TITUS
Ramayana
Part No. 295
Chapter: 36
Adhyāya
36
Verse: 1
Halfverse: a
evam
uktas
tu
sugrīvo
lakṣmaṇena
mahātmanā
evam
uktas
tu
sugrīvo
lakṣmaṇena
mahātmanā
/
Halfverse: c
hanumantaṃ
stʰitaṃ
pārśve
sacivaṃ
vākyam
abravīt
hanumantaṃ
stʰitaṃ
pārśve
sacivaṃ
vākyam
abravīt
/
Verse: 2
Halfverse: a
mahendrahimavadvindʰyakailāsaśikʰareṣu
ca
mahā
_indra-himavad-vindʰya-kailāsa-śikʰareṣu
ca
/
{Pāda}
Halfverse: c
mandare
pāṇḍuśikʰare
pañcaśaileṣu
ye
stʰitāḥ
mandare
pāṇḍu-śikʰare
pañca-śaileṣu
ye
stʰitāḥ
/
Verse: 3
Halfverse: a
taruṇādityavarṇeṣu
bʰrājamāneṣu
sarvaśaḥ
taruṇa
_āditya-varṇeṣu
bʰrājamāneṣu
sarvaśaḥ
/
Halfverse: c
parvateṣu
samudrānte
paścimasyāṃ
tu
ye
diśi
parvateṣu
samudra
_ante
paścimasyāṃ
tu
ye
diśi
/
Verse: 4
Halfverse: a
ādityabʰavane
caiva
girau
saṃdʰyābʰrasaṃnibʰe
āditya-bʰavane
caiva
girau
saṃdʰyā
_abʰra-saṃnibʰe
/
Halfverse: c
padmatālavanaṃ
bʰīmaṃ
saṃśritā
haripuṃgavāḥ
padma-tāla-vanaṃ
bʰīmaṃ
saṃśritā
hari-puṃgavāḥ
/
Verse: 5
Halfverse: a
añjanāmbudasaṃkāśāḥ
kuñjarapratimaujasaḥ
añjana
_ambuda-saṃkāśāḥ
kuñjara-pratima
_ojasaḥ
/
Halfverse: c
añjane
parate
caiva
ye
vasanti
plavaṃgamāḥ
añjane
parate
caiva
ye
vasanti
plavaṃ-gamāḥ
/
Verse: 6
Halfverse: a
manaḥśilā
guhāvāsā
vānarāḥ
kanakaprabʰāḥ
manaḥ-śilā
guhā
_āvāsā
vānarāḥ
kanaka-prabʰāḥ
/
Halfverse: c
merupārśvagatāś
caiva
ye
ca
dʰūmragiriṃ
śritāḥ
meru-pārśva-gatāś
caiva
ye
ca
dʰūmra-giriṃ
śritāḥ
/
Verse: 7
Halfverse: a
taruṇādityavarṇāś
ca
parvate
ye
mahāruṇe
taruṇa
_āditya-varṇāś
ca
parvate
ye
mahā
_aruṇe
/
Halfverse: c
pibanto
madʰumaireyaṃ
bʰīmavegāḥ
plavaṃgamāḥ
pibanto
madʰu-maireyaṃ
bʰīma-vegāḥ
plavaṃ-gamāḥ
/
Verse: 8
Halfverse: a
vaneṣu
ca
suramyeṣu
sugandʰiṣu
mahatsu
ca
vaneṣu
ca
suramyeṣu
sugandʰiṣu
mahatsu
ca
/
Halfverse: c
tāpasānāṃ
ca
ramyeṣu
vanānteṣu
samantataḥ
tāpasānāṃ
ca
ramyeṣu
vana
_anteṣu
samantataḥ
/
Verse: 9
Halfverse: a
tāṃs
tāṃs
tvam
ānaya
kṣipraṃ
pr̥tʰivyāṃ
sarvavānarān
tāṃs
tāṃs
tvam
ānaya
kṣipraṃ
pr̥tʰivyāṃ
sarva-vānarān
/
Halfverse: c
sāmadānādibʰiḥ
kalpair
āśu
preṣaya
vānarān
sāma-dāna
_ādibʰiḥ
kalpair
āśu
preṣaya
vānarān
/
Verse: 10
Halfverse: a
preṣitāḥ
