TITUS
Ramayana
Part No. 291
Chapter: 32
Adhyāya
32
Verse: 1
Halfverse: a
atʰa
pratisamādiṣṭo
lakṣmaṇaḥ
paravīrahā
atʰa
pratisamādiṣṭo
lakṣmaṇaḥ
para-vīrahā
/
Halfverse: c
praviveśa
guhāṃ
gʰorāṃ
kiṣkindʰāṃ
rāmaśāsanāt
praviveśa
guhāṃ
gʰorāṃ
kiṣkindʰāṃ
rāma-śāsanāt
/
Verse: 2
Halfverse: a
dvārastʰā
harayas
tatra
mahākāyā
mahābalāḥ
dvārastʰā
harayas
tatra
mahā-kāyā
mahā-balāḥ
/
Halfverse: c
babʰūvur
lakṣmaṇaṃ
dr̥ṣṭvā
sarve
prāñjalayaḥ
stʰitāḥ
babʰūvur
lakṣmaṇaṃ
dr̥ṣṭvā
sarve
prāñjalayaḥ
stʰitāḥ
/
Verse: 3
Halfverse: a
niḥśvasantaṃ
tu
taṃ
dr̥ṣṭvā
kruddʰaṃ
daśaratʰātmajam
niḥśvasantaṃ
tu
taṃ
dr̥ṣṭvā
kruddʰaṃ
daśaratʰa
_ātmajam
/
Halfverse: c
babʰūvur
harayas
trastā
na
cainaṃ
paryavārayan
babʰūvur
harayas
trastā
na
ca
_enaṃ
paryavārayan
/
Verse: 4
Halfverse: a
sa
taṃ
ratnamayīṃ
śrīmān
divyāṃ
puṣpitakānanām
sa
taṃ
ratnamayīṃ
śrīmān
divyāṃ
puṣpita-kānanām
/
Halfverse: c
ramyāṃ
ratnasamākīrṇāṃ
dadarśa
mahatīṃ
guhām
ramyāṃ
ratna-samākīrṇāṃ
dadarśa
mahatīṃ
guhām
/
Verse: 5
Halfverse: a
harmyaprāsādasaṃbādʰāṃ
nānāpaṇyopaśobʰitām
harmya-prāsāda-saṃbādʰāṃ
nānā-paṇya
_upaśobʰitām
/
Halfverse: c
sarvakāmapʰalair
vr̥kṣaiḥ
puṣpitair
upaśobʰitām
sarva-kāma-pʰalair
vr̥kṣaiḥ
puṣpitair
upaśobʰitām
/
Verse: 6
Halfverse: a
devagandʰarvaputraiś
ca
vānaraiḥ
kāmarūpibʰiḥ
deva-gandʰarva-putraiś
ca
vānaraiḥ
kāma-rūpibʰiḥ
/
Halfverse: c
divya
mālyāmbaradʰāraiḥ
śobʰitāṃ
priyadarśanaiḥ
divya
mālya
_ambara-dʰāraiḥ
śobʰitāṃ
priya-darśanaiḥ
/
Verse: 7
Halfverse: a
candanāgarupadmānāṃ
gandʰaiḥ
surabʰigandʰinām
candana
_agaru-padmānāṃ
gandʰaiḥ
surabʰi-gandʰinām
/
Halfverse: c
maireyāṇāṃ
madʰūnāṃ
ca
saṃmoditamahāpatʰām
maireyāṇāṃ
madʰūnāṃ
ca
saṃmodita-mahā-patʰām
/
Verse: 8
Halfverse: a
vindʰyamerugiriprastʰaiḥ
prāsādair
naikabʰūmibʰiḥ
vindʰya-meru-giri-prastʰaiḥ
prāsādair
naika-bʰūmibʰiḥ
/
Halfverse: c
dadarśa
girinadyaś
ca
vimalās
tatra
rāgʰavaḥ
dadarśa
giri-nadyaś
ca
vimalās
tatra
rāgʰavaḥ
/
Verse: 9
Halfverse: a
aṅgadasya
gr̥haṃ
ramyaṃ
maindasya
dvividasya
ca
aṅgadasya
gr̥haṃ
ramyaṃ
maindasya
dvividasya
ca
/
Halfverse: c
gavayasya
gavākṣasya
gajasya
śarabʰasya
ca
gavayasya
gava
_akṣasya
gajasya
śarabʰasya
ca
/
Verse: 10
Halfverse: a
vidyunmāleś
ca
saṃpāteḥ
sūryākṣasya
hanūmataḥ
vidyun-māleś
ca
saṃpāteḥ
sūrya
_akṣasya
hanūmataḥ
/
