TITUS
Ramayana
Part No. 297
Previous part

Chapter: 38 
Adhyāya 38


Verse: 1 
Halfverse: a    iti bruvāṇaṃ sugrīvaṃ   rāmo dʰarmabʰr̥tāṃ varaḥ
   
iti bruvāṇaṃ sugrīvaṃ   rāmo dʰarmabʰr̥tāṃ varaḥ /
Halfverse: c    
bāhubʰyāṃ saṃpariṣvajya   pratyuvāca kr̥tāñjalim
   
bāhubʰyāṃ saṃpariṣvajya   pratyuvāca kr̥ta_añjalim /

Verse: 2 
Halfverse: a    
yad indro varṣate varṣaṃ   na tac citraṃ bʰaved bʰuvi
   
yad indro varṣate varṣaṃ   na tac citraṃ bʰaved bʰuvi /
Halfverse: c    
ādityo sahasrāṃśuḥ   kuryād vitimiraṃ nabʰaḥ
   
ādityo sahasra_aṃśuḥ   kuryād vitimiraṃ nabʰaḥ /

Verse: 3 
Halfverse: a    
candramā raśmibʰiḥ kuryāt   pr̥tʰivīṃ saumya nirmalām
   
candramā raśmibʰiḥ kuryāt   pr̥tʰivīṃ saumya nirmalām /
Halfverse: c    
tvadvidʰo vāpi mitrāṇāṃ   pratikuryāt paraṃtapa
   
tvad-vidʰo _api mitrāṇāṃ   pratikuryāt paraṃ-tapa /

Verse: 4 
Halfverse: a    
evaṃ tvayi na tac citraṃ   bʰaved yat saumya śobʰanam
   
evaṃ tvayi na tac citraṃ   bʰaved yat saumya śobʰanam /
Halfverse: c    
jānāmy ahaṃ tvāṃ sugrīva   satataṃ priyavādinam
   
jānāmy ahaṃ tvāṃ sugrīva   satataṃ priya-vādinam /

Verse: 5 
Halfverse: a    
tvatsanātʰaḥ sakʰe saṃkʰye   jetāsmi sakalān arīn
   
tvat-sanātʰaḥ sakʰe saṃkʰye   jetā_asmi sakalān arīn /
Halfverse: c    
tvam eva me suhr̥n mitraṃ   sāhāyyaṃ kartum arhasi
   
tvam eva me suhr̥n mitraṃ   sāhāyyaṃ kartum arhasi /

Verse: 6 
Halfverse: a    
jahārātmavināśāya   vaidehīṃ rākṣasādʰamaḥ
   
jahāra_ātma-vināśāya   vaidehīṃ rākṣasa_adʰamaḥ /
Halfverse: c    
vañcayitvā tu paulomīm   anuhlādo yatʰā śacīm
   
vañcayitvā tu paulomīm   anuhlādo yatʰā śacīm /

Verse: 7 
Halfverse: a    
nacirāt taṃ haniṣyāmi   rāvaṇaṃ niśitaiḥ śaraiḥ
   
nacirāt taṃ haniṣyāmi   rāvaṇaṃ niśitaiḥ śaraiḥ /
Halfverse: c    
paulomyāḥ pitaraṃ dr̥ptaṃ   śatakratur ivārihā
   
paulomyāḥ pitaraṃ dr̥ptaṃ   śata-kratur iva_arihā /

Verse: 8 
Halfverse: a    
etasminn antare caiva   rajaḥ samabʰivartata
   
etasminn antare caiva   rajaḥ samabʰivartata /
Halfverse: c    
uṣṇāṃ tīvrāṃ sahasrāṃśoś   cʰādayad gagane prabʰām
   
uṣṇāṃ tīvrāṃ sahasra_aṃśoś   cʰādayad gagane prabʰām /

Verse: 9 
Halfverse: a    
diśaḥ paryākulāś cāsan   rajasā tena mūrcʰitāḥ
   
diśaḥ paryākulāś ca_āsan   rajasā tena mūrcʰitāḥ /
Halfverse: c    
cacāla ca mahī sarvā   saśailavanakānanā
   
cacāla ca mahī sarvā   saśaila-vana-kānanā /

Verse: 10 
Halfverse: a    
tato nagendrasaṃkāśais   tīkṣṇa daṃṣṭrair mahābalaiḥ
   
tato naga_indra-saṃkāśais   tīkṣṇa daṃṣṭrair mahā-balaiḥ /
Halfverse: c    
kr̥tsnā saṃcʰāditā bʰūmir   asaṃkʰyeyaiḥ plavaṃgamaiḥ
   
