TITUS
Ramayana
Part No. 289
Previous part

Chapter: 30 
Adhyāya 30


Verse: 1 


Halfverse: a    sa kāminaṃ dīnam adīnasattvaḥ    sa kāminaṃ dīnam adīnasattvaḥ
   
sa kāminaṃ dīnam adīna-sattvaḥ    sa kāminaṃ dīnam adīna-sattvaḥ / {Gem}
Halfverse: b    
śokābʰipannaṃ samudīrṇakopam    śokābʰipannaṃ samudīrṇakopam
   
śoka_abʰipannaṃ samudīrṇa-kopam    śoka_abʰipannaṃ samudīrṇa-kopam / {Gem}
Halfverse: c    
narendrasūnur naradevaputraṃ    narendrasūnur naradevaputraṃ
   
nara_indra-sūnur nara-deva-putraṃ    nara_indra-sūnur nara-deva-putraṃ / {Gem}
Halfverse: d    
rāmānujaḥ pūrvajam ity uvāca    rāmānujaḥ pūrvajam ity uvāca
   
rāma_anujaḥ pūrvajam ity uvāca    rāma_anujaḥ pūrvajam ity uvāca / {Gem}

Verse: 2 
Halfverse: a    
na vānaraḥ stʰāsyati sādʰuvr̥tte    na vānaraḥ stʰāsyati sādʰuvr̥tte
   
na vānaraḥ stʰāsyati sādʰu-vr̥tte    na vānaraḥ stʰāsyati sādʰu-vr̥tte / {Gem}
Halfverse: b    
na maṃsyate kāryapʰalānuṣaṅgān    na maṃsyate kāryapʰalānuṣaṅgān
   
na maṃsyate kārya-pʰala_anuṣaṅgān    na maṃsyate kārya-pʰala_anuṣaṅgān / {Gem}
Halfverse: c    
na bʰakṣyate vānararājyalakṣmīṃ    na bʰakṣyate vānararājyalakṣmīṃ
   
na bʰakṣyate vānara-rājya-lakṣmīṃ    na bʰakṣyate vānara-rājya-lakṣmīṃ / {Gem}
Halfverse: d    
tatʰā hi nābʰikramate 'sya buddʰiḥ    tatʰā hi nābʰikramate 'sya buddʰiḥ
   
tatʰā hi na_abʰikramate_asya buddʰiḥ    tatʰā hi na_abʰikramate_asya buddʰiḥ / {Gem}

Verse: 3 
Halfverse: a    
matikṣayād grāmyasukʰeṣu saktas    matikṣayād grāmyasukʰeṣu saktas
   
mati-kṣayād grāmya-sukʰeṣu saktas    mati-kṣayād grāmya-sukʰeṣu saktas / {Gem}
Halfverse: b    
tava prasādāpratikārabuddʰiḥ    tava prasādāpratikārabuddʰiḥ
   
tava prasāda_apratikāra-buddʰiḥ    tava prasāda_apratikāra-buddʰiḥ / {Gem}
Halfverse: c    
hato 'grajaṃ paśyatu vālinaṃ sa    hato 'grajaṃ paśyatu vālinaṃ sa
   
hato_agrajaṃ paśyatu vālinaṃ sa    hato_agrajaṃ paśyatu vālinaṃ sa / {Gem}
Halfverse: d    
na rājyam evaṃ viguṇasya deyam    na rājyam evaṃ viguṇasya deyam
   
na rājyam evaṃ viguṇasya deyam    na rājyam evaṃ viguṇasya deyam / {Gem}

Verse: 4 
Halfverse: a    
na dʰāraye kopam udīrṇavegaṃ    na dʰāraye kopam udīrṇavegaṃ
   
na dʰāraye kopam udīrṇa-vegaṃ    na dʰāraye kopam udīrṇa-vegaṃ / {Gem}
Halfverse: b    
nihanmi sugrīvam asatyam adya    nihanmi sugrīvam asatyam adya
   
