TITUS
Ramayana
Part No. 295
Previous part

Chapter: 36 
Adhyāya 36


Verse: 1 
Halfverse: a    evam uktas tu sugrīvo   lakṣmaṇena mahātmanā
   
evam uktas tu sugrīvo   lakṣmaṇena mahātmanā /
Halfverse: c    
hanumantaṃ stʰitaṃ pārśve   sacivaṃ vākyam abravīt
   
hanumantaṃ stʰitaṃ pārśve   sacivaṃ vākyam abravīt /

Verse: 2 
Halfverse: a    
mahendrahimavadvindʰyakailāsaśikʰareṣu   ca
   
mahā_indra-himavad-vindʰya-kailāsa-śikʰareṣu   ca / {Pāda}
Halfverse: c    
mandare pāṇḍuśikʰare   pañcaśaileṣu ye stʰitāḥ
   
mandare pāṇḍu-śikʰare   pañca-śaileṣu ye stʰitāḥ /

Verse: 3 
Halfverse: a    
taruṇādityavarṇeṣu   bʰrājamāneṣu sarvaśaḥ
   
taruṇa_āditya-varṇeṣu   bʰrājamāneṣu sarvaśaḥ /
Halfverse: c    
parvateṣu samudrānte   paścimasyāṃ tu ye diśi
   
parvateṣu samudra_ante   paścimasyāṃ tu ye diśi /

Verse: 4 
Halfverse: a    
ādityabʰavane caiva   girau saṃdʰyābʰrasaṃnibʰe
   
āditya-bʰavane caiva   girau saṃdʰyā_abʰra-saṃnibʰe /
Halfverse: c    
padmatālavanaṃ bʰīmaṃ   saṃśritā haripuṃgavāḥ
   
padma-tāla-vanaṃ bʰīmaṃ   saṃśritā hari-puṃgavāḥ /

Verse: 5 
Halfverse: a    
añjanāmbudasaṃkāśāḥ   kuñjarapratimaujasaḥ
   
añjana_ambuda-saṃkāśāḥ   kuñjara-pratima_ojasaḥ /
Halfverse: c    
añjane parate caiva   ye vasanti plavaṃgamāḥ
   
añjane parate caiva   ye vasanti plavaṃ-gamāḥ /

Verse: 6 
Halfverse: a    
manaḥśilā guhāvāsā   vānarāḥ kanakaprabʰāḥ
   
manaḥ-śilā guhā_āvāsā   vānarāḥ kanaka-prabʰāḥ /
Halfverse: c    
merupārśvagatāś caiva   ye ca dʰūmragiriṃ śritāḥ
   
meru-pārśva-gatāś caiva   ye ca dʰūmra-giriṃ śritāḥ /

Verse: 7 
Halfverse: a    
taruṇādityavarṇāś ca   parvate ye mahāruṇe
   
taruṇa_āditya-varṇāś ca   parvate ye mahā_aruṇe /
Halfverse: c    
pibanto madʰumaireyaṃ   bʰīmavegāḥ plavaṃgamāḥ
   
pibanto madʰu-maireyaṃ   bʰīma-vegāḥ plavaṃ-gamāḥ /

Verse: 8 
Halfverse: a    
vaneṣu ca suramyeṣu   sugandʰiṣu mahatsu ca
   
vaneṣu ca suramyeṣu   sugandʰiṣu mahatsu ca /
Halfverse: c    
tāpasānāṃ ca ramyeṣu   vanānteṣu samantataḥ
   
tāpasānāṃ ca ramyeṣu   vana_anteṣu samantataḥ /

Verse: 9 
Halfverse: a    
tāṃs tāṃs tvam ānaya kṣipraṃ   pr̥tʰivyāṃ sarvavānarān
   
tāṃs tāṃs tvam ānaya kṣipraṃ   pr̥tʰivyāṃ sarva-vānarān /
Halfverse: c    
sāmadānādibʰiḥ kalpair   āśu preṣaya vānarān
   
