TITUS
Ramayana
Part No. 286
Previous part

Chapter: 27 
Adhyāya 27


Verse: 1 
Halfverse: a    sa tadā vālinaṃ hatvā   sugrīvam abʰiṣicya ca
   
sa tadā vālinaṃ hatvā   sugrīvam abʰiṣicya ca /
Halfverse: c    
vasan mālyavataḥ pr̥ṣṭe   rāmo lakṣmaṇam abravīt
   
vasan mālyavataḥ pr̥ṣṭe   rāmo lakṣmaṇam abravīt /

Verse: 2 
Halfverse: a    
ayaṃ sa kālaḥ saṃprāptaḥ   samayo 'dya jalāgamaḥ
   
ayaṃ sa kālaḥ saṃprāptaḥ   samayo_adya jala_āgamaḥ /
Halfverse: c    
saṃpaśya tvaṃ nabʰo megʰaiḥ   saṃvr̥taṃ girisaṃnibʰaiḥ
   
saṃpaśya tvaṃ nabʰo megʰaiḥ   saṃvr̥taṃ giri-saṃnibʰaiḥ /

Verse: 3 
Halfverse: a    
nava māsa dʰr̥taṃ garbʰaṃ   bʰāskārasya gabʰastibʰiḥ
   
nava māsa dʰr̥taṃ garbʰaṃ   bʰāskārasya gabʰastibʰiḥ /
Halfverse: c    
pītvā rasaṃ samudrāṇāṃ   dyauḥ prasūte rasāyanam
   
pītvā rasaṃ samudrāṇāṃ   dyauḥ prasūte rasa_ayanam /

Verse: 4 
Halfverse: a    
śakyam ambaram āruhya   megʰasopānapaṅktibʰiḥ
   
śakyam ambaram āruhya   megʰa-sopāna-paṅktibʰiḥ /
Halfverse: c    
kuṭajārjunamālābʰir   alaṃkartuṃ divākaram
   
kuṭaja_arjuna-mālābʰir   alaṃkartuṃ divā-karam /

Verse: 5 
Halfverse: a    
saṃdʰyārāgottʰitais tāmrair   anteṣv adʰikapāṇḍuraiḥ
   
saṃdʰyā-rāga_uttʰitais tāmrair   anteṣv adʰika-pāṇḍuraiḥ /
Halfverse: c    
snigdʰair abʰrapaṭaccʰadair   baddʰavraṇam ivāmbaram
   
snigdʰair abʰra-paṭac-cʰadair   baddʰa-vraṇam iva_ambaram /

Verse: 6 
Halfverse: a    
mandamārutaniḥśvāsaṃ   saṃdʰyācandanarañjitam
   
manda-māruta-niḥśvāsaṃ   saṃdʰyā-candana-rañjitam /
Halfverse: c    
āpāṇḍujaladaṃ bʰāti   kāmāturam ivāmbaram
   
āpāṇḍu-jaladaṃ bʰāti   kāma_āturam iva_ambaram /

Verse: 7 
Halfverse: a    
eṣā dʰarmaparikliṣṭā   navavāripariplutā
   
eṣā dʰarma-parikliṣṭā   nava-vāri-pariplutā /
Halfverse: c    
sīteva śokasaṃtaptā   mahī bāṣpaṃ vimuñcati
   
sītā_iva śoka-saṃtaptā   mahī bāṣpaṃ vimuñcati /

Verse: 8 
Halfverse: a    
megʰodaravinirmuktāḥ   kahlārasukʰaśītalāḥ
   
megʰa_udara-vinirmuktāḥ   kahlāra-sukʰa-śītalāḥ /
Halfverse: c    
śakyam añjalibʰiḥ pātuṃ   vātāḥ ketakigandʰinaḥ
   
śakyam añjalibʰiḥ pātuṃ   vātāḥ ketaki-gandʰinaḥ /

Verse: 9 
Halfverse: a    
eṣa pʰullārjunaḥ śailaḥ   ketakair adʰivāsitaḥ
   
eṣa pʰulla_arjunaḥ śailaḥ   ketakair adʰivāsitaḥ /
Halfverse: c    
sugrīva iva śāntārir   dʰārābʰir abʰiṣicyate
   
sugrīva iva śānta_arir   dʰārābʰir abʰiṣicyate /

Verse: 10 
Halfverse: a    
megʰakr̥ṣṇājinadʰarā   dʰārāyajñopavītinaḥ
   
megʰa-kr̥ṣṇa_ajina-dʰarā   dʰārā-yajña_upavītinaḥ /
Halfverse: c    
mārutāpūritaguhāḥ   prādʰītā iva parvatāḥ
   
