TITUS
Ramayana
Part No. 292
Chapter: 33
Adhyāya
33
Verse: 1
Halfverse: a
tam
apratihataṃ
kruddʰaṃ
praviṣṭaṃ
puruṣarṣabʰam
tam
apratihataṃ
kruddʰaṃ
praviṣṭaṃ
puruṣa-r̥ṣabʰam
/
Halfverse: c
sugrīvo
lakṣmaṇaṃ
dr̥ṣṭvā
babʰūva
vyatʰitendriyaḥ
sugrīvo
lakṣmaṇaṃ
dr̥ṣṭvā
babʰūva
vyatʰita
_indriyaḥ
/
Verse: 2
Halfverse: a
kruddʰaṃ
niḥśvasamānaṃ
taṃ
pradīptam
iva
tejasā
kruddʰaṃ
niḥśvasamānaṃ
taṃ
pradīptam
iva
tejasā
/
Halfverse: c
bʰrātur
vyasanasaṃtaptaṃ
dr̥ṣṭvā
daśaratʰātmajam
bʰrātur
vyasana-saṃtaptaṃ
dr̥ṣṭvā
daśaratʰa
_ātmajam
/
Verse: 3
Halfverse: a
utpapāta
hariśreṣṭʰo
hitvā
sauvarṇam
āsanam
utpapāta
hari-śreṣṭʰo
hitvā
sauvarṇam
āsanam
/
Halfverse: c
mahān
mahendrasya
yatʰā
svalaṃkr̥ta
iva
dʰvajaḥ
mahān
mahā
_indrasya
yatʰā
svalaṃkr̥ta
iva
dʰvajaḥ
/
Verse: 4
Halfverse: a
utpatantam
anūtpetū
rumāprabʰr̥tayaḥ
striyaḥ
utpatantam
anūtpetū
rumā-prabʰr̥tayaḥ
striyaḥ
/
Halfverse: c
sugrīvaṃ
gagane
pūrṇaṃ
candraṃ
tārāgaṇā
iva
sugrīvaṃ
gagane
pūrṇaṃ
candraṃ
tārā-gaṇā
iva
/
Verse: 5
Halfverse: a
saṃraktanayanaḥ
śrīmān
vicacāla
kr̥tāñjaliḥ
saṃrakta-nayanaḥ
śrīmān
vicacāla
kr̥ta
_añjaliḥ
/
Halfverse: c
babʰūvāvastʰitas
tatra
kalpavr̥kṣo
mahān
iva
babʰūva
_avastʰitas
tatra
kalpa-vr̥kṣo
mahān
iva
/
Verse: 6
Halfverse: a
rumā
dvitīyaṃ
sugrīvaṃ
nārīmadʰyagataṃ
stʰitam
rumā
dvitīyaṃ
sugrīvaṃ
nārī-madʰya-gataṃ
stʰitam
/
Halfverse: c
abravīl
lakṣmaṇaḥ
kruddʰaḥ
satāraṃ
śaśinaṃ
yatʰā
abravīl
lakṣmaṇaḥ
kruddʰaḥ
satāraṃ
śaśinaṃ
yatʰā
/
Verse: 7
Halfverse: a
sattvābʰijanasaṃpannaḥ
sānukrośo
jitendriyaḥ
sattva
_abʰijana-saṃpannaḥ
sānukrośo
jita
_indriyaḥ
/
Halfverse: c
kr̥tajñaḥ
satyavādī
ca
rājā
loke
mahīyate
kr̥tajñaḥ
satya-vādī
ca
rājā
loke
mahīyate
/
Verse: 8
Halfverse: a
yas
tu
rājā
stʰito
'dʰarme
mitrāṇām
upakāriṇām
yas
tu
rājā
stʰito
_adʰarme
mitrāṇām
upakāriṇām
/
Halfverse: c
mitʰyāpratijñāṃ
kurute
ko
nr̥śaṃsataras
tataḥ
mitʰyā-pratijñāṃ
kurute
ko
nr̥śaṃsataras
tataḥ
/
Verse: 9
Halfverse: a
śatam
aśvānr̥te
hanti
sahasraṃ
tu
gavānr̥te
śatam
aśva
_anr̥te
hanti
sahasraṃ
tu
gava
_anr̥te
/
Halfverse: c
ātmānaṃ
svajanaṃ
hanti
puruṣaḥ
puruṣānr̥te
ātmānaṃ
sva-janaṃ
hanti
puruṣaḥ
puruṣa
_anr̥te
/
Verse: 10
Halfverse: a
pūrvaṃ
kr̥tārtʰo
mitrāṇāṃ
na
tat
pratikaroti
yaḥ
pūrvaṃ
kr̥ta
_artʰo
mitrāṇāṃ
na
tat
pratikaroti
yaḥ
/
Halfverse: c
kr̥tagʰnaḥ
sarvabʰūtānāṃ
sa
vadʰyaḥ
plavageśvara
kr̥tagʰnaḥ
sarva-bʰūtānāṃ
sa
vadʰyaḥ
plavaga
_īśvara
/
Verse: 11
Halfverse: a
gīto
'yaṃ
brahmaṇā
ślokaḥ
sarvalokanamaskr̥taḥ
gīto
_ayaṃ
brahmaṇā