pratʰamaṃ
ye
ca
mayā
dūtā
mahājavāḥ
preṣitāḥ
pratʰamaṃ
ye
ca
mayā
dūtā
mahā-javāḥ
/
Halfverse: c
tvaraṇārtʰaṃ
tu
bʰūyas
tvaṃ
harīn
saṃpreṣayāparān
tvaraṇa
_artʰaṃ
tu
bʰūyas
tvaṃ
harīn
saṃpreṣaya
_aparān
/
Verse: 11
Halfverse: a
ye
prasaktāś
ca
kāmeṣu
dīrgʰasūtrāś
ca
vānarāḥ
ye
prasaktāś
ca
kāmeṣu
dīrgʰa-sūtrāś
ca
vānarāḥ
/
Halfverse: c
ihānayasva
tān
sarvāñ
śīgʰraṃ
tu
mama
śāsanāt
iha
_ānayasva
tān
sarvān
śīgʰraṃ
tu
mama
śāsanāt
/
Verse: 12
Halfverse: a
ahobʰir
daśabʰir
ye
ca
nāgaccʰanti
mamājñayā
ahobʰir
daśabʰir
ye
ca
na
_āgaccʰanti
mama
_ājñayā
/
Halfverse: c
hantavyās
te
durātmāno
rājaśāsanadūṣakāḥ
hantavyās
te
durātmāno
rāja-śāsana-dūṣakāḥ
/
Verse: 13
Halfverse: a
śatāny
atʰa
sahasrāṇi
koṭyaś
ca
mama
śāsanāt
śatāny
atʰa
sahasrāṇi
koṭyaś
ca
mama
śāsanāt
/
Halfverse: c
prayāntu
kapisiṃhānāṃ
diśo
mama
mate
stʰitāḥ
prayāntu
kapi-siṃhānāṃ
diśo
mama
mate
stʰitāḥ
/
Verse: 14
Halfverse: a
megʰaparvatasaṃkāśāś
cʰādayanta
ivāmbaram
megʰa-parvata-saṃkāśāś
cʰādayanta
iva
_ambaram
/
Halfverse: c
gʰorarūpāḥ
kapiśreṣṭʰā
yāntu
maccʰāsanād
itaḥ
gʰora-rūpāḥ
kapi-śreṣṭʰā
yāntu
mat-śāsanād
itaḥ
/
Verse: 15
Halfverse: a
te
gatijñā
gatiṃ
gatvā
pr̥tʰivyāṃ
sarvavānarāḥ
te
gatijñā
gatiṃ
gatvā
pr̥tʰivyāṃ
sarva-vānarāḥ
/
Halfverse: c
ānayantu
harīn
sarvāṃs
tvaritāḥ
śāsanān
mama
ānayantu
harīn
sarvāṃs
tvaritāḥ
śāsanān
mama
/
Verse: 16
Halfverse: a
tasya
vānararājasya
śrutvā
vāyusuto
vacaḥ
tasya
vānara-rājasya
śrutvā
vāyu-suto
vacaḥ
/
Halfverse: c
dikṣu
sarvāsu
vikrāntān
preṣayām
āsa
vānarān
dikṣu
sarvāsu
vikrāntān
preṣayām
āsa
vānarān
/
Verse: 17
Halfverse: a
te
padaṃ
viṣṇuvikrāntaṃ
patatrijyotiradʰvagāḥ
te
padaṃ
viṣṇu-vikrāntaṃ
patatri-jyotir-adʰvagāḥ
/
Halfverse: c
prayātāḥ
prahitā
rājñā
harayas
tatkṣaṇena
vai
prayātāḥ
prahitā
rājñā
harayas
tat-kṣaṇena
vai
/
Verse: 18
Halfverse: a
te
samudreṣu
giriṣu
vaneṣu
ca
saritsu
ca
te
samudreṣu
giriṣu
vaneṣu
ca
saritsu
ca
/
Halfverse: c
vānarā
vānarān
sarvān
rāmahetor
acodayan
vānarā
vānarān
sarvān
rāma-hetor
acodayan
/
Verse: 19
Halfverse: a
mr̥tyukālopamasyājñāṃ
rājarājasya
vānarāḥ
mr̥tyu-kāla
_upamasya
_ājñāṃ
rāja-rājasya
vānarāḥ
