TITUS
Ramayana
Part No. 293
Previous part

Chapter: 34 
Adhyāya 34


Verse: 1 
Halfverse: a    tatʰā bruvāṇaṃ saumitriṃ   pradīptam iva tejasā
   
tatʰā bruvāṇaṃ saumitriṃ   pradīptam iva tejasā /
Halfverse: c    
abravīl lakṣmaṇaṃ tārā   tārādʰipanibʰānanā
   
abravīl lakṣmaṇaṃ tārā   tārā_adʰipa-nibʰa_ānanā /

Verse: 2 
Halfverse: a    
naivaṃ lakṣmaṇa vaktavyo   nāyaṃ paruṣam arhati
   
na_evaṃ lakṣmaṇa vaktavyo   na_ayaṃ paruṣam arhati /
Halfverse: c    
harīṇām īśvaraḥ śrotuṃ   tava vaktrād viśeṣataḥ
   
harīṇām īśvaraḥ śrotuṃ   tava vaktrād viśeṣataḥ /

Verse: 3 
Halfverse: a    
naivākr̥tajñaḥ sugrīvo   na śaṭʰo nāpi dāruṇaḥ
   
na_eva_akr̥tajñaḥ sugrīvo   na śaṭʰo na_api dāruṇaḥ /
Halfverse: c    
naivānr̥takatʰo vīra   na jihmaś ca kapīśvaraḥ
   
na_eva_anr̥ta-katʰo vīra   na jihmaś ca kapi_īśvaraḥ /

Verse: 4 
Halfverse: a    
upakāraṃ kr̥taṃ vīro   nāpy ayaṃ vismr̥taḥ kapiḥ
   
upakāraṃ kr̥taṃ vīro   na_apy ayaṃ vismr̥taḥ kapiḥ /
Halfverse: c    
rāmeṇa vīra sugrīvo   yad anyair duṣkaraṃ raṇe
   
rāmeṇa vīra sugrīvo   yad anyair duṣkaraṃ raṇe /

Verse: 5 
Halfverse: a    
rāmaprasādāt kīrtiṃ ca   kapirājyaṃ ca śāśvatam
   
rāma-prasādāt kīrtiṃ ca   kapi-rājyaṃ ca śāśvatam /
Halfverse: c    
prāptavān iha sugrīvo   rumāṃ māṃ ca paraṃtapa
   
prāptavān iha sugrīvo   rumāṃ māṃ ca paraṃ-tapa /

Verse: 6 
Halfverse: a    
suduḥkʰaṃ śāyitaḥ pūrvaṃ   prāpyedaṃ sukʰam uttamam
   
suduḥkʰaṃ śāyitaḥ pūrvaṃ   prāpya_idaṃ sukʰam uttamam /
Halfverse: c    
prāptakālaṃ na jānīte   viśvāmitro yatʰā muniḥ
   
prāpta-kālaṃ na jānīte   viśvāmitro yatʰā muniḥ /

Verse: 7 
Halfverse: a    
gʰr̥tācyāṃ kila saṃsakto   daśavarṣāṇi lakṣmaṇa
   
gʰr̥tācyāṃ kila saṃsakto   daśa-varṣāṇi lakṣmaṇa /
Halfverse: c    
aho 'manyata dʰarmātmā   viśvāmitro mahāmuniḥ
   
aho_amanyata dʰarma_ātmā   viśvāmitro mahā-muniḥ /

Verse: 8 
Halfverse: a    
sa hi prāptaṃ na jānīte   kālaṃ kālavidāṃ varaḥ
   
sa hi prāptaṃ na jānīte   kālaṃ kālavidāṃ varaḥ /
Halfverse: c    
viśvāmitro mahātejāḥ   kiṃ punar yaḥ pr̥tʰagjanaḥ
   
viśvāmitro mahā-tejāḥ   kiṃ punar yaḥ pr̥tʰag-janaḥ /

Verse: 9 
Halfverse: a    
dehadʰarmaṃ gatasyāsya   pariśrāntasya lakṣmaṇa
   
deha-dʰarmaṃ gatasya_asya   pariśrāntasya lakṣmaṇa /
Halfverse: c    
avitr̥ptasya kāmeṣu   rāmaḥ kṣantum ihārhati
   
avitr̥ptasya kāmeṣu   rāmaḥ kṣantum iha_arhati /

Verse: 10 
Halfverse: a    
na ca roṣavaśaṃ tāta   gantum arhasi lakṣmaṇa
   
na ca roṣa-vaśaṃ tāta   gantum arhasi lakṣmaṇa /
Halfverse: c    
niścayārtʰam avijñāya   sahasā prākr̥to yatʰā
   
niścaya_artʰam avijñāya   sahasā prākr̥to yatʰā /

Verse: 11 
Halfverse: a    
sattvayuktā hi puruṣās   tvadvidʰāḥ puruṣarṣabʰa
   
sattva-yuktā hi puruṣās   tvad-vidʰāḥ puruṣa-r̥ṣabʰa /
Halfverse: c    
avimr̥śya na roṣasya   sahasā yānti vaśyatām
   
avimr̥śya na roṣasya   sahasā yānti vaśyatām /

Verse: 12 
Halfverse: a    
prasādaye tvāṃ dʰarmajña   sugrīvārtʰe samāhitā
   
prasādaye tvāṃ dʰarmajña   sugrīva_artʰe samāhitā /
Halfverse: c    
mahān roṣasamutpannaḥ   saṃrambʰas tyajyatām ayam
   
