TITUS
Ramayana
Part No. 291
Previous part

Chapter: 32 
Adhyāya 32


Verse: 1 
Halfverse: a    atʰa pratisamādiṣṭo   lakṣmaṇaḥ paravīrahā
   
atʰa pratisamādiṣṭo   lakṣmaṇaḥ para-vīrahā /
Halfverse: c    
praviveśa guhāṃ gʰorāṃ   kiṣkindʰāṃ rāmaśāsanāt
   
praviveśa guhāṃ gʰorāṃ   kiṣkindʰāṃ rāma-śāsanāt /

Verse: 2 
Halfverse: a    
dvārastʰā harayas tatra   mahākāyā mahābalāḥ
   
dvārastʰā harayas tatra   mahā-kāyā mahā-balāḥ /
Halfverse: c    
babʰūvur lakṣmaṇaṃ dr̥ṣṭvā   sarve prāñjalayaḥ stʰitāḥ
   
babʰūvur lakṣmaṇaṃ dr̥ṣṭvā   sarve prāñjalayaḥ stʰitāḥ /

Verse: 3 
Halfverse: a    
niḥśvasantaṃ tu taṃ dr̥ṣṭvā   kruddʰaṃ daśaratʰātmajam
   
niḥśvasantaṃ tu taṃ dr̥ṣṭvā   kruddʰaṃ daśaratʰa_ātmajam /
Halfverse: c    
babʰūvur harayas trastā   na cainaṃ paryavārayan
   
babʰūvur harayas trastā   na ca_enaṃ paryavārayan /

Verse: 4 
Halfverse: a    
sa taṃ ratnamayīṃ śrīmān   divyāṃ puṣpitakānanām
   
sa taṃ ratnamayīṃ śrīmān   divyāṃ puṣpita-kānanām /
Halfverse: c    
ramyāṃ ratnasamākīrṇāṃ   dadarśa mahatīṃ guhām
   
ramyāṃ ratna-samākīrṇāṃ   dadarśa mahatīṃ guhām /

Verse: 5 
Halfverse: a    
harmyaprāsādasaṃbādʰāṃ   nānāpaṇyopaśobʰitām
   
harmya-prāsāda-saṃbādʰāṃ   nānā-paṇya_upaśobʰitām /
Halfverse: c    
sarvakāmapʰalair vr̥kṣaiḥ   puṣpitair upaśobʰitām
   
sarva-kāma-pʰalair vr̥kṣaiḥ   puṣpitair upaśobʰitām /

Verse: 6 
Halfverse: a    
devagandʰarvaputraiś ca   vānaraiḥ kāmarūpibʰiḥ
   
deva-gandʰarva-putraiś ca   vānaraiḥ kāma-rūpibʰiḥ /
Halfverse: c    
divya mālyāmbaradʰāraiḥ   śobʰitāṃ priyadarśanaiḥ
   
divya mālya_ambara-dʰāraiḥ   śobʰitāṃ priya-darśanaiḥ /

Verse: 7 
Halfverse: a    
candanāgarupadmānāṃ   gandʰaiḥ surabʰigandʰinām
   
candana_agaru-padmānāṃ   gandʰaiḥ surabʰi-gandʰinām /
Halfverse: c    
maireyāṇāṃ madʰūnāṃ ca   saṃmoditamahāpatʰām
   
maireyāṇāṃ madʰūnāṃ ca   saṃmodita-mahā-patʰām /

Verse: 8 
Halfverse: a    
vindʰyamerugiriprastʰaiḥ   prāsādair naikabʰūmibʰiḥ
   
vindʰya-meru-giri-prastʰaiḥ   prāsādair naika-bʰūmibʰiḥ /
Halfverse: c    
dadarśa girinadyaś ca   vimalās tatra rāgʰavaḥ
   
dadarśa giri-nadyaś ca   vimalās tatra rāgʰavaḥ /

Verse: 9 
Halfverse: a    
aṅgadasya gr̥haṃ ramyaṃ   maindasya dvividasya ca
   
aṅgadasya gr̥haṃ ramyaṃ   maindasya dvividasya ca /
Halfverse: c    
gavayasya gavākṣasya   gajasya śarabʰasya ca
   
gavayasya gava_akṣasya   gajasya śarabʰasya ca /

Verse: 10 
Halfverse: a    
vidyunmāleś ca saṃpāteḥ   sūryākṣasya hanūmataḥ
   
vidyun-māleś ca saṃpāteḥ   sūrya_akṣasya hanūmataḥ /
Halfverse: c    
vīrabāhoḥ subāhoś ca   nalasya ca mahātmanaḥ
   
