TITUS
Ramayana
Part No. 296
Chapter: 37
Adhyāya
37
Verse: 1
Halfverse: a
pratigr̥hya
ca
tat
sarvam
upānayam
upāhr̥tam
pratigr̥hya
ca
tat
sarvam
upānayam
upāhr̥tam
/
Halfverse: c
vānarān
sāntvayitvā
ca
sarvān
eva
vyasarjayat
vānarān
sāntvayitvā
ca
sarvān
eva
vyasarjayat
/
Verse: 2
Halfverse: a
visarjayitvā
sa
harīñ
śūrāṃs
tān
kr̥takarmaṇaḥ
visarjayitvā
sa
harīn
śūrāṃs
tān
kr̥ta-karmaṇaḥ
/
Halfverse: c
mene
kr̥tārtʰam
ātmānaṃ
rāgʰavaṃ
ca
mahābalam
mene
kr̥ta
_artʰam
ātmānaṃ
rāgʰavaṃ
ca
mahā-balam
/
Verse: 3
Halfverse: a
sa
lakṣmaṇo
bʰīmabalaṃ
sarvavānarasattamam
sa
lakṣmaṇo
bʰīma-balaṃ
sarva-vānara-sattamam
/
Halfverse: c
abravīt
praśritaṃ
vākyaṃ
sugrīvaṃ
saṃpraharṣayan
abravīt
praśritaṃ
vākyaṃ
sugrīvaṃ
saṃpraharṣayan
/
Halfverse: e
kiṣkindʰāyā
viniṣkrāma
yadi
te
saumya
rocate
kiṣkindʰāyā
viniṣkrāma
yadi
te
saumya
rocate
/
Verse: 4
Halfverse: a
tasya
tadvacanaṃ
śrutvā
lakṣmaṇasya
subʰāṣitam
tasya
tad-vacanaṃ
śrutvā
lakṣmaṇasya
subʰāṣitam
/
Halfverse: c
sugrīvaḥ
paramaprīto
vākyam
etad
uvāca
ha
sugrīvaḥ
parama-prīto
vākyam
etad
uvāca
ha
/
Verse: 5
Halfverse: a
evaṃ
bʰavatu
gaccʰāmaḥ
stʰeyaṃ
tvaccʰāsane
mayā
evaṃ
bʰavatu
gaccʰāmaḥ
stʰeyaṃ
tvat-śāsane
mayā
/
Halfverse: c
tam
evam
uktvā
sugrīvo
lakṣmaṇaṃ
śubʰalakṣmaṇam
tam
evam
uktvā
sugrīvo
lakṣmaṇaṃ
śubʰa-lakṣmaṇam
/
Verse: 6
Halfverse: a
visarjayām
āsa
tadā
tārām
anyāś
ca
yoṣitaḥ
visarjayām
āsa
tadā
tārām
anyāś
ca
yoṣitaḥ
/
Halfverse: c
etety
uccair
harivarān
sugrīvaḥ
samudāharat
eta
_ity
uccair
hari-varān
sugrīvaḥ
samudāharat
/
Verse: 7
Halfverse: a
tasya
tadvacanaṃ
śrutvā
harayaḥ
śīgʰram
āyayuḥ
tasya
tad-vacanaṃ
śrutvā
harayaḥ
śīgʰram
āyayuḥ
/
Halfverse: c
baddʰāñjalipuṭāḥ
sarve
ye
syuḥ
strīdarśanakṣamāḥ
baddʰa
_añjali-puṭāḥ
sarve
ye
syuḥ
strī-darśana-kṣamāḥ
/
Verse: 8
Halfverse: a
tān
uvāca
tataḥ
prāptān
rājārkasadr̥śaprabʰaḥ
tān
uvāca
tataḥ
prāptān
rāja
_arka-sadr̥śa-prabʰaḥ
/
Halfverse: c
upastʰāpayata
kṣipraṃ
śibikāṃ
mama
vānarāḥ
upastʰāpayata
kṣipraṃ
śibikāṃ
mama
vānarāḥ
/
Verse: 9
Halfverse: a
śrutvā
tu
vacanaṃ
tasya
harayaḥ
śīgʰravikramāḥ
śrutvā
tu
vacanaṃ
tasya
harayaḥ
śīgʰra-vikramāḥ
