TITUS
Ramayana
Part No. 288
Previous part

Chapter: 29 
Adhyāya 29


Verse: 1 
Halfverse: a    guhāṃ praviṣṭe sugrīve   vimukte gagane gʰanaiḥ
   
guhāṃ praviṣṭe sugrīve   vimukte gagane gʰanaiḥ /
Halfverse: c    
varṣarātroṣito rāmaḥ   kāmaśokābʰipīḍitaḥ
   
varṣa-rātra_uṣito rāmaḥ   kāma-śoka_abʰipīḍitaḥ /

Verse: 2 
Halfverse: a    
pāṇḍuraṃ gaganaṃ dr̥ṣṭvā   vimalaṃ candramaṇḍalam
   
pāṇḍuraṃ gaganaṃ dr̥ṣṭvā   vimalaṃ candra-maṇḍalam /
Halfverse: c    
śāradīṃ rajanīṃ caiva   dr̥ṣṭvā jyotsnānulepanām
   
śāradīṃ rajanīṃ caiva   dr̥ṣṭvā jyotsna_anulepanām /

Verse: 3 
Halfverse: a    
kāmavr̥ttaṃ ca sugrīvaṃ   naṣṭāṃ ca janakātmajām
   
kāma-vr̥ttaṃ ca sugrīvaṃ   naṣṭāṃ ca janaka_ātmajām /
Halfverse: c    
buddʰvā kālam atītaṃ ca   mumoha paramāturaḥ
   
buddʰvā kālam atītaṃ ca   mumoha parama_āturaḥ /

Verse: 4 
Halfverse: a    
sa tu saṃjñām upāgamya   muhūrtān matimān punaḥ
   
sa tu saṃjñām upāgamya   muhūrtān matimān punaḥ /
Halfverse: c    
manaḥstʰām api vaidehīṃ   cintayām āsa rāgʰavaḥ
   
manaḥstʰām api vaidehīṃ   cintayām āsa rāgʰavaḥ /

Verse: 5 
Halfverse: a    
āsīnaḥ parvatasyāgre   hemadʰātuvibʰūṣite
   
āsīnaḥ parvatasya_agre   hema-dʰātu-vibʰūṣite /
Halfverse: c    
śāradaṃ gaganaṃ dr̥ṣṭva   jagāma manasā priyām
   
śāradaṃ gaganaṃ dr̥ṣṭva   jagāma manasā priyām /

Verse: 6 
Halfverse: a    
dr̥ṣṭvā ca vimalaṃ vyoma   gatavidyudbalāhakam
   
dr̥ṣṭvā ca vimalaṃ vyoma   gata-vidyud-balāhakam /
Halfverse: c    
sārasāravasaṃgʰuṣṭaṃ   vilalāpārtayā girā
   
sārasa_ārava-saṃgʰuṣṭaṃ   vilalāpa_ārtayā girā /

Verse: 7 
Halfverse: a    
sārasāravasaṃnādaiḥ   sārasāravanādinī
   
sārasa_ārava-saṃnādaiḥ   sārasa_ārava-nādinī /
Halfverse: c    
yāśrame ramate bālā   sādya me ramate katʰam
   
_āśrame ramate bālā   _adya me ramate katʰam /

Verse: 8 
Halfverse: a    
puṣpitāṃś cāsanān dr̥ṣṭvā   kāñcanān iva nirmalān
   
puṣpitāṃś ca_āsanān dr̥ṣṭvā   kāñcanān iva nirmalān /
Halfverse: c    
katʰaṃ sa ramate bālā   paśyantī mām apaśyatī
   
katʰaṃ sa ramate bālā   paśyantī mām apaśyatī /

Verse: 9 
Halfverse: a    
purā kalahaṃsānāṃ   svareṇa kalabʰāṣiṇī
   
purā kala-haṃsānāṃ   svareṇa kala-bʰāṣiṇī /
Halfverse: c    
budʰyate cārusarvāṅgī   sādya me budʰyate katʰam
   