mahān roṣa-samutpannaḥ   saṃrambʰas tyajyatām ayam /

Verse: 13 
Halfverse: a    
rumāṃ māṃ kapirājyaṃ ca   dʰanadʰānyavasūni ca
   
rumāṃ māṃ kapi-rājyaṃ ca   dʰana-dʰānya-vasūni ca /
Halfverse: c    
rāmapriyārtʰaṃ sugrīvas   tyajed iti matir mama
   
rāma-priya_artʰaṃ sugrīvas   tyajed iti matir mama /

Verse: 14 
Halfverse: a    
samāneṣvyati sugrīvaḥ   sītayā saha rāgʰavam
   
samāneṣvyati sugrīvaḥ   sītayā saha rāgʰavam /
Halfverse: c    
śaśāṅkam iva rohiṣyā   nihatvā rāvaṇaṃ raṇe
   
śaśa_aṅkam iva rohiṣyā   nihatvā rāvaṇaṃ raṇe /

Verse: 15 
Halfverse: a    
śatakoṭisahasrāṇi   laṅkāyāṃ kila rakṣasām
   
śata-koṭi-sahasrāṇi   laṅkāyāṃ kila rakṣasām /
Halfverse: c    
ayutāni ca ṣaṭtriṃśat   sahasrāṇi śatāni ca
   
ayutāni ca ṣaṭ-triṃśat   sahasrāṇi śatāni ca /

Verse: 16 
Halfverse: a    
ahatvā tāṃś ca durdʰarṣān   rākṣasān kāmarūpiṇaḥ
   
ahatvā tāṃś ca durdʰarṣān   rākṣasān kāma-rūpiṇaḥ /
Halfverse: c    
na śakyo rāvaṇo hantuṃ   yena maitʰilī hr̥tā
   
na śakyo rāvaṇo hantuṃ   yena maitʰilī hr̥tā /

Verse: 17 
Halfverse: a    
te na śakyā raṇe hantum   asahāyena lakṣmaṇa
   
te na śakyā raṇe hantum   asahāyena lakṣmaṇa /
Halfverse: c    
rāvaṇaḥ krūrakarmā ca   sugrīveṇa viśeṣataḥ
   
rāvaṇaḥ krūra-karmā ca   sugrīveṇa viśeṣataḥ /

Verse: 18 
Halfverse: a    
evam ākʰyātavān vālī   sa hy abʰijño harīśvaraḥ
   
evam ākʰyātavān vālī   sa hy abʰijño hari_īśvaraḥ /
Halfverse: c    
āgamas tu na me vyaktaḥ   śravāt tasya bravīmy aham
   
āgamas tu na me vyaktaḥ   śravāt tasya bravīmy aham /

Verse: 19 
Halfverse: a    
tvatsahāyanimittaṃ vai   preṣitā haripuṃgavāḥ
   
tvat-sahāya-nimittaṃ vai   preṣitā hari-puṃgavāḥ /
Halfverse: c    
ānetuṃ vānarān yuddʰe   subahūn hariyūtʰapān
   
ānetuṃ vānarān yuddʰe   subahūn hari-yūtʰapān /

Verse: 20 
Halfverse: a    
tāṃś ca pratīkṣamāṇo 'yaṃ   vikrāntān sumahābalān
   
tāṃś ca pratīkṣamāṇo_ayaṃ   vikrāntān sumahā-balān /
Halfverse: c    
rāgʰavasyārtʰasiddʰyartʰaṃ   na niryāti harīśvaraḥ
   
rāgʰavasya_artʰa-siddʰy-artʰaṃ   na niryāti hari_īśvaraḥ /

Verse: 21 
Halfverse: a    
kr̥tā tu saṃstʰā saumitre   sugrīveṇa yatʰāpurā
   
kr̥tā tu saṃstʰā saumitre   sugrīveṇa yatʰā-purā /
Halfverse: c    
adya tair vānarair sarvair   āgantavyaṃ mahābalaiḥ
   
adya tair vānarair sarvair   āgantavyaṃ mahā-balaiḥ /

Verse: 22 
Halfverse: a    
r̥kṣakoṭisahasrāṇi   golāṅgūlaśatāni ca
   
r̥kṣa-koṭi-sahasrāṇi   go-lāṅgūla-śatāni ca /
Halfverse: c    
adya tvām upayāsyanti   jahi kopam ariṃdama
   
adya tvām upayāsyanti   jahi kopam ariṃ-dama /
Halfverse: e    
koṭyo 'nekās tu kākutstʰa   kapīnāṃ dīptatejasām
   
koṭyo_anekās tu kākutstʰa   kapīnāṃ dīpta-tejasām /

Verse: 23 
Halfverse: a    
tava hi mukʰam idaṃ nirīkṣya   kopāt kṣatajanibʰe nayane nirīkṣamāṇāḥ
   
tava hi mukʰam idaṃ nirīkṣya   kopāt kṣataja-nibʰe nayane nirīkṣamāṇāḥ /
Halfverse: c    
harivaravanitā na   yānti śāntiṃ pratʰamabʰayasya hi śaṅkitāḥ sma sarvāḥ
   
hari-vara-vanitā na   yānti śāntiṃ pratʰama-bʰayasya hi śaṅkitāḥ sma sarvāḥ / {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.