TITUS
Ramayana
Part No. 288
Chapter: 29
Adhyāya
29
Verse: 1
Halfverse: a
guhāṃ
praviṣṭe
sugrīve
vimukte
gagane
gʰanaiḥ
guhāṃ
praviṣṭe
sugrīve
vimukte
gagane
gʰanaiḥ
/
Halfverse: c
varṣarātroṣito
rāmaḥ
kāmaśokābʰipīḍitaḥ
varṣa-rātra
_uṣito
rāmaḥ
kāma-śoka
_abʰipīḍitaḥ
/
Verse: 2
Halfverse: a
pāṇḍuraṃ
gaganaṃ
dr̥ṣṭvā
vimalaṃ
candramaṇḍalam
pāṇḍuraṃ
gaganaṃ
dr̥ṣṭvā
vimalaṃ
candra-maṇḍalam
/
Halfverse: c
śāradīṃ
rajanīṃ
caiva
dr̥ṣṭvā
jyotsnānulepanām
śāradīṃ
rajanīṃ
caiva
dr̥ṣṭvā
jyotsna
_anulepanām
/
Verse: 3
Halfverse: a
kāmavr̥ttaṃ
ca
sugrīvaṃ
naṣṭāṃ
ca
janakātmajām
kāma-vr̥ttaṃ
ca
sugrīvaṃ
naṣṭāṃ
ca
janaka
_ātmajām
/
Halfverse: c
buddʰvā
kālam
atītaṃ
ca
mumoha
paramāturaḥ
buddʰvā
kālam
atītaṃ
ca
mumoha
parama
_āturaḥ
/
Verse: 4
Halfverse: a
sa
tu
saṃjñām
upāgamya
muhūrtān
matimān
punaḥ
sa
tu
saṃjñām
upāgamya
muhūrtān
matimān
punaḥ
/
Halfverse: c
manaḥstʰām
api
vaidehīṃ
cintayām
āsa
rāgʰavaḥ
manaḥstʰām
api
vaidehīṃ
cintayām
āsa
rāgʰavaḥ
/
Verse: 5
Halfverse: a
āsīnaḥ
parvatasyāgre
hemadʰātuvibʰūṣite
āsīnaḥ
parvatasya
_agre
hema-dʰātu-vibʰūṣite
/
Halfverse: c
śāradaṃ
gaganaṃ
dr̥ṣṭva
jagāma
manasā
priyām
śāradaṃ
gaganaṃ
dr̥ṣṭva
jagāma
manasā
priyām
/
Verse: 6
Halfverse: a
dr̥ṣṭvā
ca
vimalaṃ
vyoma
gatavidyudbalāhakam
dr̥ṣṭvā
ca
vimalaṃ
vyoma
gata-vidyud-balāhakam
/
Halfverse: c
sārasāravasaṃgʰuṣṭaṃ
vilalāpārtayā
girā
sārasa
_ārava-saṃgʰuṣṭaṃ
vilalāpa
_ārtayā
girā
/
Verse: 7
Halfverse: a
sārasāravasaṃnādaiḥ
sārasāravanādinī
sārasa
_ārava-saṃnādaiḥ
sārasa
_ārava-nādinī
/
Halfverse: c
yāśrame
ramate
bālā
sādya
me
ramate
katʰam
yā
_āśrame
ramate
bālā
sā
_adya
me
ramate
katʰam
/
Verse: 8
Halfverse: a
puṣpitāṃś
cāsanān
dr̥ṣṭvā
kāñcanān
iva
nirmalān
puṣpitāṃś
ca
_āsanān
dr̥ṣṭvā
kāñcanān
iva
nirmalān
/
Halfverse: c
katʰaṃ
sa
ramate
bālā
paśyantī
mām
apaśyatī
katʰaṃ
sa
ramate
bālā
paśyantī
mām
apaśyatī
/
Verse: 9
Halfverse: a
yā
purā
kalahaṃsānāṃ
svareṇa
kalabʰāṣiṇī
yā
purā
kala-haṃsānāṃ
svareṇa
kala-bʰāṣiṇī
/
Halfverse: c
budʰyate
cārusarvāṅgī
sādya
me
budʰyate
katʰam
budʰyate
cāru-sarva
_aṅgī
sā
_adya
me
budʰyate
katʰam
/
Verse: 10
Halfverse: a
niḥsvanaṃ
cakravākānāṃ
niśamya
