TITUS
Ramayana
Part No. 290
Previous part

Chapter: 31 
Adhyāya 31


Verse: 1 
Halfverse: a    aṅgadasya vacaḥ śrutvā   sugrīvaḥ sacivaiḥ saha
   
aṅgadasya vacaḥ śrutvā   sugrīvaḥ sacivaiḥ saha /
Halfverse: c    
lakṣmaṇaṃ kupitaṃ śrutvā   mumocāsanam ātmavān
   
lakṣmaṇaṃ kupitaṃ śrutvā   mumoca_āsanam ātmavān /

Verse: 2 
Halfverse: a    
sacivān abravīd vākyaṃ   niścitya gurulāgʰavam
   
sacivān abravīd vākyaṃ   niścitya guru-lāgʰavam /
Halfverse: c    
mantrajñān mantrakuśalo   mantreṣu pariniṣṭʰitaḥ
   
mantrajñān mantra-kuśalo   mantreṣu pariniṣṭʰitaḥ /

Verse: 3 
Halfverse: a    
na me durvyāhr̥taṃ kiṃ cin   nāpi me duranuṣṭʰitam
   
na me durvyāhr̥taṃ kiṃcin   na_api me duranuṣṭʰitam /
Halfverse: c    
lakṣmaṇo rāgʰavabʰrātā   kruddʰaḥ kim iti cintaye
   
lakṣmaṇo rāgʰava-bʰrātā   kruddʰaḥ kim iti cintaye /

Verse: 4 
Halfverse: a    
asuhr̥dbʰir mamāmitrair   nityam antaradarśibʰiḥ
   
asuhr̥dbʰir mama_amitrair   nityam antara-darśibʰiḥ /
Halfverse: c    
mama doṣān asaṃbʰūtāñ   śrāvito rāgʰavānujaḥ
   
mama doṣān asaṃbʰūtān   śrāvito rāgʰava_anujaḥ /

Verse: 5 
Halfverse: a    
atra tāvad yatʰābuddʰi   sarvair eva yatʰāvidʰi
   
atra tāvad yatʰā-buddʰi   sarvair eva yatʰā-vidʰi /
Halfverse: c    
bʰavadbʰir niścayas tasya   vijñeyo nipuṇaṃ śanaiḥ
   
bʰavadbʰir niścayas tasya   vijñeyo nipuṇaṃ śanaiḥ /

Verse: 6 
Halfverse: a    
na kʰalv asti mama trāso   lakṣmaṇān nāpi rāgʰavāt
   
na kʰalv asti mama trāso   lakṣmaṇān na_api rāgʰavāt /
Halfverse: c    
mitraṃ tv astʰāna kupitaṃ   janayaty eva saṃbʰramam
   
mitraṃ tv astʰāna kupitaṃ   janayaty eva saṃbʰramam /

Verse: 7 
Halfverse: a    
sarvatʰā sukaraṃ mitraṃ   duṣkaraṃ paripālanam
   
sarvatʰā sukaraṃ mitraṃ   duṣkaraṃ paripālanam /
Halfverse: c    
anityatvāt tu cittānāṃ   prītir alpe 'pi bʰidyate
   
anityatvāt tu cittānāṃ   prītir alpe_api bʰidyate /

Verse: 8 
Halfverse: a    
atonimittaṃ trasto 'haṃ   rāmeṇa tu mahātmanā
   
ato-nimittaṃ trasto_ahaṃ   rāmeṇa tu mahātmanā / {atonimittam}
Halfverse: c    
yan mamopakr̥taṃ śakyaṃ   pratikartuṃ na tan mayā
   
yan mama_upakr̥taṃ śakyaṃ   pratikartuṃ na tan mayā /

Verse: 9 
Halfverse: a    
sugrīveṇaivam uktas tu   hanumān haripuṃgavaḥ
   
sugrīveṇa_evam uktas tu   hanumān hari-puṃgavaḥ /
Halfverse: c    
uvāca svena tarkeṇa   madʰye vānaramantriṇām
   
uvāca svena tarkeṇa   madʰye vānara-mantriṇām /

Verse: 10 
Halfverse: a    
sarvatʰā naitad āścaryaṃ   yat tvaṃ harigaṇeśvara
   
sarvatʰā na_etad āścaryaṃ   yat tvaṃ hari-gaṇa_īśvara /
Halfverse: c    
na vismarasi susnigdʰam   upakārakr̥taṃ śubʰam
   
na vismarasi susnigdʰam   upakāra-kr̥taṃ śubʰam /

Verse: 11 
Halfverse: a    
rāgʰaveṇa tu śūreṇa   bʰayam utsr̥jya dūrataḥ
   
rāgʰaveṇa tu śūreṇa   bʰayam utsr̥jya dūrataḥ /
Halfverse: c    
tvatpriyārtʰaṃ hato vālī   śakratulyaparākramaḥ
   
tvat-priya_artʰaṃ hato vālī   śakra-tulya-parākramaḥ /

Verse: 12 
Halfverse: a    
sarvatʰā praṇayāt kruddʰo   rāgʰavo nātra saṃśayaḥ
   
sarvatʰā praṇayāt kruddʰo   rāgʰavo na_atra saṃśayaḥ /
Halfverse: c    
bʰrātaraṃ sa prahitavām̐l   lakṣmaṇaṃ lakṣmivardʰanam
   