nihanmi sugrīvam asatyam adya    nihanmi sugrīvam asatyam adya / {Gem}
Halfverse: c    
haripravīraiḥ saha vāliputro    haripravīraiḥ saha vāliputro
   
hari-pravīraiḥ saha vāli-putro    hari-pravīraiḥ saha vāli-putro / {Gem}
Halfverse: d    
narendrapatnyā vicayaṃ karotu    narendrapatnyā vicayaṃ karotu
   
nara_indra-patnyā vicayaṃ karotu    nara_indra-patnyā vicayaṃ karotu / {Gem}

Verse: 5 
Halfverse: a    
tam āttabāṇāsanam utpatantaṃ    tam āttabāṇāsanam utpatantaṃ
   
tam ātta-bāṇa_āsanam utpatantaṃ    tam ātta-bāṇa_āsanam utpatantaṃ / {Gem}
Halfverse: b    
niveditārtʰaṃ raṇacaṇḍakopam    niveditārtʰaṃ raṇacaṇḍakopam
   
nivedita_artʰaṃ raṇa-caṇḍa-kopam    nivedita_artʰaṃ raṇa-caṇḍa-kopam / {Gem}
Halfverse: c    
uvaca rāmaḥ paravīrahantā    uvaca rāmaḥ paravīrahantā
   
uvaca rāmaḥ para-vīra-hantā    uvaca rāmaḥ para-vīra-hantā / {Gem}
Halfverse: d    
svavekṣitaṃ sānunayaṃ ca vākyam    svavekṣitaṃ sānunayaṃ ca vākyam
   
svavekṣitaṃ sānunayaṃ ca vākyam    svavekṣitaṃ sānunayaṃ ca vākyam / {Gem}

Verse: 6 


Halfverse: a    
na hi vai tvadvidʰo loke   pāpam evaṃ samācaret
   
na hi vai tvad-vidʰo loke   pāpam evaṃ samācaret /
Halfverse: c    
pāpam āryeṇa yo hanti   sa vīraḥ puruṣottamaḥ
   
pāpam āryeṇa yo hanti   sa vīraḥ puruṣa_uttamaḥ /

Verse: 7 
Halfverse: a    
nedam adya tvayā grāhyaṃ   sādʰuvr̥ttena lakṣmaṇa
   
na_idam adya tvayā grāhyaṃ   sādʰu-vr̥ttena lakṣmaṇa /
Halfverse: c    
tāṃ prītim anuvartasva   pūrvavr̥ttaṃ ca saṃgatam
   
tāṃ prītim anuvartasva   pūrva-vr̥ttaṃ ca saṃgatam /

Verse: 8 
Halfverse: a    
sāmopahitayā vācā   rūkṣāṇi parivarjayan
   
sāma_upahitayā vācā   rūkṣāṇi parivarjayan /
Halfverse: c    
vaktum arhasi sugrīvaṃ   vyatītaṃ kālaparyaye
   
vaktum arhasi sugrīvaṃ   vyatītaṃ kāla-paryaye /

Verse: 9 
Halfverse: a    
so' grajenānuśiṣṭārtʰo   yatʰāvat puruṣarṣabʰaḥ
   
so_agrajena_anuśiṣṭa_artʰo   yatʰāvat puruṣa-r̥ṣabʰaḥ /
Halfverse: c    
praviveśa purīṃ vīro   lakṣmaṇaḥ paravīrahā
   
praviveśa purīṃ vīro   lakṣmaṇaḥ para-vīrahā /

Verse: 10 
Halfverse: a    
tataḥ śubʰamatiḥ prājño   bʰrātuḥ priyahite rataḥ
   
tataḥ śubʰa-matiḥ prājño   bʰrātuḥ priya-hite rataḥ /
Halfverse: c    
lakṣmaṇaḥ pratisaṃrabdʰo   jagāma bʰavanaṃ kapeḥ
   
