TITUS
Ramayana
Part No. 287
Chapter: 28
Adhyāya
28
Verse: 1
Halfverse: a
samīkṣya
vimalaṃ
vyoma
gatavidyudbalāhakam
samīkṣya
vimalaṃ
vyoma
gata-vidyud-balāhakam
/
Halfverse: c
sārasāravasaṃgʰuṣṭaṃ
ramyajyotsnānulepanam
sārasa
_ārava-saṃgʰuṣṭaṃ
ramya-jyotsna
_anulepanam
/
Verse: 2
Halfverse: a
samr̥ddʰārtʰaṃ
ca
sugrīvaṃ
mandadʰarmārtʰasaṃgraham
samr̥ddʰa
_artʰaṃ
ca
sugrīvaṃ
manda-dʰarma
_artʰa-saṃgraham
/
Halfverse: c
atyartʰam
asatāṃ
mārgam
ekāntagatamānasaṃ
atyartʰam
asatāṃ
mārgam
eka
_anta-gata-mānasaṃ
/
Verse: 3
Halfverse: a
nivr̥ttakāryaṃ
siddʰārtʰaṃ
pramadābʰirataṃ
sadā
nivr̥tta-kāryaṃ
siddʰa
_artʰaṃ
pramada
_abʰirataṃ
sadā
/
Halfverse: c
prāptavantam
abʰipretān
sarvān
eva
manoratʰān
prāptavantam
abʰipretān
sarvān
eva
mano-ratʰān
/
Verse: 4
Halfverse: a
svāṃ
ca
pātnīm
abʰipretāṃ
tārāṃ
cāpi
samīpsitām
svāṃ
ca
pātnīm
abʰipretāṃ
tārāṃ
ca
_api
samīpsitām
/
Halfverse: c
viharantam
ahorātraṃ
kr̥tārtʰaṃ
vigatajvalam
viharantam
aho-rātraṃ
kr̥ta
_artʰaṃ
vigata-jvalam
/
Verse: 5
Halfverse: a
krīḍantam
iva
deveśaṃ
nandane
'psarasāṃ
gaṇaiḥ
krīḍantam
iva
deva
_īśaṃ
nandane
_apsarasāṃ
gaṇaiḥ
/
Halfverse: c
mantriṣu
nyastakāryaṃ
ca
mantriṇām
anavekṣakam
mantriṣu
nyasta-kāryaṃ
ca
mantriṇām
anavekṣakam
/
Verse: 6
Halfverse: a
utsannarājyasaṃdeśaṃ
kāmavr̥ttam
avastʰitam
utsanna-rājya-saṃdeśaṃ
kāma-vr̥ttam
avastʰitam
/
Halfverse: c
niścitārtʰo
'rtʰatattvajñaḥ
kāladʰarmaviśeṣavit
niścita
_artʰo
_artʰa-tattvajñaḥ
kāla-dʰarma-viśeṣavit
/
Verse: 7
Halfverse: a
prasādya
vākyair
madʰurair
hetumadbʰir
manoramaiḥ
prasādya
vākyair
madʰurair
hetumadbʰir
mano-ramaiḥ
/
Halfverse: c
vākyavid
vākyatattvajñaṃ
harīśaṃ
mārutātmajaḥ
vākyavid
vākya-tattvajñaṃ
hari
_īśaṃ
māruta
_ātmajaḥ
/
Verse: 8
Halfverse: a
hitaṃ
tatʰyaṃ
ca
patʰyaṃ
ca
sāmadʰarmārtʰanītimat
hitaṃ
tatʰyaṃ
ca
patʰyaṃ
ca
sāma-dʰarma
_artʰa-nītimat
/
Halfverse: c
praṇayaprītisaṃyuktaṃ
viśvāsakr̥taniścayam
praṇaya-prīti-saṃyuktaṃ
viśvāsa-kr̥ta-niścayam
/
Halfverse: e
harīśvaram
upāgamya
hanumān
vākyam
abravīt
hari
_īśvaram
upāgamya
hanumān
vākyam
abravīt
/
Verse: 9