/
Halfverse: c
sugrīvasyāyayuḥ
śrutvā
sugrīvabʰayadarśinaḥ
sugrīvasya
_āyayuḥ
śrutvā
sugrīva-bʰaya-darśinaḥ
/
Verse: 20
Halfverse: a
tatas
te
'ñjanasaṃkāśā
gires
tasmān
mahājavāḥ
tatas
te
_añjana-saṃkāśā
gires
tasmān
mahā-javāḥ
/
Halfverse: c
tisraḥ
koṭyaḥ
plavaṃgānāṃ
niryayur
yatra
rāgʰavaḥ
tisraḥ
koṭyaḥ
plavaṃgānāṃ
niryayur
yatra
rāgʰavaḥ
/
Verse: 21
Halfverse: a
astaṃ
gaccʰati
yatrārkas
tasmin
girivare
ratāḥ
astaṃ
gaccʰati
yatra
_arkas
tasmin
giri-vare
ratāḥ
/
Halfverse: c
taptahemasamābʰāsās
tasmāt
koṭyo
daśacyutāḥ
tapta-hema-sama
_ābʰāsās
tasmāt
koṭyo
daśa-cyutāḥ
/
Verse: 22
Halfverse: a
kailāsa
śikʰarebʰyaś
ca
siṃhakesaravarcasām
kailāsa
śikʰarebʰyaś
ca
siṃha-kesara-varcasām
/
Halfverse: c
tataḥ
koṭisahasrāṇi
vānarāṇām
upāgaman
tataḥ
koṭi-sahasrāṇi
vānarāṇām
upāgaman
/
Verse: 23
Halfverse: a
pʰalamūlena
jīvanto
himavantam
upāśritāḥ
pʰala-mūlena
jīvanto
himavantam
upāśritāḥ
/
Halfverse: c
teṣāṃ
koṭisahasrāṇāṃ
sahasraṃ
samavartata
teṣāṃ
koṭi-sahasrāṇāṃ
sahasraṃ
samavartata
/
Verse: 24
Halfverse: a
aṅgāraka
samānānāṃ
bʰīmānāṃ
bʰīmakarmaṇām
aṅgāraka
samānānāṃ
bʰīmānāṃ
bʰīma-karmaṇām
/
Halfverse: c
vindʰyād
vānarakoṭīnāṃ
sahasrāṇy
apatan
drutam
vindʰyād
vānara-koṭīnāṃ
sahasrāṇy
apatan
drutam
/
Verse: 25
Halfverse: a
kṣīrodavelānilayās
tamālavanavāsinaḥ
kṣīra
_uda-velā-nilayās
tamāla-vana-vāsinaḥ
/
Halfverse: c
nārikelāśanāś
caiva
teṣāṃ
saṃkʰyā
na
vidyate
nāri-kela
_aśanāś
caiva
teṣāṃ
saṃkʰyā
na
vidyate
/
{!}
Verse: 26
Halfverse: a
vanebʰyo
gahvarebʰyaś
ca
saridbʰyaś
ca
mahājavāḥ
vanebʰyo
gahvarebʰyaś
ca
saridbʰyaś
ca
mahā-javāḥ
/
Halfverse: c
āgaccʰad
vānarī
senā
pibantīva
divākaram
āgaccʰad
vānarī
senā
pibanti
_iva
divā-karam
/
Verse: 27
Halfverse: a
ye
tu
tvarayituṃ
yātā
vānarāḥ
sarvavānarān
ye
tu
tvarayituṃ
yātā
vānarāḥ
sarva-vānarān
/
Halfverse: c
te
vīrā
himavac
cʰailaṃ
dadr̥śus
taṃ
mahādrumam
te
vīrā
himavat
śailaṃ
dadr̥śus
taṃ
mahā-drumam
/
Verse: 28
Halfverse: a
tasmin
girivare
ramye
yajño
maheśvaraḥ
purā
tasmin
giri-vare
ramye
yajño
mahā
_īśvaraḥ
purā
/
Halfverse: c
sarvadevamanastoṣo
babʰau
divyo
manoharaḥ
sarva-deva-manas-toṣo
babʰau
