TITUS
Ramayana
Part No. 296
Previous part

Chapter: 37 
Adhyāya 37


Verse: 1 
Halfverse: a    pratigr̥hya ca tat sarvam   upānayam upāhr̥tam
   
pratigr̥hya ca tat sarvam   upānayam upāhr̥tam /
Halfverse: c    
vānarān sāntvayitvā ca   sarvān eva vyasarjayat
   
vānarān sāntvayitvā ca   sarvān eva vyasarjayat /

Verse: 2 
Halfverse: a    
visarjayitvā sa harīñ   śūrāṃs tān kr̥takarmaṇaḥ
   
visarjayitvā sa harīn   śūrāṃs tān kr̥ta-karmaṇaḥ /
Halfverse: c    
mene kr̥tārtʰam ātmānaṃ   rāgʰavaṃ ca mahābalam
   
mene kr̥ta_artʰam ātmānaṃ   rāgʰavaṃ ca mahā-balam /

Verse: 3 
Halfverse: a    
sa lakṣmaṇo bʰīmabalaṃ   sarvavānarasattamam
   
sa lakṣmaṇo bʰīma-balaṃ   sarva-vānara-sattamam /
Halfverse: c    
abravīt praśritaṃ vākyaṃ   sugrīvaṃ saṃpraharṣayan
   
abravīt praśritaṃ vākyaṃ   sugrīvaṃ saṃpraharṣayan /
Halfverse: e    
kiṣkindʰāyā viniṣkrāma   yadi te saumya rocate
   
kiṣkindʰāyā viniṣkrāma   yadi te saumya rocate /

Verse: 4 
Halfverse: a    
tasya tadvacanaṃ śrutvā   lakṣmaṇasya subʰāṣitam
   
tasya tad-vacanaṃ śrutvā   lakṣmaṇasya subʰāṣitam /
Halfverse: c    
sugrīvaḥ paramaprīto   vākyam etad uvāca ha
   
sugrīvaḥ parama-prīto   vākyam etad uvāca ha /

Verse: 5 
Halfverse: a    
evaṃ bʰavatu gaccʰāmaḥ   stʰeyaṃ tvaccʰāsane mayā
   
evaṃ bʰavatu gaccʰāmaḥ   stʰeyaṃ tvat-śāsane mayā /
Halfverse: c    
tam evam uktvā sugrīvo   lakṣmaṇaṃ śubʰalakṣmaṇam
   
tam evam uktvā sugrīvo   lakṣmaṇaṃ śubʰa-lakṣmaṇam /

Verse: 6 
Halfverse: a    
visarjayām āsa tadā   tārām anyāś ca yoṣitaḥ
   
visarjayām āsa tadā   tārām anyāś ca yoṣitaḥ /
Halfverse: c    
etety uccair harivarān   sugrīvaḥ samudāharat
   
eta_ity uccair hari-varān   sugrīvaḥ samudāharat /

Verse: 7 
Halfverse: a    
tasya tadvacanaṃ śrutvā   harayaḥ śīgʰram āyayuḥ
   
tasya tad-vacanaṃ śrutvā   harayaḥ śīgʰram āyayuḥ /
Halfverse: c    
baddʰāñjalipuṭāḥ sarve   ye syuḥ strīdarśanakṣamāḥ
   
baddʰa_añjali-puṭāḥ sarve   ye syuḥ strī-darśana-kṣamāḥ /

Verse: 8 
Halfverse: a    
tān uvāca tataḥ prāptān   rājārkasadr̥śaprabʰaḥ
   
tān uvāca tataḥ prāptān   rāja_arka-sadr̥śa-prabʰaḥ /
Halfverse: c    
upastʰāpayata kṣipraṃ   śibikāṃ mama vānarāḥ
   
upastʰāpayata kṣipraṃ   śibikāṃ mama vānarāḥ /

Verse: 9 
Halfverse: a    
śrutvā tu vacanaṃ tasya   harayaḥ śīgʰravikramāḥ
   
śrutvā tu vacanaṃ tasya   harayaḥ śīgʰra-vikramāḥ /
Halfverse: c    
samupastʰāpayām āsuḥ   śibikāṃ priyadarśanām
   
