TITUS
Ramayana
Part No. 292
Previous part

Chapter: 33 
Adhyāya 33


Verse: 1 
Halfverse: a    tam apratihataṃ kruddʰaṃ   praviṣṭaṃ puruṣarṣabʰam
   
tam apratihataṃ kruddʰaṃ   praviṣṭaṃ puruṣa-r̥ṣabʰam /
Halfverse: c    
sugrīvo lakṣmaṇaṃ dr̥ṣṭvā   babʰūva vyatʰitendriyaḥ
   
sugrīvo lakṣmaṇaṃ dr̥ṣṭvā   babʰūva vyatʰita_indriyaḥ /

Verse: 2 
Halfverse: a    
kruddʰaṃ niḥśvasamānaṃ taṃ   pradīptam iva tejasā
   
kruddʰaṃ niḥśvasamānaṃ taṃ   pradīptam iva tejasā /
Halfverse: c    
bʰrātur vyasanasaṃtaptaṃ   dr̥ṣṭvā daśaratʰātmajam
   
bʰrātur vyasana-saṃtaptaṃ   dr̥ṣṭvā daśaratʰa_ātmajam /

Verse: 3 
Halfverse: a    
utpapāta hariśreṣṭʰo   hitvā sauvarṇam āsanam
   
utpapāta hari-śreṣṭʰo   hitvā sauvarṇam āsanam /
Halfverse: c    
mahān mahendrasya yatʰā   svalaṃkr̥ta iva dʰvajaḥ
   
mahān mahā_indrasya yatʰā   svalaṃkr̥ta iva dʰvajaḥ /

Verse: 4 
Halfverse: a    
utpatantam anūtpetū   rumāprabʰr̥tayaḥ striyaḥ
   
utpatantam anūtpetū   rumā-prabʰr̥tayaḥ striyaḥ /
Halfverse: c    
sugrīvaṃ gagane pūrṇaṃ   candraṃ tārāgaṇā iva
   
sugrīvaṃ gagane pūrṇaṃ   candraṃ tārā-gaṇā iva /

Verse: 5 
Halfverse: a    
saṃraktanayanaḥ śrīmān   vicacāla kr̥tāñjaliḥ
   
saṃrakta-nayanaḥ śrīmān   vicacāla kr̥ta_añjaliḥ /
Halfverse: c    
babʰūvāvastʰitas tatra   kalpavr̥kṣo mahān iva
   
babʰūva_avastʰitas tatra   kalpa-vr̥kṣo mahān iva /

Verse: 6 
Halfverse: a    
rumā dvitīyaṃ sugrīvaṃ   nārīmadʰyagataṃ stʰitam
   
rumā dvitīyaṃ sugrīvaṃ   nārī-madʰya-gataṃ stʰitam /
Halfverse: c    
abravīl lakṣmaṇaḥ kruddʰaḥ   satāraṃ śaśinaṃ yatʰā
   
abravīl lakṣmaṇaḥ kruddʰaḥ   satāraṃ śaśinaṃ yatʰā /

Verse: 7 
Halfverse: a    
sattvābʰijanasaṃpannaḥ   sānukrośo jitendriyaḥ
   
sattva_abʰijana-saṃpannaḥ   sānukrośo jita_indriyaḥ /
Halfverse: c    
kr̥tajñaḥ satyavādī ca   rājā loke mahīyate
   
kr̥tajñaḥ satya-vādī ca   rājā loke mahīyate /

Verse: 8 
Halfverse: a    
yas tu rājā stʰito 'dʰarme   mitrāṇām upakāriṇām
   
yas tu rājā stʰito_adʰarme   mitrāṇām upakāriṇām /
Halfverse: c    
mitʰyāpratijñāṃ kurute   ko nr̥śaṃsataras tataḥ
   
mitʰyā-pratijñāṃ kurute   ko nr̥śaṃsataras tataḥ /

Verse: 9 
Halfverse: a    
śatam aśvānr̥te hanti   sahasraṃ tu gavānr̥te
   
śatam aśva_anr̥te hanti   sahasraṃ tu gava_anr̥te /
Halfverse: c    
ātmānaṃ svajanaṃ hanti   puruṣaḥ puruṣānr̥te
   