budʰyate cāru-sarva_aṅgī   _adya me budʰyate katʰam /

Verse: 10 
Halfverse: a    
niḥsvanaṃ cakravākānāṃ   niśamya sahacāriṇām
   
niḥsvanaṃ cakra-vākānāṃ   niśamya saha-cāriṇām /
Halfverse: c    
puṇḍarīkaviśālākṣī   katʰam eṣā bʰaviṣyati
   
puṇḍarīka-viśāla_akṣī   katʰam eṣā bʰaviṣyati /

Verse: 11 
Halfverse: a    
sarāṃsi sarito vāpīḥ   kānanāni vanāni ca
   
sarāṃsi sarito vāpīḥ   kānanāni vanāni ca /
Halfverse: c    
tāṃ vinā mr̥gaśāvākṣīṃ   caran nādya sukʰaṃ labʰe
   
tāṃ vinā mr̥ga-śāva_akṣīṃ   caran na_adya sukʰaṃ labʰe /

Verse: 12 
Halfverse: a    
api tāṃ madviyogāc ca   saukumāryāc ca bʰāminīm
   
api tāṃ mad-viyogāc ca   saukumāryāc ca bʰāminīm /
Halfverse: c    
na dūraṃ pīḍayet kāmaḥ   śaradguṇanirantaraḥ
   
na dūraṃ pīḍayet kāmaḥ   śarad-guṇa-nirantaraḥ /

Verse: 13 
Halfverse: a    
evamādi naraśreṣṭʰo   vilalāpa nr̥pātmajaḥ
   
evam-ādi nara-śreṣṭʰo   vilalāpa nr̥pa_ātmajaḥ /
Halfverse: c    
vihaṃga iva sāraṅgaḥ   salilaṃ tridaśeśvarāt
   
vihaṃga iva sāraṅgaḥ   salilaṃ tridaśa_īśvarāt /

Verse: 14 
Halfverse: a    
tataś cañcūrya ramyeṣu   pʰalārtʰī girisānuṣu
   
tataś cañcūrya ramyeṣu   pʰala_artʰī giri-sānuṣu /
Halfverse: c    
dadarśa paryupāvr̥tto   lakṣmīvām̐l lakṣmaṇo 'grajam
   
dadarśa paryupāvr̥tto   lakṣmīvām̐l lakṣmaṇo_agrajam /

Verse: 15 


Halfverse: a    
taṃ cintayā duḥsahayā parītaṃ    taṃ cintayā duḥsahayā parītaṃ
   
taṃ cintayā duḥsahayā parītaṃ    taṃ cintayā duḥsahayā parītaṃ / {Gem}
Halfverse: b    
visaṃjñam ekaṃ vijane manasvī    visaṃjñam ekaṃ vijane manasvī
   
visaṃjñam ekaṃ vijane manasvī    visaṃjñam ekaṃ vijane manasvī / {Gem}
Halfverse: c    
bʰrātur viṣādāt paritāpadīnaḥ    bʰrātur viṣādāt paritāpadīnaḥ
   
bʰrātur viṣādāt paritāpa-dīnaḥ    bʰrātur viṣādāt paritāpa-dīnaḥ / {Gem}
Halfverse: d    
samīkṣya saumitrir uvāca rāmam    samīkṣya saumitrir uvāca rāmam
   
samīkṣya saumitrir uvāca rāmam    samīkṣya saumitrir uvāca rāmam / {Gem}

Verse: 16 
Halfverse: a    
kim ārya kāmasya vaśaṃgatena    kim ārya kāmasya vaśaṃgatena
   
kim ārya kāmasya vaśaṃ-gatena    kim ārya kāmasya vaśaṃ-gatena / {Gem}
Halfverse: b    
kim ātmapauruṣyaparābʰavena    kim ātmapauruṣyaparābʰavena
   
kim ātma-pauruṣya-parābʰavena    kim ātma-pauruṣya-parābʰavena / {Gem}
Halfverse: c    
ayaṃ sadā saṃhr̥iyate samādʰiḥ    ayaṃ sadā saṃhr̥iyate samādʰiḥ
   
ayaṃ sadā saṃhr̥iyate samādʰiḥ    ayaṃ sadā saṃhr̥iyate samādʰiḥ / {Gem}
Halfverse: d    
kim atra yogena nivartitena    kim atra yogena nivartitena
   