sahacāriṇām
niḥsvanaṃ
cakra-vākānāṃ
niśamya
saha-cāriṇām
/
Halfverse: c
puṇḍarīkaviśālākṣī
katʰam
eṣā
bʰaviṣyati
puṇḍarīka-viśāla
_akṣī
katʰam
eṣā
bʰaviṣyati
/
Verse: 11
Halfverse: a
sarāṃsi
sarito
vāpīḥ
kānanāni
vanāni
ca
sarāṃsi
sarito
vāpīḥ
kānanāni
vanāni
ca
/
Halfverse: c
tāṃ
vinā
mr̥gaśāvākṣīṃ
caran
nādya
sukʰaṃ
labʰe
tāṃ
vinā
mr̥ga-śāva
_akṣīṃ
caran
na
_adya
sukʰaṃ
labʰe
/
Verse: 12
Halfverse: a
api
tāṃ
madviyogāc
ca
saukumāryāc
ca
bʰāminīm
api
tāṃ
mad-viyogāc
ca
saukumāryāc
ca
bʰāminīm
/
Halfverse: c
na
dūraṃ
pīḍayet
kāmaḥ
śaradguṇanirantaraḥ
na
dūraṃ
pīḍayet
kāmaḥ
śarad-guṇa-nirantaraḥ
/
Verse: 13
Halfverse: a
evamādi
naraśreṣṭʰo
vilalāpa
nr̥pātmajaḥ
evam-ādi
nara-śreṣṭʰo
vilalāpa
nr̥pa
_ātmajaḥ
/
Halfverse: c
vihaṃga
iva
sāraṅgaḥ
salilaṃ
tridaśeśvarāt
vihaṃga
iva
sāraṅgaḥ
salilaṃ
tridaśa
_īśvarāt
/
Verse: 14
Halfverse: a
tataś
cañcūrya
ramyeṣu
pʰalārtʰī
girisānuṣu
tataś
cañcūrya
ramyeṣu
pʰala
_artʰī
giri-sānuṣu
/
Halfverse: c
dadarśa
paryupāvr̥tto
lakṣmīvām̐l
lakṣmaṇo
'grajam
dadarśa
paryupāvr̥tto
lakṣmīvām̐l
lakṣmaṇo
_agrajam
/
Verse: 15
Halfverse: a
taṃ
cintayā
duḥsahayā
parītaṃ
taṃ
cintayā
duḥsahayā
parītaṃ
taṃ
cintayā
duḥsahayā
parītaṃ
taṃ
cintayā
duḥsahayā
parītaṃ
/
{Gem}
Halfverse: b
visaṃjñam
ekaṃ
vijane
manasvī
visaṃjñam
ekaṃ
vijane
manasvī
visaṃjñam
ekaṃ
vijane
manasvī
visaṃjñam
ekaṃ
vijane
manasvī
/
{Gem}
Halfverse: c
bʰrātur
viṣādāt
paritāpadīnaḥ
bʰrātur
viṣādāt
paritāpadīnaḥ
bʰrātur
viṣādāt
paritāpa-dīnaḥ
bʰrātur
viṣādāt
paritāpa-dīnaḥ
/
{Gem}
Halfverse: d
samīkṣya
saumitrir
uvāca
rāmam
samīkṣya
saumitrir
uvāca
rāmam
samīkṣya
saumitrir
uvāca
rāmam
samīkṣya
saumitrir
uvāca
rāmam
/
{Gem}
Verse: 16
Halfverse: a
kim
ārya
kāmasya
vaśaṃgatena
kim
ārya
kāmasya
vaśaṃgatena
kim
ārya
kāmasya
vaśaṃ-gatena
kim
ārya
kāmasya
vaśaṃ-gatena
/
{Gem}
Halfverse: b
kim
ātmapauruṣyaparābʰavena
kim
ātmapauruṣyaparābʰavena
kim
ātma-pauruṣya-parābʰavena
kim
ātma-pauruṣya-parābʰavena
/
{Gem}
Halfverse: c
ayaṃ
sadā
saṃhr̥iyate
samādʰiḥ
ayaṃ
sadā
saṃhr̥iyate
samādʰiḥ
ayaṃ
sadā
saṃhr̥iyate
samādʰiḥ
ayaṃ
sadā
saṃhr̥iyate
samādʰiḥ
/
{Gem}
Halfverse: d
kim
atra
yogena