divyo
mano-haraḥ
/
Verse: 29
Halfverse: a
annaviṣyandajātāni
mūlāni
ca
pʰalāni
ca
anna-viṣyanda-jātāni
mūlāni
ca
pʰalāni
ca
/
Halfverse: c
amr̥tasvādukalpāni
dadr̥śus
tatra
vānarāḥ
amr̥ta-svādu-kalpāni
dadr̥śus
tatra
vānarāḥ
/
Verse: 30
Halfverse: a
tad
anna
saṃbʰavaṃ
divyaṃ
pʰalaṃ
mūlaṃ
manoharam
tad
anna
saṃbʰavaṃ
divyaṃ
pʰalaṃ
mūlaṃ
mano-haram
/
Halfverse: c
yaḥ
kaś
cit
sakr̥d
aśnāti
māsaṃ
bʰavati
tarpitaḥ
yaḥ
kaścit
sakr̥d
aśnāti
māsaṃ
bʰavati
tarpitaḥ
/
Verse: 31
Halfverse: a
tāni
mūlāni
divyāni
pʰalāni
ca
pʰalāśanāḥ
tāni
mūlāni
divyāni
pʰalāni
ca
pʰala
_aśanāḥ
/
Halfverse: c
auṣadʰāni
ca
divyāni
jagr̥hur
hariyūtʰapāḥ
auṣadʰāni
ca
divyāni
jagr̥hur
hari-yūtʰapāḥ
/
Verse: 32
Halfverse: a
tasmāc
ca
yajñāyatanāt
puṣpāṇi
surabʰīṇi
ca
tasmāc
ca
yajña
_āyatanāt
puṣpāṇi
surabʰīṇi
ca
/
Halfverse: c
āninyur
vānarā
gatvā
sugrīvapriyakāraṇāt
āninyur
vānarā
gatvā
sugrīva-priya-kāraṇāt
/
Verse: 33
Halfverse: a
te
tu
sarve
harivarāḥ
pr̥tʰivyāṃ
sarvavānarān
te
tu
sarve
hari-varāḥ
pr̥tʰivyāṃ
sarva-vānarān
/
Halfverse: c
saṃcodayitvā
tvaritaṃ
yūtʰānāṃ
jagmur
agrataḥ
saṃcodayitvā
tvaritaṃ
yūtʰānāṃ
jagmur
agrataḥ
/
Verse: 34
Halfverse: a
te
tu
tena
muhūrtena
yūtʰapāḥ
śīgʰrakāriṇaḥ
te
tu
tena
muhūrtena
yūtʰapāḥ
śīgʰra-kāriṇaḥ
/
Halfverse: c
kiṣkindʰāṃ
tvarayā
prāptāḥ
sugrīvo
yatra
vānaraḥ
kiṣkindʰāṃ
tvarayā
prāptāḥ
sugrīvo
yatra
vānaraḥ
/
Verse: 35
Halfverse: a
te
gr̥hītvauṣadʰīḥ
sarvāḥ
pʰalaṃ
mūlaṃ
ca
vānarāḥ
te
gr̥hītvā
_oṣadʰīḥ
sarvāḥ
pʰalaṃ
mūlaṃ
ca
vānarāḥ
/
Halfverse: c
taṃ
pratigrāhayām
āsur
vacanaṃ
cedam
abruvan
taṃ
pratigrāhayām
āsur
vacanaṃ
ca
_idam
abruvan
/
Verse: 36
Halfverse: a
sarve
parigatāḥ
śailāḥ
samudrāś
ca
vanāni
ca
sarve
parigatāḥ
śailāḥ
samudrāś
ca
vanāni
ca
/
Halfverse: c
pr̥tʰivyāṃ
vānarāḥ
sarve
śāsanād
upayānti
te
pr̥tʰivyāṃ
vānarāḥ
sarve
śāsanād
upayānti
te
/
Verse: 37
Halfverse: a
evaṃ
śrutvā
tato
hr̥ṣṭaḥ
sugrīvaḥ
plavagādʰipaḥ
evaṃ
śrutvā
tato
hr̥ṣṭaḥ
sugrīvaḥ
plavaga
_adʰipaḥ
/
Halfverse: c
pratijagrāha
ca
prītas
teṣāṃ
sarvam
upāyanam
pratijagrāha
ca
prītas
teṣāṃ
sarvam
upāyanam
/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.