lakṣmaṇaḥ pratisaṃrabdʰo   jagāma bʰavanaṃ kapeḥ /

Verse: 11 
Halfverse: a    
śakrabāṇāsanaprakʰyaṃ   dʰanuḥ kālāntakopamaḥ
   
śakra-bāṇa_āsana-prakʰyaṃ   dʰanuḥ kāla_antaka_upamaḥ /
Halfverse: c    
pragr̥hya giriśr̥ṅgābʰaṃ   mandaraḥ sānumān iva
   
pragr̥hya giri-śr̥ṅga_ābʰaṃ   mandaraḥ sānumān iva /

Verse: 12 
Halfverse: a    
yatʰoktakārī vacanam   uttaraṃ caiva sottaram
   
yatʰā_ukta-kārī vacanam   uttaraṃ caiva sa_uttaram /
Halfverse: c    
br̥haspatisamo buddʰyā   mattvā rāmānujas tadā
   
br̥haspati-samo buddʰyā   mattvā rāma_anujas tadā / {matvā?}

Verse: 13 
Halfverse: a    
kāmakrodʰasamuttʰena   bʰrātuḥ kopāgninā vr̥taḥ
   
kāma-krodʰa-samuttʰena   bʰrātuḥ kopa_agninā vr̥taḥ /
Halfverse: c    
prabʰañjana ivāprītaḥ   prayayau lakṣmaṇas tadā
   
prabʰañjana iva_aprītaḥ   prayayau lakṣmaṇas tadā /

Verse: 14 
Halfverse: a    
sālatālāśvakarṇāṃś ca   tarasā pātayan bahūn
   
sāla-tāla_aśva-karṇāṃś ca   tarasā pātayan bahūn /
Halfverse: c    
paryasyan girikūṭāni   drumān anyāṃś ca vegataḥ
   
paryasyan giri-kūṭāni   drumān anyāṃś ca vegataḥ /

Verse: 15 
Halfverse: a    
śilāś ca śakalīkurvan   padbʰyāṃ gaja ivāśugaḥ
   
śilāś ca śakalī-kurvan   padbʰyāṃ gaja iva_āśugaḥ /
Halfverse: c    
dūram ekapadaṃ tyaktvā   yayau kāryavaśād drutam
   
dūram eka-padaṃ tyaktvā   yayau kārya-vaśād drutam /

Verse: 16 
Halfverse: a    
tām apaśyad balākīrṇāṃ   harirājamahāpurīm
   
tām apaśyad bala_ākīrṇāṃ   hari-rāja-mahā-purīm /
Halfverse: c    
durgām ikṣvākuśārdūlaḥ   kiṣkindʰāṃ girisaṃkaṭe
   
durgām ikṣvāku-śārdūlaḥ   kiṣkindʰāṃ giri-saṃkaṭe /

Verse: 17 
Halfverse: a    
roṣāt praspʰuramāṇauṣṭʰaḥ   sugrīvaṃ prati kalṣmaṇaḥ
   
roṣāt praspʰuramāṇa_oṣṭʰaḥ   sugrīvaṃ prati kalṣmaṇaḥ /
Halfverse: c    
dadarśa vānarān bʰīmān   kiṣkindʰāyā bahiścarān
   
dadarśa vānarān bʰīmān   kiṣkindʰāyā bahiś-carān /

Verse: 18 
Halfverse: a    
śailaśr̥ṅgāṇi śataśaḥ   pravr̥ddʰāṃś ca mahīruhān
   
śaila-śr̥ṅgāṇi śataśaḥ   pravr̥ddʰāṃś ca mahī-ruhān /
Halfverse: c    
jagr̥huḥ kuñjaraprakʰyā   vānarāḥ parvatāntare
   