nivartitena
kim
atra
yogena
nivartitena
kim
atra
yogena
nivartitena
kim
atra
yogena
nivartitena
/
{Gem}
Verse: 17
Halfverse: a
kriyābʰiyogaṃ
manasaḥ
prasādaṃ
kriyābʰiyogaṃ
manasaḥ
prasādaṃ
kriyā
_abʰiyogaṃ
manasaḥ
prasādaṃ
kriyā
_abʰiyogaṃ
manasaḥ
prasādaṃ
/
{Gem}
Halfverse: b
samādʰiyogānugataṃ
ca
kālam
samādʰiyogānugataṃ
ca
kālam
samādʰi-yoga
_anugataṃ
ca
kālam
samādʰi-yoga
_anugataṃ
ca
kālam
/
{Gem}
Halfverse: c
sahāyasāmartʰyam
adīnasattva
sahāyasāmartʰyam
adīnasattva
sahāya-sāmartʰyam
adīna-sattva
sahāya-sāmartʰyam
adīna-sattva
/
{Gem}
Halfverse: d
svakarmahetuṃ
ca
kuruṣva
hetum
svakarmahetuṃ
ca
kuruṣva
hetum
sva-karma-hetuṃ
ca
kuruṣva
hetum
sva-karma-hetuṃ
ca
kuruṣva
hetum
/
{Gem}
Verse: 18
Halfverse: a
na
jānakī
mānavavaṃśanātʰa
na
jānakī
mānavavaṃśanātʰa
na
jānakī
mānava-vaṃśa-nātʰa
na
jānakī
mānava-vaṃśa-nātʰa
/
{Gem}
Halfverse: b
tvayā
sanātʰā
sulabʰā
pareṇa
tvayā
sanātʰā
sulabʰā
pareṇa
tvayā
sanātʰā
sulabʰā
pareṇa
tvayā
sanātʰā
sulabʰā
pareṇa
/
{Gem}
Halfverse: c
na
cāgnicūḍāṃ
jvalitām
upetya
na
cāgnicūḍāṃ
jvalitām
upetya
na
ca
_agni-cūḍāṃ
jvalitām
upetya
na
ca
_agni-cūḍāṃ
jvalitām
upetya
/
{Gem}
Halfverse: d
na
dahyate
vīravarārha
kaś
cit
na
dahyate
vīravarārha
kaś
cit
na
dahyate
vīra-vara
_arha
kaścit
na
dahyate
vīra-vara
_arha
kaścit
/
{Gem}
Verse: 19
Halfverse: a
salakṣmaṇaṃ
lakṣmaṇam
apradʰr̥ṣyaṃ
salakṣmaṇaṃ
lakṣmaṇam
apradʰr̥ṣyaṃ
salakṣmaṇaṃ
lakṣmaṇam
apradʰr̥ṣyaṃ
salakṣmaṇaṃ
lakṣmaṇam
apradʰr̥ṣyaṃ
/
{Gem}
Halfverse: b
svabʰāvajaṃ
vākyam
uvāca
rāmaḥ
svabʰāvajaṃ
vākyam
uvāca
rāmaḥ
svabʰāvajaṃ
vākyam
uvāca
rāmaḥ
svabʰāvajaṃ
vākyam
uvāca
rāmaḥ
/
{Gem}
Halfverse: c
hitaṃ
ca
patʰyaṃ
ca
nayaprasaktaṃ
hitaṃ
ca
patʰyaṃ
ca
nayaprasaktaṃ
hitaṃ
ca
patʰyaṃ
ca
naya-prasaktaṃ
hitaṃ
ca
patʰyaṃ
ca
naya-prasaktaṃ
/
{Gem}
Halfverse: d
sasāmadʰarmārtʰasamāhitaṃ
ca
sasāmadʰarmārtʰasamāhitaṃ
ca
sasāma-dʰarma
_artʰa-samāhitaṃ
ca
sasāma-dʰarma
_artʰa-samāhitaṃ
ca
/
{Gem}
Verse: 20
Halfverse: a
niḥsaṃśayaṃ
kāryam
avekṣitavyaṃ
niḥsaṃśayaṃ
kāryam
avekṣitavyaṃ
niḥsaṃśayaṃ
kāryam
avekṣitavyaṃ
niḥsaṃśayaṃ
kāryam
avekṣitavyaṃ
/
{Gem}
Halfverse: b
kriyāviśeṣo
hy
anuvartitavyaḥ