kim atra yogena nivartitena    kim atra yogena nivartitena / {Gem}

Verse: 17 
Halfverse: a    
kriyābʰiyogaṃ manasaḥ prasādaṃ    kriyābʰiyogaṃ manasaḥ prasādaṃ
   
kriyā_abʰiyogaṃ manasaḥ prasādaṃ    kriyā_abʰiyogaṃ manasaḥ prasādaṃ / {Gem}
Halfverse: b    
samādʰiyogānugataṃ ca kālam    samādʰiyogānugataṃ ca kālam
   
samādʰi-yoga_anugataṃ ca kālam    samādʰi-yoga_anugataṃ ca kālam / {Gem}
Halfverse: c    
sahāyasāmartʰyam adīnasattva    sahāyasāmartʰyam adīnasattva
   
sahāya-sāmartʰyam adīna-sattva    sahāya-sāmartʰyam adīna-sattva / {Gem}
Halfverse: d    
svakarmahetuṃ ca kuruṣva hetum    svakarmahetuṃ ca kuruṣva hetum
   
sva-karma-hetuṃ ca kuruṣva hetum    sva-karma-hetuṃ ca kuruṣva hetum / {Gem}

Verse: 18 
Halfverse: a    
na jānakī mānavavaṃśanātʰa    na jānakī mānavavaṃśanātʰa
   
na jānakī mānava-vaṃśa-nātʰa    na jānakī mānava-vaṃśa-nātʰa / {Gem}
Halfverse: b    
tvayā sanātʰā sulabʰā pareṇa    tvayā sanātʰā sulabʰā pareṇa
   
tvayā sanātʰā sulabʰā pareṇa    tvayā sanātʰā sulabʰā pareṇa / {Gem}
Halfverse: c    
na cāgnicūḍāṃ jvalitām upetya    na cāgnicūḍāṃ jvalitām upetya
   
na ca_agni-cūḍāṃ jvalitām upetya    na ca_agni-cūḍāṃ jvalitām upetya / {Gem}
Halfverse: d    
na dahyate vīravarārha kaś cit    na dahyate vīravarārha kaś cit
   
na dahyate vīra-vara_arha kaścit    na dahyate vīra-vara_arha kaścit / {Gem}

Verse: 19 
Halfverse: a    
salakṣmaṇaṃ lakṣmaṇam apradʰr̥ṣyaṃ    salakṣmaṇaṃ lakṣmaṇam apradʰr̥ṣyaṃ
   
salakṣmaṇaṃ lakṣmaṇam apradʰr̥ṣyaṃ    salakṣmaṇaṃ lakṣmaṇam apradʰr̥ṣyaṃ / {Gem}
Halfverse: b    
svabʰāvajaṃ vākyam uvāca rāmaḥ    svabʰāvajaṃ vākyam uvāca rāmaḥ
   
svabʰāvajaṃ vākyam uvāca rāmaḥ    svabʰāvajaṃ vākyam uvāca rāmaḥ / {Gem}
Halfverse: c    
hitaṃ ca patʰyaṃ ca nayaprasaktaṃ    hitaṃ ca patʰyaṃ ca nayaprasaktaṃ
   
hitaṃ ca patʰyaṃ ca naya-prasaktaṃ    hitaṃ ca patʰyaṃ ca naya-prasaktaṃ / {Gem}
Halfverse: d    
sasāmadʰarmārtʰasamāhitaṃ ca    sasāmadʰarmārtʰasamāhitaṃ ca
   
sasāma-dʰarma_artʰa-samāhitaṃ ca    sasāma-dʰarma_artʰa-samāhitaṃ ca / {Gem}

Verse: 20 
Halfverse: a    
niḥsaṃśayaṃ kāryam avekṣitavyaṃ    niḥsaṃśayaṃ kāryam avekṣitavyaṃ
   
niḥsaṃśayaṃ kāryam avekṣitavyaṃ    niḥsaṃśayaṃ kāryam avekṣitavyaṃ / {Gem}
Halfverse: b    
kriyāviśeṣo hy anuvartitavyaḥ    kriyāviśeṣo hy anuvartitavyaḥ
   
