TITUS
Ramayana
Part No. 289
Chapter: 30
Adhyāya
30
Verse: 1
Halfverse: a
sa
kāminaṃ
dīnam
adīnasattvaḥ
sa
kāminaṃ
dīnam
adīnasattvaḥ
sa
kāminaṃ
dīnam
adīna-sattvaḥ
sa
kāminaṃ
dīnam
adīna-sattvaḥ
/
{Gem}
Halfverse: b
śokābʰipannaṃ
samudīrṇakopam
śokābʰipannaṃ
samudīrṇakopam
śoka
_abʰipannaṃ
samudīrṇa-kopam
śoka
_abʰipannaṃ
samudīrṇa-kopam
/
{Gem}
Halfverse: c
narendrasūnur
naradevaputraṃ
narendrasūnur
naradevaputraṃ
nara
_indra-sūnur
nara-deva-putraṃ
nara
_indra-sūnur
nara-deva-putraṃ
/
{Gem}
Halfverse: d
rāmānujaḥ
pūrvajam
ity
uvāca
rāmānujaḥ
pūrvajam
ity
uvāca
rāma
_anujaḥ
pūrvajam
ity
uvāca
rāma
_anujaḥ
pūrvajam
ity
uvāca
/
{Gem}
Verse: 2
Halfverse: a
na
vānaraḥ
stʰāsyati
sādʰuvr̥tte
na
vānaraḥ
stʰāsyati
sādʰuvr̥tte
na
vānaraḥ
stʰāsyati
sādʰu-vr̥tte
na
vānaraḥ
stʰāsyati
sādʰu-vr̥tte
/
{Gem}
Halfverse: b
na
maṃsyate
kāryapʰalānuṣaṅgān
na
maṃsyate
kāryapʰalānuṣaṅgān
na
maṃsyate
kārya-pʰala
_anuṣaṅgān
na
maṃsyate
kārya-pʰala
_anuṣaṅgān
/
{Gem}
Halfverse: c
na
bʰakṣyate
vānararājyalakṣmīṃ
na
bʰakṣyate
vānararājyalakṣmīṃ
na
bʰakṣyate
vānara-rājya-lakṣmīṃ
na
bʰakṣyate
vānara-rājya-lakṣmīṃ
/
{Gem}
Halfverse: d
tatʰā
hi
nābʰikramate
'sya
buddʰiḥ
tatʰā
hi
nābʰikramate
'sya
buddʰiḥ
tatʰā
hi
na
_abʰikramate
_asya
buddʰiḥ
tatʰā
hi
na
_abʰikramate
_asya
buddʰiḥ
/
{Gem}
Verse: 3
Halfverse: a
matikṣayād
grāmyasukʰeṣu
saktas
matikṣayād
grāmyasukʰeṣu
saktas
mati-kṣayād
grāmya-sukʰeṣu
saktas
mati-kṣayād
grāmya-sukʰeṣu
saktas
/
{Gem}
Halfverse: b
tava
prasādāpratikārabuddʰiḥ
tava
prasādāpratikārabuddʰiḥ
tava
prasāda
_apratikāra-buddʰiḥ
tava
prasāda
_apratikāra-buddʰiḥ
/
{Gem}
Halfverse: c
hato
'grajaṃ
paśyatu
vālinaṃ
sa
hato
'grajaṃ
paśyatu
vālinaṃ
sa
hato
_agrajaṃ
paśyatu
vālinaṃ
sa
hato
_agrajaṃ
paśyatu
vālinaṃ
sa
/
{Gem}
Halfverse: d
na
rājyam
evaṃ
viguṇasya
deyam
na
rājyam
evaṃ
viguṇasya
deyam
na
rājyam
evaṃ
viguṇasya
deyam
na
rājyam
evaṃ
viguṇasya
deyam
/
{Gem}
Verse: 4
Halfverse: a
na
dʰāraye
kopam
udīrṇavegaṃ
na
dʰāraye
kopam
udīrṇavegaṃ
na