/
Halfverse: c
samupastʰāpayām
āsuḥ
śibikāṃ
priyadarśanām
samupastʰāpayām
āsuḥ
śibikāṃ
priya-darśanām
/
Verse: 10
Halfverse: a
tām
upastʰāpitāṃ
dr̥ṣṭvā
śibikāṃ
vānarādʰipaḥ
tām
upastʰāpitāṃ
dr̥ṣṭvā
śibikāṃ
vānara
_adʰipaḥ
/
Halfverse: c
lakṣmaṇāruhyatāṃ
śīgʰram
iti
saumitrim
abravīt
lakṣmaṇa
_āruhyatāṃ
śīgʰram
iti
saumitrim
abravīt
/
Verse: 11
Halfverse: a
ity
uktvā
kāñcanaṃ
yānaṃ
sugrīvaḥ
sūryasaṃnibʰam
ity
uktvā
kāñcanaṃ
yānaṃ
sugrīvaḥ
sūrya-saṃnibʰam
/
Halfverse: c
br̥hadbʰir
haribʰir
yuktam
āruroha
salakṣmaṇaḥ
br̥hadbʰir
haribʰir
yuktam
āruroha
salakṣmaṇaḥ
/
Verse: 12
Halfverse: a
pāṇḍureṇātapatreṇa
dʰriyamāṇena
mūrdʰani
pāṇḍureṇa
_ātapatreṇa
dʰriyamāṇena
mūrdʰani
/
Halfverse: c
śuklaiś
ca
bālavyajanair
dʰūyamānaiḥ
samantataḥ
śuklaiś
ca
bāla-vyajanair
dʰūyamānaiḥ
samantataḥ
/
Verse: 13
Halfverse: a
śaṅkʰabʰerīninādaiś
ca
bandibʰiś
cābʰivanditaḥ
śaṅkʰa-bʰerī-ninādaiś
ca
bandibʰiś
ca
_abʰivanditaḥ
/
Halfverse: c
niryayau
prāpya
sugrīvo
rājyaśriyam
anuttamām
niryayau
prāpya
sugrīvo
rājya-śriyam
anuttamām
/
Verse: 14
Halfverse: a
sa
vānaraśatais
tīṣkṇair
bahubʰiḥ
śastrapāṇibʰiḥ
sa
vānara-śatais
tīṣkṇair
bahubʰiḥ
śastra-pāṇibʰiḥ
/
Halfverse: c
parikīrṇo
yayau
tatra
yatra
rāmo
vyavastʰitaḥ
parikīrṇo
yayau
tatra
yatra
rāmo
vyavastʰitaḥ
/
Verse: 15
Halfverse: a
sa
taṃ
deśam
anuprāpya
śreṣṭʰaṃ
rāmaniṣevitam
sa
taṃ
deśam
anuprāpya
śreṣṭʰaṃ
rāma-niṣevitam
/
Halfverse: c
avātaran
mahātejāḥ
śibikāyāḥ
salakṣmaṇaḥ
avātaran
mahā-tejāḥ
śibikāyāḥ
salakṣmaṇaḥ
/
Verse: 16
Halfverse: a
āsādya
ca
tato
rāmaṃ
kr̥tāñjalipuṭo
'bʰavat
āsādya
ca
tato
rāmaṃ
kr̥ta
_añjali-puṭo
_abʰavat
/
Halfverse: c
kr̥tāñjalau
stʰite
tasmin
vānarāś
cabʰavaṃs
tatʰā
kr̥ta
_añjalau
stʰite
tasmin
vānarāś
cabʰavaṃs
tatʰā
/
{?}
Verse: 17
Halfverse: a
taṭākam
iva
tad
dr̥ṣṭvā
rāmaḥ
kuḍmalapaṅkajam
taṭākam
iva
tad
dr̥ṣṭvā
rāmaḥ
kuḍmala-paṅkajam
/
Halfverse: c
vānarāṇāṃ
mahat
sainyaṃ
sugrīve
prītimān
abʰūt
vānarāṇāṃ
mahat
sainyaṃ
sugrīve
prītimān
abʰūt
/
Verse: 18
Halfverse: a
pādayoḥ
patitaṃ
mūrdʰnā
tam
uttʰāpya
harīśvaram
pādayoḥ
patitaṃ
mūrdʰnā
tam
uttʰāpya
hari
_īśvaram
/
Halfverse: c
