TITUS
Ramayana
Part No. 293
Chapter: 34
Adhyāya
34
Verse: 1
Halfverse: a
tatʰā
bruvāṇaṃ
saumitriṃ
pradīptam
iva
tejasā
tatʰā
bruvāṇaṃ
saumitriṃ
pradīptam
iva
tejasā
/
Halfverse: c
abravīl
lakṣmaṇaṃ
tārā
tārādʰipanibʰānanā
abravīl
lakṣmaṇaṃ
tārā
tārā
_adʰipa-nibʰa
_ānanā
/
Verse: 2
Halfverse: a
naivaṃ
lakṣmaṇa
vaktavyo
nāyaṃ
paruṣam
arhati
na
_evaṃ
lakṣmaṇa
vaktavyo
na
_ayaṃ
paruṣam
arhati
/
Halfverse: c
harīṇām
īśvaraḥ
śrotuṃ
tava
vaktrād
viśeṣataḥ
harīṇām
īśvaraḥ
śrotuṃ
tava
vaktrād
viśeṣataḥ
/
Verse: 3
Halfverse: a
naivākr̥tajñaḥ
sugrīvo
na
śaṭʰo
nāpi
dāruṇaḥ
na
_eva
_akr̥tajñaḥ
sugrīvo
na
śaṭʰo
na
_api
dāruṇaḥ
/
Halfverse: c
naivānr̥takatʰo
vīra
na
jihmaś
ca
kapīśvaraḥ
na
_eva
_anr̥ta-katʰo
vīra
na
jihmaś
ca
kapi
_īśvaraḥ
/
Verse: 4
Halfverse: a
upakāraṃ
kr̥taṃ
vīro
nāpy
ayaṃ
vismr̥taḥ
kapiḥ
upakāraṃ
kr̥taṃ
vīro
na
_apy
ayaṃ
vismr̥taḥ
kapiḥ
/
Halfverse: c
rāmeṇa
vīra
sugrīvo
yad
anyair
duṣkaraṃ
raṇe
rāmeṇa
vīra
sugrīvo
yad
anyair
duṣkaraṃ
raṇe
/
Verse: 5
Halfverse: a
rāmaprasādāt
kīrtiṃ
ca
kapirājyaṃ
ca
śāśvatam
rāma-prasādāt
kīrtiṃ
ca
kapi-rājyaṃ
ca
śāśvatam
/
Halfverse: c
prāptavān
iha
sugrīvo
rumāṃ
māṃ
ca
paraṃtapa
prāptavān
iha
sugrīvo
rumāṃ
māṃ
ca
paraṃ-tapa
/
Verse: 6
Halfverse: a
suduḥkʰaṃ
śāyitaḥ
pūrvaṃ
prāpyedaṃ
sukʰam
uttamam
suduḥkʰaṃ
śāyitaḥ
pūrvaṃ
prāpya
_idaṃ
sukʰam
uttamam
/
Halfverse: c
prāptakālaṃ
na
jānīte
viśvāmitro
yatʰā
muniḥ
prāpta-kālaṃ
na
jānīte
viśvāmitro
yatʰā
muniḥ
/
Verse: 7
Halfverse: a
gʰr̥tācyāṃ
kila
saṃsakto
daśavarṣāṇi
lakṣmaṇa
gʰr̥tācyāṃ
kila
saṃsakto
daśa-varṣāṇi
lakṣmaṇa
/
Halfverse: c
aho
'manyata
dʰarmātmā
viśvāmitro
mahāmuniḥ
aho
_amanyata
dʰarma
_ātmā
viśvāmitro
mahā-muniḥ
/
Verse: 8
Halfverse: a
sa
hi
prāptaṃ
na
jānīte
kālaṃ
kālavidāṃ
varaḥ
sa
hi
prāptaṃ
na
jānīte
kālaṃ
kālavidāṃ
varaḥ
/
Halfverse: c
viśvāmitro
mahātejāḥ
kiṃ
punar
yaḥ
pr̥tʰagjanaḥ
viśvāmitro
mahā-tejāḥ
kiṃ
punar
yaḥ
pr̥tʰag-janaḥ
/
Verse: 9
Halfverse: a
dehadʰarmaṃ
gatasyāsya
pariśrāntasya
lakṣmaṇa
deha-dʰarmaṃ
gatasya
_asya
pariśrāntasya
lakṣmaṇa
/
Halfverse: c
avitr̥ptasya
kāmeṣu
rāmaḥ
kṣantum
ihārhati
avitr̥ptasya
kāmeṣu
rāmaḥ
kṣantum
iha
_arhati
/
Verse: 10
Halfverse: a
na
ca
roṣavaśaṃ
tāta
gantum
arhasi
lakṣmaṇa
na
ca
roṣa-vaśaṃ
tāta
gantum
arhasi
lakṣmaṇa
/
Halfverse: c
niścayārtʰam
avijñāya
sahasā
prākr̥to
yatʰā
niścaya
_artʰam
avijñāya
sahasā
prākr̥to
yatʰā
/
Verse: 11
Halfverse: a
sattvayuktā
hi
puruṣās
tvadvidʰāḥ
puruṣarṣabʰa
sattva-yuktā
hi
puruṣās
tvad-vidʰāḥ
puruṣa-r̥ṣabʰa
/
Halfverse: c
avimr̥śya
na
roṣasya
sahasā
yānti
vaśyatām
avimr̥śya
na
roṣasya
sahasā
yānti
vaśyatām
/
Verse: 12
Halfverse: a
prasādaye
tvāṃ
dʰarmajña
sugrīvārtʰe
samāhitā
prasādaye
tvāṃ
dʰarmajña
sugrīva
_artʰe
samāhitā
/
Halfverse: c
mahān
roṣasamutpannaḥ
saṃrambʰas
tyajyatām
ayam
mahān
roṣa-samutpannaḥ