samupastʰāpayām āsuḥ   śibikāṃ priya-darśanām /

Verse: 10 
Halfverse: a    
tām upastʰāpitāṃ dr̥ṣṭvā   śibikāṃ vānarādʰipaḥ
   
tām upastʰāpitāṃ dr̥ṣṭvā   śibikāṃ vānara_adʰipaḥ /
Halfverse: c    
lakṣmaṇāruhyatāṃ śīgʰram   iti saumitrim abravīt
   
lakṣmaṇa_āruhyatāṃ śīgʰram   iti saumitrim abravīt /

Verse: 11 
Halfverse: a    
ity uktvā kāñcanaṃ yānaṃ   sugrīvaḥ sūryasaṃnibʰam
   
ity uktvā kāñcanaṃ yānaṃ   sugrīvaḥ sūrya-saṃnibʰam /
Halfverse: c    
br̥hadbʰir haribʰir yuktam   āruroha salakṣmaṇaḥ
   
br̥hadbʰir haribʰir yuktam   āruroha salakṣmaṇaḥ /

Verse: 12 
Halfverse: a    
pāṇḍureṇātapatreṇa   dʰriyamāṇena mūrdʰani
   
pāṇḍureṇa_ātapatreṇa   dʰriyamāṇena mūrdʰani /
Halfverse: c    
śuklaiś ca bālavyajanair   dʰūyamānaiḥ samantataḥ
   
śuklaiś ca bāla-vyajanair   dʰūyamānaiḥ samantataḥ /

Verse: 13 
Halfverse: a    
śaṅkʰabʰerīninādaiś ca   bandibʰiś cābʰivanditaḥ
   
śaṅkʰa-bʰerī-ninādaiś ca   bandibʰiś ca_abʰivanditaḥ /
Halfverse: c    
niryayau prāpya sugrīvo   rājyaśriyam anuttamām
   
niryayau prāpya sugrīvo   rājya-śriyam anuttamām /

Verse: 14 
Halfverse: a    
sa vānaraśatais tīṣkṇair   bahubʰiḥ śastrapāṇibʰiḥ
   
sa vānara-śatais tīṣkṇair   bahubʰiḥ śastra-pāṇibʰiḥ /
Halfverse: c    
parikīrṇo yayau tatra   yatra rāmo vyavastʰitaḥ
   
parikīrṇo yayau tatra   yatra rāmo vyavastʰitaḥ /

Verse: 15 
Halfverse: a    
sa taṃ deśam anuprāpya   śreṣṭʰaṃ rāmaniṣevitam
   
sa taṃ deśam anuprāpya   śreṣṭʰaṃ rāma-niṣevitam /
Halfverse: c    
avātaran mahātejāḥ   śibikāyāḥ salakṣmaṇaḥ
   
avātaran mahā-tejāḥ   śibikāyāḥ salakṣmaṇaḥ /

Verse: 16 
Halfverse: a    
āsādya ca tato rāmaṃ   kr̥tāñjalipuṭo 'bʰavat
   
āsādya ca tato rāmaṃ   kr̥ta_añjali-puṭo_abʰavat /
Halfverse: c    
kr̥tāñjalau stʰite tasmin   vānarāś cabʰavaṃs tatʰā
   
kr̥ta_añjalau stʰite tasmin   vānarāś cabʰavaṃs tatʰā / {?}

Verse: 17 
Halfverse: a    
taṭākam iva tad dr̥ṣṭvā   rāmaḥ kuḍmalapaṅkajam
   
taṭākam iva tad dr̥ṣṭvā   rāmaḥ kuḍmala-paṅkajam /
Halfverse: c    
vānarāṇāṃ mahat sainyaṃ   sugrīve prītimān abʰūt
   
vānarāṇāṃ mahat sainyaṃ   sugrīve prītimān abʰūt /

Verse: 18 
Halfverse: a    
pādayoḥ patitaṃ mūrdʰnā   tam uttʰāpya harīśvaram
   
pādayoḥ patitaṃ mūrdʰnā   tam uttʰāpya hari_īśvaram /
Halfverse: c    
premṇā ca bahumānāc ca   rāgʰavaḥ pariṣasvaje {!}
   