kriyāviśeṣo
hy
anuvartitavyaḥ
kriyā-viśeṣo
hy
anuvartitavyaḥ
kriyā-viśeṣo
hy
anuvartitavyaḥ
/
{Gem}
Halfverse: c
nanu
pravr̥ttasya
durāsadasya
nanu
pravr̥ttasya
durāsadasya
nanu
pravr̥ttasya
durāsadasya
nanu
pravr̥ttasya
durāsadasya
/
{Gem}
Halfverse: d
kumārakāryasya
pʰalaṃ
na
cintyam
kumārakāryasya
pʰalaṃ
na
cintyam
kumāra-kāryasya
pʰalaṃ
na
cintyam
kumāra-kāryasya
pʰalaṃ
na
cintyam
/
{Gem}
Verse: 21
Halfverse: a
atʰa
padmapalāśākṣīṃ
maitʰilīm
anucintayan
atʰa
padma-palāśa
_akṣīṃ
maitʰilīm
anucintayan
/
Halfverse: c
uvāca
lakṣmaṇaṃ
rāmo
mukʰena
pariśuṣyatā
uvāca
lakṣmaṇaṃ
rāmo
mukʰena
pariśuṣyatā
/
Verse: 22
Halfverse: a
tarpayitvā
sahasrākṣaḥ
salilena
vasuṃdʰarām
tarpayitvā
sahasra
_akṣaḥ
salilena
vasuṃ-dʰarām
/
Halfverse: c
nirvartayitvā
sasyāni
kr̥takarmā
vyavastʰitaḥ
nirvartayitvā
sasyāni
kr̥ta-karmā
vyavastʰitaḥ
/
Verse: 23
Halfverse: a
snigdʰagambʰīranirgʰoṣāḥ
śailadrumapurogamāḥ
snigdʰa-gambʰīra-nirgʰoṣāḥ
śaila-druma-purogamāḥ
/
Halfverse: c
visr̥jya
salilaṃ
megʰāḥ
pariśrāntā
nr̥pātmaja
visr̥jya
salilaṃ
megʰāḥ
pariśrāntā
nr̥pa
_ātmaja
/
Verse: 24
Halfverse: a
nīlotpaladalaśyāmaḥ
śyāmīkr̥tvā
diśo
daśa
nīla
_utpala-dala-śyāmaḥ
śyāmī-kr̥tvā
diśo
daśa
/
Halfverse: c
vimadā
iva
mātaṅgāḥ
śāntavegāḥ
payodʰarāḥ
vimadā
iva
mātaṅgāḥ
śānta-vegāḥ
payo-dʰarāḥ
/
Verse: 25
Halfverse: a
jalagarbʰā
mahāvegāḥ
kuṭajārjunagandʰinaḥ
jala-garbʰā
mahā-vegāḥ
kuṭaja
_arjuna-gandʰinaḥ
/
Halfverse: c
caritvā
viratāḥ
saumya
vr̥ṣṭivātāḥ
samudyatāḥ
caritvā
viratāḥ
saumya
vr̥ṣṭi-vātāḥ
samudyatāḥ
/
Verse: 26
Halfverse: a
gʰanānāṃ
vāraṇānāṃ
ca
mayūrāṇāṃ
ca
lakṣmaṇa
gʰanānāṃ
vāraṇānāṃ
ca
mayūrāṇāṃ
ca
lakṣmaṇa
/
Halfverse: c
nādaḥ
prasravaṇānāṃ
ca
praśāntaḥ
sahasānagʰa
nādaḥ
prasravaṇānāṃ
ca
praśāntaḥ
sahasā
_anagʰa
/
Verse: 27
Halfverse: a
abʰivr̥ṣṭā
mahāmegʰair
nirmalāś
citrasānavaḥ
abʰivr̥ṣṭā
mahā-megʰair
nirmalāś
citra-sānavaḥ
/
Halfverse: c
anuliptā
ivābʰānti
girayaś
candraraśmibʰiḥ
anuliptā
iva
_ābʰānti
girayaś
candra-raśmibʰiḥ
/
Verse: 28
Halfverse: a
darśayanti
śarannadyaḥ
pulināni
śanaiḥ
śanaiḥ
darśayanti
śaran-nadyaḥ
pulināni
śanaiḥ
śanaiḥ
/
Halfverse: c
navasaṃgamasavrīḍā
jagʰanānīva