māruta_āpūrita-guhāḥ   prādʰītā iva parvatāḥ /

Verse: 11 
Halfverse: a    
kaśābʰir iva haimībʰir   vidyudbʰir iva tāḍitam
   
kaśābʰir iva haimībʰir   vidyudbʰir iva tāḍitam /
Halfverse: c    
antaḥstanitanirgʰoṣaṃ   savedanam ivāmbaram
   
antaḥ-stanita-nirgʰoṣaṃ   savedanam iva_ambaram /

Verse: 12 
Halfverse: a    
nīlamegʰāśritā vidyut   spʰurantī pratibʰāti me
   
nīla-megʰa_āśritā vidyut   spʰurantī pratibʰāti me /
Halfverse: c    
spʰurantī rāvaṇasyāṅke   vaidehīva tapasvinī
   
spʰurantī rāvaṇasya_aṅke   vaidehī_iva tapasvinī /

Verse: 13 
Halfverse: a    
imās manmatʰavatāṃ   hitāḥ pratihatā diśaḥ
   
imās manmatʰavatāṃ   hitāḥ pratihatā diśaḥ /
Halfverse: c    
anuliptā iva gʰanair   naṣṭagrahaniśākarāḥ
   
anuliptā iva gʰanair   naṣṭa-graha-niśā-karāḥ /

Verse: 14 
Halfverse: a    
kva cid bāṣpābʰisaṃruddʰān   varṣāgamasamutsukān
   
kvacid bāṣpa_abʰisaṃruddʰān   varṣa_āgama-samutsukān /
Halfverse: c    
kuṭajān paśya saumitre   puṣṭitān girisānuṣu
   
kuṭajān paśya saumitre   puṣṭitān giri-sānuṣu /
Halfverse: e    
mama śokābʰibʰūtasya   kāmasaṃdīpanān stʰitān
   
mama śoka_abʰibʰūtasya   kāma-saṃdīpanān stʰitān /

Verse: 15 


Halfverse: a    
rajaḥ praśāntaṃ sahimo 'dya vāyur    rajaḥ praśāntaṃ sahimo 'dya vāyur
   
rajaḥ praśāntaṃ sahimo_adya vāyur    rajaḥ praśāntaṃ sahimo_adya vāyur / {Gem}
Halfverse: b    
nidāgʰadoṣaprasarāḥ praśāntāḥ    nidāgʰadoṣaprasarāḥ praśāntāḥ
   
nidāgʰa-doṣa-prasarāḥ praśāntāḥ    nidāgʰa-doṣa-prasarāḥ praśāntāḥ / {Gem}
Halfverse: c    
stʰitā hi yātrā vasudʰādʰipānāṃ    stʰitā hi yātrā vasudʰādʰipānāṃ
   
stʰitā hi yātrā vasudʰā_adʰipānāṃ    stʰitā hi yātrā vasudʰā_adʰipānāṃ / {Gem}
Halfverse: d    
pravāsino yānti narāḥ svadeśān    pravāsino yānti narāḥ svadeśān
   
pravāsino yānti narāḥ sva-deśān    pravāsino yānti narāḥ sva-deśān / {Gem}

Verse: 16 
Halfverse: a    
saṃprastʰitā mānasavāsalubdʰāḥ    saṃprastʰitā mānasavāsalubdʰāḥ
   
saṃprastʰitā mānasa-vāsa-lubdʰāḥ    saṃprastʰitā mānasa-vāsa-lubdʰāḥ / {Gem}
Halfverse: b    
priyānvitāḥ saṃprati cakravākaḥ    priyānvitāḥ saṃprati cakravākaḥ
   
priya_anvitāḥ saṃprati cakra-vākaḥ    priya_anvitāḥ saṃprati cakra-vākaḥ / {Gem}
Halfverse: c    
abʰīkṣṇavarṣodakavikṣateṣu    abʰīkṣṇavarṣodakavikṣateṣu
   
abʰīkṣṇa-varṣa_udaka-vikṣateṣu    abʰīkṣṇa-varṣa_udaka-vikṣateṣu / {Gem}
Halfverse: d    
yānāni mārgeṣu na saṃpatanti    yānāni mārgeṣu na saṃpatanti
   