sāma-dāna_ādibʰiḥ kalpair   āśu preṣaya vānarān /

Verse: 10 
Halfverse: a    
preṣitāḥ pratʰamaṃ ye ca   mayā dūtā mahājavāḥ
   
preṣitāḥ pratʰamaṃ ye ca   mayā dūtā mahā-javāḥ /
Halfverse: c    
tvaraṇārtʰaṃ tu bʰūyas tvaṃ   harīn saṃpreṣayāparān
   
tvaraṇa_artʰaṃ tu bʰūyas tvaṃ   harīn saṃpreṣaya_aparān /

Verse: 11 
Halfverse: a    
ye prasaktāś ca kāmeṣu   dīrgʰasūtrāś ca vānarāḥ
   
ye prasaktāś ca kāmeṣu   dīrgʰa-sūtrāś ca vānarāḥ /
Halfverse: c    
ihānayasva tān sarvāñ   śīgʰraṃ tu mama śāsanāt
   
iha_ānayasva tān sarvān   śīgʰraṃ tu mama śāsanāt /

Verse: 12 
Halfverse: a    
ahobʰir daśabʰir ye ca   nāgaccʰanti mamājñayā
   
ahobʰir daśabʰir ye ca   na_āgaccʰanti mama_ājñayā /
Halfverse: c    
hantavyās te durātmāno   rājaśāsanadūṣakāḥ
   
hantavyās te durātmāno   rāja-śāsana-dūṣakāḥ /

Verse: 13 
Halfverse: a    
śatāny atʰa sahasrāṇi   koṭyaś ca mama śāsanāt
   
śatāny atʰa sahasrāṇi   koṭyaś ca mama śāsanāt /
Halfverse: c    
prayāntu kapisiṃhānāṃ   diśo mama mate stʰitāḥ
   
prayāntu kapi-siṃhānāṃ   diśo mama mate stʰitāḥ /

Verse: 14 
Halfverse: a    
megʰaparvatasaṃkāśāś   cʰādayanta ivāmbaram
   
megʰa-parvata-saṃkāśāś   cʰādayanta iva_ambaram /
Halfverse: c    
gʰorarūpāḥ kapiśreṣṭʰā   yāntu maccʰāsanād itaḥ
   
gʰora-rūpāḥ kapi-śreṣṭʰā   yāntu mat-śāsanād itaḥ /

Verse: 15 
Halfverse: a    
te gatijñā gatiṃ gatvā   pr̥tʰivyāṃ sarvavānarāḥ
   
te gatijñā gatiṃ gatvā   pr̥tʰivyāṃ sarva-vānarāḥ /
Halfverse: c    
ānayantu harīn sarvāṃs   tvaritāḥ śāsanān mama
   
ānayantu harīn sarvāṃs   tvaritāḥ śāsanān mama /

Verse: 16 
Halfverse: a    
tasya vānararājasya   śrutvā vāyusuto vacaḥ
   
tasya vānara-rājasya   śrutvā vāyu-suto vacaḥ /
Halfverse: c    
dikṣu sarvāsu vikrāntān   preṣayām āsa vānarān
   
dikṣu sarvāsu vikrāntān   preṣayām āsa vānarān /

Verse: 17 
Halfverse: a    
te padaṃ viṣṇuvikrāntaṃ   patatrijyotiradʰvagāḥ
   
te padaṃ viṣṇu-vikrāntaṃ   patatri-jyotir-adʰvagāḥ /
Halfverse: c    
prayātāḥ prahitā rājñā   harayas tatkṣaṇena vai
   
prayātāḥ prahitā rājñā   harayas tat-kṣaṇena vai /

Verse: 18 
Halfverse: a    
te samudreṣu giriṣu   vaneṣu ca saritsu ca
   
te samudreṣu giriṣu   vaneṣu ca saritsu ca /
Halfverse: c    
vānarā vānarān sarvān   rāmahetor acodayan
   
vānarā vānarān sarvān   rāma-hetor acodayan /

Verse: 19 
Halfverse: a    
mr̥tyukālopamasyājñāṃ   rājarājasya vānarāḥ
   
mr̥tyu-kāla_upamasya_ājñāṃ   rāja-rājasya vānarāḥ /
Halfverse: c    
sugrīvasyāyayuḥ śrutvā   sugrīvabʰayadarśinaḥ
   