vīra-bāhoḥ subāhoś ca   nalasya ca mahātmanaḥ /

Verse: 11 
Halfverse: a    
kumudasya suṣeṇasya   tārajāmbavatos tatʰā
   
kumudasya suṣeṇasya   tāra-jāmbavatos tatʰā /
Halfverse: c    
dadʰivaktrasya nīlasya   supāṭalasunetrayoḥ
   
dadʰi-vaktrasya nīlasya   supāṭala-sunetrayoḥ /

Verse: 12 
Halfverse: a    
eteṣāṃ kapimukʰyānāṃ   rājamārge mahātmanām
   
eteṣāṃ kapi-mukʰyānāṃ   rāja-mārge mahātmanām /
Halfverse: c    
dadarśa gr̥hamukʰyāni   mahāsārāṇi lakṣmaṇaḥ
   
dadarśa gr̥ha-mukʰyāni   mahā-sārāṇi lakṣmaṇaḥ /

Verse: 13 
Halfverse: a    
pāṇḍurābʰraprakāśāni   divyamālyayutāni ca
   
pāṇḍura_abʰra-prakāśāni   divya-mālya-yutāni ca /
Halfverse: c    
prabʰūtadʰanadʰānyāni   strīratnaiḥ śobʰitāni ca
   
prabʰūta-dʰana-dʰānyāni   strī-ratnaiḥ śobʰitāni ca /

Verse: 14 
Halfverse: a    
pāṇḍureṇa tu śailena   parikṣiptaṃ durāsadam
   
pāṇḍureṇa tu śailena   parikṣiptaṃ durāsadam /
Halfverse: c    
vānarendragr̥haṃ ramyaṃ   mahendrasadanopamam
   
vānara_indra-gr̥haṃ ramyaṃ   mahā_indra-sadana_upamam /

Verse: 15 
Halfverse: a    
śulkaiḥ prāsādaśikʰaraiḥ   kailāsaśikʰaropamaiḥ
   
śulkaiḥ prāsāda-śikʰaraiḥ   kailāsa-śikʰara_upamaiḥ /
Halfverse: c    
sarvakāmapʰalair vr̥kṣaiḥ   puṣṭitair upaśobʰitam
   
sarva-kāma-pʰalair vr̥kṣaiḥ   puṣṭitair upaśobʰitam /

Verse: 16 
Halfverse: a    
mahendradattaiḥ śrīmadbʰir   nīlajīmūtasaṃnibʰaiḥ
   
mahā_indra-dattaiḥ śrīmadbʰir   nīla-jīmūta-saṃnibʰaiḥ /
Halfverse: c    
divyapuṣpapʰalair vr̥kṣaiḥ   śītaccʰāyair manoramaiḥ
   
divya-puṣpa-pʰalair vr̥kṣaiḥ   śītac-cʰāyair mano-ramaiḥ /

Verse: 17 
Halfverse: a    
haribʰiḥ saṃvr̥tadvāraṃ   balibʰiḥ śastrapāṇibʰiḥ
   
haribʰiḥ saṃvr̥ta-dvāraṃ   balibʰiḥ śastra-pāṇibʰiḥ /
Halfverse: c    
divyamālyāvr̥taṃ śubʰraṃ   taptakāñcanatoraṇam
   
divya-mālya_āvr̥taṃ śubʰraṃ   tapta-kāñcana-toraṇam /

Verse: 18 
Halfverse: a    
sugrīvasya gr̥haṃ ramyaṃ   praviveśa mahābalaḥ
   
sugrīvasya gr̥haṃ ramyaṃ   praviveśa mahā-balaḥ /
Halfverse: c    
avāryamāṇaḥ saumitrir   mahābʰram iva bʰāskaraḥ
   
avāryamāṇaḥ saumitrir   mahā_abʰram iva bʰāskaraḥ /

Verse: 19 
Halfverse: a    
sa sapta kakṣyā dʰarmātmā   yānāsanasamāvr̥tāḥ
   
sa sapta kakṣyā dʰarma_ātmā   yāna_āsana-samāvr̥tāḥ /
Halfverse: c    
praviśya sumahad guptaṃ   dadarśāntaḥpuraṃ mahat
   
