TITUS
Ramayana
Part No. 287
Previous part

Chapter: 28 
Adhyāya 28


Verse: 1 
Halfverse: a    samīkṣya vimalaṃ vyoma   gatavidyudbalāhakam
   
samīkṣya vimalaṃ vyoma   gata-vidyud-balāhakam /
Halfverse: c    
sārasāravasaṃgʰuṣṭaṃ   ramyajyotsnānulepanam
   
sārasa_ārava-saṃgʰuṣṭaṃ   ramya-jyotsna_anulepanam /

Verse: 2 
Halfverse: a    
samr̥ddʰārtʰaṃ ca sugrīvaṃ   mandadʰarmārtʰasaṃgraham
   
samr̥ddʰa_artʰaṃ ca sugrīvaṃ   manda-dʰarma_artʰa-saṃgraham /
Halfverse: c    
atyartʰam asatāṃ mārgam   ekāntagatamānasaṃ
   
atyartʰam asatāṃ mārgam   eka_anta-gata-mānasaṃ /

Verse: 3 
Halfverse: a    
nivr̥ttakāryaṃ siddʰārtʰaṃ   pramadābʰirataṃ sadā
   
nivr̥tta-kāryaṃ siddʰa_artʰaṃ   pramada_abʰirataṃ sadā /
Halfverse: c    
prāptavantam abʰipretān   sarvān eva manoratʰān
   
prāptavantam abʰipretān   sarvān eva mano-ratʰān /

Verse: 4 
Halfverse: a    
svāṃ ca pātnīm abʰipretāṃ   tārāṃ cāpi samīpsitām
   
svāṃ ca pātnīm abʰipretāṃ   tārāṃ ca_api samīpsitām /
Halfverse: c    
viharantam ahorātraṃ   kr̥tārtʰaṃ vigatajvalam
   
viharantam aho-rātraṃ   kr̥ta_artʰaṃ vigata-jvalam /

Verse: 5 
Halfverse: a    
krīḍantam iva deveśaṃ   nandane 'psarasāṃ gaṇaiḥ
   
krīḍantam iva deva_īśaṃ   nandane_apsarasāṃ gaṇaiḥ /
Halfverse: c    
mantriṣu nyastakāryaṃ ca   mantriṇām anavekṣakam
   
mantriṣu nyasta-kāryaṃ ca   mantriṇām anavekṣakam /

Verse: 6 
Halfverse: a    
utsannarājyasaṃdeśaṃ   kāmavr̥ttam avastʰitam
   
utsanna-rājya-saṃdeśaṃ   kāma-vr̥ttam avastʰitam /
Halfverse: c    
niścitārtʰo 'rtʰatattvajñaḥ   kāladʰarmaviśeṣavit
   
niścita_artʰo_artʰa-tattvajñaḥ   kāla-dʰarma-viśeṣavit /

Verse: 7 
Halfverse: a    
prasādya vākyair madʰurair   hetumadbʰir manoramaiḥ
   
prasādya vākyair madʰurair   hetumadbʰir mano-ramaiḥ /
Halfverse: c    
vākyavid vākyatattvajñaṃ   harīśaṃ mārutātmajaḥ
   
vākyavid vākya-tattvajñaṃ   hari_īśaṃ māruta_ātmajaḥ /

Verse: 8 
Halfverse: a    
hitaṃ tatʰyaṃ ca patʰyaṃ ca   sāmadʰarmārtʰanītimat
   
hitaṃ tatʰyaṃ ca patʰyaṃ ca   sāma-dʰarma_artʰa-nītimat /
Halfverse: c    
praṇayaprītisaṃyuktaṃ   viśvāsakr̥taniścayam
   
praṇaya-prīti-saṃyuktaṃ   viśvāsa-kr̥ta-niścayam /
Halfverse: e    
harīśvaram upāgamya   hanumān vākyam abravīt
   
hari_īśvaram upāgamya   hanumān vākyam abravīt /

Verse: 9 
Halfverse: a    
rājyaṃ prāptaṃ yaśaś caiva   kaulī śrīr abʰivartʰitā
   
rājyaṃ prāptaṃ yaśaś caiva   kaulī śrīr abʰivartʰitā /
Halfverse: c    
mitrāṇāṃ saṃgrahaḥ śeṣas   tad bʰavān kartum arhati
   
mitrāṇāṃ saṃgrahaḥ śeṣas   tad bʰavān kartum arhati /

Verse: 10 
Halfverse: a    
yo hi mitreṣu kālajñaḥ   satataṃ sādʰu vartate
   
yo hi mitreṣu kālajñaḥ   satataṃ sādʰu vartate /
Halfverse: c    
tasya rājyaṃ ca kīrtiś ca   pratāpaś cābʰivardʰate
   
tasya rājyaṃ ca kīrtiś ca   pratāpaś ca_abʰivardʰate /

Verse: 11 
Halfverse: a    
yasya kośaś ca daṇḍaś ca   mitrāṇy ātmā ca bʰūmipa
   
yasya kośaś ca daṇḍaś ca   mitrāṇy ātmā ca bʰūmipa /
Halfverse: c    
samavetāni sarvāṇi   sa rājyaṃ mahad aśnute
   
