TITUS
Ramayana
Part No. 290
Chapter: 31
Adhyāya
31
Verse: 1
Halfverse: a
aṅgadasya
vacaḥ
śrutvā
sugrīvaḥ
sacivaiḥ
saha
aṅgadasya
vacaḥ
śrutvā
sugrīvaḥ
sacivaiḥ
saha
/
Halfverse: c
lakṣmaṇaṃ
kupitaṃ
śrutvā
mumocāsanam
ātmavān
lakṣmaṇaṃ
kupitaṃ
śrutvā
mumoca
_āsanam
ātmavān
/
Verse: 2
Halfverse: a
sacivān
abravīd
vākyaṃ
niścitya
gurulāgʰavam
sacivān
abravīd
vākyaṃ
niścitya
guru-lāgʰavam
/
Halfverse: c
mantrajñān
mantrakuśalo
mantreṣu
pariniṣṭʰitaḥ
mantrajñān
mantra-kuśalo
mantreṣu
pariniṣṭʰitaḥ
/
Verse: 3
Halfverse: a
na
me
durvyāhr̥taṃ
kiṃ
cin
nāpi
me
duranuṣṭʰitam
na
me
durvyāhr̥taṃ
kiṃcin
na
_api
me
duranuṣṭʰitam
/
Halfverse: c
lakṣmaṇo
rāgʰavabʰrātā
kruddʰaḥ
kim
iti
cintaye
lakṣmaṇo
rāgʰava-bʰrātā
kruddʰaḥ
kim
iti
cintaye
/
Verse: 4
Halfverse: a
asuhr̥dbʰir
mamāmitrair
nityam
antaradarśibʰiḥ
asuhr̥dbʰir
mama
_amitrair
nityam
antara-darśibʰiḥ
/
Halfverse: c
mama
doṣān
asaṃbʰūtāñ
śrāvito
rāgʰavānujaḥ
mama
doṣān
asaṃbʰūtān
śrāvito
rāgʰava
_anujaḥ
/
Verse: 5
Halfverse: a
atra
tāvad
yatʰābuddʰi
sarvair
eva
yatʰāvidʰi
atra
tāvad
yatʰā-buddʰi
sarvair
eva
yatʰā-vidʰi
/
Halfverse: c
bʰavadbʰir
niścayas
tasya
vijñeyo
nipuṇaṃ
śanaiḥ
bʰavadbʰir
niścayas
tasya
vijñeyo
nipuṇaṃ
śanaiḥ
/
Verse: 6
Halfverse: a
na
kʰalv
asti
mama
trāso
lakṣmaṇān
nāpi
rāgʰavāt
na
kʰalv
asti
mama
trāso
lakṣmaṇān
na
_api
rāgʰavāt
/
Halfverse: c
mitraṃ
tv
astʰāna
kupitaṃ
janayaty
eva
saṃbʰramam
mitraṃ
tv
astʰāna
kupitaṃ
janayaty
eva
saṃbʰramam
/
Verse: 7
Halfverse: a
sarvatʰā
sukaraṃ
mitraṃ
duṣkaraṃ
paripālanam
sarvatʰā
sukaraṃ
mitraṃ
duṣkaraṃ
paripālanam
/
Halfverse: c
anityatvāt
tu
cittānāṃ
prītir
alpe
'pi
bʰidyate
anityatvāt
tu
cittānāṃ
prītir
alpe
_api
bʰidyate
/
Verse: 8
Halfverse: a
atonimittaṃ
trasto
'haṃ
rāmeṇa
tu
mahātmanā
ato-nimittaṃ
trasto
_ahaṃ
rāmeṇa
tu
mahātmanā
/
{atonimittam}
Halfverse: c
yan
mamopakr̥taṃ
śakyaṃ
pratikartuṃ
na
tan
mayā
yan
mama
_upakr̥taṃ
śakyaṃ
pratikartuṃ
na
tan
mayā
/
Verse: 9
Halfverse: a
sugrīveṇaivam
uktas
tu
hanumān
haripuṃgavaḥ
sugrīveṇa
_evam
uktas
tu
hanumān
hari-puṃgavaḥ
/
Halfverse: c
uvāca
svena
tarkeṇa
madʰye
vānaramantriṇām
uvāca
svena
tarkeṇa
madʰye
vānara-mantriṇām
/
Verse: 10
Halfverse: a
sarvatʰā
naitad
āścaryaṃ
yat
tvaṃ
harigaṇeśvara
sarvatʰā
na
_etad
āścaryaṃ
yat
tvaṃ
hari-gaṇa
_īśvara
/
Halfverse: c
na
vismarasi
susnigdʰam
upakārakr̥taṃ
śubʰam
na
vismarasi
susnigdʰam
upakāra-kr̥taṃ
śubʰam
/
Verse: 11
Halfverse: a
rāgʰaveṇa
tu
śūreṇa
bʰayam
utsr̥jya
dūrataḥ
rāgʰaveṇa
tu
śūreṇa
bʰayam
utsr̥jya
dūrataḥ
/
Halfverse: c
tvatpriyārtʰaṃ
hato
vālī
śakratulyaparākramaḥ
tvat-priya
_artʰaṃ
hato
vālī
śakra-tulya-parākramaḥ
/
Verse: 12
Halfverse: a
sarvatʰā
praṇayāt
kruddʰo
rāgʰavo
nātra
saṃśayaḥ
sarvatʰā
praṇayāt
kruddʰo
rāgʰavo
na
_atra
saṃśayaḥ
/
Halfverse: c
bʰrātaraṃ
sa
prahitavām̐l
lakṣmaṇaṃ
lakṣmivardʰanam
bʰrātaraṃ
sa
prahitavām̐l
lakṣmaṇaṃ