dʰāraye
kopam
udīrṇa-vegaṃ
na
dʰāraye
kopam
udīrṇa-vegaṃ
/
{Gem}
Halfverse: b
nihanmi
sugrīvam
asatyam
adya
nihanmi
sugrīvam
asatyam
adya
nihanmi
sugrīvam
asatyam
adya
nihanmi
sugrīvam
asatyam
adya
/
{Gem}
Halfverse: c
haripravīraiḥ
saha
vāliputro
haripravīraiḥ
saha
vāliputro
hari-pravīraiḥ
saha
vāli-putro
hari-pravīraiḥ
saha
vāli-putro
/
{Gem}
Halfverse: d
narendrapatnyā
vicayaṃ
karotu
narendrapatnyā
vicayaṃ
karotu
nara
_indra-patnyā
vicayaṃ
karotu
nara
_indra-patnyā
vicayaṃ
karotu
/
{Gem}
Verse: 5
Halfverse: a
tam
āttabāṇāsanam
utpatantaṃ
tam
āttabāṇāsanam
utpatantaṃ
tam
ātta-bāṇa
_āsanam
utpatantaṃ
tam
ātta-bāṇa
_āsanam
utpatantaṃ
/
{Gem}
Halfverse: b
niveditārtʰaṃ
raṇacaṇḍakopam
niveditārtʰaṃ
raṇacaṇḍakopam
nivedita
_artʰaṃ
raṇa-caṇḍa-kopam
nivedita
_artʰaṃ
raṇa-caṇḍa-kopam
/
{Gem}
Halfverse: c
uvaca
rāmaḥ
paravīrahantā
uvaca
rāmaḥ
paravīrahantā
uvaca
rāmaḥ
para-vīra-hantā
uvaca
rāmaḥ
para-vīra-hantā
/
{Gem}
Halfverse: d
svavekṣitaṃ
sānunayaṃ
ca
vākyam
svavekṣitaṃ
sānunayaṃ
ca
vākyam
svavekṣitaṃ
sānunayaṃ
ca
vākyam
svavekṣitaṃ
sānunayaṃ
ca
vākyam
/
{Gem}
Verse: 6
Halfverse: a
na
hi
vai
tvadvidʰo
loke
pāpam
evaṃ
samācaret
na
hi
vai
tvad-vidʰo
loke
pāpam
evaṃ
samācaret
/
Halfverse: c
pāpam
āryeṇa
yo
hanti
sa
vīraḥ
puruṣottamaḥ
pāpam
āryeṇa
yo
hanti
sa
vīraḥ
puruṣa
_uttamaḥ
/
Verse: 7
Halfverse: a
nedam
adya
tvayā
grāhyaṃ
sādʰuvr̥ttena
lakṣmaṇa
na
_idam
adya
tvayā
grāhyaṃ
sādʰu-vr̥ttena
lakṣmaṇa
/
Halfverse: c
tāṃ
prītim
anuvartasva
pūrvavr̥ttaṃ
ca
saṃgatam
tāṃ
prītim
anuvartasva
pūrva-vr̥ttaṃ
ca
saṃgatam
/
Verse: 8
Halfverse: a
sāmopahitayā
vācā
rūkṣāṇi
parivarjayan
sāma
_upahitayā
vācā
rūkṣāṇi
parivarjayan
/
Halfverse: c
vaktum
arhasi
sugrīvaṃ
vyatītaṃ
kālaparyaye
vaktum
arhasi
sugrīvaṃ
vyatītaṃ
kāla-paryaye
/
Verse: 9
Halfverse: a
so'
grajenānuśiṣṭārtʰo
yatʰāvat
puruṣarṣabʰaḥ
so
_agrajena
_anuśiṣṭa
_artʰo
yatʰāvat
puruṣa-r̥ṣabʰaḥ
/
Halfverse: c
praviveśa
purīṃ
vīro
lakṣmaṇaḥ
paravīrahā
praviveśa
purīṃ
vīro
lakṣmaṇaḥ
para-vīrahā
/