yoṣitaḥ
nava-saṃgama-savrīḍā
jagʰanāni
_iva
yoṣitaḥ
/
Verse: 29
Halfverse: a
prasannasalilāḥ
saumya
kurarībʰir
vināditāḥ
prasanna-salilāḥ
saumya
kurarībʰir
vināditāḥ
/
Halfverse: c
cakravākagaṇākīrṇā
vibʰānti
salilāśayāḥ
cakra-vāka-gaṇa
_ākīrṇā
vibʰānti
salila
_āśayāḥ
/
Verse: 30
Halfverse: a
anyonyabaddʰavairāṇāṃ
jigīṣūṇāṃ
nr̥pātmaja
anyonya-baddʰa-vairāṇāṃ
jigīṣūṇāṃ
nr̥pa
_ātmaja
/
Halfverse: c
udyogasamayaḥ
saumya
pārtʰivānām
upastʰitaḥ
udyoga-samayaḥ
saumya
pārtʰivānām
upastʰitaḥ
/
Verse: 31
Halfverse: a
iyaṃ
sā
pratʰamā
yātrā
pārtʰivānāṃ
nr̥pātmaja
iyaṃ
sā
pratʰamā
yātrā
pārtʰivānāṃ
nr̥pa
_ātmaja
/
Halfverse: c
na
ca
paśyāmi
sugrīvam
udyogaṃ
vā
tatʰāvidʰam
na
ca
paśyāmi
sugrīvam
udyogaṃ
vā
tatʰā-vidʰam
/
Verse: 32
Halfverse: a
catvāro
vārṣikā
māsā
gatā
varṣaśatopamāḥ
catvāro
vārṣikā
māsā
gatā
varṣa-śata
_upamāḥ
/
Halfverse: c
mama
śokābʰitaptasya
saumya
sītām
apaśyataḥ
mama
śoka
_abʰitaptasya
saumya
sītām
apaśyataḥ
/
Verse: 33
Halfverse: a
priyāvihīne
duḥkʰārte
hr̥tarājye
vivāsite
priyā-vihīne
duḥkʰa
_ārte
hr̥ta-rājye
vivāsite
/
Halfverse: c
kr̥pāṃ
na
kurute
rājā
sugrīvo
mayi
lakṣmaṇa
kr̥pāṃ
na
kurute
rājā
sugrīvo
mayi
lakṣmaṇa
/
Verse: 34
Halfverse: a
anātʰo
hr̥tarājyo
'yaṃ
rāvaṇena
ca
dʰarṣitaḥ
anātʰo
hr̥ta-rājyo
_ayaṃ
rāvaṇena
ca
dʰarṣitaḥ
/
Halfverse: c
dīno
dūragr̥haḥ
kāmī
māṃ
caiva
śaraṇaṃ
gataḥ
dīno
dūra-gr̥haḥ
kāmī
māṃ
caiva
śaraṇaṃ
gataḥ
/
Verse: 35
Halfverse: a
ity
etaiḥ
kāraṇaiḥ
saumya
sugrīvasya
durātmanaḥ
ity
etaiḥ
kāraṇaiḥ
saumya
sugrīvasya
durātmanaḥ
/
Halfverse: c
ahaṃ
vānararājasya
paribʰūtaḥ
paraṃtapa
ahaṃ
vānara-rājasya
paribʰūtaḥ
paraṃ-tapa
/
Verse: 36
Halfverse: a
sa
kālaṃ
parisaṃkʰyāya
sītāyāḥ
parimārgaṇe
sa
kālaṃ
parisaṃkʰyāya
sītāyāḥ
parimārgaṇe
/
Halfverse: c
kr̥tārtʰaḥ
samayaṃ
kr̥tvā
durmatir
nāvabudʰyate
kr̥ta
_artʰaḥ
samayaṃ
kr̥tvā
durmatir
na
_avabudʰyate
/
Verse: 37
Halfverse: a
tvaṃ
praviśya
ca
kiṣkindʰāṃ
brūhi
vānarapuṃgavam
tvaṃ
praviśya
ca
kiṣkindʰāṃ
brūhi
vānara-puṃgavam
/
Halfverse: c
mūrkʰaṃ
grāmya
sukʰe
saktaṃ
sugrīvaṃ
vacanān
mama
mūrkʰaṃ
grāmya
sukʰe
saktaṃ
sugrīvaṃ
vacanān
mama
/
Verse: 38
Halfverse: a
artʰinām
upapannānāṃ