lakṣmi-vardʰanam
/
Verse: 13
Halfverse: a
tvaṃ
pramatto
na
jānīṣe
kālaṃ
kalavidāṃ
vara
tvaṃ
pramatto
na
jānīṣe
kālaṃ
kalavidāṃ
vara
/
Halfverse: c
pʰullasaptaccʰadaśyāmā
pravr̥ttā
tu
śarac
cʰivā
pʰulla-saptac-cʰada-śyāmā
pravr̥ttā
tu
śarat
śivā
/
Verse: 14
Halfverse: a
nirmala
grahanakṣatrā
dyauḥ
pranaṣṭabalāhakā
nirmala
graha-nakṣatrā
dyauḥ
pranaṣṭa-balāhakā
/
Halfverse: c
prasannāś
ca
diśaḥ
sarvāḥ
saritaś
ca
sarāṃsi
ca
prasannāś
ca
diśaḥ
sarvāḥ
saritaś
ca
sarāṃsi
ca
/
Verse: 15
Halfverse: a
prāptam
udyogakālaṃ
tu
nāvaiṣi
haripuṃgava
prāptam
udyoga-kālaṃ
tu
na
_avaiṣi
hari-puṃgava
/
Halfverse: c
tvaṃ
pramatta
iti
vyaktaṃ
lakṣmaṇo
'yam
ihāgataḥ
tvaṃ
pramatta
iti
vyaktaṃ
lakṣmaṇo
_ayam
iha
_āgataḥ
/
Verse: 16
Halfverse: a
ārtasya
hr̥tadārasya
paruṣaṃ
puruṣāntarāt
ārtasya
hr̥ta-dārasya
paruṣaṃ
puruṣa
_antarāt
/
Halfverse: c
vacanaṃ
marṣaṇīyaṃ
te
rāgʰavasya
mahātmanaḥ
vacanaṃ
marṣaṇīyaṃ
te
rāgʰavasya
mahātmanaḥ
/
Verse: 17
Halfverse: a
kr̥tāparādʰasya
hi
te
nānyat
paśyāmy
ahaṃ
kṣamam
kr̥ta
_aparādʰasya
hi
te
na
_anyat
paśyāmy
ahaṃ
kṣamam
/
Halfverse: c
antareṇāñjaliṃ
baddʰvā
lakṣmaṇasya
prasādanāt
antareṇa
_añjaliṃ
baddʰvā
lakṣmaṇasya
prasādanāt
/
Verse: 18
Halfverse: a
niyuktair
mantribʰir
vācyo
avaśyaṃ
pārtʰivo
hitam
niyuktair
mantribʰir
vācyo
avaśyaṃ
pārtʰivo
hitam
/
{Pāda}
{vācyo
!}
Halfverse: c
ata
eva
bʰayaṃ
tyaktvā
bravīmy
avadʰr̥taṃ
vacaḥ
ata
eva
bʰayaṃ
tyaktvā
bravīmy
avadʰr̥taṃ
vacaḥ
/
Verse: 19
Halfverse: a
abʰikruddʰaḥ
samartʰo
hi
cāpam
udyamya
rāgʰavaḥ
abʰikruddʰaḥ
samartʰo
hi
cāpam
udyamya
rāgʰavaḥ
/
Halfverse: c
sadevāsuragandʰarvaṃ
vaśe
stʰāpayituṃ
jagat
sadeva
_asura-gandʰarvaṃ
vaśe
stʰāpayituṃ
jagat
/
Verse: 20
Halfverse: a
na
sa
kṣamaḥ
kopayituṃ
yaḥ
prasādya
punar
bʰavet
na
sa
kṣamaḥ
kopayituṃ
yaḥ
prasādya
punar
bʰavet
/
Halfverse: c
pūrvopakāraṃ
smaratā
kr̥tajñena
viśeṣataḥ
pūrva
_upakāraṃ
smaratā
kr̥tajñena
viśeṣataḥ
/
Verse: 21
Halfverse: a
tasya
mūrdʰnā
praṇamya
tvaṃ
saputraḥ
sasuhr̥jjanaḥ
tasya
mūrdʰnā
praṇamya
tvaṃ
saputraḥ
sasuhr̥j-janaḥ
/
Halfverse: c
rājaṃs
tiṣṭʰa
svasamaye
bʰartur
bʰāryeva
tadvaśe
rājaṃs
tiṣṭʰa
sva-samaye
bʰartur
bʰāryā
_iva
tad-vaśe
/
Verse: 22
Halfverse: a
na
rāmarāmānujaśāsanaṃ
tvayā
na
rāmarāmānujaśāsanaṃ
tvayā
na
rāma-rāma
_anuja-śāsanaṃ
tvayā
na
rāma-rāma
_anuja-śāsanaṃ
tvayā
/
{Gem}
Halfverse: b
kapīndrayuktaṃ
manasāpy
apohitum
kapīndrayuktaṃ
manasāpy
apohitum
kapi
_indra-yuktaṃ
manasā
_apy
apohitum
kapi
_indra-yuktaṃ
manasā
_apy
apohitum
/
{Gem}
Halfverse: c
mano
hi
te
jñāsyati
mānuṣaṃ
balaṃ
mano
hi
te
jñāsyati
mānuṣaṃ
balaṃ
mano
hi
te
jñāsyati
mānuṣaṃ
balaṃ
mano
hi
te
jñāsyati
mānuṣaṃ
balaṃ
/
{Gem}
Halfverse: d
sarāgʰavasyāsya
surendravarcasaḥ
sarāgʰavasyāsya
surendravarcasaḥ
sarāgʰavasya
_asya
sura
_indra-varcasaḥ
sarāgʰavasya
_asya
sura
_indra-varcasaḥ
/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.