TITUS
Ramayana
Part No. 294
Previous part

Chapter: 35 
Adhyāya 35


Verse: 1 
Halfverse: a    ity uktas tārayā vākyaṃ   praśritaṃ dʰarmasaṃhitam
   
ity uktas tārayā vākyaṃ   praśritaṃ dʰarma-saṃhitam /
Halfverse: c    
mr̥dusvabʰāvaḥ saumitriḥ   pratijagrāha tadvacaḥ
   
mr̥du-svabʰāvaḥ saumitriḥ   pratijagrāha tad-vacaḥ /

Verse: 2 
Halfverse: a    
tasmin pratigr̥hīte tu   vākye harigaṇeśvaraḥ
   
tasmin pratigr̥hīte tu   vākye hari-gaṇa_īśvaraḥ /
Halfverse: c    
lakṣmaṇāt sumahat trāsaṃ   vastraṃ klinnam ivātyajat
   
lakṣmaṇāt sumahat trāsaṃ   vastraṃ klinnam iva_atyajat /

Verse: 3 
Halfverse: a    
tataḥ kaṇṭʰagataṃ mālyaṃ   citraṃ bahuguṇaṃ mahat
   
tataḥ kaṇṭʰa-gataṃ mālyaṃ   citraṃ bahu-guṇaṃ mahat /
Halfverse: c    
ciccʰeda vimadaś cāsīt   sugrīvo vānareśvaraḥ
   
ciccʰeda vimadaś ca_āsīt   sugrīvo vānara_īśvaraḥ /

Verse: 4 
Halfverse: a    
sa lakṣmaṇaṃ bʰīmabalaṃ   sarvavānarasattamaḥ
   
sa lakṣmaṇaṃ bʰīma-balaṃ   sarva-vānara-sattamaḥ /
Halfverse: c    
abravīt praśritaṃ vākyaṃ   sugrīvaḥ saṃpraharṣayan
   
abravīt praśritaṃ vākyaṃ   sugrīvaḥ saṃpraharṣayan /

Verse: 5 
Halfverse: a    
pranaṣṭā śrīś ca kīrtiś ca   kapirājyaṃ ca śāśvatam
   
pranaṣṭā śrīś ca kīrtiś ca   kapi-rājyaṃ ca śāśvatam /
Halfverse: c    
rāmaprasādāt saumitre   punaḥ prāptam idaṃ mayā
   
rāma-prasādāt saumitre   punaḥ prāptam idaṃ mayā /

Verse: 6 
Halfverse: a    
kaḥ śaktas tasya devasya   kʰyātasya svena karmaṇā
   
kaḥ śaktas tasya devasya   kʰyātasya svena karmaṇā /
Halfverse: c    
tādr̥śaṃ vikramaṃ vīra   pratikartum ariṃdama
   
tādr̥śaṃ vikramaṃ vīra   pratikartum ariṃ-dama /

Verse: 7 
Halfverse: a    
sītāṃ prāpsyati dʰarmātmā   vadʰiṣyati ca rāvaṇam
   
sītāṃ prāpsyati dʰarma_ātmā   vadʰiṣyati ca rāvaṇam /
Halfverse: c    
sahāyamātreṇa mayā   rāgʰavaḥ svena tejasā
   
sahāya-mātreṇa mayā   rāgʰavaḥ svena tejasā /

Verse: 8 
Halfverse: a    
sahāyakr̥tyaṃ hi tasya   yena sapta mahādrumāḥ
   
sahāya-kr̥tyaṃ hi tasya   yena sapta mahā-drumāḥ /
Halfverse: c    
śailaś ca vasudʰā caiva   bāṇenaikena dāritāḥ
   
śailaś ca vasudʰā caiva   bāṇena_ekena dāritāḥ /

Verse: 9 
Halfverse: a    
dʰanur vispʰāramāṇasya   yasya śabdena lakṣmaṇa
   
dʰanur vispʰāramāṇasya   yasya śabdena lakṣmaṇa /
Halfverse: c    
saśailā kampitā bʰūmiḥ   sahāyais tasya kiṃ nu vai
   
saśailā kampitā bʰūmiḥ   sahāyais tasya kiṃ nu vai /

Verse: 10 
Halfverse: a    
anuyātrāṃ narendrasya   kariṣye 'haṃ nararṣabʰa
   
anuyātrāṃ nara_indrasya   kariṣye_ahaṃ nara-r̥ṣabʰa /
Halfverse: c    
gaccʰato rāvaṇaṃ hantuṃ   vairiṇaṃ sapuraḥsaram
   