pūrvaṃ
cāpy
upakāriṇām
artʰinām
upapannānāṃ
pūrvaṃ
ca
_apy
upakāriṇām
/
Halfverse: c
āśāṃ
saṃśrutya
yo
hanti
sa
loke
puruṣādʰamaḥ
āśāṃ
saṃśrutya
yo
hanti
sa
loke
puruṣa
_adʰamaḥ
/
Verse: 39
Halfverse: a
śubʰaṃ
vā
yadi
vā
pāpaṃ
yo
hi
vākyam
udīritam
śubʰaṃ
vā
yadi
vā
pāpaṃ
yo
hi
vākyam
udīritam
/
Halfverse: c
satyena
parigr̥hṇāti
sa
vīraḥ
puruṣottamaḥ
satyena
parigr̥hṇāti
sa
vīraḥ
puruṣa
_uttamaḥ
/
Verse: 40
Halfverse: a
kr̥tārtʰā
hy
akr̥tārtʰānāṃ
mitrāṇāṃ
na
bʰavanti
ye
kr̥ta
_artʰā
hy
akr̥ta
_artʰānāṃ
mitrāṇāṃ
na
bʰavanti
ye
/
Halfverse: c
tān
mr̥tān
api
kravyādaḥ
kr̥tagʰnān
nopabʰuñjate
tān
mr̥tān
api
kravya
_adaḥ
kr̥tagʰnān
na
_upabʰuñjate
/
Verse: 41
Halfverse: a
nūnaṃ
kāñcanapr̥ṣṭʰasya
vikr̥ṣṭasya
mayā
raṇe
nūnaṃ
kāñcana-pr̥ṣṭʰasya
vikr̥ṣṭasya
mayā
raṇe
/
Halfverse: c
draṣṭum
iccʰanti
cāpasya
rūpaṃ
vidyudgaṇopamam
draṣṭum
iccʰanti
cāpasya
rūpaṃ
vidyud-gaṇa
_upamam
/
Verse: 42
Halfverse: a
gʰoraṃ
jyātalanirgʰoṣaṃ
kruddʰasya
mama
saṃyuge
gʰoraṃ
jyā-tala-nirgʰoṣaṃ
kruddʰasya
mama
saṃyuge
/
Halfverse: c
nirgʰoṣam
iva
vajrasya
punaḥ
saṃśrotum
iccʰati
nirgʰoṣam
iva
vajrasya
punaḥ
saṃśrotum
iccʰati
/
Verse: 43
Halfverse: a
kāmam
evaṃ
gate
'py
asya
parijñāte
parākrame
kāmam
evaṃ
gate
_apy
asya
parijñāte
parākrame
/
Halfverse: c
tvatsahāyasya
me
vīra
na
cintā
syān
nr̥pātmaja
tvat-sahāyasya
me
vīra
na
cintā
syān
nr̥pa
_ātmaja
/
Verse: 44
Halfverse: a
yadartʰam
ayam
ārambʰaḥ
kr̥taḥ
parapuraṃjaya
yad-artʰam
ayam
ārambʰaḥ
kr̥taḥ
para-puraṃ-jaya
/
Halfverse: c
samayaṃ
nābʰijānāti
kr̥tārtʰaḥ
plavageśvaraḥ
samayaṃ
na
_abʰijānāti
kr̥ta
_artʰaḥ
plavaga
_īśvaraḥ
/
Verse: 45
Halfverse: a
varṣāsamayakālaṃ
tu
pratijñāya
harīśvaraḥ
varṣā-samaya-kālaṃ
tu
pratijñāya
hari
_īśvaraḥ
/
Halfverse: c
vyatītāṃś
caturo
māsān
viharan
nāvabudʰyate
vyatītāṃś
caturo
māsān
viharan
na
_avabudʰyate
/
Verse: 46
Halfverse: a
sāmātyapariṣat
krīḍan
pānam
evopasevate
sāmātya-pariṣat
krīḍan
pānam
eva
_upasevate
/
Halfverse: c
śokadīneṣu
nāsmāsu
sugrīvaḥ
kurute
dayām
śoka-dīneṣu
na
_asmāsu
sugrīvaḥ
kurute
dayām
/
Verse: 47
Halfverse: a
ucyatāṃ
gaccʰa
sugrīvas
tvayā
vatsa
mahābala
ucyatāṃ
gaccʰa
sugrīvas