saṃrambʰas
tyajyatām
ayam
/
Verse: 13
Halfverse: a
rumāṃ
māṃ
kapirājyaṃ
ca
dʰanadʰānyavasūni
ca
rumāṃ
māṃ
kapi-rājyaṃ
ca
dʰana-dʰānya-vasūni
ca
/
Halfverse: c
rāmapriyārtʰaṃ
sugrīvas
tyajed
iti
matir
mama
rāma-priya
_artʰaṃ
sugrīvas
tyajed
iti
matir
mama
/
Verse: 14
Halfverse: a
samāneṣvyati
sugrīvaḥ
sītayā
saha
rāgʰavam
samāneṣvyati
sugrīvaḥ
sītayā
saha
rāgʰavam
/
Halfverse: c
śaśāṅkam
iva
rohiṣyā
nihatvā
rāvaṇaṃ
raṇe
śaśa
_aṅkam
iva
rohiṣyā
nihatvā
rāvaṇaṃ
raṇe
/
Verse: 15
Halfverse: a
śatakoṭisahasrāṇi
laṅkāyāṃ
kila
rakṣasām
śata-koṭi-sahasrāṇi
laṅkāyāṃ
kila
rakṣasām
/
Halfverse: c
ayutāni
ca
ṣaṭtriṃśat
sahasrāṇi
śatāni
ca
ayutāni
ca
ṣaṭ-triṃśat
sahasrāṇi
śatāni
ca
/
Verse: 16
Halfverse: a
ahatvā
tāṃś
ca
durdʰarṣān
rākṣasān
kāmarūpiṇaḥ
ahatvā
tāṃś
ca
durdʰarṣān
rākṣasān
kāma-rūpiṇaḥ
/
Halfverse: c
na
śakyo
rāvaṇo
hantuṃ
yena
sā
maitʰilī
hr̥tā
na
śakyo
rāvaṇo
hantuṃ
yena
sā
maitʰilī
hr̥tā
/
Verse: 17
Halfverse: a
te
na
śakyā
raṇe
hantum
asahāyena
lakṣmaṇa
te
na
śakyā
raṇe
hantum
asahāyena
lakṣmaṇa
/
Halfverse: c
rāvaṇaḥ
krūrakarmā
ca
sugrīveṇa
viśeṣataḥ
rāvaṇaḥ
krūra-karmā
ca
sugrīveṇa
viśeṣataḥ
/
Verse: 18
Halfverse: a
evam
ākʰyātavān
vālī
sa
hy
abʰijño
harīśvaraḥ
evam
ākʰyātavān
vālī
sa
hy
abʰijño
hari
_īśvaraḥ
/
Halfverse: c
āgamas
tu
na
me
vyaktaḥ
śravāt
tasya
bravīmy
aham
āgamas
tu
na
me
vyaktaḥ
śravāt
tasya
bravīmy
aham
/
Verse: 19
Halfverse: a
tvatsahāyanimittaṃ
vai
preṣitā
haripuṃgavāḥ
tvat-sahāya-nimittaṃ
vai
preṣitā
hari-puṃgavāḥ
/
Halfverse: c
ānetuṃ
vānarān
yuddʰe
subahūn
hariyūtʰapān
ānetuṃ
vānarān
yuddʰe
subahūn
hari-yūtʰapān
/
Verse: 20
Halfverse: a
tāṃś
ca
pratīkṣamāṇo
'yaṃ
vikrāntān
sumahābalān
tāṃś
ca
pratīkṣamāṇo
_ayaṃ
vikrāntān
sumahā-balān
/
Halfverse: c
rāgʰavasyārtʰasiddʰyartʰaṃ
na
niryāti
harīśvaraḥ
rāgʰavasya
_artʰa-siddʰy-artʰaṃ
na
niryāti
hari
_īśvaraḥ
/
Verse: 21
Halfverse: a
kr̥tā
tu
saṃstʰā
saumitre
sugrīveṇa
yatʰāpurā
kr̥tā
tu
saṃstʰā
saumitre
sugrīveṇa
yatʰā-purā
/
Halfverse: c
adya
tair
vānarair
sarvair
āgantavyaṃ
mahābalaiḥ
adya
tair
vānarair
sarvair
āgantavyaṃ
mahā-balaiḥ
/
Verse: 22
Halfverse: a
r̥kṣakoṭisahasrāṇi
golāṅgūlaśatāni
ca
r̥kṣa-koṭi-sahasrāṇi
go-lāṅgūla-śatāni
ca
/
Halfverse: c
adya
tvām
upayāsyanti
jahi
kopam
ariṃdama
adya
tvām
upayāsyanti
jahi
kopam
ariṃ-dama
/
Halfverse: e
koṭyo
'nekās
tu
kākutstʰa
kapīnāṃ
dīptatejasām
koṭyo
_anekās
tu
kākutstʰa
kapīnāṃ
dīpta-tejasām
/
Verse: 23
Halfverse: a
tava
hi
mukʰam
idaṃ
nirīkṣya
kopāt
kṣatajanibʰe
nayane
nirīkṣamāṇāḥ
tava
hi
mukʰam
idaṃ
nirīkṣya
kopāt
kṣataja-nibʰe
nayane
nirīkṣamāṇāḥ
/
Halfverse: c
harivaravanitā
na
yānti
śāntiṃ
pratʰamabʰayasya
hi
śaṅkitāḥ
sma
sarvāḥ
hari-vara-vanitā
na
yānti
śāntiṃ
pratʰama-bʰayasya
hi
śaṅkitāḥ
sma
sarvāḥ
/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.