yānāni mārgeṣu na saṃpatanti    yānāni mārgeṣu na saṃpatanti / {Gem}

Verse: 17 
Halfverse: a    
kva cit prakāśaṃ kva cid aprakāśaṃ    kva cit prakāśaṃ kva cid aprakāśaṃ
   
kvacit prakāśaṃ kvacid aprakāśaṃ    kvacit prakāśaṃ kvacid aprakāśaṃ / {Gem}
Halfverse: b    
nabʰaḥ prakīrṇāmbudʰaraṃ vibʰāti    nabʰaḥ prakīrṇāmbudʰaraṃ vibʰāti
   
nabʰaḥ prakīrṇa_ambu-dʰaraṃ vibʰāti    nabʰaḥ prakīrṇa_ambu-dʰaraṃ vibʰāti / {Gem}
Halfverse: c    
kva cit kva cit parvatasaṃniruddʰaṃ    kva cit kva cit parvatasaṃniruddʰaṃ
   
kvacit kvacit parvata-saṃniruddʰaṃ    kvacit kvacit parvata-saṃniruddʰaṃ / {Gem}
Halfverse: d    
rūpaṃ yatʰā śāntamahārṇavasya    rūpaṃ yatʰā śāntamahārṇavasya
   
rūpaṃ yatʰā śānta-mahā_arṇavasya    rūpaṃ yatʰā śānta-mahā_arṇavasya / {Gem}

Verse: 18 
Halfverse: a    
vyāmiśritaṃ sarjakadambapuṣpair    vyāmiśritaṃ sarjakadambapuṣpair
   
vyāmiśritaṃ sarja-kadamba-puṣpair    vyāmiśritaṃ sarja-kadamba-puṣpair / {Gem}
Halfverse: b    
navaṃ jalaṃ parvatadʰātutāmram    navaṃ jalaṃ parvatadʰātutāmram
   
navaṃ jalaṃ parvata-dʰātu-tāmram    navaṃ jalaṃ parvata-dʰātu-tāmram / {Gem}
Halfverse: c    
mayūrakekābʰir anuprayātaṃ    mayūrakekābʰir anuprayātaṃ
   
mayūra-kekābʰir anuprayātaṃ    mayūra-kekābʰir anuprayātaṃ / {Gem}
Halfverse: d    
śailāpagāḥ śīgʰrataraṃ vahanti    śailāpagāḥ śīgʰrataraṃ vahanti
   
śaila_apagāḥ śīgʰrataraṃ vahanti    śaila_apagāḥ śīgʰrataraṃ vahanti / {Gem}

Verse: 19 
Halfverse: a    
rasākulaṃ ṣaṭpadasaṃnikāśaṃ    rasākulaṃ ṣaṭpadasaṃnikāśaṃ
   
rasa_ākulaṃ ṣaṭpada-saṃnikāśaṃ    rasa_ākulaṃ ṣaṭpada-saṃnikāśaṃ / {Gem}
Halfverse: b    
prabʰujyate jambupʰalaṃ prakāmam    prabʰujyate jambupʰalaṃ prakāmam
   
prabʰujyate jambu-pʰalaṃ prakāmam    prabʰujyate jambu-pʰalaṃ prakāmam / {Gem}
Halfverse: c    
anekavarṇaṃ pavanāvadʰūtaṃ    anekavarṇaṃ pavanāvadʰūtaṃ
   
aneka-varṇaṃ pavana_avadʰūtaṃ    aneka-varṇaṃ pavana_avadʰūtaṃ / {Gem}
Halfverse: d    
bʰūmau pataty āmrapʰalaṃ vipakvam    bʰūmau pataty āmrapʰalaṃ vipakvam
   
bʰūmau pataty āmra-pʰalaṃ vipakvam    bʰūmau pataty āmra-pʰalaṃ vipakvam / {Gem}

Verse: 20 
Halfverse: a    
vidyutpatākāḥ sabalāka mālāḥ    vidyutpatākāḥ sabalāka mālāḥ
   
vidyut-patākāḥ sabalāka mālāḥ    vidyut-patākāḥ sabalāka mālāḥ / {Gem}
Halfverse: b    
śailendrakūṭākr̥tisaṃnikāśāḥ    śailendrakūṭākr̥tisaṃnikāśāḥ
   