Halfverse: c
vīrabāhoḥ
subāhoś
ca
nalasya
ca
mahātmanaḥ
vīra-bāhoḥ
subāhoś
ca
nalasya
ca
mahātmanaḥ
/
Verse: 11
Halfverse: a
kumudasya
suṣeṇasya
tārajāmbavatos
tatʰā
kumudasya
suṣeṇasya
tāra-jāmbavatos
tatʰā
/
Halfverse: c
dadʰivaktrasya
nīlasya
supāṭalasunetrayoḥ
dadʰi-vaktrasya
nīlasya
supāṭala-sunetrayoḥ
/
Verse: 12
Halfverse: a
eteṣāṃ
kapimukʰyānāṃ
rājamārge
mahātmanām
eteṣāṃ
kapi-mukʰyānāṃ
rāja-mārge
mahātmanām
/
Halfverse: c
dadarśa
gr̥hamukʰyāni
mahāsārāṇi
lakṣmaṇaḥ
dadarśa
gr̥ha-mukʰyāni
mahā-sārāṇi
lakṣmaṇaḥ
/
Verse: 13
Halfverse: a
pāṇḍurābʰraprakāśāni
divyamālyayutāni
ca
pāṇḍura
_abʰra-prakāśāni
divya-mālya-yutāni
ca
/
Halfverse: c
prabʰūtadʰanadʰānyāni
strīratnaiḥ
śobʰitāni
ca
prabʰūta-dʰana-dʰānyāni
strī-ratnaiḥ
śobʰitāni
ca
/
Verse: 14
Halfverse: a
pāṇḍureṇa
tu
śailena
parikṣiptaṃ
durāsadam
pāṇḍureṇa
tu
śailena
parikṣiptaṃ
durāsadam
/
Halfverse: c
vānarendragr̥haṃ
ramyaṃ
mahendrasadanopamam
vānara
_indra-gr̥haṃ
ramyaṃ
mahā
_indra-sadana
_upamam
/
Verse: 15
Halfverse: a
śulkaiḥ
prāsādaśikʰaraiḥ
kailāsaśikʰaropamaiḥ
śulkaiḥ
prāsāda-śikʰaraiḥ
kailāsa-śikʰara
_upamaiḥ
/
Halfverse: c
sarvakāmapʰalair
vr̥kṣaiḥ
puṣṭitair
upaśobʰitam
sarva-kāma-pʰalair
vr̥kṣaiḥ
puṣṭitair
upaśobʰitam
/
Verse: 16
Halfverse: a
mahendradattaiḥ
śrīmadbʰir
nīlajīmūtasaṃnibʰaiḥ
mahā
_indra-dattaiḥ
śrīmadbʰir
nīla-jīmūta-saṃnibʰaiḥ
/
Halfverse: c
divyapuṣpapʰalair
vr̥kṣaiḥ
śītaccʰāyair
manoramaiḥ
divya-puṣpa-pʰalair
vr̥kṣaiḥ
śītac-cʰāyair
mano-ramaiḥ
/
Verse: 17
Halfverse: a
haribʰiḥ
saṃvr̥tadvāraṃ
balibʰiḥ
śastrapāṇibʰiḥ
haribʰiḥ
saṃvr̥ta-dvāraṃ
balibʰiḥ
śastra-pāṇibʰiḥ
/
Halfverse: c
divyamālyāvr̥taṃ
śubʰraṃ
taptakāñcanatoraṇam
divya-mālya
_āvr̥taṃ
śubʰraṃ
tapta-kāñcana-toraṇam
/
Verse: 18
Halfverse: a
sugrīvasya
gr̥haṃ
ramyaṃ
praviveśa
mahābalaḥ
sugrīvasya
gr̥haṃ
ramyaṃ
praviveśa
mahā-balaḥ
/
Halfverse: c
avāryamāṇaḥ
saumitrir
mahābʰram
iva
bʰāskaraḥ
avāryamāṇaḥ
saumitrir
mahā
_abʰram
iva
bʰāskaraḥ
/
Verse: 19
Halfverse: a
sa
sapta
kakṣyā
dʰarmātmā
yānāsanasamāvr̥tāḥ
sa
sapta
kakṣyā
dʰarma
_ātmā
yāna
_āsana-samāvr̥tāḥ
/
Halfverse: c
praviśya
sumahad
guptaṃ
dadarśāntaḥpuraṃ
mahat
praviśya
sumahad
guptaṃ
dadarśa
_antaḥ-puraṃ
mahat
/
Verse: 20
Halfverse: a
haimarājataparyaṅkair
bahubʰiś
ca
varāsanaiḥ
haima-rājata-paryaṅkair