premṇā ca bahu-mānāc ca   rāgʰavaḥ pariṣasvaje / {!}

Verse: 19 
Halfverse: a    
pariṣvajya ca dʰarmātmā   niṣīdeti tato 'bravīt
   
pariṣvajya ca dʰarma_ātmā   niṣīda_iti tato_abravīt /
Halfverse: c    
taṃ niṣaṇṇaṃ tato dr̥ṣṭvā   kṣitau rāmo 'bravīd vacaḥ
   
taṃ niṣaṇṇaṃ tato dr̥ṣṭvā   kṣitau rāmo_abravīd vacaḥ /

Verse: 20 
Halfverse: a    
dʰarmam artʰaṃ ca kāmaṃ ca   kāle yas tu niṣevate
   
dʰarmam artʰaṃ ca kāmaṃ ca   kāle yas tu niṣevate /
Halfverse: c    
vibʰajya satataṃ vīra   sa rājā harisattama
   
vibʰajya satataṃ vīra   sa rājā hari-sattama /

Verse: 21 
Halfverse: a    
hitvā dʰarmaṃ tatʰārtʰaṃ ca   kāmaṃ yas tu niṣevate
   
hitvā dʰarmaṃ tatʰā_artʰaṃ ca   kāmaṃ yas tu niṣevate /
Halfverse: c    
sa vr̥kṣāgre yatʰā suptaḥ   patitaḥ pratibudʰyate
   
sa vr̥kṣa_agre yatʰā suptaḥ   patitaḥ pratibudʰyate /

Verse: 22 
Halfverse: a    
amitrāṇāṃ vadʰe yukto   mitrāṇāṃ saṃgrahe rataḥ
   
amitrāṇāṃ vadʰe yukto   mitrāṇāṃ saṃgrahe rataḥ /
Halfverse: c    
trivargapʰalabʰoktā tu   rājā dʰarmeṇa yujyate
   
trivarga-pʰala-bʰoktā tu   rājā dʰarmeṇa yujyate /

Verse: 23 
Halfverse: a    
udyogasamayas tv eṣa   prāptaḥ śatruvināśana
   
udyoga-samayas tv eṣa   prāptaḥ śatru-vināśana /
Halfverse: c    
saṃcintyatāṃ hi piṅgeśa   haribʰiḥ saha mantribʰiḥ
   
saṃcintyatāṃ hi piṅga_īśa   haribʰiḥ saha mantribʰiḥ / {!}

Verse: 24 
Halfverse: a    
evam uktas tu sugrīvo   rāmaṃ vacanam abravīt
   
evam uktas tu sugrīvo   rāmaṃ vacanam abravīt / {ab only}

Verse: 25 
Halfverse: a    
pranaṣṭā śrīś ca kīrtiś ca   kapirājyaṃ ca śāśvatam
   
pranaṣṭā śrīś ca kīrtiś ca   kapi-rājyaṃ ca śāśvatam /
Halfverse: c    
tvatprasādān mahābāho   punaḥ prāptam idaṃ mayā
   
tvat-prasādān mahā-bāho   punaḥ prāptam idaṃ mayā /

Verse: 26 
Halfverse: a    
tava devaprasadāc ca   bʰrātuś ca jayatāṃ vara
   
tava deva-prasadāc ca   bʰrātuś ca jayatāṃ vara /
Halfverse: c    
kr̥taṃ na pratikuryād yaḥ   puruṣāṇāṃ sa dūṣakaḥ
   
kr̥taṃ na pratikuryād yaḥ   puruṣāṇāṃ sa dūṣakaḥ /

Verse: 27 
Halfverse: a    
ete vānaramukʰyāś ca   śataśaḥ śatrusūdana
   
ete vānara-mukʰyāś ca   śataśaḥ śatru-sūdana /
Halfverse: c    
prāptāś cādāya balinaḥ   pr̥tʰivyāṃ sarvavānarān
   