kr̥tsnā saṃcʰāditā bʰūmir   asaṃkʰyeyaiḥ plavaṃ-gamaiḥ /

Verse: 11 
Halfverse: a    
nimeṣāntaramātreṇa   tatas tair hariyūtʰapaiḥ
   
nimeṣa_antara-mātreṇa   tatas tair hari-yūtʰapaiḥ /
Halfverse: c    
koṭīśataparīvāraiḥ   kāmarūpibʰir āvr̥tā
   
koṭī-śata-parīvāraiḥ   kāma-rūpibʰir āvr̥tā /

Verse: 12 
Halfverse: a    
nādeyaiḥ pārvatīyaiś ca   sāmudraiś ca mahābalaiḥ
   
na_adeyaiḥ pārvatīyaiś ca   sāmudraiś ca mahā-balaiḥ /
Halfverse: c    
haribʰir megʰanirhrādair   anyaiś ca vanacāribʰiḥ
   
haribʰir megʰa-nirhrādair   anyaiś ca vana-cāribʰiḥ /

Verse: 13 
Halfverse: a    
taruṇādityavarṇaiś ca   śaśigauraiś ca vānaraiḥ
   
taruṇa_āditya-varṇaiś ca   śaśi-gauraiś ca vānaraiḥ /
Halfverse: c    
padmakesaravarṇaiś ca   śvetair merukr̥tālayaiḥ
   
padma-kesara-varṇaiś ca   śvetair meru-kr̥ta_ālayaiḥ /

Verse: 14 
Halfverse: a    
koṭīsahasrair daśabʰiḥ   śrīmān parivr̥tas tadā
   
koṭī-sahasrair daśabʰiḥ   śrīmān parivr̥tas tadā /
Halfverse: c    
vīraḥ śatabalir nāma   vānaraḥ pratyadr̥śyata
   
vīraḥ śata-balir nāma   vānaraḥ pratyadr̥śyata /

Verse: 15 
Halfverse: a    
tataḥ kāñcanaśailābʰas   tārāyā vīryavān pitā
   
tataḥ kāñcana-śaila_ābʰas   tārāyā vīryavān pitā /
Halfverse: c    
anekair daśasāhasraiḥ   koṭibʰiḥ pratyadr̥śyata
   
anekair daśa-sāhasraiḥ   koṭibʰiḥ pratyadr̥śyata /

Verse: 16 
Halfverse: a    
padmakesarasaṃkāśas   taruṇārkanibʰānanaḥ
   
padma-kesara-saṃkāśas   taruṇa_arka-nibʰa_ānanaḥ /
Halfverse: c    
buddʰimān vānaraśreṣṭʰaḥ   sarvavānarasattamaḥ
   
buddʰimān vānara-śreṣṭʰaḥ   sarva-vānara-sattamaḥ /

Verse: 17 
Halfverse: a    
anīkair bahusāhasrair   vānarāṇāṃ samanvitaḥ
   
anīkair bahu-sāhasrair   vānarāṇāṃ samanvitaḥ /
Halfverse: c    
pitā hanumataḥ śrīmān   kesarī pratyadr̥śyata
   
pitā hanumataḥ śrīmān   kesarī pratyadr̥śyata /

Verse: 18 
Halfverse: a    
golāṅgūlamahārājo   gavākṣo bʰīmavikramaḥ
   
go-lāṅgūla-mahā-rājo   gava_akṣo bʰīma-vikramaḥ /
Halfverse: c    
vr̥taḥ koṭisahasreṇa   vānarāṇām adr̥śyata
   
vr̥taḥ koṭi-sahasreṇa   vānarāṇām adr̥śyata /

Verse: 19 
Halfverse: a    
r̥kṣāṇāṃ bʰīmavegānāṃ   dʰūmraḥ śatrunibarhaṇaḥ
   
r̥kṣāṇāṃ bʰīma-vegānāṃ   dʰūmraḥ śatru-nibarhaṇaḥ /
Halfverse: c    
vr̥taḥ koṭisahasrābʰyāṃ   dvābʰyāṃ samabʰivartata
   
vr̥taḥ koṭi-sahasrābʰyāṃ   dvābʰyāṃ samabʰivartata /

Verse: 20 
Halfverse: a    
mahācalanibʰair gʰoraiḥ   panaso nāma yūtʰapaḥ
   
mahā_acala-nibʰair gʰoraiḥ   panaso nāma yūtʰapaḥ /
Halfverse: c    
ājagāma mahāvīryas   tisr̥bʰiḥ koṭibʰir vr̥taḥ
   