bahubʰiś
ca
vara
_āsanaiḥ
/
Halfverse: c
mahārhāstaraṇopetais
tatra
tatropaśobʰitam
mahā
_arha
_āstaraṇa
_upetais
tatra
tatra
_upaśobʰitam
/
Verse: 21
Halfverse: a
praviśann
eva
satataṃ
śuśrāva
madʰurasvaram
praviśann
eva
satataṃ
śuśrāva
madʰura-svaram
/
Halfverse: c
tantrīgītasamākīrṇaṃ
samagītapadākṣaram
tantrī-gīta-samākīrṇaṃ
sama-gīta-pada
_akṣaram
/
Verse: 22
Halfverse: a
bahvīś
ca
vividʰākārā
rūpayauvanagarvitāḥ
bahvīś
ca
vividʰa
_ākārā
rūpa-yauvana-garvitāḥ
/
Halfverse: c
striyaḥ
sugrīvabʰavane
dadarśa
sa
mahābalaḥ
striyaḥ
sugrīva-bʰavane
dadarśa
sa
mahā-balaḥ
/
Verse: 23
Halfverse: a
dr̥ṣṭvābʰijanasaṃpannāś
citramālyakr̥tasrajaḥ
dr̥ṣṭvā
_abʰijana-saṃpannāś
citra-mālya-kr̥ta-srajaḥ
/
Halfverse: c
varamālyakr̥tavyagrā
bʰūṣaṇottamabʰūṣitāḥ
vara-mālya-kr̥ta-vyagrā
bʰūṣaṇa
_uttama-bʰūṣitāḥ
/
Verse: 24
Halfverse: a
nātr̥ptān
nāti
ca
vyagrān
nānudāttapariccʰadān
na
_atr̥ptān
na
_ati
ca
vyagrān
na
_anudātta-pariccʰadān
/
Halfverse: c
sugrīvānucarāṃś
cāpi
lakṣayām
āsa
lakṣmaṇaḥ
sugrīva
_anucarāṃś
ca
_api
lakṣayām
āsa
lakṣmaṇaḥ
/
Verse: 25
Halfverse: a
tataḥ
sugrīvam
āsīnaṃ
kāñcane
paramāsane
tataḥ
sugrīvam
āsīnaṃ
kāñcane
parama
_āsane
/
Halfverse: c
mahārhāstaraṇopete
dadarśādityasaṃnibʰam
mahā
_arha
_āstaraṇa
_upete
dadarśa
_āditya-saṃnibʰam
/
Verse: 26
Halfverse: a
divyābʰaraṇacitrāṅgaṃ
divyarūpaṃ
yaśasvinam
divya
_ābʰaraṇa-citra
_aṅgaṃ
divya-rūpaṃ
yaśasvinam
/
Halfverse: c
divyamālyāmbaradʰaraṃ
mahendram
iva
durjayam
divya-mālya
_ambara-dʰaraṃ
mahā
_indram
iva
durjayam
/
Halfverse: e
divyābʰaraṇamālyābʰiḥ
pramadābʰiḥ
samāvr̥tam
divya
_ābʰaraṇa-mālyābʰiḥ
pramadābʰiḥ
samāvr̥tam
/
Verse: 27
Halfverse: a
rumāṃ
tu
vīraḥ
parirabʰya
gāḍʰaṃ
rumāṃ
tu
vīraḥ
parirabʰya
gāḍʰaṃ
rumāṃ
tu
vīraḥ
parirabʰya
gāḍʰaṃ
rumāṃ
tu
vīraḥ
parirabʰya
gāḍʰaṃ
/
{Gem}
Halfverse: b
varāsanastʰo
varahemavarṇaḥ
varāsanastʰo
varahemavarṇaḥ
vara
_āsanastʰo
vara-hema-varṇaḥ
vara
_āsanastʰo
vara-hema-varṇaḥ
/
{Gem}
Halfverse: c
dadarśa
saumitrim
adīnasattvaṃ
dadarśa
saumitrim
adīnasattvaṃ
dadarśa
saumitrim
adīna-sattvaṃ
dadarśa
saumitrim
adīna-sattvaṃ
/
{Gem}
Halfverse: d
viśālanetraḥ
suviśālanetram
viśālanetraḥ
suviśālanetram
viśāla-netraḥ
suviśāla-netram
viśāla-netraḥ
suviśāla-netram
/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.