jagr̥huḥ kuñjara-prakʰyā   vānarāḥ parvata_antare /

Verse: 19 
Halfverse: a    
tān gr̥hītapraharaṇān   harīn dr̥ṣṭvā tu lakṣmaṇaḥ
   
tān gr̥hīta-praharaṇān   harīn dr̥ṣṭvā tu lakṣmaṇaḥ /
Halfverse: c    
babʰūva dviguṇaṃ kruddʰo   bahvindʰana ivānalaḥ
   
babʰūva dviguṇaṃ kruddʰo   bahv-indʰana iva_analaḥ /

Verse: 20 
Halfverse: a    
taṃ te bʰayaparītāṅgāḥ   kruddʰaṃ dr̥ṣṭvā plavaṃgamāḥ
   
taṃ te bʰaya-parīta_aṅgāḥ   kruddʰaṃ dr̥ṣṭvā plavaṃ-gamāḥ /
Halfverse: c    
kālamr̥tyuyugāntābʰaṃ   śataśo vidrutā diśaḥ
   
kāla-mr̥tyu-yuga_anta_ābʰaṃ   śataśo vidrutā diśaḥ /

Verse: 21 
Halfverse: a    
tataḥ sugrīvabʰavanaṃ   praviśya haripuṃgavāḥ
   
tataḥ sugrīva-bʰavanaṃ   praviśya hari-puṃgavāḥ /
Halfverse: c    
krodʰam āgamanaṃ caiva   lakṣmaṇasya nyavedayan
   
krodʰam āgamanaṃ caiva   lakṣmaṇasya nyavedayan /

Verse: 22 
Halfverse: a    
tārayā sahitaḥ kāmī   saktaḥ kapivr̥ṣo rahaḥ
   
tārayā sahitaḥ kāmī   saktaḥ kapi-vr̥ṣo rahaḥ /
Halfverse: c    
na teṣāṃ kapivīrāṇāṃ   śuśrāva vacanaṃ tadā
   
na teṣāṃ kapi-vīrāṇāṃ   śuśrāva vacanaṃ tadā /

Verse: 23 
Halfverse: a    
tataḥ sacivasaṃdiṣṭā   harayo romaharṣaṇāḥ
   
tataḥ saciva-saṃdiṣṭā   harayo roma-harṣaṇāḥ /
Halfverse: c    
girikuñjaramegʰābʰā   nagaryā niryayus tadā
   
giri-kuñjara-megʰa_ābʰā   nagaryā niryayus tadā /

Verse: 24 
Halfverse: a    
nakʰadaṃṣṭrāyudʰā gʰorāḥ   sarve vikr̥tadarśanāḥ
   
nakʰa-daṃṣṭrā_āyudʰā gʰorāḥ   sarve vikr̥ta-darśanāḥ /
Halfverse: c    
sarve śārdūladarpāś ca   sarve ca vikr̥tānanāḥ
   
sarve śārdūla-darpāś ca   sarve ca vikr̥ta_ānanāḥ /

Verse: 25 
Halfverse: a    
daśanāgabalāḥ ke cit   ke cid daśaguṇottarāḥ
   
daśa-nāga-balāḥ kecit   kecid daśa-guṇa_uttarāḥ /
Halfverse: c    
ke cin nāgasahasrasya   babʰūvus tulyavikramāḥ
   
kecin nāga-sahasrasya   babʰūvus tulya-vikramāḥ /

Verse: 26 
Halfverse: a    
kr̥tsnāṃ hi kapibʰir vyāptāṃ   drumahastair mahābalaiḥ
   
kr̥tsnāṃ hi kapibʰir vyāptāṃ   druma-hastair mahā-balaiḥ /
Halfverse: c    
apaśyal lakṣmaṇaḥ kruddʰaḥ   kiṣkindʰāṃ tāṃ durāsadam
   