prāptāś ca_ādāya balinaḥ   pr̥tʰivyāṃ sarva-vānarān /

Verse: 28 
Halfverse: a    
r̥kṣāś cāvahitāḥ śūrā   golāṅgūlāś ca rāgʰava
   
r̥kṣāś ca_avahitāḥ śūrā   go-lāṅgūlāś ca rāgʰava /
Halfverse: c    
kāntāra vanadurgāṇām   abʰijñā gʰoradarśanāḥ
   
kāntāra vana-durgāṇām   abʰijñā gʰora-darśanāḥ /

Verse: 29 
Halfverse: a    
devagandʰarvaputrāś ca   vānarāḥ kāmarūpiṇaḥ
   
deva-gandʰarva-putrāś ca   vānarāḥ kāma-rūpiṇaḥ /
Halfverse: c    
svaiḥ svaiḥ parivr̥tāḥ sainyair   vartante patʰi rāgʰava
   
svaiḥ svaiḥ parivr̥tāḥ sainyair   vartante patʰi rāgʰava /

Verse: 30 
Halfverse: a    
śataiḥ śatasahasraiś ca   koṭibʰiś ca plavaṃgamāḥ
   
śataiḥ śata-sahasraiś ca   koṭibʰiś ca plavaṃ-gamāḥ /
Halfverse: c    
ayutaiś cāvr̥tā vīrā   śaṅkubʰiś ca paraṃtapa
   
ayutaiś ca_āvr̥tā vīrā   śaṅkubʰiś ca paraṃ-tapa /

Verse: 31 
Halfverse: a    
arbudair arbudaśatair   madʰyaiś cāntaiś ca vānarāḥ
   
arbudair arbuda-śatair   madʰyaiś ca_antaiś ca vānarāḥ /
Halfverse: c    
samudraiś ca parārdʰaiś ca   harayo hariyūtʰapāḥ
   
samudraiś ca para_ardʰaiś ca   harayo hari-yūtʰapāḥ /

Verse: 32 
Halfverse: a    
āgamiṣyanti te rājan   mahendrasamavikramāḥ
   
āgamiṣyanti te rājan   mahā_indra-sama-vikramāḥ /
Halfverse: c    
merumandarasaṃkāśā   vindʰyamerukr̥tālayāḥ
   
meru-mandara-saṃkāśā   vindʰya-meru-kr̥ta_ālayāḥ /

Verse: 33 
Halfverse: a    
te tvām abʰigamiṣyanti   rākṣasaṃ ye sabāndʰavam
   
te tvām abʰigamiṣyanti   rākṣasaṃ ye sabāndʰavam /
Halfverse: c    
nihatya rāvaṇaṃ saṃkʰye   hy ānayiṣyanti maitʰilīm
   
nihatya rāvaṇaṃ saṃkʰye   hy ānayiṣyanti maitʰilīm / {Pāda}

Verse: 34 


Halfverse: a    
tatas tam udyogam avekṣya buddʰimān    tatas tam udyogam avekṣya buddʰimān
   
tatas tam udyogam avekṣya buddʰimān    tatas tam udyogam avekṣya buddʰimān / {Gem}
Halfverse: b    
haripravīrasya nideśavartinaḥ    haripravīrasya nideśavartinaḥ
   
hari-pravīrasya nideśa-vartinaḥ    hari-pravīrasya nideśa-vartinaḥ / {Gem} {!}
Halfverse: c    
babʰūva harṣād vasudʰādʰipātmajaḥ    babʰūva harṣād vasudʰādʰipātmajaḥ
   
babʰūva harṣād vasudʰā_adʰipa_ātmajaḥ    babʰūva harṣād vasudʰā_adʰipa_ātmajaḥ / {Gem}
Halfverse: d    
prabuddʰanīlotpalatulyadarśanaḥ    prabuddʰanīlotpalatulyadarśanaḥ
   
prabuddʰa-nīla_utpala-tulya-darśanaḥ    prabuddʰa-nīla_utpala-tulya-darśanaḥ / {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.