kriyā-viśeṣo hy anuvartitavyaḥ    kriyā-viśeṣo hy anuvartitavyaḥ / {Gem}
Halfverse: c    
nanu pravr̥ttasya durāsadasya    nanu pravr̥ttasya durāsadasya
   
nanu pravr̥ttasya durāsadasya    nanu pravr̥ttasya durāsadasya / {Gem}
Halfverse: d    
kumārakāryasya pʰalaṃ na cintyam    kumārakāryasya pʰalaṃ na cintyam
   
kumāra-kāryasya pʰalaṃ na cintyam    kumāra-kāryasya pʰalaṃ na cintyam / {Gem}

Verse: 21 


Halfverse: a    
atʰa padmapalāśākṣīṃ   maitʰilīm anucintayan
   
atʰa padma-palāśa_akṣīṃ   maitʰilīm anucintayan /
Halfverse: c    
uvāca lakṣmaṇaṃ rāmo   mukʰena pariśuṣyatā
   
uvāca lakṣmaṇaṃ rāmo   mukʰena pariśuṣyatā /

Verse: 22 
Halfverse: a    
tarpayitvā sahasrākṣaḥ   salilena vasuṃdʰarām
   
tarpayitvā sahasra_akṣaḥ   salilena vasuṃ-dʰarām /
Halfverse: c    
nirvartayitvā sasyāni   kr̥takarmā vyavastʰitaḥ
   
nirvartayitvā sasyāni   kr̥ta-karmā vyavastʰitaḥ /

Verse: 23 
Halfverse: a    
snigdʰagambʰīranirgʰoṣāḥ   śailadrumapurogamāḥ
   
snigdʰa-gambʰīra-nirgʰoṣāḥ   śaila-druma-purogamāḥ /
Halfverse: c    
visr̥jya salilaṃ megʰāḥ   pariśrāntā nr̥pātmaja
   
visr̥jya salilaṃ megʰāḥ   pariśrāntā nr̥pa_ātmaja /

Verse: 24 
Halfverse: a    
nīlotpaladalaśyāmaḥ   śyāmīkr̥tvā diśo daśa
   
nīla_utpala-dala-śyāmaḥ   śyāmī-kr̥tvā diśo daśa /
Halfverse: c    
vimadā iva mātaṅgāḥ   śāntavegāḥ payodʰarāḥ
   
vimadā iva mātaṅgāḥ   śānta-vegāḥ payo-dʰarāḥ /

Verse: 25 
Halfverse: a    
jalagarbʰā mahāvegāḥ   kuṭajārjunagandʰinaḥ
   
jala-garbʰā mahā-vegāḥ   kuṭaja_arjuna-gandʰinaḥ /
Halfverse: c    
caritvā viratāḥ saumya   vr̥ṣṭivātāḥ samudyatāḥ
   
caritvā viratāḥ saumya   vr̥ṣṭi-vātāḥ samudyatāḥ /

Verse: 26 
Halfverse: a    
gʰanānāṃ vāraṇānāṃ ca   mayūrāṇāṃ ca lakṣmaṇa
   
gʰanānāṃ vāraṇānāṃ ca   mayūrāṇāṃ ca lakṣmaṇa /
Halfverse: c    
nādaḥ prasravaṇānāṃ ca   praśāntaḥ sahasānagʰa
   
nādaḥ prasravaṇānāṃ ca   praśāntaḥ sahasā_anagʰa /

Verse: 27 
Halfverse: a    
abʰivr̥ṣṭā mahāmegʰair   nirmalāś citrasānavaḥ
   
abʰivr̥ṣṭā mahā-megʰair   nirmalāś citra-sānavaḥ /
Halfverse: c    
anuliptā ivābʰānti   girayaś candraraśmibʰiḥ
   
anuliptā iva_ābʰānti   girayaś candra-raśmibʰiḥ /

Verse: 28 
Halfverse: a    
darśayanti śarannadyaḥ   pulināni śanaiḥ śanaiḥ
   
darśayanti śaran-nadyaḥ   pulināni śanaiḥ śanaiḥ /
Halfverse: c    
navasaṃgamasavrīḍā   jagʰanānīva yoṣitaḥ
   