ślokaḥ
sarva-loka-namas-kr̥taḥ
/
Halfverse: c
dr̥ṣṭvā
kr̥tagʰnaṃ
kruddʰena
taṃ
nibodʰa
plavaṃgama
dr̥ṣṭvā
kr̥tagʰnaṃ
kruddʰena
taṃ
nibodʰa
plavaṃ-gama
/
Verse: 12
Halfverse: a
brahmagʰne
ca
surāpe
ca
core
bʰagnavrate
tatʰā
brahmagʰne
ca
surāpe
ca
core
bʰagna-vrate
tatʰā
/
Halfverse: c
niṣkr̥tir
vihitā
sadbʰiḥ
kr̥tagʰne
nāsti
niṣkr̥tiḥ
niṣkr̥tir
vihitā
sadbʰiḥ
kr̥tagʰne
na
_asti
niṣkr̥tiḥ
/
Verse: 13
Halfverse: a
anāryas
tvaṃ
kr̥tagʰnaś
ca
mitʰyāvādī
ca
vānara
anāryas
tvaṃ
kr̥tagʰnaś
ca
mitʰyā-vādī
ca
vānara
/
Halfverse: c
pūrvaṃ
kr̥tārtʰo
rāmasya
na
tat
pratikaroṣi
yat
pūrvaṃ
kr̥ta
_artʰo
rāmasya
na
tat
pratikaroṣi
yat
/
Verse: 14
Halfverse: a
nanu
nāma
kr̥tārtʰena
tvayā
rāmasya
vānara
nanu
nāma
kr̥ta
_artʰena
tvayā
rāmasya
vānara
/
Halfverse: c
sītāyā
mārgaṇe
yatnaḥ
kartavyaḥ
kr̥tam
iccʰatā
sītāyā
mārgaṇe
yatnaḥ
kartavyaḥ
kr̥tam
iccʰatā
/
Verse: 15
Halfverse: a
sa
tvaṃ
grāmyeṣu
bʰogeṣu
sakto
mitʰyā
pratiśravaḥ
sa
tvaṃ
grāmyeṣu
bʰogeṣu
sakto
mitʰyā
pratiśravaḥ
/
Halfverse: c
na
tvāṃ
rāmo
vijānīte
sarpaṃ
maṇḍūkarāviṇam
na
tvāṃ
rāmo
vijānīte
sarpaṃ
maṇḍūka-rāviṇam
/
Verse: 16
Halfverse: a
mahābʰāgena
rāmeṇa
pāpaḥ
karuṇavedinā
mahā-bʰāgena
rāmeṇa
pāpaḥ
karuṇa-vedinā
/
Halfverse: c
harīṇāṃ
prāpito
rājyaṃ
tvaṃ
durātmā
mahātmanā
harīṇāṃ
prāpito
rājyaṃ
tvaṃ
durātmā
mahātmanā
/
Verse: 17
Halfverse: a
kr̥taṃ
cen
nābʰijānīṣe
rāmasyākliṣṭakarmaṇaḥ
kr̥taṃ
cen
na
_abʰijānīṣe
rāmasya
_akliṣṭa-karmaṇaḥ
/
Halfverse: c
sadyas
tvaṃ
niśitair
bāṇair
hato
drakṣyasi
vālinam
sadyas
tvaṃ
niśitair
bāṇair
hato
drakṣyasi
vālinam
/
Verse: 18
Halfverse: a
na
ca
saṃkucitaḥ
pantʰā
yena
vālī
hato
gataḥ
na
ca
saṃkucitaḥ
pantʰā
yena
vālī
hato
gataḥ
/
Halfverse: c
samaye
tiṣṭʰa
sugrīva
mā
vālipatʰam
anvagāḥ
samaye
tiṣṭʰa
sugrīva
mā
vāli-patʰam
anvagāḥ
/
Verse: 19
Halfverse: a
na
nūnam
ikṣvākuvarasya
kārmukāc
na
nūnam
ikṣvākuvarasya
kārmukāc
na
nūnam
ikṣvāku-varasya
kārmukāc
na
nūnam
ikṣvāku-varasya
kārmukāc
/
{Gem}
Halfverse: b
cyutāñ
śarān
paśyasi
vajrasaṃnibʰān
cyutāñ
śarān
paśyasi
vajrasaṃnibʰān
cyutān
śarān
paśyasi
vajra-saṃnibʰān
cyutān
śarān
paśyasi
vajra-saṃnibʰān
/
{Gem}
Halfverse: c
tataḥ
sukʰaṃ
nāma
niṣevase
sukʰī
tataḥ
sukʰaṃ
nāma
niṣevase
sukʰī
tataḥ
sukʰaṃ
nāma
niṣevase
sukʰī
tataḥ
sukʰaṃ
nāma
niṣevase
sukʰī
/
{Gem}
Halfverse: d
na
rāmakāryaṃ
manasāpy
avekṣase
na
rāmakāryaṃ
manasāpy
avekṣase
na
rāma-kāryaṃ
manasā
_apy
avekṣase
na
rāma-kāryaṃ
manasā
_apy
avekṣase
/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.