ājagāma mahā-vīryas   tisr̥bʰiḥ koṭibʰir vr̥taḥ /

Verse: 21 
Halfverse: a    
nīlāñjanacayākāro   nīlo nāmātʰa yūtʰapaḥ
   
nīla_añjana-caya_ākāro   nīlo nāma_atʰa yūtʰapaḥ /
Halfverse: c    
adr̥śyata mahākāyaḥ   koṭibʰir daśabʰir vr̥taḥ
   
adr̥śyata mahā-kāyaḥ   koṭibʰir daśabʰir vr̥taḥ /

Verse: 22 
Halfverse: a    
darīmukʰaś ca balavān   yūtʰapo 'bʰyāyayau tadā
   
darī-mukʰaś ca balavān   yūtʰapo_abʰyāyayau tadā /
Halfverse: c    
vr̥taḥ koṭisahasreṇa   sugrīvaṃ samupastʰitaḥ
   
vr̥taḥ koṭi-sahasreṇa   sugrīvaṃ samupastʰitaḥ /

Verse: 23 
Halfverse: a    
maindaś ca dvividaś cobʰāv   aśviputrau mahāvalau
   
maindaś ca dvividaś ca_ubʰāv   aśvi-putrau mahā-valau / {Pāda}
Halfverse: c    
koṭikoṭisahasreṇa   vānarāṇām adr̥śyatām
   
koṭi-koṭi-sahasreṇa   vānarāṇām adr̥śyatām /

Verse: 24 
Halfverse: a    
tataḥ koṭisahasrāṇāṃ   sahasreṇa śatena ca
   
tataḥ koṭi-sahasrāṇāṃ   sahasreṇa śatena ca /
Halfverse: c    
pr̥ṣṭʰato 'nugataḥ prāpto   haribʰir gandʰamādanaḥ
   
pr̥ṣṭʰato_anugataḥ prāpto   haribʰir gandʰa-mādanaḥ /

Verse: 25 
Halfverse: a    
tataḥ padmasahasreṇa   vr̥taḥ śaṅkuśatena ca
   
tataḥ padma-sahasreṇa   vr̥taḥ śaṅku-śatena ca /
Halfverse: c    
yuvarājo 'ṅgadaḥ prāptaḥ   pitr̥tulyaparākramaḥ
   
yuva-rājo_aṅgadaḥ prāptaḥ   pitr̥-tulya-parākramaḥ /

Verse: 26 
Halfverse: a    
tatas tārādyutis tāro   harir bʰīmaparākramaḥ
   
tatas tārā-dyutis tāro   harir bʰīma-parākramaḥ /
Halfverse: c    
pañcabʰir harikoṭībʰir   dūrataḥ pratyadr̥śyata
   
pañcabʰir hari-koṭībʰir   dūrataḥ pratyadr̥śyata /

Verse: 27 
Halfverse: a    
indrajānuḥ kapir vīro   yūtʰapaḥ pratyadr̥śyata
   
indra-jānuḥ kapir vīro   yūtʰapaḥ pratyadr̥śyata /
Halfverse: c    
ekādaśānāṃ koṭīnām   īśvaras taiś ca saṃvr̥taḥ
   
ekādaśānāṃ koṭīnām   īśvaras taiś ca saṃvr̥taḥ /

Verse: 28 
Halfverse: a    
tato rambʰas tv anuprāptas   taruṇādityasaṃnibʰaḥ
   
tato rambʰas tv anuprāptas   taruṇa_āditya-saṃnibʰaḥ /
Halfverse: c    
ayutena vr̥taś caiva   sahasreṇa śatena ca
   
ayutena vr̥taś caiva   sahasreṇa śatena ca /

Verse: 29 
Halfverse: a    
tato yūtʰapatir vīro   durmukʰo nāma vānaraḥ
   
tato yūtʰa-patir vīro   durmukʰo nāma vānaraḥ /
Halfverse: c    
pratyadr̥śyata koṭibʰyāṃ   dvābʰyāṃ parivr̥to balī
   