nava-saṃgama-savrīḍā   jagʰanāni_iva yoṣitaḥ /

Verse: 29 
Halfverse: a    
prasannasalilāḥ saumya   kurarībʰir vināditāḥ
   
prasanna-salilāḥ saumya   kurarībʰir vināditāḥ /
Halfverse: c    
cakravākagaṇākīrṇā   vibʰānti salilāśayāḥ
   
cakra-vāka-gaṇa_ākīrṇā   vibʰānti salila_āśayāḥ /

Verse: 30 
Halfverse: a    
anyonyabaddʰavairāṇāṃ   jigīṣūṇāṃ nr̥pātmaja
   
anyonya-baddʰa-vairāṇāṃ   jigīṣūṇāṃ nr̥pa_ātmaja /
Halfverse: c    
udyogasamayaḥ saumya   pārtʰivānām upastʰitaḥ
   
udyoga-samayaḥ saumya   pārtʰivānām upastʰitaḥ /

Verse: 31 
Halfverse: a    
iyaṃ pratʰamā yātrā   pārtʰivānāṃ nr̥pātmaja
   
iyaṃ pratʰamā yātrā   pārtʰivānāṃ nr̥pa_ātmaja /
Halfverse: c    
na ca paśyāmi sugrīvam   udyogaṃ tatʰāvidʰam
   
na ca paśyāmi sugrīvam   udyogaṃ tatʰā-vidʰam /

Verse: 32 
Halfverse: a    
catvāro vārṣikā māsā   gatā varṣaśatopamāḥ
   
catvāro vārṣikā māsā   gatā varṣa-śata_upamāḥ /
Halfverse: c    
mama śokābʰitaptasya   saumya sītām apaśyataḥ
   
mama śoka_abʰitaptasya   saumya sītām apaśyataḥ /

Verse: 33 
Halfverse: a    
priyāvihīne duḥkʰārte   hr̥tarājye vivāsite
   
priyā-vihīne duḥkʰa_ārte   hr̥ta-rājye vivāsite /
Halfverse: c    
kr̥pāṃ na kurute rājā   sugrīvo mayi lakṣmaṇa
   
kr̥pāṃ na kurute rājā   sugrīvo mayi lakṣmaṇa /

Verse: 34 
Halfverse: a    
anātʰo hr̥tarājyo 'yaṃ   rāvaṇena ca dʰarṣitaḥ
   
anātʰo hr̥ta-rājyo_ayaṃ   rāvaṇena ca dʰarṣitaḥ /
Halfverse: c    
dīno dūragr̥haḥ kāmī   māṃ caiva śaraṇaṃ gataḥ
   
dīno dūra-gr̥haḥ kāmī   māṃ caiva śaraṇaṃ gataḥ /

Verse: 35 
Halfverse: a    
ity etaiḥ kāraṇaiḥ saumya   sugrīvasya durātmanaḥ
   
ity etaiḥ kāraṇaiḥ saumya   sugrīvasya durātmanaḥ /
Halfverse: c    
ahaṃ vānararājasya   paribʰūtaḥ paraṃtapa
   
ahaṃ vānara-rājasya   paribʰūtaḥ paraṃ-tapa /

Verse: 36 
Halfverse: a    
sa kālaṃ parisaṃkʰyāya   sītāyāḥ parimārgaṇe
   
sa kālaṃ parisaṃkʰyāya   sītāyāḥ parimārgaṇe /
Halfverse: c    
kr̥tārtʰaḥ samayaṃ kr̥tvā   durmatir nāvabudʰyate
   
kr̥ta_artʰaḥ samayaṃ kr̥tvā   durmatir na_avabudʰyate /

Verse: 37 
Halfverse: a    
tvaṃ praviśya ca kiṣkindʰāṃ   brūhi vānarapuṃgavam
   
tvaṃ praviśya ca kiṣkindʰāṃ   brūhi vānara-puṃgavam /
Halfverse: c    
mūrkʰaṃ grāmya sukʰe saktaṃ   sugrīvaṃ vacanān mama
   
mūrkʰaṃ grāmya sukʰe saktaṃ   sugrīvaṃ vacanān mama /

Verse: 38 
Halfverse: a    
artʰinām upapannānāṃ   pūrvaṃ cāpy upakāriṇām
   
artʰinām upapannānāṃ   pūrvaṃ ca_apy upakāriṇām /
Halfverse: c    
āśāṃ saṃśrutya yo hanti   sa loke puruṣādʰamaḥ
   