praviśya sumahad guptaṃ   dadarśa_antaḥ-puraṃ mahat /

Verse: 20 
Halfverse: a    
haimarājataparyaṅkair   bahubʰiś ca varāsanaiḥ
   
haima-rājata-paryaṅkair   bahubʰiś ca vara_āsanaiḥ /
Halfverse: c    
mahārhāstaraṇopetais   tatra tatropaśobʰitam
   
mahā_arha_āstaraṇa_upetais   tatra tatra_upaśobʰitam /

Verse: 21 
Halfverse: a    
praviśann eva satataṃ   śuśrāva madʰurasvaram
   
praviśann eva satataṃ   śuśrāva madʰura-svaram /
Halfverse: c    
tantrīgītasamākīrṇaṃ   samagītapadākṣaram
   
tantrī-gīta-samākīrṇaṃ   sama-gīta-pada_akṣaram /

Verse: 22 
Halfverse: a    
bahvīś ca vividʰākārā   rūpayauvanagarvitāḥ
   
bahvīś ca vividʰa_ākārā   rūpa-yauvana-garvitāḥ /
Halfverse: c    
striyaḥ sugrīvabʰavane   dadarśa sa mahābalaḥ
   
striyaḥ sugrīva-bʰavane   dadarśa sa mahā-balaḥ /

Verse: 23 
Halfverse: a    
dr̥ṣṭvābʰijanasaṃpannāś   citramālyakr̥tasrajaḥ
   
dr̥ṣṭvā_abʰijana-saṃpannāś   citra-mālya-kr̥ta-srajaḥ /
Halfverse: c    
varamālyakr̥tavyagrā   bʰūṣaṇottamabʰūṣitāḥ
   
vara-mālya-kr̥ta-vyagrā   bʰūṣaṇa_uttama-bʰūṣitāḥ /

Verse: 24 
Halfverse: a    
nātr̥ptān nāti ca vyagrān   nānudāttapariccʰadān
   
na_atr̥ptān na_ati ca vyagrān   na_anudātta-pariccʰadān /
Halfverse: c    
sugrīvānucarāṃś cāpi   lakṣayām āsa lakṣmaṇaḥ
   
sugrīva_anucarāṃś ca_api   lakṣayām āsa lakṣmaṇaḥ /

Verse: 25 
Halfverse: a    
tataḥ sugrīvam āsīnaṃ   kāñcane paramāsane
   
tataḥ sugrīvam āsīnaṃ   kāñcane parama_āsane /
Halfverse: c    
mahārhāstaraṇopete   dadarśādityasaṃnibʰam
   
mahā_arha_āstaraṇa_upete   dadarśa_āditya-saṃnibʰam /

Verse: 26 
Halfverse: a    
divyābʰaraṇacitrāṅgaṃ   divyarūpaṃ yaśasvinam
   
divya_ābʰaraṇa-citra_aṅgaṃ   divya-rūpaṃ yaśasvinam /
Halfverse: c    
divyamālyāmbaradʰaraṃ   mahendram iva durjayam
   
divya-mālya_ambara-dʰaraṃ   mahā_indram iva durjayam /
Halfverse: e    
divyābʰaraṇamālyābʰiḥ   pramadābʰiḥ samāvr̥tam
   
divya_ābʰaraṇa-mālyābʰiḥ   pramadābʰiḥ samāvr̥tam /

Verse: 27 


Halfverse: a    
rumāṃ tu vīraḥ parirabʰya gāḍʰaṃ    rumāṃ tu vīraḥ parirabʰya gāḍʰaṃ
   
rumāṃ tu vīraḥ parirabʰya gāḍʰaṃ    rumāṃ tu vīraḥ parirabʰya gāḍʰaṃ / {Gem}
Halfverse: b    
varāsanastʰo varahemavarṇaḥ    varāsanastʰo varahemavarṇaḥ
   
vara_āsanastʰo vara-hema-varṇaḥ    vara_āsanastʰo vara-hema-varṇaḥ / {Gem}
Halfverse: c    
dadarśa saumitrim adīnasattvaṃ    dadarśa saumitrim adīnasattvaṃ
   
dadarśa saumitrim adīna-sattvaṃ    dadarśa saumitrim adīna-sattvaṃ / {Gem}
Halfverse: d    
viśālanetraḥ suviśālanetram    viśālanetraḥ suviśālanetram
   
viśāla-netraḥ suviśāla-netram    viśāla-netraḥ suviśāla-netram / {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.