sugrīvasya_āyayuḥ śrutvā   sugrīva-bʰaya-darśinaḥ /

Verse: 20 
Halfverse: a    
tatas te 'ñjanasaṃkāśā   gires tasmān mahājavāḥ
   
tatas te_añjana-saṃkāśā   gires tasmān mahā-javāḥ /
Halfverse: c    
tisraḥ koṭyaḥ plavaṃgānāṃ   niryayur yatra rāgʰavaḥ
   
tisraḥ koṭyaḥ plavaṃgānāṃ   niryayur yatra rāgʰavaḥ /

Verse: 21 
Halfverse: a    
astaṃ gaccʰati yatrārkas   tasmin girivare ratāḥ
   
astaṃ gaccʰati yatra_arkas   tasmin giri-vare ratāḥ /
Halfverse: c    
taptahemasamābʰāsās   tasmāt koṭyo daśacyutāḥ
   
tapta-hema-sama_ābʰāsās   tasmāt koṭyo daśa-cyutāḥ /

Verse: 22 
Halfverse: a    
kailāsa śikʰarebʰyaś ca   siṃhakesaravarcasām
   
kailāsa śikʰarebʰyaś ca   siṃha-kesara-varcasām /
Halfverse: c    
tataḥ koṭisahasrāṇi   vānarāṇām upāgaman
   
tataḥ koṭi-sahasrāṇi   vānarāṇām upāgaman /

Verse: 23 
Halfverse: a    
pʰalamūlena jīvanto   himavantam upāśritāḥ
   
pʰala-mūlena jīvanto   himavantam upāśritāḥ /
Halfverse: c    
teṣāṃ koṭisahasrāṇāṃ   sahasraṃ samavartata
   
teṣāṃ koṭi-sahasrāṇāṃ   sahasraṃ samavartata /

Verse: 24 
Halfverse: a    
aṅgāraka samānānāṃ   bʰīmānāṃ bʰīmakarmaṇām
   
aṅgāraka samānānāṃ   bʰīmānāṃ bʰīma-karmaṇām /
Halfverse: c    
vindʰyād vānarakoṭīnāṃ   sahasrāṇy apatan drutam
   
vindʰyād vānara-koṭīnāṃ   sahasrāṇy apatan drutam /

Verse: 25 
Halfverse: a    
kṣīrodavelānilayās   tamālavanavāsinaḥ
   
kṣīra_uda-velā-nilayās   tamāla-vana-vāsinaḥ /
Halfverse: c    
nārikelāśanāś caiva   teṣāṃ saṃkʰyā na vidyate
   
nāri-kela_aśanāś caiva   teṣāṃ saṃkʰyā na vidyate / {!}

Verse: 26 
Halfverse: a    
vanebʰyo gahvarebʰyaś ca   saridbʰyaś ca mahājavāḥ
   
vanebʰyo gahvarebʰyaś ca   saridbʰyaś ca mahā-javāḥ /
Halfverse: c    
āgaccʰad vānarī senā   pibantīva divākaram
   
āgaccʰad vānarī senā   pibanti_iva divā-karam /

Verse: 27 
Halfverse: a    
ye tu tvarayituṃ yātā   vānarāḥ sarvavānarān
   
ye tu tvarayituṃ yātā   vānarāḥ sarva-vānarān /
Halfverse: c    
te vīrā himavac cʰailaṃ   dadr̥śus taṃ mahādrumam
   
te vīrā himavat śailaṃ   dadr̥śus taṃ mahā-drumam /

Verse: 28 
Halfverse: a    
tasmin girivare ramye   yajño maheśvaraḥ purā
   
tasmin giri-vare ramye   yajño mahā_īśvaraḥ purā /
Halfverse: c    
sarvadevamanastoṣo   babʰau divyo manoharaḥ
   