gaccʰato rāvaṇaṃ hantuṃ   vairiṇaṃ sapuraḥ-saram /

Verse: 11 
Halfverse: a    
yadi kiṃ cid atikrāntaṃ   viśvāsāt praṇayena
   
yadi kiṃcid atikrāntaṃ   viśvāsāt praṇayena /
Halfverse: c    
preṣyasya kṣamitavyaṃ me   na kaś cin nāparādʰyati
   
preṣyasya kṣamitavyaṃ me   na kaścin na_aparādʰyati /

Verse: 12 
Halfverse: a    
iti tasya bruvāṇasya   sugrīvasya mahātmanaḥ
   
iti tasya bruvāṇasya   sugrīvasya mahātmanaḥ /
Halfverse: c    
abʰaval lakṣmaṇaḥ prītaḥ   premṇā cedam uvāca ha {!}
   
abʰaval lakṣmaṇaḥ prītaḥ   premṇā ca_idam uvāca ha / {!}

Verse: 13 
Halfverse: a    
sarvatʰā hi mama bʰrātā   sanātʰo vānareśvara
   
sarvatʰā hi mama bʰrātā   sanātʰo vānara_īśvara /
Halfverse: c    
tvayā nātʰena sugrīva   praśritena viśeṣataḥ
   
tvayā nātʰena sugrīva   praśritena viśeṣataḥ /

Verse: 14 
Halfverse: a    
yas te prabʰāvaḥ sugrīva   yac ca te śaucam uttamam
   
yas te prabʰāvaḥ sugrīva   yac ca te śaucam uttamam /
Halfverse: c    
arhas taṃ kapirājyasya   śriyaṃ bʰoktum anuttamām
   
arhas taṃ kapi-rājyasya   śriyaṃ bʰoktum anuttamām /

Verse: 15 
Halfverse: a    
sahāyena ca sugrīva   tvayā rāmaḥ pratāpavān
   
sahāyena ca sugrīva   tvayā rāmaḥ pratāpavān /
Halfverse: c    
vadʰiṣyati raṇe śatrūn   acirān nātra saṃśayaḥ
   
vadʰiṣyati raṇe śatrūn   acirān na_atra saṃśayaḥ /

Verse: 16 
Halfverse: a    
dʰarmajñasya kr̥tajñasya   saṃgrāmeṣv anivartinaḥ
   
dʰarmajñasya kr̥tajñasya   saṃgrāmeṣv anivartinaḥ /
Halfverse: c    
upapannaṃ ca yuktaṃ ca   sugrīva tava bʰāṣitam
   
upapannaṃ ca yuktaṃ ca   sugrīva tava bʰāṣitam /

Verse: 17 
Halfverse: a    
doṣajñaḥ sati sāmartʰye   ko 'nyo bʰāṣitum arhati
   
doṣajñaḥ sati sāmartʰye   ko_anyo bʰāṣitum arhati /
Halfverse: c    
varjayitvā mama jyeṣṭʰaṃ   tvāṃ ca vānarasattama
   
varjayitvā mama jyeṣṭʰaṃ   tvāṃ ca vānara-sattama /

Verse: 18 
Halfverse: a    
sadr̥śaś cāsi rāmasya   vikrameṇa balena ca
   
sadr̥śaś ca_asi rāmasya   vikrameṇa balena ca /
Halfverse: c    
sahāyo daivatair dattaś   cirāya haripuṃgava
   
sahāyo daivatair dattaś   cirāya hari-puṃgava /

Verse: 19 
Halfverse: a    
kiṃ tu śīgʰram ito vīra   niṣkrāma tvaṃ mayā saha
   
kiṃ tu śīgʰram ito vīra   niṣkrāma tvaṃ mayā saha /
Halfverse: c    
sāntvayasva vayasyaṃ ca   bʰāryāharaṇaduḥkʰitam
   
sāntvayasva vayasyaṃ ca   bʰāryā-haraṇa-duḥkʰitam /

Verse: 20 
Halfverse: a    
yac ca śokābʰibʰūtasya   śrutvā rāmasya bʰāṣitam
   
yac ca śoka_abʰibʰūtasya   śrutvā rāmasya bʰāṣitam /
Halfverse: c    
mayā tvaṃ paruṣāṇy uktas   tac ca tvaṃ kṣantum arhasi
   
mayā tvaṃ paruṣāṇy uktas   tac ca tvaṃ kṣantum arhasi / {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.