samavetāni sarvāṇi   sa rājyaṃ mahad aśnute /

Verse: 12 
Halfverse: a    
tad bʰavān vr̥ttasaṃpannaḥ   stʰitaḥ patʰi niratyaye
   
tad bʰavān vr̥tta-saṃpannaḥ   stʰitaḥ patʰi niratyaye /
Halfverse: c    
mitrārtʰam abʰinītārtʰaṃ   yatʰāvat kartum arhati
   
mitra_artʰam abʰinīta_artʰaṃ   yatʰāvat kartum arhati /

Verse: 13 
Halfverse: a    
yas tu kālavyatīteṣu   mitrakāryeṣu vartate
   
yas tu kāla-vyatīteṣu   mitra-kāryeṣu vartate /
Halfverse: c    
sa kr̥tvā mahato 'py artʰān   na mitrārtʰena yujyate
   
sa kr̥tvā mahato_apy artʰān   na mitra_artʰena yujyate /

Verse: 14 
Halfverse: a    
kriyatāṃ rāgʰavasyaitad   vaidehyāḥ parimārgaṇam
   
kriyatāṃ rāgʰavasya_etad   vaidehyāḥ parimārgaṇam /
Halfverse: c    
tad idaṃ vīra kāryaṃ te   kālātītam ariṃdama
   
tad idaṃ vīra kāryaṃ te   kāla_atītam ariṃ-dama /

Verse: 15 
Halfverse: a    
na ca kālam atītaṃ te   nivedayati kālavit
   
na ca kālam atītaṃ te   nivedayati kālavit /
Halfverse: c    
tvaramāṇo 'pi san prājñas   tava rājan vaśānugaḥ
   
tvaramāṇo_api san prājñas   tava rājan vaśa_anugaḥ /

Verse: 16 
Halfverse: a    
kulasya ketuḥ spʰītasya   dīrgʰabandʰuś ca rāgʰavaḥ
   
kulasya ketuḥ spʰītasya   dīrgʰa-bandʰuś ca rāgʰavaḥ /
Halfverse: c    
aprameyaprabʰāvaś ca   svayaṃ cāpratimo guṇaiḥ
   
aprameya-prabʰāvaś ca   svayaṃ ca_apratimo guṇaiḥ /

Verse: 17 
Halfverse: a    
tasya tvaṃ kuru vai kāryaṃ   pūrvaṃ tena kr̥taṃ tava
   
tasya tvaṃ kuru vai kāryaṃ   pūrvaṃ tena kr̥taṃ tava /
Halfverse: c    
harīśvara hariśreṣṭʰān   ājñāpayitum arhasi
   
hari_īśvara hari-śreṣṭʰān   ājñāpayitum arhasi /

Verse: 18 
Halfverse: a    
na hi tāvad bʰavet kālo   vyatītaś codanād r̥te
   
na hi tāvad bʰavet kālo   vyatītaś codanād r̥te /
Halfverse: c    
coditasya hi kāryasya   bʰavet kālavyatikramaḥ
   
coditasya hi kāryasya   bʰavet kāla-vyatikramaḥ /

Verse: 19 
Halfverse: a    
akartur api kāryasya   bʰavān kartā harīśvara
   
akartur api kāryasya   bʰavān kartā hari_īśvara /
Halfverse: c    
kiṃ punaḥ pratikartus te   rājyena ca dʰanena ca
   
kiṃ punaḥ pratikartus te   rājyena ca dʰanena ca /

Verse: 20 
Halfverse: a    
śaktimān asi vikrānto   vānararṣka gaṇeśvara
   
śaktimān asi vikrānto   vānara-r̥ṣka gaṇa_īśvara /
Halfverse: c    
kartuṃ dāśaratʰeḥ prītim   ājñāyāṃ kiṃ nu sajjase
   
kartuṃ dāśaratʰeḥ prītim   ājñāyāṃ kiṃ nu sajjase /

Verse: 21 
Halfverse: a    
kāmaṃ kʰalu śarair śaktaḥ   surāsuramahoragān
   
kāmaṃ kʰalu śarair śaktaḥ   sura_asura-mahā_uragān /
Halfverse: c    
vaśe dāśaratʰiḥ kartuṃ   tvatpratijñāṃ tu kāṅkṣate
   
vaśe dāśaratʰiḥ kartuṃ   tvat-pratijñāṃ tu kāṅkṣate /

Verse: 22 
Halfverse: a    
prāṇatyāgāviśaṅkena   kr̥taṃ tena tava priyam
   
prāṇa-tyāga_aviśaṅkena   kr̥taṃ tena tava priyam /
Halfverse: c    
tasya mārgāma vaidehīṃ   pr̥tʰivyām api cāmbare
   
tasya mārgāma vaidehīṃ   pr̥tʰivyām api ca_ambare /

Verse: 23 
Halfverse: a    
na devā na ca gandʰarvā   nāsurā na marudgaṇāḥ
   
na devā na ca gandʰarvā   na_asurā na marud-gaṇāḥ /
Halfverse: c    
na ca yakṣā bʰayaṃ tasya   kuryuḥ kim uta rākṣasāḥ
   
