TITUS
Ramayana
Part No. 297
Chapter: 38
Adhyāya
38
Verse: 1
Halfverse: a
iti
bruvāṇaṃ
sugrīvaṃ
rāmo
dʰarmabʰr̥tāṃ
varaḥ
iti
bruvāṇaṃ
sugrīvaṃ
rāmo
dʰarmabʰr̥tāṃ
varaḥ
/
Halfverse: c
bāhubʰyāṃ
saṃpariṣvajya
pratyuvāca
kr̥tāñjalim
bāhubʰyāṃ
saṃpariṣvajya
pratyuvāca
kr̥ta
_añjalim
/
Verse: 2
Halfverse: a
yad
indro
varṣate
varṣaṃ
na
tac
citraṃ
bʰaved
bʰuvi
yad
indro
varṣate
varṣaṃ
na
tac
citraṃ
bʰaved
bʰuvi
/
Halfverse: c
ādityo
vā
sahasrāṃśuḥ
kuryād
vitimiraṃ
nabʰaḥ
ādityo
vā
sahasra
_aṃśuḥ
kuryād
vitimiraṃ
nabʰaḥ
/
Verse: 3
Halfverse: a
candramā
raśmibʰiḥ
kuryāt
pr̥tʰivīṃ
saumya
nirmalām
candramā
raśmibʰiḥ
kuryāt
pr̥tʰivīṃ
saumya
nirmalām
/
Halfverse: c
tvadvidʰo
vāpi
mitrāṇāṃ
pratikuryāt
paraṃtapa
tvad-vidʰo
vā
_api
mitrāṇāṃ
pratikuryāt
paraṃ-tapa
/
Verse: 4
Halfverse: a
evaṃ
tvayi
na
tac
citraṃ
bʰaved
yat
saumya
śobʰanam
evaṃ
tvayi
na
tac
citraṃ
bʰaved
yat
saumya
śobʰanam
/
Halfverse: c
jānāmy
ahaṃ
tvāṃ
sugrīva
satataṃ
priyavādinam
jānāmy
ahaṃ
tvāṃ
sugrīva
satataṃ
priya-vādinam
/
Verse: 5
Halfverse: a
tvatsanātʰaḥ
sakʰe
saṃkʰye
jetāsmi
sakalān
arīn
tvat-sanātʰaḥ
sakʰe
saṃkʰye
jetā
_asmi
sakalān
arīn
/
Halfverse: c
tvam
eva
me
suhr̥n
mitraṃ
sāhāyyaṃ
kartum
arhasi
tvam
eva
me
suhr̥n
mitraṃ
sāhāyyaṃ
kartum
arhasi
/
Verse: 6
Halfverse: a
jahārātmavināśāya
vaidehīṃ
rākṣasādʰamaḥ
jahāra
_ātma-vināśāya
vaidehīṃ
rākṣasa
_adʰamaḥ
/
Halfverse: c
vañcayitvā
tu
paulomīm
anuhlādo
yatʰā
śacīm
vañcayitvā
tu
paulomīm
anuhlādo
yatʰā
śacīm
/
Verse: 7
Halfverse: a
nacirāt
taṃ
haniṣyāmi
rāvaṇaṃ
niśitaiḥ
śaraiḥ
nacirāt
taṃ
haniṣyāmi
rāvaṇaṃ
niśitaiḥ
śaraiḥ
/
Halfverse: c
paulomyāḥ
pitaraṃ
dr̥ptaṃ
śatakratur
ivārihā
paulomyāḥ
pitaraṃ
dr̥ptaṃ
śata-kratur
iva
_arihā
/
Verse: 8
Halfverse: a
etasminn
antare
caiva
rajaḥ
samabʰivartata
etasminn
antare
caiva
rajaḥ
samabʰivartata
/
Halfverse: c
uṣṇāṃ
tīvrāṃ
sahasrāṃśoś
cʰādayad
gagane
prabʰām
uṣṇāṃ
tīvrāṃ
sahasra
_aṃśoś
cʰādayad
gagane
prabʰām
/
Verse: 9
Halfverse: a
diśaḥ
paryākulāś
cāsan
rajasā
tena
mūrcʰitāḥ
diśaḥ
paryākulāś
ca
_āsan
rajasā
tena
mūrcʰitāḥ
/
Halfverse: c
cacāla
ca
mahī
sarvā
saśailavanakānanā
cacāla
ca
mahī
sarvā
saśaila-vana-kānanā
/
Verse: 10
Halfverse: a
tato
nagendrasaṃkāśais
tīkṣṇa
daṃṣṭrair
mahābalaiḥ
tato
naga
_indra-saṃkāśais
tīkṣṇa
daṃṣṭrair
mahā-balaiḥ
/
Halfverse: c
kr̥tsnā
saṃcʰāditā
bʰūmir
asaṃkʰyeyaiḥ
plavaṃgamaiḥ
kr̥tsnā
saṃcʰāditā
bʰūmir
asaṃkʰyeyaiḥ
plavaṃ-gamaiḥ
/
Verse: 11
Halfverse: a
nimeṣāntaramātreṇa
tatas
tair
hariyūtʰapaiḥ
nimeṣa
_antara-mātreṇa
tatas
tair
hari-yūtʰapaiḥ
/
Halfverse: c
koṭīśataparīvāraiḥ
kāmarūpibʰir
āvr̥tā
koṭī-śata-parīvāraiḥ
kāma-rūpibʰir
āvr̥tā
/
Verse: 12
Halfverse: a
nādeyaiḥ
pārvatīyaiś
ca
sāmudraiś
ca
mahābalaiḥ