śaila_indra-kūṭa_ākr̥ti-saṃnikāśāḥ    śaila_indra-kūṭa_ākr̥ti-saṃnikāśāḥ / {Gem}
Halfverse: c    
garjanti megʰāḥ samudīrṇanādā    garjanti megʰāḥ samudīrṇanādā
   
garjanti megʰāḥ samudīrṇa-nādā    garjanti megʰāḥ samudīrṇa-nādā / {Gem}
Halfverse: d    
mattagajendrā iva saṃyugastʰaḥ    mattagajendrā iva saṃyugastʰaḥ
   
matta-gaja_indrā iva saṃyugastʰaḥ    matta-gaja_indrā iva saṃyugastʰaḥ / {Gem}

Verse: 21 
Halfverse: a    
megʰābʰikāmī parisaṃpatantī    megʰābʰikāmī parisaṃpatantī
   
megʰa_abʰikāmī parisaṃpatantī    megʰa_abʰikāmī parisaṃpatantī / {Gem}
Halfverse: b    
saṃmoditā bʰāti balākapaṅktiḥ    saṃmoditā bʰāti balākapaṅktiḥ
   
saṃmoditā bʰāti balāka-paṅktiḥ    saṃmoditā bʰāti balāka-paṅktiḥ / {Gem}
Halfverse: c    
vātāvadʰūtā varapauṇḍarīkī    vātāvadʰūtā varapauṇḍarīkī
   
vāta_avadʰūtā vara-pauṇḍarīkī    vāta_avadʰūtā vara-pauṇḍarīkī / {Gem}
Halfverse: d    
lambeva mālā racitāmbarasya    lambeva mālā racitāmbarasya
   
lambā_iva mālā racita_ambarasya    lambā_iva mālā racita_ambarasya / {Gem}

Verse: 22 
Halfverse: a    
nidrā śanaiḥ keśavam abʰyupaiti    nidrā śanaiḥ keśavam abʰyupaiti
   
nidrā śanaiḥ keśavam abʰyupaiti    nidrā śanaiḥ keśavam abʰyupaiti / {Gem}
Halfverse: b    
drutaṃ nadī sāgaram abʰyupaiti    drutaṃ nadī sāgaram abʰyupaiti
   
drutaṃ nadī sāgaram abʰyupaiti    drutaṃ nadī sāgaram abʰyupaiti / {Gem}
Halfverse: c    
hr̥ṣṭā balākā gʰanam abʰyupaiti    hr̥ṣṭā balākā gʰanam abʰyupaiti
   
hr̥ṣṭā balākā gʰanam abʰyupaiti    hr̥ṣṭā balākā gʰanam abʰyupaiti / {Gem}
Halfverse: d    
kāntā sakāmā priyam abʰyupaiti    kāntā sakāmā priyam abʰyupaiti
   
kāntā sakāmā priyam abʰyupaiti    kāntā sakāmā priyam abʰyupaiti / {Gem}

Verse: 23 
Halfverse: a    
jātā vanāntāḥ śikʰisupranr̥ttā    jātā vanāntāḥ śikʰisupranr̥ttā
   
jātā vana_antāḥ śikʰi-supranr̥ttā    jātā vana_antāḥ śikʰi-supranr̥ttā / {Gem}
Halfverse: b    
jātāḥ kadambāḥ sakadambaśākʰāḥ    jātāḥ kadambāḥ sakadambaśākʰāḥ
   
jātāḥ kadambāḥ sakadamba-śākʰāḥ    jātāḥ kadambāḥ sakadamba-śākʰāḥ / {Gem}
Halfverse: c    
jātā vr̥ṣā goṣu samānakāmā    jātā vr̥ṣā goṣu samānakāmā
   
jātā vr̥ṣā goṣu samāna-kāmā    jātā vr̥ṣā goṣu samāna-kāmā / {Gem}
Halfverse: d    
jātā mahī sasyavanābʰirāmā    jātā mahī sasyavanābʰirāmā
   
jātā mahī sasya-vana_abʰirāmā    jātā mahī sasya-vana_abʰirāmā / {Gem}

Verse: 24 
Halfverse: a    
vahanti varṣanti nadanti bʰānti    vahanti varṣanti nadanti bʰānti
   
vahanti varṣanti nadanti bʰānti    vahanti varṣanti nadanti bʰānti / {Gem}
Halfverse: b    
dʰyāyanti nr̥tyanti samāśvasanti    dʰyāyanti nr̥tyanti samāśvasanti
   
dʰyāyanti nr̥tyanti samāśvasanti    dʰyāyanti nr̥tyanti samāśvasanti / {Gem}
Halfverse: c    
nadyo gʰanā mattagajā vanāntāḥ    nadyo gʰanā mattagajā vanāntāḥ
   