Verse: 10
Halfverse: a
tataḥ
śubʰamatiḥ
prājño
bʰrātuḥ
priyahite
rataḥ
tataḥ
śubʰa-matiḥ
prājño
bʰrātuḥ
priya-hite
rataḥ
/
Halfverse: c
lakṣmaṇaḥ
pratisaṃrabdʰo
jagāma
bʰavanaṃ
kapeḥ
lakṣmaṇaḥ
pratisaṃrabdʰo
jagāma
bʰavanaṃ
kapeḥ
/
Verse: 11
Halfverse: a
śakrabāṇāsanaprakʰyaṃ
dʰanuḥ
kālāntakopamaḥ
śakra-bāṇa
_āsana-prakʰyaṃ
dʰanuḥ
kāla
_antaka
_upamaḥ
/
Halfverse: c
pragr̥hya
giriśr̥ṅgābʰaṃ
mandaraḥ
sānumān
iva
pragr̥hya
giri-śr̥ṅga
_ābʰaṃ
mandaraḥ
sānumān
iva
/
Verse: 12
Halfverse: a
yatʰoktakārī
vacanam
uttaraṃ
caiva
sottaram
yatʰā
_ukta-kārī
vacanam
uttaraṃ
caiva
sa
_uttaram
/
Halfverse: c
br̥haspatisamo
buddʰyā
mattvā
rāmānujas
tadā
br̥haspati-samo
buddʰyā
mattvā
rāma
_anujas
tadā
/
{matvā
?}
Verse: 13
Halfverse: a
kāmakrodʰasamuttʰena
bʰrātuḥ
kopāgninā
vr̥taḥ
kāma-krodʰa-samuttʰena
bʰrātuḥ
kopa
_agninā
vr̥taḥ
/
Halfverse: c
prabʰañjana
ivāprītaḥ
prayayau
lakṣmaṇas
tadā
prabʰañjana
iva
_aprītaḥ
prayayau
lakṣmaṇas
tadā
/
Verse: 14
Halfverse: a
sālatālāśvakarṇāṃś
ca
tarasā
pātayan
bahūn
sāla-tāla
_aśva-karṇāṃś
ca
tarasā
pātayan
bahūn
/
Halfverse: c
paryasyan
girikūṭāni
drumān
anyāṃś
ca
vegataḥ
paryasyan
giri-kūṭāni
drumān
anyāṃś
ca
vegataḥ
/
Verse: 15
Halfverse: a
śilāś
ca
śakalīkurvan
padbʰyāṃ
gaja
ivāśugaḥ
śilāś
ca
śakalī-kurvan
padbʰyāṃ
gaja
iva
_āśugaḥ
/
Halfverse: c
dūram
ekapadaṃ
tyaktvā
yayau
kāryavaśād
drutam
dūram
eka-padaṃ
tyaktvā
yayau
kārya-vaśād
drutam
/
Verse: 16
Halfverse: a
tām
apaśyad
balākīrṇāṃ
harirājamahāpurīm
tām
apaśyad
bala
_ākīrṇāṃ
hari-rāja-mahā-purīm
/
Halfverse: c
durgām
ikṣvākuśārdūlaḥ
kiṣkindʰāṃ
girisaṃkaṭe
durgām
ikṣvāku-śārdūlaḥ
kiṣkindʰāṃ
giri-saṃkaṭe
/
Verse: 17
Halfverse: a
roṣāt
praspʰuramāṇauṣṭʰaḥ
sugrīvaṃ
prati
kalṣmaṇaḥ
roṣāt
praspʰuramāṇa
_oṣṭʰaḥ
sugrīvaṃ
prati
kalṣmaṇaḥ
/
Halfverse: c
dadarśa
vānarān
bʰīmān
kiṣkindʰāyā
bahiścarān
dadarśa
vānarān
bʰīmān
kiṣkindʰāyā
bahiś-carān
/
Verse: 18
Halfverse: a
śailaśr̥ṅgāṇi
śataśaḥ
pravr̥ddʰāṃś
ca
mahīruhān
śaila-śr̥ṅgāṇi
śataśaḥ
pravr̥ddʰāṃś
ca
mahī-ruhān