āśāṃ saṃśrutya yo hanti   sa loke puruṣa_adʰamaḥ /

Verse: 39 
Halfverse: a    
śubʰaṃ yadi pāpaṃ   yo hi vākyam udīritam
   
śubʰaṃ yadi pāpaṃ   yo hi vākyam udīritam /
Halfverse: c    
satyena parigr̥hṇāti   sa vīraḥ puruṣottamaḥ
   
satyena parigr̥hṇāti   sa vīraḥ puruṣa_uttamaḥ /

Verse: 40 
Halfverse: a    
kr̥tārtʰā hy akr̥tārtʰānāṃ   mitrāṇāṃ na bʰavanti ye
   
kr̥ta_artʰā hy akr̥ta_artʰānāṃ   mitrāṇāṃ na bʰavanti ye /
Halfverse: c    
tān mr̥tān api kravyādaḥ   kr̥tagʰnān nopabʰuñjate
   
tān mr̥tān api kravya_adaḥ   kr̥tagʰnān na_upabʰuñjate /

Verse: 41 
Halfverse: a    
nūnaṃ kāñcanapr̥ṣṭʰasya   vikr̥ṣṭasya mayā raṇe
   
nūnaṃ kāñcana-pr̥ṣṭʰasya   vikr̥ṣṭasya mayā raṇe /
Halfverse: c    
draṣṭum iccʰanti cāpasya   rūpaṃ vidyudgaṇopamam
   
draṣṭum iccʰanti cāpasya   rūpaṃ vidyud-gaṇa_upamam /

Verse: 42 
Halfverse: a    
gʰoraṃ jyātalanirgʰoṣaṃ   kruddʰasya mama saṃyuge
   
gʰoraṃ jyā-tala-nirgʰoṣaṃ   kruddʰasya mama saṃyuge /
Halfverse: c    
nirgʰoṣam iva vajrasya   punaḥ saṃśrotum iccʰati
   
nirgʰoṣam iva vajrasya   punaḥ saṃśrotum iccʰati /

Verse: 43 
Halfverse: a    
kāmam evaṃ gate 'py asya   parijñāte parākrame
   
kāmam evaṃ gate_apy asya   parijñāte parākrame /
Halfverse: c    
tvatsahāyasya me vīra   na cintā syān nr̥pātmaja
   
tvat-sahāyasya me vīra   na cintā syān nr̥pa_ātmaja /

Verse: 44 
Halfverse: a    
yadartʰam ayam ārambʰaḥ   kr̥taḥ parapuraṃjaya
   
yad-artʰam ayam ārambʰaḥ   kr̥taḥ para-puraṃ-jaya /
Halfverse: c    
samayaṃ nābʰijānāti   kr̥tārtʰaḥ plavageśvaraḥ
   
samayaṃ na_abʰijānāti   kr̥ta_artʰaḥ plavaga_īśvaraḥ /

Verse: 45 
Halfverse: a    
varṣāsamayakālaṃ tu   pratijñāya harīśvaraḥ
   
varṣā-samaya-kālaṃ tu   pratijñāya hari_īśvaraḥ /
Halfverse: c    
vyatītāṃś caturo māsān   viharan nāvabudʰyate
   
vyatītāṃś caturo māsān   viharan na_avabudʰyate /

Verse: 46 
Halfverse: a    
sāmātyapariṣat krīḍan   pānam evopasevate
   
sāmātya-pariṣat krīḍan   pānam eva_upasevate /
Halfverse: c    
śokadīneṣu nāsmāsu   sugrīvaḥ kurute dayām
   