apaśyal lakṣmaṇaḥ kruddʰaḥ   kiṣkindʰāṃ tāṃ durāsadam /

Verse: 27 
Halfverse: a    
tatas te harayaḥ sarve   prākāraparikʰāntarāt
   
tatas te harayaḥ sarve   prākāra-parikʰa_antarāt /
Halfverse: c    
niṣkramyodagrasattvās tu   tastʰur āviṣkr̥taṃ tadā
   
niṣkramya_udagra-sattvās tu   tastʰur āviṣkr̥taṃ tadā /

Verse: 28 
Halfverse: a    
sugrīvasya pramādaṃ ca   pūrvajaṃ cārtam ātmavān
   
sugrīvasya pramādaṃ ca   pūrvajaṃ ca_ārtam ātmavān /
Halfverse: c    
buddʰvā kopavaśaṃ vīraḥ   punar eva jagāma saḥ
   
buddʰvā kopa-vaśaṃ vīraḥ   punar eva jagāma saḥ /

Verse: 29 
Halfverse: a    
sa dīrgʰoṣṇamahoccʰvāsaḥ   kopasaṃraktalocanaḥ
   
sa dīrgʰa_uṣṇa-mahā_uccʰvāsaḥ   kopa-saṃrakta-locanaḥ /
Halfverse: c    
babʰūva naraśārdūlasadʰūma   iva pāvakaḥ
   
babʰūva nara-śārdūla-sadʰūma   iva pāvakaḥ /

Verse: 30 
Halfverse: a    
bāṇaśalyaspʰurajjihvaḥ   sāyakāsanabʰogavān
   
bāṇa-śalya-spʰuraj-jihvaḥ   sāyaka_āsana-bʰogavān /
Halfverse: c    
svatejoviṣasaṃgʰātaḥ   pañcāsya iva pannagaḥ
   
sva-tejo-viṣa-saṃgʰātaḥ   pañca_āsya iva pannagaḥ /

Verse: 31 
Halfverse: a    
taṃ dīptam iva kālāgniṃ   nāgendram iva kopitam
   
taṃ dīptam iva kāla_agniṃ   nāga_indram iva kopitam /
Halfverse: c    
samāsādyāṅgadas trāsād   viṣādam agamad bʰr̥śam
   
samāsādya_aṅgadas trāsād   viṣādam agamad bʰr̥śam /

Verse: 32 
Halfverse: a    
so 'ṅgadaṃ roṣatāmrākṣaḥ   saṃdideśa mahāyaśāḥ
   
so_aṅgadaṃ roṣa-tāmra_akṣaḥ   saṃdideśa mahā-yaśāḥ /
Halfverse: c    
sugrīvaḥ katʰyatāṃ vatsa   mamāgamanam ity uta
   
sugrīvaḥ katʰyatāṃ vatsa   mama_āgamanam ity uta /

Verse: 33 
Halfverse: a    
eṣa rāmānujaḥ prāptas   tvatsakāśam ariṃdamaḥ
   
eṣa rāma_anujaḥ prāptas   tvat-sakāśam ariṃ-damaḥ /
Halfverse: c    
bʰrātur vyasanasaṃtapto   dvāri tiṣṭʰati lakṣmaṇaḥ
   
bʰrātur vyasana-saṃtapto   dvāri tiṣṭʰati lakṣmaṇaḥ /

Verse: 34 
Halfverse: a    
lakṣmaṇasya vacaḥ śrutvā   śokāviṣṭo 'ṅgado 'bravīt
   
lakṣmaṇasya vacaḥ śrutvā   śoka_āviṣṭo_aṅgado_abravīt /
Halfverse: c    
pituḥ samīpam āgamya   saumitrir ayam āgataḥ
   
pituḥ samīpam āgamya   saumitrir ayam āgataḥ /

Verse: 35 
Halfverse: a    
te mahaugʰanibʰaṃ dr̥ṣṭvā   vajrāśanisamasvanam
   
te mahā_ogʰa-nibʰaṃ dr̥ṣṭvā   vajra_aśani-sama-svanam /
Halfverse: c    
siṃhanādaṃ samaṃ cakrur   lakṣmaṇasya samīpataḥ
   