nadyo gʰanā matta-gajā vana_antāḥ    nadyo gʰanā matta-gajā vana_antāḥ / {Gem}
Halfverse: d    
priyāvinīhāḥ śikʰinaḥ plavaṃgāḥ    priyāvinīhāḥ śikʰinaḥ plavaṃgāḥ
   
priya_avinīhāḥ śikʰinaḥ plavaṃgāḥ    priya_avinīhāḥ śikʰinaḥ plavaṃgāḥ / {Gem}

Verse: 25 
Halfverse: a    
praharṣitāḥ ketakapuṣpagandʰam    praharṣitāḥ ketakapuṣpagandʰam
   
praharṣitāḥ ketaka-puṣpa-gandʰam    praharṣitāḥ ketaka-puṣpa-gandʰam / {Gem}
Halfverse: b    
āgʰrāya hr̥ṣṭā vananirjʰareṣu    āgʰrāya hr̥ṣṭā vananirjʰareṣu
   
āgʰrāya hr̥ṣṭā vana-nirjʰareṣu    āgʰrāya hr̥ṣṭā vana-nirjʰareṣu / {Gem}
Halfverse: c    
prapāta śabdākulitā gajendrāḥ    prapāta śabdākulitā gajendrāḥ
   
prapāta śabda_ākulitā gaja_indrāḥ    prapāta śabda_ākulitā gaja_indrāḥ / {Gem}
Halfverse: d    
sārdʰaṃ mayūraiḥ samadā nadanti    sārdʰaṃ mayūraiḥ samadā nadanti
   
sārdʰaṃ mayūraiḥ samadā nadanti    sārdʰaṃ mayūraiḥ samadā nadanti / {Gem}

Verse: 26 
Halfverse: a    
dʰārānipātair abʰihanyamānāḥ    dʰārānipātair abʰihanyamānāḥ
   
dʰārā-nipātair abʰihanyamānāḥ    dʰārā-nipātair abʰihanyamānāḥ / {Gem}
Halfverse: b    
kadambaśākʰāsu vilambamānāḥ    kadambaśākʰāsu vilambamānāḥ
   
kadamba-śākʰāsu vilambamānāḥ    kadamba-śākʰāsu vilambamānāḥ / {Gem}
Halfverse: c    
kṣaṇārjitaṃ puṣparasāvagāḍʰaṃ    kṣaṇārjitaṃ puṣparasāvagāḍʰaṃ
   
kṣaṇa_arjitaṃ puṣpa-rasa_avagāḍʰaṃ    kṣaṇa_arjitaṃ puṣpa-rasa_avagāḍʰaṃ / {Gem}
Halfverse: d    
śanair madaṃ ṣaṭcaraṇās tyajanti    śanair madaṃ ṣaṭcaraṇās tyajanti
   
śanair madaṃ ṣaṭ-caraṇās tyajanti    śanair madaṃ ṣaṭ-caraṇās tyajanti / {Gem}

Verse: 27 
Halfverse: a    
aṅgāracūrṇotkarasaṃnikāśaiḥ    aṅgāracūrṇotkarasaṃnikāśaiḥ
   
aṅgāra-cūrṇa_utkara-saṃnikāśaiḥ    aṅgāra-cūrṇa_utkara-saṃnikāśaiḥ / {Gem}
Halfverse: b    
pʰalaiḥ suparyāpta rasaiḥ samr̥ddʰaiḥ    pʰalaiḥ suparyāpta rasaiḥ samr̥ddʰaiḥ
   
pʰalaiḥ suparyāpta rasaiḥ samr̥ddʰaiḥ    pʰalaiḥ suparyāpta rasaiḥ samr̥ddʰaiḥ / {Gem}
Halfverse: c    
jambūdrumāṇāṃ pravibʰānti śākʰā    jambūdrumāṇāṃ pravibʰānti śākʰā
   
jambū-drumāṇāṃ pravibʰānti śākʰā    jambū-drumāṇāṃ pravibʰānti śākʰā / {Gem}
Halfverse: d    
nilīyamānā iva ṣaṭpadaugʰaiḥ    nilīyamānā iva ṣaṭpadaugʰaiḥ
   
nilīyamānā iva ṣaṭpada_ogʰaiḥ    nilīyamānā iva ṣaṭpada_ogʰaiḥ / {Gem}

Verse: 28 
Halfverse: a    
taḍitpatākābʰir alaṃkr̥tānām    taḍitpatākābʰir alaṃkr̥tānām
   