sarva-deva-manas-toṣo   babʰau divyo mano-haraḥ /

Verse: 29 
Halfverse: a    
annaviṣyandajātāni   mūlāni ca pʰalāni ca
   
anna-viṣyanda-jātāni   mūlāni ca pʰalāni ca /
Halfverse: c    
amr̥tasvādukalpāni   dadr̥śus tatra vānarāḥ
   
amr̥ta-svādu-kalpāni   dadr̥śus tatra vānarāḥ /

Verse: 30 
Halfverse: a    
tad anna saṃbʰavaṃ divyaṃ   pʰalaṃ mūlaṃ manoharam
   
tad anna saṃbʰavaṃ divyaṃ   pʰalaṃ mūlaṃ mano-haram /
Halfverse: c    
yaḥ kaś cit sakr̥d aśnāti   māsaṃ bʰavati tarpitaḥ
   
yaḥ kaścit sakr̥d aśnāti   māsaṃ bʰavati tarpitaḥ /

Verse: 31 
Halfverse: a    
tāni mūlāni divyāni   pʰalāni ca pʰalāśanāḥ
   
tāni mūlāni divyāni   pʰalāni ca pʰala_aśanāḥ /
Halfverse: c    
auṣadʰāni ca divyāni   jagr̥hur hariyūtʰapāḥ
   
auṣadʰāni ca divyāni   jagr̥hur hari-yūtʰapāḥ /

Verse: 32 
Halfverse: a    
tasmāc ca yajñāyatanāt   puṣpāṇi surabʰīṇi ca
   
tasmāc ca yajña_āyatanāt   puṣpāṇi surabʰīṇi ca /
Halfverse: c    
āninyur vānarā gatvā   sugrīvapriyakāraṇāt
   
āninyur vānarā gatvā   sugrīva-priya-kāraṇāt /

Verse: 33 
Halfverse: a    
te tu sarve harivarāḥ   pr̥tʰivyāṃ sarvavānarān
   
te tu sarve hari-varāḥ   pr̥tʰivyāṃ sarva-vānarān /
Halfverse: c    
saṃcodayitvā tvaritaṃ   yūtʰānāṃ jagmur agrataḥ
   
saṃcodayitvā tvaritaṃ   yūtʰānāṃ jagmur agrataḥ /

Verse: 34 
Halfverse: a    
te tu tena muhūrtena   yūtʰapāḥ śīgʰrakāriṇaḥ
   
te tu tena muhūrtena   yūtʰapāḥ śīgʰra-kāriṇaḥ /
Halfverse: c    
kiṣkindʰāṃ tvarayā prāptāḥ   sugrīvo yatra vānaraḥ
   
kiṣkindʰāṃ tvarayā prāptāḥ   sugrīvo yatra vānaraḥ /

Verse: 35 
Halfverse: a    
te gr̥hītvauṣadʰīḥ sarvāḥ   pʰalaṃ mūlaṃ ca vānarāḥ
   
te gr̥hītvā_oṣadʰīḥ sarvāḥ   pʰalaṃ mūlaṃ ca vānarāḥ /
Halfverse: c    
taṃ pratigrāhayām āsur   vacanaṃ cedam abruvan
   
taṃ pratigrāhayām āsur   vacanaṃ ca_idam abruvan /

Verse: 36 
Halfverse: a    
sarve parigatāḥ śailāḥ   samudrāś ca vanāni ca
   
sarve parigatāḥ śailāḥ   samudrāś ca vanāni ca /
Halfverse: c    
pr̥tʰivyāṃ vānarāḥ sarve   śāsanād upayānti te
   
pr̥tʰivyāṃ vānarāḥ sarve   śāsanād upayānti te /

Verse: 37 
Halfverse: a    
evaṃ śrutvā tato hr̥ṣṭaḥ   sugrīvaḥ plavagādʰipaḥ
   
evaṃ śrutvā tato hr̥ṣṭaḥ   sugrīvaḥ plavaga_adʰipaḥ /
Halfverse: c    
pratijagrāha ca prītas   teṣāṃ sarvam upāyanam
   
pratijagrāha ca prītas   teṣāṃ sarvam upāyanam / {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.