Halfverse: a
rājyaṃ
prāptaṃ
yaśaś
caiva
kaulī
śrīr
abʰivartʰitā
rājyaṃ
prāptaṃ
yaśaś
caiva
kaulī
śrīr
abʰivartʰitā
/
Halfverse: c
mitrāṇāṃ
saṃgrahaḥ
śeṣas
tad
bʰavān
kartum
arhati
mitrāṇāṃ
saṃgrahaḥ
śeṣas
tad
bʰavān
kartum
arhati
/
Verse: 10
Halfverse: a
yo
hi
mitreṣu
kālajñaḥ
satataṃ
sādʰu
vartate
yo
hi
mitreṣu
kālajñaḥ
satataṃ
sādʰu
vartate
/
Halfverse: c
tasya
rājyaṃ
ca
kīrtiś
ca
pratāpaś
cābʰivardʰate
tasya
rājyaṃ
ca
kīrtiś
ca
pratāpaś
ca
_abʰivardʰate
/
Verse: 11
Halfverse: a
yasya
kośaś
ca
daṇḍaś
ca
mitrāṇy
ātmā
ca
bʰūmipa
yasya
kośaś
ca
daṇḍaś
ca
mitrāṇy
ātmā
ca
bʰūmipa
/
Halfverse: c
samavetāni
sarvāṇi
sa
rājyaṃ
mahad
aśnute
samavetāni
sarvāṇi
sa
rājyaṃ
mahad
aśnute
/
Verse: 12
Halfverse: a
tad
bʰavān
vr̥ttasaṃpannaḥ
stʰitaḥ
patʰi
niratyaye
tad
bʰavān
vr̥tta-saṃpannaḥ
stʰitaḥ
patʰi
niratyaye
/
Halfverse: c
mitrārtʰam
abʰinītārtʰaṃ
yatʰāvat
kartum
arhati
mitra
_artʰam
abʰinīta
_artʰaṃ
yatʰāvat
kartum
arhati
/
Verse: 13
Halfverse: a
yas
tu
kālavyatīteṣu
mitrakāryeṣu
vartate
yas
tu
kāla-vyatīteṣu
mitra-kāryeṣu
vartate
/
Halfverse: c
sa
kr̥tvā
mahato
'py
artʰān
na
mitrārtʰena
yujyate
sa
kr̥tvā
mahato
_apy
artʰān
na
mitra
_artʰena
yujyate
/
Verse: 14
Halfverse: a
kriyatāṃ
rāgʰavasyaitad
vaidehyāḥ
parimārgaṇam
kriyatāṃ
rāgʰavasya
_etad
vaidehyāḥ
parimārgaṇam
/
Halfverse: c
tad
idaṃ
vīra
kāryaṃ
te
kālātītam
ariṃdama
tad
idaṃ
vīra
kāryaṃ
te
kāla
_atītam
ariṃ-dama
/
Verse: 15
Halfverse: a
na
ca
kālam
atītaṃ
te
nivedayati
kālavit
na
ca
kālam
atītaṃ
te
nivedayati
kālavit
/
Halfverse: c
tvaramāṇo
'pi
san
prājñas
tava
rājan
vaśānugaḥ
tvaramāṇo
_api
san
prājñas
tava
rājan
vaśa
_anugaḥ
/
Verse: 16
Halfverse: a
kulasya
ketuḥ
spʰītasya
dīrgʰabandʰuś
ca
rāgʰavaḥ
kulasya
ketuḥ
spʰītasya
dīrgʰa-bandʰuś
ca
rāgʰavaḥ
/
Halfverse: c
aprameyaprabʰāvaś
ca
svayaṃ
cāpratimo
guṇaiḥ
aprameya-prabʰāvaś
ca
svayaṃ
ca
_apratimo
guṇaiḥ
/
Verse: 17
Halfverse: a
tasya
tvaṃ
kuru
vai
kāryaṃ
pūrvaṃ
tena
kr̥taṃ
tava
tasya
tvaṃ
kuru
vai
kāryaṃ
pūrvaṃ
tena
kr̥taṃ
tava
/
Halfverse: c
harīśvara
hariśreṣṭʰān
ājñāpayitum
arhasi
hari