taḍit-patākābʰir alaṃkr̥tānām    taḍit-patākābʰir alaṃkr̥tānām / {Gem}
Halfverse: b    
udīrṇagambʰīramahāravāṇām    udīrṇagambʰīramahāravāṇām
   
udīrṇa-gambʰīra-mahā-ravāṇām    udīrṇa-gambʰīra-mahā-ravāṇām / {Gem}
Halfverse: c    
vibʰānti rūpāṇi balāhakānāṃ    vibʰānti rūpāṇi balāhakānāṃ
   
vibʰānti rūpāṇi balāhakānāṃ    vibʰānti rūpāṇi balāhakānāṃ / {Gem}
Halfverse: d    
raṇodyatānām iva vāraṇānām    raṇodyatānām iva vāraṇānām
   
raṇa_udyatānām iva vāraṇānām    raṇa_udyatānām iva vāraṇānām / {Gem}

Verse: 29 
Halfverse: a    
mārgānugaḥ śailavanānusārī    mārgānugaḥ śailavanānusārī
   
mārga_anugaḥ śaila-vana_anusārī    mārga_anugaḥ śaila-vana_anusārī / {Gem}
Halfverse: b    
saṃprastʰito megʰaravaṃ niśamya    saṃprastʰito megʰaravaṃ niśamya
   
saṃprastʰito megʰa-ravaṃ niśamya    saṃprastʰito megʰa-ravaṃ niśamya / {Gem}
Halfverse: c    
yuddʰābʰikāmaḥ pratināgaśaṅkī    yuddʰābʰikāmaḥ pratināgaśaṅkī
   
yuddʰa_abʰikāmaḥ pratināga-śaṅkī    yuddʰa_abʰikāmaḥ pratināga-śaṅkī / {Gem}
Halfverse: d    
matto gajendraḥ pratisaṃnivr̥ttaḥ    matto gajendraḥ pratisaṃnivr̥ttaḥ
   
matto gaja_indraḥ pratisaṃnivr̥ttaḥ    matto gaja_indraḥ pratisaṃnivr̥ttaḥ / {Gem}

Verse: 30 
Halfverse: a    
muktāsakāśaṃ salilaṃ patad vai    muktāsakāśaṃ salilaṃ patad vai
   
muktā-sakāśaṃ salilaṃ patad vai    muktā-sakāśaṃ salilaṃ patad vai / {Gem}
Halfverse: b    
sunirmalaṃ patrapuṭeṣu lagnam    sunirmalaṃ patrapuṭeṣu lagnam
   
sunirmalaṃ patra-puṭeṣu lagnam    sunirmalaṃ patra-puṭeṣu lagnam / {Gem}
Halfverse: c    
hr̥ṣṭā vivarṇaccʰadanā vihaṃgāḥ    hr̥ṣṭā vivarṇaccʰadanā vihaṃgāḥ
   
hr̥ṣṭā vivarṇac-cʰadanā vihaṃgāḥ    hr̥ṣṭā vivarṇac-cʰadanā vihaṃgāḥ / {Gem}
Halfverse: d    
surendradattaṃ tr̥ṣitāḥ pibanti    surendradattaṃ tr̥ṣitāḥ pibanti
   
sura_indra-dattaṃ tr̥ṣitāḥ pibanti    sura_indra-dattaṃ tr̥ṣitāḥ pibanti / {Gem}

Verse: 31 
Halfverse: a    
nīleṣu nīlā navavāripūrṇā    nīleṣu nīlā navavāripūrṇā
   
nīleṣu nīlā nava-vāri-pūrṇā    nīleṣu nīlā nava-vāri-pūrṇā / {Gem}
Halfverse: b    
megʰeṣu megʰāḥ pravibʰānti saktāḥ    megʰeṣu megʰāḥ pravibʰānti saktāḥ
   
megʰeṣu megʰāḥ pravibʰānti saktāḥ    megʰeṣu megʰāḥ pravibʰānti saktāḥ / {Gem}
Halfverse: c    
davāgnidagdʰeṣu davāgnidagdʰāḥ    davāgnidagdʰeṣu davāgnidagdʰāḥ
   
dava_agni-dagdʰeṣu    dava_agni-dagdʰāḥ    dava_agni-dagdʰeṣu dava_agni-dagdʰāḥ / {Gem}
Halfverse: d    
śaileṣu śailā iva baddʰamūlāḥ    śaileṣu śailā iva baddʰamūlāḥ
   