premṇā
ca
bahumānāc
ca
rāgʰavaḥ
pariṣasvaje
{!}
premṇā
ca
bahu-mānāc
ca
rāgʰavaḥ
pariṣasvaje
/
{!}
Verse: 19
Halfverse: a
pariṣvajya
ca
dʰarmātmā
niṣīdeti
tato
'bravīt
pariṣvajya
ca
dʰarma
_ātmā
niṣīda
_iti
tato
_abravīt
/
Halfverse: c
taṃ
niṣaṇṇaṃ
tato
dr̥ṣṭvā
kṣitau
rāmo
'bravīd
vacaḥ
taṃ
niṣaṇṇaṃ
tato
dr̥ṣṭvā
kṣitau
rāmo
_abravīd
vacaḥ
/
Verse: 20
Halfverse: a
dʰarmam
artʰaṃ
ca
kāmaṃ
ca
kāle
yas
tu
niṣevate
dʰarmam
artʰaṃ
ca
kāmaṃ
ca
kāle
yas
tu
niṣevate
/
Halfverse: c
vibʰajya
satataṃ
vīra
sa
rājā
harisattama
vibʰajya
satataṃ
vīra
sa
rājā
hari-sattama
/
Verse: 21
Halfverse: a
hitvā
dʰarmaṃ
tatʰārtʰaṃ
ca
kāmaṃ
yas
tu
niṣevate
hitvā
dʰarmaṃ
tatʰā
_artʰaṃ
ca
kāmaṃ
yas
tu
niṣevate
/
Halfverse: c
sa
vr̥kṣāgre
yatʰā
suptaḥ
patitaḥ
pratibudʰyate
sa
vr̥kṣa
_agre
yatʰā
suptaḥ
patitaḥ
pratibudʰyate
/
Verse: 22
Halfverse: a
amitrāṇāṃ
vadʰe
yukto
mitrāṇāṃ
saṃgrahe
rataḥ
amitrāṇāṃ
vadʰe
yukto
mitrāṇāṃ
saṃgrahe
rataḥ
/
Halfverse: c
trivargapʰalabʰoktā
tu
rājā
dʰarmeṇa
yujyate
trivarga-pʰala-bʰoktā
tu
rājā
dʰarmeṇa
yujyate
/
Verse: 23
Halfverse: a
udyogasamayas
tv
eṣa
prāptaḥ
śatruvināśana
udyoga-samayas
tv
eṣa
prāptaḥ
śatru-vināśana
/
Halfverse: c
saṃcintyatāṃ
hi
piṅgeśa
haribʰiḥ
saha
mantribʰiḥ
saṃcintyatāṃ
hi
piṅga
_īśa
haribʰiḥ
saha
mantribʰiḥ
/
{!}
Verse: 24
Halfverse: a
evam
uktas
tu
sugrīvo
rāmaṃ
vacanam
abravīt
evam
uktas
tu
sugrīvo
rāmaṃ
vacanam
abravīt
/
{ab
only}
Verse: 25
Halfverse: a
pranaṣṭā
śrīś
ca
kīrtiś
ca
kapirājyaṃ
ca
śāśvatam
pranaṣṭā
śrīś
ca
kīrtiś
ca
kapi-rājyaṃ
ca
śāśvatam
/
Halfverse: c
tvatprasādān
mahābāho
punaḥ
prāptam
idaṃ
mayā
tvat-prasādān
mahā-bāho
punaḥ
prāptam
idaṃ
mayā
/
Verse: 26
Halfverse: a
tava
devaprasadāc
ca
bʰrātuś
ca
jayatāṃ
vara
tava
deva-prasadāc
ca
bʰrātuś
ca
jayatāṃ
vara
/
Halfverse: c
kr̥taṃ
na
pratikuryād
yaḥ
puruṣāṇāṃ
sa
dūṣakaḥ
kr̥taṃ
na
pratikuryād
yaḥ
puruṣāṇāṃ
sa
dūṣakaḥ
/
Verse: 27
Halfverse: a
ete
vānaramukʰyāś
ca
śataśaḥ
śatrusūdana
ete
vānara-mukʰyāś
ca
śataśaḥ
śatru-sūdana
/
Halfverse: c
prāptāś
cādāya
balinaḥ
pr̥tʰivyāṃ
sarvavānarān
prāptāś
ca
_ādāya
balinaḥ
pr̥tʰivyāṃ
sarva-vānarān
/
Verse: 28