bʰrātaraṃ sa prahitavām̐l   lakṣmaṇaṃ lakṣmi-vardʰanam /

Verse: 13 
Halfverse: a    
tvaṃ pramatto na jānīṣe   kālaṃ kalavidāṃ vara
   
tvaṃ pramatto na jānīṣe   kālaṃ kalavidāṃ vara /
Halfverse: c    
pʰullasaptaccʰadaśyāmā   pravr̥ttā tu śarac cʰivā
   
pʰulla-saptac-cʰada-śyāmā   pravr̥ttā tu śarat śivā /

Verse: 14 
Halfverse: a    
nirmala grahanakṣatrā   dyauḥ pranaṣṭabalāhakā
   
nirmala graha-nakṣatrā   dyauḥ pranaṣṭa-balāhakā /
Halfverse: c    
prasannāś ca diśaḥ sarvāḥ   saritaś ca sarāṃsi ca
   
prasannāś ca diśaḥ sarvāḥ   saritaś ca sarāṃsi ca /

Verse: 15 
Halfverse: a    
prāptam udyogakālaṃ tu   nāvaiṣi haripuṃgava
   
prāptam udyoga-kālaṃ tu   na_avaiṣi hari-puṃgava /
Halfverse: c    
tvaṃ pramatta iti vyaktaṃ   lakṣmaṇo 'yam ihāgataḥ
   
tvaṃ pramatta iti vyaktaṃ   lakṣmaṇo_ayam iha_āgataḥ /

Verse: 16 
Halfverse: a    
ārtasya hr̥tadārasya   paruṣaṃ puruṣāntarāt
   
ārtasya hr̥ta-dārasya   paruṣaṃ puruṣa_antarāt /
Halfverse: c    
vacanaṃ marṣaṇīyaṃ te   rāgʰavasya mahātmanaḥ
   
vacanaṃ marṣaṇīyaṃ te   rāgʰavasya mahātmanaḥ /

Verse: 17 
Halfverse: a    
kr̥tāparādʰasya hi te   nānyat paśyāmy ahaṃ kṣamam
   
kr̥ta_aparādʰasya hi te   na_anyat paśyāmy ahaṃ kṣamam /
Halfverse: c    
antareṇāñjaliṃ baddʰvā   lakṣmaṇasya prasādanāt
   
antareṇa_añjaliṃ baddʰvā   lakṣmaṇasya prasādanāt /

Verse: 18 
Halfverse: a    
niyuktair mantribʰir vācyo   avaśyaṃ pārtʰivo hitam
   
niyuktair mantribʰir vācyo   avaśyaṃ pārtʰivo hitam / {Pāda} {vācyo!}
Halfverse: c    
ata eva bʰayaṃ tyaktvā   bravīmy avadʰr̥taṃ vacaḥ
   
ata eva bʰayaṃ tyaktvā   bravīmy avadʰr̥taṃ vacaḥ /

Verse: 19 
Halfverse: a    
abʰikruddʰaḥ samartʰo hi   cāpam udyamya rāgʰavaḥ
   
abʰikruddʰaḥ samartʰo hi   cāpam udyamya rāgʰavaḥ /
Halfverse: c    
sadevāsuragandʰarvaṃ   vaśe stʰāpayituṃ jagat
   
sadeva_asura-gandʰarvaṃ   vaśe stʰāpayituṃ jagat /

Verse: 20 
Halfverse: a    
na sa kṣamaḥ kopayituṃ   yaḥ prasādya punar bʰavet
   
na sa kṣamaḥ kopayituṃ   yaḥ prasādya punar bʰavet /
Halfverse: c    
pūrvopakāraṃ smaratā   kr̥tajñena viśeṣataḥ
   
pūrva_upakāraṃ smaratā   kr̥tajñena viśeṣataḥ /

Verse: 21 
Halfverse: a    
tasya mūrdʰnā praṇamya tvaṃ   saputraḥ sasuhr̥jjanaḥ
   
tasya mūrdʰnā praṇamya tvaṃ   saputraḥ sasuhr̥j-janaḥ /
Halfverse: c    
rājaṃs tiṣṭʰa svasamaye   bʰartur bʰāryeva tadvaśe
   
rājaṃs tiṣṭʰa sva-samaye   bʰartur bʰāryā_iva tad-vaśe /

Verse: 22 


Halfverse: a    
na rāmarāmānujaśāsanaṃ tvayā    na rāmarāmānujaśāsanaṃ tvayā
   
na rāma-rāma_anuja-śāsanaṃ tvayā    na rāma-rāma_anuja-śāsanaṃ tvayā / {Gem}
Halfverse: b    
kapīndrayuktaṃ manasāpy apohitum    kapīndrayuktaṃ manasāpy apohitum
   
kapi_indra-yuktaṃ manasā_apy apohitum    kapi_indra-yuktaṃ manasā_apy apohitum / {Gem}
Halfverse: c    
mano hi te jñāsyati mānuṣaṃ balaṃ    mano hi te jñāsyati mānuṣaṃ balaṃ
   
mano hi te jñāsyati mānuṣaṃ balaṃ    mano hi te jñāsyati mānuṣaṃ balaṃ / {Gem}
Halfverse: d    
sarāgʰavasyāsya surendravarcasaḥ    sarāgʰavasyāsya surendravarcasaḥ
   
sarāgʰavasya_asya sura_indra-varcasaḥ    sarāgʰavasya_asya sura_indra-varcasaḥ / {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.