na ca yakṣā bʰayaṃ tasya   kuryuḥ kim uta rākṣasāḥ /

Verse: 24 
Halfverse: a    
tad evaṃ śaktiyuktasya   pūrvaṃ priyakr̥tas tatʰā
   
tad evaṃ śakti-yuktasya   pūrvaṃ priya-kr̥tas tatʰā /
Halfverse: c    
rāmasyārhasi piṅgeśa   kartuṃ sarvātmanā priyam
   
rāmasya_arhasi piṅga_īśa   kartuṃ sarva_ātmanā priyam /

Verse: 25 
Halfverse: a    
nādʰastād avanau nāpsu   gatir nopari cāmbare
   
na_adʰastād avanau na_apsu   gatir na_upari ca_ambare /
Halfverse: c    
kasya cit sajjate 'smākaṃ   kapīśvara tavājñayā
   
kasyacit sajjate_asmākaṃ   kapi_īśvara tava_ājñayā /

Verse: 26 
Halfverse: a    
tad ājñāpaya kaḥ kiṃ te   kr̥te vasatu kutra cit
   
tad ājñāpaya kaḥ kiṃ te   kr̥te vasatu kutracit /
Halfverse: c    
harayo hy apradʰr̥ṣyās te   santi koṭyagrato 'nagʰa
   
harayo hy apradʰr̥ṣyās te   santi koṭy-agrato_anagʰa /

Verse: 27 
Halfverse: a    
tasya tadvacanaṃ śrutvā   kāle sādʰuniveditam
   
tasya tad-vacanaṃ śrutvā   kāle sādʰu-niveditam /
Halfverse: c    
sugrīvaḥ sattvasaṃpannaś   cakāra matim uttamām
   
sugrīvaḥ sattva-saṃpannaś   cakāra matim uttamām /

Verse: 28 
Halfverse: a    
sa saṃdideśābʰimataṃ   nīlaṃ nityakr̥todyamam
   
sa saṃdideśa_abʰimataṃ   nīlaṃ nitya-kr̥ta_udyamam /
Halfverse: c    
dikṣu sarvāsu sarveṣāṃ   sainyānām upasaṃgrahe
   
dikṣu sarvāsu sarveṣāṃ   sainyānām upasaṃgrahe /

Verse: 29 
Halfverse: a    
yatʰā senā samagrā me   yūtʰapālāś ca sarvaśaḥ
   
yatʰā senā samagrā me   yūtʰa-pālāś ca sarvaśaḥ /
Halfverse: c    
samāgaccʰanty asaṃgena   senāgrāṇi tatʰā kuru
   
samāgaccʰanty asaṃgena   senā_agrāṇi tatʰā kuru /

Verse: 30 
Halfverse: a    
ye tv antapālāḥ plavagāḥ   śīgʰragā vyavasāyinaḥ
   
ye tv anta-pālāḥ plavagāḥ   śīgʰragā vyavasāyinaḥ /
Halfverse: c    
samānayantu te sainyaṃ   tvaritāḥ śāsanān mama
   
samānayantu te sainyaṃ   tvaritāḥ śāsanān mama /
Halfverse: e    
svayaṃ cānantaraṃ sainyaṃ   bʰavān evānupaśyatu
   
svayaṃ ca_anantaraṃ sainyaṃ   bʰavān eva_anupaśyatu /

Verse: 31 
Halfverse: a    
tripañcarātrād ūrdʰvaṃ yaḥ   prāpnuyān neha vānaraḥ
   
tri-pañca-rātrād ūrdʰvaṃ yaḥ   prāpnuyān na_iha vānaraḥ /
Halfverse: c    
tasya prāṇāntiko daṇḍo   nātra kāryā vicāraṇā
   
tasya prāṇa_antiko daṇḍo   na_atra kāryā vicāraṇā /

Verse: 32 


Halfverse: a    
harīṃś ca vr̥ddʰān upayātu sāṅgado    harīṃś ca vr̥ddʰān upayātu sāṅgado
   
harīṃś ca vr̥ddʰān upayātu sāṅgado    harīṃś ca vr̥ddʰān upayātu sāṅgado / {Gem}
Halfverse: b    
bʰavān mamājñām adʰikr̥tya niścitām    bʰavān mamājñām adʰikr̥tya niścitām
   
bʰavān mama_ājñām adʰikr̥tya niścitām    bʰavān mama_ājñām adʰikr̥tya niścitām / {Gem}
Halfverse: c    
iti vyavastʰāṃ haripuṃgaveśvaro    iti vyavastʰāṃ haripuṃgaveśvaro
   
iti vyavastʰāṃ hari-puṃgava_īśvaro    iti vyavastʰāṃ hari-puṃgava_īśvaro / {Gem}
Halfverse: d    
vidʰāya veśma praviveśa vīryavān    vidʰāya veśma praviveśa vīryavān
   
vidʰāya veśma praviveśa vīryavān    vidʰāya veśma praviveśa vīryavān / {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.