahe
dʰr̥taḥ
/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.