siṃha-nādaṃ samaṃ cakrur   lakṣmaṇasya samīpataḥ /

Verse: 36 
Halfverse: a    
tena śabdena mahatā   pratyabudʰyata vānaraḥ
   
tena śabdena mahatā   pratyabudʰyata vānaraḥ /
Halfverse: c    
madavihvalatāmrākṣo   vyākulasragvibʰūṣaṇaḥ
   
mada-vihvala-tāmra_akṣo   vyākula-sragvi-bʰūṣaṇaḥ /

Verse: 37 
Halfverse: a    
atʰāṅgadavacaḥ śrutvā   tenaiva ca samāgatau
   
atʰa_aṅgada-vacaḥ śrutvā   tena_eva ca samāgatau /
Halfverse: c    
mantriṇo vānarendrasya   saṃmatodāradarśinau
   
mantriṇo vānara_indrasya   saṃmata_udāra-darśinau /

Verse: 38 
Halfverse: a    
plakṣaś caiva prabʰāvaś ca   mantriṇāv artʰadʰarmayoḥ
   
plakṣaś ca_eva prabʰāvaś ca   mantriṇāv artʰa-dʰarmayoḥ /
Halfverse: c    
vaktum uccāvacaṃ prāptaṃ   lakṣmaṇaṃ tau śaśaṃsatuḥ
   
vaktum ucca_avacaṃ prāptaṃ   lakṣmaṇaṃ tau śaśaṃsatuḥ /

Verse: 39 
Halfverse: a    
prasādayitvā sugrīvaṃ   vacanaiḥ sāmaniścitaiḥ
   
prasādayitvā sugrīvaṃ   vacanaiḥ sāma-niścitaiḥ /
Halfverse: c    
āsīnaṃ paryupāsīnau   yatʰā śakraṃ marutpatim
   
āsīnaṃ paryupāsīnau   yatʰā śakraṃ marut-patim /

Verse: 40 
Halfverse: a    
satyasaṃdʰau mahābʰāgau   bʰrātarau rāmalakṣmaṇau
   
satya-saṃdʰau mahā-bʰāgau   bʰrātarau rāma-lakṣmaṇau /
Halfverse: c    
vayasya bʰāvaṃ saṃprāptau   rājyārhau rājyadāyinau
   
vayasya bʰāvaṃ saṃprāptau   rājya_arhau rājya-dāyinau /

Verse: 41 
Halfverse: a    
tayor eko dʰanuṣpāṇir   dvāri tiṣṭʰati lakṣmaṇaḥ
   
tayor eko dʰanuṣ-pāṇir   dvāri tiṣṭʰati lakṣmaṇaḥ /
Halfverse: c    
yasya bʰītāḥ pravepante   nādān muñcanti vānarāḥ
   
yasya bʰītāḥ pravepante   nādān muñcanti vānarāḥ /

Verse: 42 
Halfverse: a    
sa eṣa rāgʰavabʰrātā   lakṣmaṇo vākyasāratʰiḥ
   
sa eṣa rāgʰava-bʰrātā   lakṣmaṇo vākya-sāratʰiḥ /
Halfverse: c    
vyavasāya ratʰaḥ prāptas   tasya rāmasya śāsanāt
   
vyavasāya ratʰaḥ prāptas   tasya rāmasya śāsanāt /

Verse: 43 
Halfverse: a    
tasya mūrdʰnā praṇamya tvaṃ   saputraḥ saha bandʰubʰiḥ
   
tasya mūrdʰnā praṇamya tvaṃ   saputraḥ saha bandʰubʰiḥ /
Halfverse: c    
rājaṃs tiṣṭʰa svasamaye   bʰava satyapratiśravaḥ
   
rājaṃs tiṣṭʰa sva-samaye   bʰava satya-pratiśravaḥ / {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.