/
Halfverse: c
jagr̥huḥ
kuñjaraprakʰyā
vānarāḥ
parvatāntare
jagr̥huḥ
kuñjara-prakʰyā
vānarāḥ
parvata
_antare
/
Verse: 19
Halfverse: a
tān
gr̥hītapraharaṇān
harīn
dr̥ṣṭvā
tu
lakṣmaṇaḥ
tān
gr̥hīta-praharaṇān
harīn
dr̥ṣṭvā
tu
lakṣmaṇaḥ
/
Halfverse: c
babʰūva
dviguṇaṃ
kruddʰo
bahvindʰana
ivānalaḥ
babʰūva
dviguṇaṃ
kruddʰo
bahv-indʰana
iva
_analaḥ
/
Verse: 20
Halfverse: a
taṃ
te
bʰayaparītāṅgāḥ
kruddʰaṃ
dr̥ṣṭvā
plavaṃgamāḥ
taṃ
te
bʰaya-parīta
_aṅgāḥ
kruddʰaṃ
dr̥ṣṭvā
plavaṃ-gamāḥ
/
Halfverse: c
kālamr̥tyuyugāntābʰaṃ
śataśo
vidrutā
diśaḥ
kāla-mr̥tyu-yuga
_anta
_ābʰaṃ
śataśo
vidrutā
diśaḥ
/
Verse: 21
Halfverse: a
tataḥ
sugrīvabʰavanaṃ
praviśya
haripuṃgavāḥ
tataḥ
sugrīva-bʰavanaṃ
praviśya
hari-puṃgavāḥ
/
Halfverse: c
krodʰam
āgamanaṃ
caiva
lakṣmaṇasya
nyavedayan
krodʰam
āgamanaṃ
caiva
lakṣmaṇasya
nyavedayan
/
Verse: 22
Halfverse: a
tārayā
sahitaḥ
kāmī
saktaḥ
kapivr̥ṣo
rahaḥ
tārayā
sahitaḥ
kāmī
saktaḥ
kapi-vr̥ṣo
rahaḥ
/
Halfverse: c
na
teṣāṃ
kapivīrāṇāṃ
śuśrāva
vacanaṃ
tadā
na
teṣāṃ
kapi-vīrāṇāṃ
śuśrāva
vacanaṃ
tadā
/
Verse: 23
Halfverse: a
tataḥ
sacivasaṃdiṣṭā
harayo
romaharṣaṇāḥ
tataḥ
saciva-saṃdiṣṭā
harayo
roma-harṣaṇāḥ
/
Halfverse: c
girikuñjaramegʰābʰā
nagaryā
niryayus
tadā
giri-kuñjara-megʰa
_ābʰā
nagaryā
niryayus
tadā
/
Verse: 24
Halfverse: a
nakʰadaṃṣṭrāyudʰā
gʰorāḥ
sarve
vikr̥tadarśanāḥ
nakʰa-daṃṣṭrā
_āyudʰā
gʰorāḥ
sarve
vikr̥ta-darśanāḥ
/
Halfverse: c
sarve
śārdūladarpāś
ca
sarve
ca
vikr̥tānanāḥ
sarve
śārdūla-darpāś
ca
sarve
ca
vikr̥ta
_ānanāḥ
/
Verse: 25
Halfverse: a
daśanāgabalāḥ
ke
cit
ke
cid
daśaguṇottarāḥ
daśa-nāga-balāḥ
kecit
kecid
daśa-guṇa
_uttarāḥ
/
Halfverse: c
ke
cin
nāgasahasrasya
babʰūvus
tulyavikramāḥ
kecin
nāga-sahasrasya
babʰūvus
tulya-vikramāḥ
/
Verse: 26
Halfverse: a
kr̥tsnāṃ
hi
kapibʰir
vyāptāṃ
drumahastair
mahābalaiḥ
kr̥tsnāṃ
hi
kapibʰir
vyāptāṃ
druma-hastair
mahā-balaiḥ
/
Halfverse: c
apaśyal
lakṣmaṇaḥ
kruddʰaḥ
kiṣkindʰāṃ
tāṃ
durāsadam
apaśyal
lakṣmaṇaḥ
kruddʰaḥ
kiṣkindʰāṃ
tāṃ
durāsadam
/
Verse: 27
Halfverse: a
tatas