śaileṣu śailā iva baddʰa-mūlāḥ    śaileṣu śailā iva baddʰa-mūlāḥ / {Gem}

Verse: 32 
Halfverse: a    
mattā gajendrā muditā gavendrā    mattā gajendrā muditā gavendrā
   
mattā gaja_indrā muditā gava_indrā    mattā gaja_indrā muditā gava_indrā / {Gem}
Halfverse: b    
vaneṣu viśrāntatarā mr̥gendrāḥ    vaneṣu viśrāntatarā mr̥gendrāḥ
   
vaneṣu viśrāntatarā mr̥ga_indrāḥ    vaneṣu viśrāntatarā mr̥ga_indrāḥ / {Gem}
Halfverse: c    
ramyā nagendrā nibʰr̥tā nagendrāḥ    ramyā nagendrā nibʰr̥tā nagendrāḥ
   
ramyā naga_indrā nibʰr̥tā naga_indrāḥ    ramyā naga_indrā nibʰr̥tā naga_indrāḥ / {Gem}
Halfverse: d    
prakrīḍito vāridʰaraiḥ surendraḥ    prakrīḍito vāridʰaraiḥ surendraḥ
   
prakrīḍito vāri-dʰaraiḥ sura_indraḥ    prakrīḍito vāri-dʰaraiḥ sura_indraḥ / {Gem}

Verse: 33 


Halfverse: a    
vr̥ttā yātrā narendrāṇāṃ   senā pratinivartate
   
vr̥ttā yātrā nara_indrāṇāṃ   senā pratinivartate /
Halfverse: c    
vairāṇi caiva mārgāś ca   salilena samīkr̥tāḥ
   
vairāṇi caiva mārgāś ca   salilena samī-kr̥tāḥ /

Verse: 34 
Halfverse: a    
māsi prauṣṭʰapade brahma   brāhmaṇānāṃ vivakṣatām
   
māsi prauṣṭʰapade brahma   brāhmaṇānāṃ vivakṣatām /
Halfverse: c    
ayam adʰyāyasamayaḥ   sāmagānām upastʰitaḥ
   
ayam adʰyāya-samayaḥ   sāmagānām upastʰitaḥ /

Verse: 35 
Halfverse: a    
nivr̥ttakarmāyatano   nūnaṃ saṃcitasaṃcayaḥ
   
nivr̥tta-karma_āyatano   nūnaṃ saṃcita-saṃcayaḥ /
Halfverse: c    
āṣāḍʰīm abʰyupagato   bʰarataḥ kosalādʰipaḥ {!}
   
āṣāḍʰīm abʰyupagato   bʰarataḥ kosala_adʰipaḥ / {!} {!}

Verse: 36 
Halfverse: a    
nūnam āpūryamāṇāyāḥ   sarayvā vadʰate rayaḥ
   
nūnam āpūryamāṇāyāḥ   sarayvā vadʰate rayaḥ /
Halfverse: c    
māṃ samīkṣya samāyāntam   ayodʰyāyā iva svanaḥ
   
māṃ samīkṣya samāyāntam   ayodʰyāyā iva svanaḥ /

Verse: 37 
Halfverse: a    
imāḥ spʰītaguṇā varṣāḥ   sugrīvaḥ sukʰam aśnute
   
imāḥ spʰīta-guṇā varṣāḥ   sugrīvaḥ sukʰam aśnute /
Halfverse: c    
vijitāriḥ sadāraś ca   rājye mahati ca stʰitaḥ
   
vijita_ariḥ sadāraś ca   rājye mahati ca stʰitaḥ /

Verse: 38 
Halfverse: a    
ahaṃ tu hr̥tadāraś ca   rājyāc ca mahataś cyutaḥ
   
ahaṃ tu hr̥ta-dāraś ca   rājyāc ca mahataś cyutaḥ /
Halfverse: c    
nadīkūlam iva klinnam   avasīdāmi lakṣmaṇa
   
nadī-kūlam iva klinnam   avasīdāmi lakṣmaṇa /

Verse: 39 
Halfverse: a    
śokaś ca mama vistīrṇo   varṣāś ca bʰr̥śadurgamāḥ
   
śokaś ca mama vistīrṇo   varṣāś ca bʰr̥śa-durgamāḥ /
Halfverse: c    
rāvaṇaś ca mahāñ śatrur   apāraṃ pratibʰāti me
   
rāvaṇaś ca mahān śatrur   apāraṃ pratibʰāti me /

Verse: 40 
Halfverse: a    
ayātrāṃ caiva dr̥ṣṭvemāṃ   mārgāṃś ca bʰr̥śadurgamān
   
ayātrāṃ caiva dr̥ṣṭvā_imāṃ   mārgāṃś ca bʰr̥śa-durgamān /
Halfverse: c    
praṇate caiva sugrīve   na mayā kiṃ cid īritam
   
praṇate caiva sugrīve   na mayā kiṃcid īritam /

Verse: 41 
Halfverse: a    
api cātiparikliṣṭaṃ   cirād dāraiḥ samāgatam
   
api ca_atiparikliṣṭaṃ   cirād dāraiḥ samāgatam /
Halfverse: c    
ātmakāryagarīyastvād   vaktuṃ neccʰāmi vānaram
   