_īśvara
hari-śreṣṭʰān
ājñāpayitum
arhasi
/
Verse: 18
Halfverse: a
na
hi
tāvad
bʰavet
kālo
vyatītaś
codanād
r̥te
na
hi
tāvad
bʰavet
kālo
vyatītaś
codanād
r̥te
/
Halfverse: c
coditasya
hi
kāryasya
bʰavet
kālavyatikramaḥ
coditasya
hi
kāryasya
bʰavet
kāla-vyatikramaḥ
/
Verse: 19
Halfverse: a
akartur
api
kāryasya
bʰavān
kartā
harīśvara
akartur
api
kāryasya
bʰavān
kartā
hari
_īśvara
/
Halfverse: c
kiṃ
punaḥ
pratikartus
te
rājyena
ca
dʰanena
ca
kiṃ
punaḥ
pratikartus
te
rājyena
ca
dʰanena
ca
/
Verse: 20
Halfverse: a
śaktimān
asi
vikrānto
vānararṣka
gaṇeśvara
śaktimān
asi
vikrānto
vānara-r̥ṣka
gaṇa
_īśvara
/
Halfverse: c
kartuṃ
dāśaratʰeḥ
prītim
ājñāyāṃ
kiṃ
nu
sajjase
kartuṃ
dāśaratʰeḥ
prītim
ājñāyāṃ
kiṃ
nu
sajjase
/
Verse: 21
Halfverse: a
kāmaṃ
kʰalu
śarair
śaktaḥ
surāsuramahoragān
kāmaṃ
kʰalu
śarair
śaktaḥ
sura
_asura-mahā
_uragān
/
Halfverse: c
vaśe
dāśaratʰiḥ
kartuṃ
tvatpratijñāṃ
tu
kāṅkṣate
vaśe
dāśaratʰiḥ
kartuṃ
tvat-pratijñāṃ
tu
kāṅkṣate
/
Verse: 22
Halfverse: a
prāṇatyāgāviśaṅkena
kr̥taṃ
tena
tava
priyam
prāṇa-tyāga
_aviśaṅkena
kr̥taṃ
tena
tava
priyam
/
Halfverse: c
tasya
mārgāma
vaidehīṃ
pr̥tʰivyām
api
cāmbare
tasya
mārgāma
vaidehīṃ
pr̥tʰivyām
api
ca
_ambare
/
Verse: 23
Halfverse: a
na
devā
na
ca
gandʰarvā
nāsurā
na
marudgaṇāḥ
na
devā
na
ca
gandʰarvā
na
_asurā
na
marud-gaṇāḥ
/
Halfverse: c
na
ca
yakṣā
bʰayaṃ
tasya
kuryuḥ
kim
uta
rākṣasāḥ
na
ca
yakṣā
bʰayaṃ
tasya
kuryuḥ
kim
uta
rākṣasāḥ
/
Verse: 24
Halfverse: a
tad
evaṃ
śaktiyuktasya
pūrvaṃ
priyakr̥tas
tatʰā
tad
evaṃ
śakti-yuktasya
pūrvaṃ
priya-kr̥tas
tatʰā
/
Halfverse: c
rāmasyārhasi
piṅgeśa
kartuṃ
sarvātmanā
priyam
rāmasya
_arhasi
piṅga
_īśa
kartuṃ
sarva
_ātmanā
priyam
/
Verse: 25
Halfverse: a
nādʰastād
avanau
nāpsu
gatir
nopari
cāmbare
na
_adʰastād
avanau
na
_apsu
gatir
na
_upari
ca
_ambare
/
Halfverse: c
kasya
cit
sajjate
'smākaṃ
kapīśvara
tavājñayā
kasyacit
sajjate
_asmākaṃ
kapi
_īśvara
tava
_ājñayā
/
Verse: 26
Halfverse: a
tad
ājñāpaya
kaḥ
kiṃ
te
kr̥te
vasatu
kutra
cit
tad
ājñāpaya
kaḥ
kiṃ
te
kr̥te
vasatu
kutracit
/
Halfverse: c
harayo
hy
apradʰr̥ṣyās