te
harayaḥ
sarve
prākāraparikʰāntarāt
tatas
te
harayaḥ
sarve
prākāra-parikʰa
_antarāt
/
Halfverse: c
niṣkramyodagrasattvās
tu
tastʰur
āviṣkr̥taṃ
tadā
niṣkramya
_udagra-sattvās
tu
tastʰur
āviṣkr̥taṃ
tadā
/
Verse: 28
Halfverse: a
sugrīvasya
pramādaṃ
ca
pūrvajaṃ
cārtam
ātmavān
sugrīvasya
pramādaṃ
ca
pūrvajaṃ
ca
_ārtam
ātmavān
/
Halfverse: c
buddʰvā
kopavaśaṃ
vīraḥ
punar
eva
jagāma
saḥ
buddʰvā
kopa-vaśaṃ
vīraḥ
punar
eva
jagāma
saḥ
/
Verse: 29
Halfverse: a
sa
dīrgʰoṣṇamahoccʰvāsaḥ
kopasaṃraktalocanaḥ
sa
dīrgʰa
_uṣṇa-mahā
_uccʰvāsaḥ
kopa-saṃrakta-locanaḥ
/
Halfverse: c
babʰūva
naraśārdūlasadʰūma
iva
pāvakaḥ
babʰūva
nara-śārdūla-sadʰūma
iva
pāvakaḥ
/
Verse: 30
Halfverse: a
bāṇaśalyaspʰurajjihvaḥ
sāyakāsanabʰogavān
bāṇa-śalya-spʰuraj-jihvaḥ
sāyaka
_āsana-bʰogavān
/
Halfverse: c
svatejoviṣasaṃgʰātaḥ
pañcāsya
iva
pannagaḥ
sva-tejo-viṣa-saṃgʰātaḥ
pañca
_āsya
iva
pannagaḥ
/
Verse: 31
Halfverse: a
taṃ
dīptam
iva
kālāgniṃ
nāgendram
iva
kopitam
taṃ
dīptam
iva
kāla
_agniṃ
nāga
_indram
iva
kopitam
/
Halfverse: c
samāsādyāṅgadas
trāsād
viṣādam
agamad
bʰr̥śam
samāsādya
_aṅgadas
trāsād
viṣādam
agamad
bʰr̥śam
/
Verse: 32
Halfverse: a
so
'ṅgadaṃ
roṣatāmrākṣaḥ
saṃdideśa
mahāyaśāḥ
so
_aṅgadaṃ
roṣa-tāmra
_akṣaḥ
saṃdideśa
mahā-yaśāḥ
/
Halfverse: c
sugrīvaḥ
katʰyatāṃ
vatsa
mamāgamanam
ity
uta
sugrīvaḥ
katʰyatāṃ
vatsa
mama
_āgamanam
ity
uta
/
Verse: 33
Halfverse: a
eṣa
rāmānujaḥ
prāptas
tvatsakāśam
ariṃdamaḥ
eṣa
rāma
_anujaḥ
prāptas
tvat-sakāśam
ariṃ-damaḥ
/
Halfverse: c
bʰrātur
vyasanasaṃtapto
dvāri
tiṣṭʰati
lakṣmaṇaḥ
bʰrātur
vyasana-saṃtapto
dvāri
tiṣṭʰati
lakṣmaṇaḥ
/
Verse: 34
Halfverse: a
lakṣmaṇasya
vacaḥ
śrutvā
śokāviṣṭo
'ṅgado
'bravīt
lakṣmaṇasya
vacaḥ
śrutvā
śoka
_āviṣṭo
_aṅgado
_abravīt
/
Halfverse: c
pituḥ
samīpam
āgamya
saumitrir
ayam
āgataḥ
pituḥ
samīpam
āgamya
saumitrir
ayam
āgataḥ
/
Verse: 35
Halfverse: a
te
mahaugʰanibʰaṃ
dr̥ṣṭvā
vajrāśanisamasvanam
te
mahā
_ogʰa-nibʰaṃ
dr̥ṣṭvā
vajra
_aśani-sama-svanam
/
Halfverse: c
siṃhanādaṃ
samaṃ
cakrur
