TITUS
Ramayana
Part No. 294
Chapter: 35
Adhyāya
35
Verse: 1
Halfverse: a
ity
uktas
tārayā
vākyaṃ
praśritaṃ
dʰarmasaṃhitam
ity
uktas
tārayā
vākyaṃ
praśritaṃ
dʰarma-saṃhitam
/
Halfverse: c
mr̥dusvabʰāvaḥ
saumitriḥ
pratijagrāha
tadvacaḥ
mr̥du-svabʰāvaḥ
saumitriḥ
pratijagrāha
tad-vacaḥ
/
Verse: 2
Halfverse: a
tasmin
pratigr̥hīte
tu
vākye
harigaṇeśvaraḥ
tasmin
pratigr̥hīte
tu
vākye
hari-gaṇa
_īśvaraḥ
/
Halfverse: c
lakṣmaṇāt
sumahat
trāsaṃ
vastraṃ
klinnam
ivātyajat
lakṣmaṇāt
sumahat
trāsaṃ
vastraṃ
klinnam
iva
_atyajat
/
Verse: 3
Halfverse: a
tataḥ
kaṇṭʰagataṃ
mālyaṃ
citraṃ
bahuguṇaṃ
mahat
tataḥ
kaṇṭʰa-gataṃ
mālyaṃ
citraṃ
bahu-guṇaṃ
mahat
/
Halfverse: c
ciccʰeda
vimadaś
cāsīt
sugrīvo
vānareśvaraḥ
ciccʰeda
vimadaś
ca
_āsīt
sugrīvo
vānara
_īśvaraḥ
/
Verse: 4
Halfverse: a
sa
lakṣmaṇaṃ
bʰīmabalaṃ
sarvavānarasattamaḥ
sa
lakṣmaṇaṃ
bʰīma-balaṃ
sarva-vānara-sattamaḥ
/
Halfverse: c
abravīt
praśritaṃ
vākyaṃ
sugrīvaḥ
saṃpraharṣayan
abravīt
praśritaṃ
vākyaṃ
sugrīvaḥ
saṃpraharṣayan
/
Verse: 5
Halfverse: a
pranaṣṭā
śrīś
ca
kīrtiś
ca
kapirājyaṃ
ca
śāśvatam
pranaṣṭā
śrīś
ca
kīrtiś
ca
kapi-rājyaṃ
ca
śāśvatam
/
Halfverse: c
rāmaprasādāt
saumitre
punaḥ
prāptam
idaṃ
mayā
rāma-prasādāt
saumitre
punaḥ
prāptam
idaṃ
mayā
/
Verse: 6
Halfverse: a
kaḥ
śaktas
tasya
devasya
kʰyātasya
svena
karmaṇā
kaḥ
śaktas
tasya
devasya
kʰyātasya
svena
karmaṇā
/
Halfverse: c
tādr̥śaṃ
vikramaṃ
vīra
pratikartum
ariṃdama
tādr̥śaṃ
vikramaṃ
vīra
pratikartum
ariṃ-dama
/
Verse: 7
Halfverse: a
sītāṃ
prāpsyati
dʰarmātmā
vadʰiṣyati
ca
rāvaṇam
sītāṃ
prāpsyati
dʰarma
_ātmā
vadʰiṣyati
ca
rāvaṇam
/
Halfverse: c
sahāyamātreṇa
mayā
rāgʰavaḥ
svena
tejasā
sahāya-mātreṇa
mayā
rāgʰavaḥ
svena
tejasā
/
Verse: 8
Halfverse: a
sahāyakr̥tyaṃ
hi
tasya
yena
sapta
mahādrumāḥ
sahāya-kr̥tyaṃ
hi
tasya
yena
sapta
mahā-drumāḥ
/
Halfverse: c
śailaś
ca
vasudʰā
caiva
bāṇenaikena
dāritāḥ
śailaś
ca
vasudʰā
caiva
bāṇena
_ekena
dāritāḥ
/
Verse: 9
Halfverse: a
dʰanur
vispʰāramāṇasya
yasya
śabdena
lakṣmaṇa
dʰanur
vispʰāramāṇasya
yasya
śabdena
lakṣmaṇa
/
Halfverse: c
saśailā
kampitā
bʰūmiḥ
sahāyais
tasya
kiṃ
nu
vai
saśailā
kampitā
bʰūmiḥ
sahāyais
tasya
kiṃ
nu
vai
/
Verse: 10
Halfverse: a
anuyātrāṃ
narendrasya
kariṣye
'haṃ
nararṣabʰa
anuyātrāṃ
nara
_indrasya
kariṣye
_ahaṃ
nara-r̥ṣabʰa
/
Halfverse: c
gaccʰato
rāvaṇaṃ
hantuṃ
vairiṇaṃ
sapuraḥsaram
gaccʰato
rāvaṇaṃ
hantuṃ
vairiṇaṃ
sapuraḥ-saram