tvayā
vatsa
mahā-bala
/
Halfverse: c
mama
roṣasya
yadrūpaṃ
brūyāś
cainam
idaṃ
vacaḥ
mama
roṣasya
yad-rūpaṃ
brūyāś
ca
_enam
idaṃ
vacaḥ
/
Verse: 48
Halfverse: a
na
ca
saṃkucitaḥ
pantʰā
yena
vālī
hato
gataḥ
na
ca
saṃkucitaḥ
pantʰā
yena
vālī
hato
gataḥ
/
Halfverse: c
samaye
tiṣṭʰa
sugrīvamā
vālipatʰam
anvagāḥ
samaye
tiṣṭʰa
sugrīva-mā
vāli-patʰam
anvagāḥ
/
Verse: 49
Halfverse: a
eka
eva
raṇe
vālī
śareṇa
nihato
mayā
eka
eva
raṇe
vālī
śareṇa
nihato
mayā
/
Halfverse: c
tvāṃ
tu
satyād
atikrāntaṃ
haniṣyāmi
sabāndʰavam
tvāṃ
tu
satyād
atikrāntaṃ
haniṣyāmi
sabāndʰavam
/
Verse: 50
Halfverse: a
tad
evaṃ
vihite
kārye
yad
dʰitaṃ
puruṣarṣabʰa
tad
evaṃ
vihite
kārye
yadd^hitaṃ
puruṣa-r̥ṣabʰa
/
Halfverse: c
tat
tad
brūhi
naraśreṣṭʰa
tvara
kālavyatikramaḥ
tat
tad
brūhi
nara-śreṣṭʰa
tvara
kāla-vyatikramaḥ
/
Verse: 51
Halfverse: a
kuruṣva
satyaṃ
mayi
vānareśvara
kuruṣva
satyaṃ
mayi
vānareśvara
kuruṣva
satyaṃ
mayi
vānara
_īśvara
kuruṣva
satyaṃ
mayi
vānara
_īśvara
/
{Gem}
Halfverse: b
pratiśrutaṃ
dʰarmam
avekṣya
śāśvatam
pratiśrutaṃ
dʰarmam
avekṣya
śāśvatam
pratiśrutaṃ
dʰarmam
avekṣya
śāśvatam
pratiśrutaṃ
dʰarmam
avekṣya
śāśvatam
/
{Gem}
Halfverse: c
mā
vālinaṃ
pretya
gato
yamakṣayaṃ
mā
vālinaṃ
pretya
gato
yamakṣayaṃ
mā
vālinaṃ
pretya
gato
yama-kṣayaṃ
mā
vālinaṃ
pretya
gato
yama-kṣayaṃ
/
{Gem}
Halfverse: d
tvam
adya
paśyer
mama
coditaiḥ
śaraiḥ
tvam
adya
paśyer
mama
coditaiḥ
śaraiḥ
tvam
adya
paśyer
mama
coditaiḥ
śaraiḥ
tvam
adya
paśyer
mama
coditaiḥ
śaraiḥ
/
{Gem}
Verse: 52
Halfverse: a
sa
pūrvajaṃ
tīvravivr̥ddʰakopaṃ
sa
pūrvajaṃ
tīvravivr̥ddʰakopaṃ
sa
pūrvajaṃ
tīvra-vivr̥ddʰa-kopaṃ
sa
pūrvajaṃ
tīvra-vivr̥ddʰa-kopaṃ
/
{Gem}
Halfverse: b
lālapyamānaṃ
prasamīkṣya
dīnam
lālapyamānaṃ
prasamīkṣya
dīnam
lālapyamānaṃ
prasamīkṣya
dīnam
lālapyamānaṃ
prasamīkṣya
dīnam
/
{Gem}
Halfverse: c
cakāra
tīvrāṃ
matim
ugratejā
cakāra
tīvrāṃ
matim
ugratejā
cakāra
tīvrāṃ
matim
ugra-tejā
cakāra
tīvrāṃ
matim
ugra-tejā
/
{Gem}
Halfverse: d
harīśvaramānavavaṃśanātʰaḥ
harīśvaramānavavaṃśanātʰaḥ
hari
_īśvara-mānava-vaṃśa-nātʰaḥ
hari
_īśvara-mānava-vaṃśa-nātʰaḥ
/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.