lakṣmaṇasya
samīpataḥ
siṃha-nādaṃ
samaṃ
cakrur
lakṣmaṇasya
samīpataḥ
/
Verse: 36
Halfverse: a
tena
śabdena
mahatā
pratyabudʰyata
vānaraḥ
tena
śabdena
mahatā
pratyabudʰyata
vānaraḥ
/
Halfverse: c
madavihvalatāmrākṣo
vyākulasragvibʰūṣaṇaḥ
mada-vihvala-tāmra
_akṣo
vyākula-sragvi-bʰūṣaṇaḥ
/
Verse: 37
Halfverse: a
atʰāṅgadavacaḥ
śrutvā
tenaiva
ca
samāgatau
atʰa
_aṅgada-vacaḥ
śrutvā
tena
_eva
ca
samāgatau
/
Halfverse: c
mantriṇo
vānarendrasya
saṃmatodāradarśinau
mantriṇo
vānara
_indrasya
saṃmata
_udāra-darśinau
/
Verse: 38
Halfverse: a
plakṣaś
caiva
prabʰāvaś
ca
mantriṇāv
artʰadʰarmayoḥ
plakṣaś
ca
_eva
prabʰāvaś
ca
mantriṇāv
artʰa-dʰarmayoḥ
/
Halfverse: c
vaktum
uccāvacaṃ
prāptaṃ
lakṣmaṇaṃ
tau
śaśaṃsatuḥ
vaktum
ucca
_avacaṃ
prāptaṃ
lakṣmaṇaṃ
tau
śaśaṃsatuḥ
/
Verse: 39
Halfverse: a
prasādayitvā
sugrīvaṃ
vacanaiḥ
sāmaniścitaiḥ
prasādayitvā
sugrīvaṃ
vacanaiḥ
sāma-niścitaiḥ
/
Halfverse: c
āsīnaṃ
paryupāsīnau
yatʰā
śakraṃ
marutpatim
āsīnaṃ
paryupāsīnau
yatʰā
śakraṃ
marut-patim
/
Verse: 40
Halfverse: a
satyasaṃdʰau
mahābʰāgau
bʰrātarau
rāmalakṣmaṇau
satya-saṃdʰau
mahā-bʰāgau
bʰrātarau
rāma-lakṣmaṇau
/
Halfverse: c
vayasya
bʰāvaṃ
saṃprāptau
rājyārhau
rājyadāyinau
vayasya
bʰāvaṃ
saṃprāptau
rājya
_arhau
rājya-dāyinau
/
Verse: 41
Halfverse: a
tayor
eko
dʰanuṣpāṇir
dvāri
tiṣṭʰati
lakṣmaṇaḥ
tayor
eko
dʰanuṣ-pāṇir
dvāri
tiṣṭʰati
lakṣmaṇaḥ
/
Halfverse: c
yasya
bʰītāḥ
pravepante
nādān
muñcanti
vānarāḥ
yasya
bʰītāḥ
pravepante
nādān
muñcanti
vānarāḥ
/
Verse: 42
Halfverse: a
sa
eṣa
rāgʰavabʰrātā
lakṣmaṇo
vākyasāratʰiḥ
sa
eṣa
rāgʰava-bʰrātā
lakṣmaṇo
vākya-sāratʰiḥ
/
Halfverse: c
vyavasāya
ratʰaḥ
prāptas
tasya
rāmasya
śāsanāt
vyavasāya
ratʰaḥ
prāptas
tasya
rāmasya
śāsanāt
/
Verse: 43
Halfverse: a
tasya
mūrdʰnā
praṇamya
tvaṃ
saputraḥ
saha
bandʰubʰiḥ
tasya
mūrdʰnā
praṇamya
tvaṃ
saputraḥ
saha
bandʰubʰiḥ
/
Halfverse: c
rājaṃs
tiṣṭʰa
svasamaye
bʰava
satyapratiśravaḥ
rājaṃs
tiṣṭʰa
sva-samaye
bʰava
satya-pratiśravaḥ
/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.