ātmānaṃ sva-janaṃ hanti   puruṣaḥ puruṣa_anr̥te /

Verse: 10 
Halfverse: a    
pūrvaṃ kr̥tārtʰo mitrāṇāṃ   na tat pratikaroti yaḥ
   
pūrvaṃ kr̥ta_artʰo mitrāṇāṃ   na tat pratikaroti yaḥ /
Halfverse: c    
kr̥tagʰnaḥ sarvabʰūtānāṃ   sa vadʰyaḥ plavageśvara
   
kr̥tagʰnaḥ sarva-bʰūtānāṃ   sa vadʰyaḥ plavaga_īśvara /

Verse: 11 
Halfverse: a    
gīto 'yaṃ brahmaṇā ślokaḥ   sarvalokanamaskr̥taḥ
   
gīto_ayaṃ brahmaṇā ślokaḥ   sarva-loka-namas-kr̥taḥ /
Halfverse: c    
dr̥ṣṭvā kr̥tagʰnaṃ kruddʰena   taṃ nibodʰa plavaṃgama
   
dr̥ṣṭvā kr̥tagʰnaṃ kruddʰena   taṃ nibodʰa plavaṃ-gama /

Verse: 12 
Halfverse: a    
brahmagʰne ca surāpe ca   core bʰagnavrate tatʰā
   
brahmagʰne ca surāpe ca   core bʰagna-vrate tatʰā /
Halfverse: c    
niṣkr̥tir vihitā sadbʰiḥ   kr̥tagʰne nāsti niṣkr̥tiḥ
   
niṣkr̥tir vihitā sadbʰiḥ   kr̥tagʰne na_asti niṣkr̥tiḥ /

Verse: 13 
Halfverse: a    
anāryas tvaṃ kr̥tagʰnaś ca   mitʰyāvādī ca vānara
   
anāryas tvaṃ kr̥tagʰnaś ca   mitʰyā-vādī ca vānara /
Halfverse: c    
pūrvaṃ kr̥tārtʰo rāmasya   na tat pratikaroṣi yat
   
pūrvaṃ kr̥ta_artʰo rāmasya   na tat pratikaroṣi yat /

Verse: 14 
Halfverse: a    
nanu nāma kr̥tārtʰena   tvayā rāmasya vānara
   
nanu nāma kr̥ta_artʰena   tvayā rāmasya vānara /
Halfverse: c    
sītāyā mārgaṇe yatnaḥ   kartavyaḥ kr̥tam iccʰatā
   
sītāyā mārgaṇe yatnaḥ   kartavyaḥ kr̥tam iccʰatā /

Verse: 15 
Halfverse: a    
sa tvaṃ grāmyeṣu bʰogeṣu   sakto mitʰyā pratiśravaḥ
   
sa tvaṃ grāmyeṣu bʰogeṣu   sakto mitʰyā pratiśravaḥ /
Halfverse: c    
na tvāṃ rāmo vijānīte   sarpaṃ maṇḍūkarāviṇam
   
na tvāṃ rāmo vijānīte   sarpaṃ maṇḍūka-rāviṇam /

Verse: 16 
Halfverse: a    
mahābʰāgena rāmeṇa   pāpaḥ karuṇavedinā
   
mahā-bʰāgena rāmeṇa   pāpaḥ karuṇa-vedinā /
Halfverse: c    
harīṇāṃ prāpito rājyaṃ   tvaṃ durātmā mahātmanā
   
harīṇāṃ prāpito rājyaṃ   tvaṃ durātmā mahātmanā /

Verse: 17 
Halfverse: a    
kr̥taṃ cen nābʰijānīṣe   rāmasyākliṣṭakarmaṇaḥ
   
kr̥taṃ cen na_abʰijānīṣe   rāmasya_akliṣṭa-karmaṇaḥ /
Halfverse: c    
sadyas tvaṃ niśitair bāṇair   hato drakṣyasi vālinam
   
sadyas tvaṃ niśitair bāṇair   hato drakṣyasi vālinam /

Verse: 18 
Halfverse: a    
na ca saṃkucitaḥ pantʰā   yena vālī hato gataḥ
   
na ca saṃkucitaḥ pantʰā   yena vālī hato gataḥ /
Halfverse: c    
samaye tiṣṭʰa sugrīva    vālipatʰam anvagāḥ
   
samaye tiṣṭʰa sugrīva    vāli-patʰam anvagāḥ /

Verse: 19 


Halfverse: a    
na nūnam ikṣvākuvarasya kārmukāc    na nūnam ikṣvākuvarasya kārmukāc
   
na nūnam ikṣvāku-varasya kārmukāc    na nūnam ikṣvāku-varasya kārmukāc / {Gem}
Halfverse: b    
cyutāñ śarān paśyasi vajrasaṃnibʰān    cyutāñ śarān paśyasi vajrasaṃnibʰān
   
cyutān śarān paśyasi vajra-saṃnibʰān    cyutān śarān paśyasi vajra-saṃnibʰān / {Gem}
Halfverse: c    
tataḥ sukʰaṃ nāma niṣevase sukʰī    tataḥ sukʰaṃ nāma niṣevase sukʰī
   
tataḥ sukʰaṃ nāma niṣevase sukʰī    tataḥ sukʰaṃ nāma niṣevase sukʰī / {Gem}
Halfverse: d    
na rāmakāryaṃ manasāpy avekṣase    na rāmakāryaṃ manasāpy avekṣase
   
na rāma-kāryaṃ manasā_apy avekṣase    na rāma-kāryaṃ manasā_apy avekṣase / {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.