ātma-kārya-garīyastvād   vaktuṃ na_iccʰāmi vānaram /

Verse: 42 
Halfverse: a    
svayam eva hi viśramya   jñātvā kālam upāgatam
   
svayam eva hi viśramya   jñātvā kālam upāgatam /
Halfverse: c    
upakāraṃ ca sugrīvo   vetsyate nātra saṃśayaḥ
   
upakāraṃ ca sugrīvo   vetsyate na_atra saṃśayaḥ /

Verse: 43 
Halfverse: a    
tasmāt kālapratīkṣo 'haṃ   stʰito 'smi śubʰalakṣaṇa
   
tasmāt kāla-pratīkṣo_ahaṃ   stʰito_asmi śubʰa-lakṣaṇa /
Halfverse: c    
sugrīvasya nadīnāṃ ca   prasādam anupālayan
   
sugrīvasya nadīnāṃ ca   prasādam anupālayan /

Verse: 44 
Halfverse: a    
upakāreṇa vīro hi   pratikāreṇa yujyate
   
upakāreṇa vīro hi   pratikāreṇa yujyate /
Halfverse: c    
akr̥tajño 'pratikr̥to   hanti sattvavatāṃ manaḥ
   
akr̥tajño_apratikr̥to   hanti sattvavatāṃ manaḥ /

Verse: 45 


Halfverse: a    
atʰaivam uktaḥ praṇidʰāya lakṣmaṇaḥ    atʰaivam uktaḥ praṇidʰāya lakṣmaṇaḥ
   
atʰa_evam uktaḥ praṇidʰāya lakṣmaṇaḥ    atʰa_evam uktaḥ praṇidʰāya lakṣmaṇaḥ / {Gem}
Halfverse: b    
kr̥tāñjalis tat pratipūjya bʰāṣitam    kr̥tāñjalis tat pratipūjya bʰāṣitam
   
kr̥ta_añjalis tat pratipūjya bʰāṣitam    kr̥ta_añjalis tat pratipūjya bʰāṣitam / {Gem}
Halfverse: c    
uvāca rāmaṃ svabʰirāma darśanaṃ    uvāca rāmaṃ svabʰirāma darśanaṃ
   
uvāca rāmaṃ svabʰirāma darśanaṃ    uvāca rāmaṃ svabʰirāma darśanaṃ / {Gem}
Halfverse: d    
pradarśayan darśanam ātmanaḥ śubʰam    pradarśayan darśanam ātmanaḥ śubʰam
   
pradarśayan darśanam ātmanaḥ śubʰam    pradarśayan darśanam ātmanaḥ śubʰam / {Gem}

Verse: 46 
Halfverse: a    
yatʰoktam etat tava sarvam īpsitaṃ    yatʰoktam etat tava sarvam īpsitaṃ
   
yatʰā_uktam etat tava sarvam īpsitaṃ    yatʰā_uktam etat tava sarvam īpsitaṃ / {Gem}
Halfverse: b    
narendra kartā nacirād dʰarīśvaraḥ    narendra kartā nacirād dʰarīśvaraḥ
   
nara_indra kartā nacirādd^hari_īśvaraḥ    nara_indra kartā nacirādd^hari_īśvaraḥ / {Gem}
Halfverse: c    
śaratpratīkṣaḥ kṣamatām imaṃ bʰavān    śaratpratīkṣaḥ kṣamatām imaṃ bʰavān
   
śarat-pratīkṣaḥ kṣamatām imaṃ bʰavān    śarat-pratīkṣaḥ kṣamatām imaṃ bʰavān / {Gem}
Halfverse: d    
jalaprapātaṃ ripunigrahe dʰr̥taḥ    jalaprapātaṃ ripunigrahe dʰr̥taḥ
   
jala-prapātaṃ ripu-nigrahe dʰr̥taḥ    jala-prapātaṃ ripu-nigrahe dʰr̥taḥ / {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.