/
Verse: 11
Halfverse: a
yadi
kiṃ
cid
atikrāntaṃ
viśvāsāt
praṇayena
vā
yadi
kiṃcid
atikrāntaṃ
viśvāsāt
praṇayena
vā
/
Halfverse: c
preṣyasya
kṣamitavyaṃ
me
na
kaś
cin
nāparādʰyati
preṣyasya
kṣamitavyaṃ
me
na
kaścin
na
_aparādʰyati
/
Verse: 12
Halfverse: a
iti
tasya
bruvāṇasya
sugrīvasya
mahātmanaḥ
iti
tasya
bruvāṇasya
sugrīvasya
mahātmanaḥ
/
Halfverse: c
abʰaval
lakṣmaṇaḥ
prītaḥ
premṇā
cedam
uvāca
ha
{!}
abʰaval
lakṣmaṇaḥ
prītaḥ
premṇā
ca
_idam
uvāca
ha
/
{!}
Verse: 13
Halfverse: a
sarvatʰā
hi
mama
bʰrātā
sanātʰo
vānareśvara
sarvatʰā
hi
mama
bʰrātā
sanātʰo
vānara
_īśvara
/
Halfverse: c
tvayā
nātʰena
sugrīva
praśritena
viśeṣataḥ
tvayā
nātʰena
sugrīva
praśritena
viśeṣataḥ
/
Verse: 14
Halfverse: a
yas
te
prabʰāvaḥ
sugrīva
yac
ca
te
śaucam
uttamam
yas
te
prabʰāvaḥ
sugrīva
yac
ca
te
śaucam
uttamam
/
Halfverse: c
arhas
taṃ
kapirājyasya
śriyaṃ
bʰoktum
anuttamām
arhas
taṃ
kapi-rājyasya
śriyaṃ
bʰoktum
anuttamām
/
Verse: 15
Halfverse: a
sahāyena
ca
sugrīva
tvayā
rāmaḥ
pratāpavān
sahāyena
ca
sugrīva
tvayā
rāmaḥ
pratāpavān
/
Halfverse: c
vadʰiṣyati
raṇe
śatrūn
acirān
nātra
saṃśayaḥ
vadʰiṣyati
raṇe
śatrūn
acirān
na
_atra
saṃśayaḥ
/
Verse: 16
Halfverse: a
dʰarmajñasya
kr̥tajñasya
saṃgrāmeṣv
anivartinaḥ
dʰarmajñasya
kr̥tajñasya
saṃgrāmeṣv
anivartinaḥ
/
Halfverse: c
upapannaṃ
ca
yuktaṃ
ca
sugrīva
tava
bʰāṣitam
upapannaṃ
ca
yuktaṃ
ca
sugrīva
tava
bʰāṣitam
/
Verse: 17
Halfverse: a
doṣajñaḥ
sati
sāmartʰye
ko
'nyo
bʰāṣitum
arhati
doṣajñaḥ
sati
sāmartʰye
ko
_anyo
bʰāṣitum
arhati
/
Halfverse: c
varjayitvā
mama
jyeṣṭʰaṃ
tvāṃ
ca
vānarasattama
varjayitvā
mama
jyeṣṭʰaṃ
tvāṃ
ca
vānara-sattama
/
Verse: 18
Halfverse: a
sadr̥śaś
cāsi
rāmasya
vikrameṇa
balena
ca
sadr̥śaś
ca
_asi
rāmasya
vikrameṇa
balena
ca
/
Halfverse: c
sahāyo
daivatair
dattaś
cirāya
haripuṃgava
sahāyo
daivatair
dattaś
cirāya
hari-puṃgava
/
Verse: 19
Halfverse: a
kiṃ
tu
śīgʰram
ito
vīra
niṣkrāma
tvaṃ
mayā
saha
kiṃ
tu
śīgʰram
ito
vīra
niṣkrāma
tvaṃ
mayā
saha
/
Halfverse: c
sāntvayasva
vayasyaṃ
ca
bʰāryāharaṇaduḥkʰitam
sāntvayasva
vayasyaṃ
ca
bʰāryā-haraṇa-duḥkʰitam
/
Verse: 20
Halfverse: a
yac
ca
śokābʰibʰūtasya
śrutvā
rāmasya
bʰāṣitam
yac
ca
śoka
_abʰibʰūtasya
śrutvā
rāmasya
bʰāṣitam
/
Halfverse: c
mayā
tvaṃ
paruṣāṇy
uktas
tac
ca
tvaṃ
kṣantum
arhasi
mayā
tvaṃ
paruṣāṇy
uktas
tac
ca
tvaṃ
kṣantum
arhasi
/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.