te
santi
koṭyagrato
'nagʰa
harayo
hy
apradʰr̥ṣyās
te
santi
koṭy-agrato
_anagʰa
/
Verse: 27
Halfverse: a
tasya
tadvacanaṃ
śrutvā
kāle
sādʰuniveditam
tasya
tad-vacanaṃ
śrutvā
kāle
sādʰu-niveditam
/
Halfverse: c
sugrīvaḥ
sattvasaṃpannaś
cakāra
matim
uttamām
sugrīvaḥ
sattva-saṃpannaś
cakāra
matim
uttamām
/
Verse: 28
Halfverse: a
sa
saṃdideśābʰimataṃ
nīlaṃ
nityakr̥todyamam
sa
saṃdideśa
_abʰimataṃ
nīlaṃ
nitya-kr̥ta
_udyamam
/
Halfverse: c
dikṣu
sarvāsu
sarveṣāṃ
sainyānām
upasaṃgrahe
dikṣu
sarvāsu
sarveṣāṃ
sainyānām
upasaṃgrahe
/
Verse: 29
Halfverse: a
yatʰā
senā
samagrā
me
yūtʰapālāś
ca
sarvaśaḥ
yatʰā
senā
samagrā
me
yūtʰa-pālāś
ca
sarvaśaḥ
/
Halfverse: c
samāgaccʰanty
asaṃgena
senāgrāṇi
tatʰā
kuru
samāgaccʰanty
asaṃgena
senā
_agrāṇi
tatʰā
kuru
/
Verse: 30
Halfverse: a
ye
tv
antapālāḥ
plavagāḥ
śīgʰragā
vyavasāyinaḥ
ye
tv
anta-pālāḥ
plavagāḥ
śīgʰragā
vyavasāyinaḥ
/
Halfverse: c
samānayantu
te
sainyaṃ
tvaritāḥ
śāsanān
mama
samānayantu
te
sainyaṃ
tvaritāḥ
śāsanān
mama
/
Halfverse: e
svayaṃ
cānantaraṃ
sainyaṃ
bʰavān
evānupaśyatu
svayaṃ
ca
_anantaraṃ
sainyaṃ
bʰavān
eva
_anupaśyatu
/
Verse: 31
Halfverse: a
tripañcarātrād
ūrdʰvaṃ
yaḥ
prāpnuyān
neha
vānaraḥ
tri-pañca-rātrād
ūrdʰvaṃ
yaḥ
prāpnuyān
na
_iha
vānaraḥ
/
Halfverse: c
tasya
prāṇāntiko
daṇḍo
nātra
kāryā
vicāraṇā
tasya
prāṇa
_antiko
daṇḍo
na
_atra
kāryā
vicāraṇā
/
Verse: 32
Halfverse: a
harīṃś
ca
vr̥ddʰān
upayātu
sāṅgado
harīṃś
ca
vr̥ddʰān
upayātu
sāṅgado
harīṃś
ca
vr̥ddʰān
upayātu
sāṅgado
harīṃś
ca
vr̥ddʰān
upayātu
sāṅgado
/
{Gem}
Halfverse: b
bʰavān
mamājñām
adʰikr̥tya
niścitām
bʰavān
mamājñām
adʰikr̥tya
niścitām
bʰavān
mama
_ājñām
adʰikr̥tya
niścitām
bʰavān
mama
_ājñām
adʰikr̥tya
niścitām
/
{Gem}
Halfverse: c
iti
vyavastʰāṃ
haripuṃgaveśvaro
iti
vyavastʰāṃ
haripuṃgaveśvaro
iti
vyavastʰāṃ
hari-puṃgava
_īśvaro
iti
vyavastʰāṃ
hari-puṃgava
_īśvaro
/
{Gem}
Halfverse: d
vidʰāya
veśma
praviveśa
vīryavān
vidʰāya
veśma
praviveśa
vīryavān
vidʰāya
veśma
praviveśa
vīryavān
vidʰāya
veśma
praviveśa
vīryavān
/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.