śoka-dīneṣu na_asmāsu   sugrīvaḥ kurute dayām /

Verse: 47 
Halfverse: a    
ucyatāṃ gaccʰa sugrīvas   tvayā vatsa mahābala
   
ucyatāṃ gaccʰa sugrīvas   tvayā vatsa mahā-bala /
Halfverse: c    
mama roṣasya yadrūpaṃ   brūyāś cainam idaṃ vacaḥ
   
mama roṣasya yad-rūpaṃ   brūyāś ca_enam idaṃ vacaḥ /

Verse: 48 
Halfverse: a    
na ca saṃkucitaḥ pantʰā   yena vālī hato gataḥ
   
na ca saṃkucitaḥ pantʰā   yena vālī hato gataḥ /
Halfverse: c    
samaye tiṣṭʰa sugrīvamā   vālipatʰam anvagāḥ
   
samaye tiṣṭʰa sugrīva-mā   vāli-patʰam anvagāḥ /

Verse: 49 
Halfverse: a    
eka eva raṇe vālī   śareṇa nihato mayā
   
eka eva raṇe vālī   śareṇa nihato mayā /
Halfverse: c    
tvāṃ tu satyād atikrāntaṃ   haniṣyāmi sabāndʰavam
   
tvāṃ tu satyād atikrāntaṃ   haniṣyāmi sabāndʰavam /

Verse: 50 
Halfverse: a    
tad evaṃ vihite kārye   yad dʰitaṃ puruṣarṣabʰa
   
tad evaṃ vihite kārye   yadd^hitaṃ puruṣa-r̥ṣabʰa /
Halfverse: c    
tat tad brūhi naraśreṣṭʰa   tvara kālavyatikramaḥ
   
tat tad brūhi nara-śreṣṭʰa   tvara kāla-vyatikramaḥ /

Verse: 51 


Halfverse: a    
kuruṣva satyaṃ mayi vānareśvara    kuruṣva satyaṃ mayi vānareśvara
   
kuruṣva satyaṃ mayi vānara_īśvara    kuruṣva satyaṃ mayi vānara_īśvara / {Gem}
Halfverse: b    
pratiśrutaṃ dʰarmam avekṣya śāśvatam    pratiśrutaṃ dʰarmam avekṣya śāśvatam
   
pratiśrutaṃ dʰarmam avekṣya śāśvatam    pratiśrutaṃ dʰarmam avekṣya śāśvatam / {Gem}
Halfverse: c    
vālinaṃ pretya gato yamakṣayaṃ    vālinaṃ pretya gato yamakṣayaṃ
   
vālinaṃ pretya gato yama-kṣayaṃ    vālinaṃ pretya gato yama-kṣayaṃ / {Gem}
Halfverse: d    
tvam adya paśyer mama coditaiḥ śaraiḥ    tvam adya paśyer mama coditaiḥ śaraiḥ
   
tvam adya paśyer mama coditaiḥ śaraiḥ    tvam adya paśyer mama coditaiḥ śaraiḥ / {Gem}

Verse: 52 
Halfverse: a    
sa pūrvajaṃ tīvravivr̥ddʰakopaṃ    sa pūrvajaṃ tīvravivr̥ddʰakopaṃ
   
sa pūrvajaṃ tīvra-vivr̥ddʰa-kopaṃ    sa pūrvajaṃ tīvra-vivr̥ddʰa-kopaṃ / {Gem}
Halfverse: b    
lālapyamānaṃ prasamīkṣya dīnam    lālapyamānaṃ prasamīkṣya dīnam
   
lālapyamānaṃ prasamīkṣya dīnam    lālapyamānaṃ prasamīkṣya dīnam / {Gem}
Halfverse: c    
cakāra tīvrāṃ matim ugratejā    cakāra tīvrāṃ matim ugratejā
   
cakāra tīvrāṃ matim ugra-tejā    cakāra tīvrāṃ matim ugra-tejā / {Gem}
Halfverse: d    
harīśvaramānavavaṃśanātʰaḥ    harīśvaramānavavaṃśanātʰaḥ
   
hari_īśvara-mānava-vaṃśa-nātʰaḥ    hari_īśvara-mānava-vaṃśa-nātʰaḥ / {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.