Halfverse: a
r̥kṣāś
cāvahitāḥ
śūrā
golāṅgūlāś
ca
rāgʰava
r̥kṣāś
ca
_avahitāḥ
śūrā
go-lāṅgūlāś
ca
rāgʰava
/
Halfverse: c
kāntāra
vanadurgāṇām
abʰijñā
gʰoradarśanāḥ
kāntāra
vana-durgāṇām
abʰijñā
gʰora-darśanāḥ
/
Verse: 29
Halfverse: a
devagandʰarvaputrāś
ca
vānarāḥ
kāmarūpiṇaḥ
deva-gandʰarva-putrāś
ca
vānarāḥ
kāma-rūpiṇaḥ
/
Halfverse: c
svaiḥ
svaiḥ
parivr̥tāḥ
sainyair
vartante
patʰi
rāgʰava
svaiḥ
svaiḥ
parivr̥tāḥ
sainyair
vartante
patʰi
rāgʰava
/
Verse: 30
Halfverse: a
śataiḥ
śatasahasraiś
ca
koṭibʰiś
ca
plavaṃgamāḥ
śataiḥ
śata-sahasraiś
ca
koṭibʰiś
ca
plavaṃ-gamāḥ
/
Halfverse: c
ayutaiś
cāvr̥tā
vīrā
śaṅkubʰiś
ca
paraṃtapa
ayutaiś
ca
_āvr̥tā
vīrā
śaṅkubʰiś
ca
paraṃ-tapa
/
Verse: 31
Halfverse: a
arbudair
arbudaśatair
madʰyaiś
cāntaiś
ca
vānarāḥ
arbudair
arbuda-śatair
madʰyaiś
ca
_antaiś
ca
vānarāḥ
/
Halfverse: c
samudraiś
ca
parārdʰaiś
ca
harayo
hariyūtʰapāḥ
samudraiś
ca
para
_ardʰaiś
ca
harayo
hari-yūtʰapāḥ
/
Verse: 32
Halfverse: a
āgamiṣyanti
te
rājan
mahendrasamavikramāḥ
āgamiṣyanti
te
rājan
mahā
_indra-sama-vikramāḥ
/
Halfverse: c
merumandarasaṃkāśā
vindʰyamerukr̥tālayāḥ
meru-mandara-saṃkāśā
vindʰya-meru-kr̥ta
_ālayāḥ
/
Verse: 33
Halfverse: a
te
tvām
abʰigamiṣyanti
rākṣasaṃ
ye
sabāndʰavam
te
tvām
abʰigamiṣyanti
rākṣasaṃ
ye
sabāndʰavam
/
Halfverse: c
nihatya
rāvaṇaṃ
saṃkʰye
hy
ānayiṣyanti
maitʰilīm
nihatya
rāvaṇaṃ
saṃkʰye
hy
ānayiṣyanti
maitʰilīm
/
{Pāda}
Verse: 34
Halfverse: a
tatas
tam
udyogam
avekṣya
buddʰimān
tatas
tam
udyogam
avekṣya
buddʰimān
tatas
tam
udyogam
avekṣya
buddʰimān
tatas
tam
udyogam
avekṣya
buddʰimān
/
{Gem}
Halfverse: b
haripravīrasya
nideśavartinaḥ
haripravīrasya
nideśavartinaḥ
hari-pravīrasya
nideśa-vartinaḥ
hari-pravīrasya
nideśa-vartinaḥ
/
{Gem}
{!}
Halfverse: c
babʰūva
harṣād
vasudʰādʰipātmajaḥ
babʰūva
harṣād
vasudʰādʰipātmajaḥ
babʰūva
harṣād
vasudʰā
_adʰipa
_ātmajaḥ
babʰūva
harṣād
vasudʰā
_adʰipa
_ātmajaḥ
/
{Gem}
Halfverse: d
prabuddʰanīlotpalatulyadarśanaḥ
prabuddʰanīlotpalatulyadarśanaḥ
prabuddʰa-nīla
_utpala-tulya-darśanaḥ
prabuddʰa-nīla
_utpala-tulya-darśanaḥ
/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.