pratyadr̥śyata koṭibʰyāṃ   dvābʰyāṃ parivr̥to balī /

Verse: 30 
Halfverse: a    
kailāsaśikʰarākārair   vānarair bʰīmavikramaiḥ
   
kailāsa-śikʰara_ākārair   vānarair bʰīma-vikramaiḥ /
Halfverse: c    
vr̥taḥ koṭisahasreṇa   hanumān pratyadr̥śyata
   
vr̥taḥ koṭi-sahasreṇa   hanumān pratyadr̥śyata /

Verse: 31 
Halfverse: a    
nalaś cāpi mahāvīryaḥ   saṃvr̥to drumavāsibʰiḥ
   
nalaś ca_api mahā-vīryaḥ   saṃvr̥to druma-vāsibʰiḥ /
Halfverse: c    
koṭīśatena saṃprāptaḥ   sahasreṇa śatena ca
   
koṭī-śatena saṃprāptaḥ   sahasreṇa śatena ca /

Verse: 32 
Halfverse: a    
śarabʰaḥ kumudo vahnir   vānaro rambʰa eva ca
   
śarabʰaḥ kumudo vahnir   vānaro rambʰa eva ca /
Halfverse: c    
ete cānye ca bahavo   vānarāḥ kāmarūpiṇaḥ
   
ete ca_anye ca bahavo   vānarāḥ kāma-rūpiṇaḥ /

Verse: 33 
Halfverse: a    
āvr̥tya pr̥tʰivīṃ sarvāṃ   parvatāṃś ca vanāni ca
   
āvr̥tya pr̥tʰivīṃ sarvāṃ   parvatāṃś ca vanāni ca /
Halfverse: c    
āplavantaḥ plavantaś ca   garjantaś ca plavaṃgamāḥ
   
āplavantaḥ plavantaś ca   garjantaś ca plavaṃ-gamāḥ /
Halfverse: e    
abʰyavartanta sugrīvaṃ   sūryam abʰragaṇā iva
   
abʰyavartanta sugrīvaṃ   sūryam abʰra-gaṇā iva /

Verse: 34 
Halfverse: a    
kurvāṇā bahuśabdāṃś ca   prahr̥ṣṭā balaśālinaḥ
   
kurvāṇā bahu-śabdāṃś ca   prahr̥ṣṭā bala-śālinaḥ /
Halfverse: c    
śirobʰir vānarendrāya   sugrīvāya nyavedayan
   
śirobʰir vānara_indrāya   sugrīvāya nyavedayan /

Verse: 35 
Halfverse: a    
apare vānaraśreṣṭʰāḥ   saṃgamya ca yatʰocitam
   
apare vānara-śreṣṭʰāḥ   saṃgamya ca yatʰā_ucitam /
Halfverse: c    
sugrīveṇa samāgamya   stʰitāḥ prāñjalayas tadā
   
sugrīveṇa samāgamya   stʰitāḥ prāñjalayas tadā /

Verse: 36 
Halfverse: a    
sugrīvas tvarito rāme   sarvāṃs tān vānararṣabʰān
   
sugrīvas tvarito rāme   sarvāṃs tān vānara-r̥ṣabʰān /
Halfverse: c    
nivedayitvā dʰarmajñaḥ   stʰitaḥ prāñjalir abravīt
   
nivedayitvā dʰarmajñaḥ   stʰitaḥ prāñjalir abravīt /

Verse: 37 


Halfverse: a    
yatʰā sukʰaṃ parvatanirjʰareṣu    yatʰā sukʰaṃ parvatanirjʰareṣu
   
yatʰā sukʰaṃ parvata-nirjʰareṣu    yatʰā sukʰaṃ parvata-nirjʰareṣu / {Gem}
Halfverse: b    
vaneṣu sarveṣu ca vānarendrāḥ    vaneṣu sarveṣu ca vānarendrāḥ
   
vaneṣu sarveṣu ca vānara_indrāḥ    vaneṣu sarveṣu ca vānara_indrāḥ / {Gem}
Halfverse: c    
niveśayitvā vidʰivad balāni    niveśayitvā vidʰivad balāni
   
niveśayitvā vidʰivad balāni    niveśayitvā vidʰivad balāni / {Gem}
Halfverse: d    
balaṃ balajñaḥ pratipattum īṣṭe    balaṃ balajñaḥ pratipattum īṣṭe
   
balaṃ balajñaḥ pratipattum īṣṭe    balaṃ balajñaḥ pratipattum īṣṭe / {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.