na
_adeyaiḥ
pārvatīyaiś
ca
sāmudraiś
ca
mahā-balaiḥ
/
Halfverse: c
haribʰir
megʰanirhrādair
anyaiś
ca
vanacāribʰiḥ
haribʰir
megʰa-nirhrādair
anyaiś
ca
vana-cāribʰiḥ
/
Verse: 13
Halfverse: a
taruṇādityavarṇaiś
ca
śaśigauraiś
ca
vānaraiḥ
taruṇa
_āditya-varṇaiś
ca
śaśi-gauraiś
ca
vānaraiḥ
/
Halfverse: c
padmakesaravarṇaiś
ca
śvetair
merukr̥tālayaiḥ
padma-kesara-varṇaiś
ca
śvetair
meru-kr̥ta
_ālayaiḥ
/
Verse: 14
Halfverse: a
koṭīsahasrair
daśabʰiḥ
śrīmān
parivr̥tas
tadā
koṭī-sahasrair
daśabʰiḥ
śrīmān
parivr̥tas
tadā
/
Halfverse: c
vīraḥ
śatabalir
nāma
vānaraḥ
pratyadr̥śyata
vīraḥ
śata-balir
nāma
vānaraḥ
pratyadr̥śyata
/
Verse: 15
Halfverse: a
tataḥ
kāñcanaśailābʰas
tārāyā
vīryavān
pitā
tataḥ
kāñcana-śaila
_ābʰas
tārāyā
vīryavān
pitā
/
Halfverse: c
anekair
daśasāhasraiḥ
koṭibʰiḥ
pratyadr̥śyata
anekair
daśa-sāhasraiḥ
koṭibʰiḥ
pratyadr̥śyata
/
Verse: 16
Halfverse: a
padmakesarasaṃkāśas
taruṇārkanibʰānanaḥ
padma-kesara-saṃkāśas
taruṇa
_arka-nibʰa
_ānanaḥ
/
Halfverse: c
buddʰimān
vānaraśreṣṭʰaḥ
sarvavānarasattamaḥ
buddʰimān
vānara-śreṣṭʰaḥ
sarva-vānara-sattamaḥ
/
Verse: 17
Halfverse: a
anīkair
bahusāhasrair
vānarāṇāṃ
samanvitaḥ
anīkair
bahu-sāhasrair
vānarāṇāṃ
samanvitaḥ
/
Halfverse: c
pitā
hanumataḥ
śrīmān
kesarī
pratyadr̥śyata
pitā
hanumataḥ
śrīmān
kesarī
pratyadr̥śyata
/
Verse: 18
Halfverse: a
golāṅgūlamahārājo
gavākṣo
bʰīmavikramaḥ
go-lāṅgūla-mahā-rājo
gava
_akṣo
bʰīma-vikramaḥ
/
Halfverse: c
vr̥taḥ
koṭisahasreṇa
vānarāṇām
adr̥śyata
vr̥taḥ
koṭi-sahasreṇa
vānarāṇām
adr̥śyata
/
Verse: 19
Halfverse: a
r̥kṣāṇāṃ
bʰīmavegānāṃ
dʰūmraḥ
śatrunibarhaṇaḥ
r̥kṣāṇāṃ
bʰīma-vegānāṃ
dʰūmraḥ
śatru-nibarhaṇaḥ
/
Halfverse: c
vr̥taḥ
koṭisahasrābʰyāṃ
dvābʰyāṃ
samabʰivartata
vr̥taḥ
koṭi-sahasrābʰyāṃ
dvābʰyāṃ
samabʰivartata
/
Verse: 20
Halfverse: a
mahācalanibʰair
gʰoraiḥ
panaso
nāma
yūtʰapaḥ
mahā
_acala-nibʰair
gʰoraiḥ
panaso
nāma
yūtʰapaḥ
/
Halfverse: c
ājagāma
mahāvīryas
tisr̥bʰiḥ
koṭibʰir
vr̥taḥ
ājagāma
mahā-vīryas
tisr̥bʰiḥ
koṭibʰir
vr̥taḥ
/
Verse: 21
Halfverse: a
nīlāñjanacayākāro
nīlo
nāmātʰa
yūtʰapaḥ
nīla
_añjana-caya
_ākāro
nīlo
nāma
_atʰa
yūtʰapaḥ
/
Halfverse: c
adr̥śyata
mahākāyaḥ
koṭibʰir
daśabʰir
vr̥taḥ
adr̥śyata
mahā-kāyaḥ
koṭibʰir
daśabʰir
vr̥taḥ
/
Verse: 22
Halfverse: a
darīmukʰaś
ca
balavān
yūtʰapo
'bʰyāyayau
tadā
darī-mukʰaś
ca
balavān
yūtʰapo
_abʰyāyayau
tadā
/
Halfverse: c
vr̥taḥ
koṭisahasreṇa
sugrīvaṃ
samupastʰitaḥ
vr̥taḥ
koṭi-sahasreṇa
sugrīvaṃ
samupastʰitaḥ
/
Verse: 23
Halfverse: a
maindaś
ca
dvividaś
cobʰāv
aśviputrau
mahāvalau
maindaś
ca
dvividaś
ca
_ubʰāv
aśvi-putrau
mahā-valau
/
{Pāda}
Halfverse: c
koṭikoṭisahasreṇa
vānarāṇām
adr̥śyatām
koṭi-koṭi-sahasreṇa
vānarāṇām
adr̥śyatām
/
Verse: 24
Halfverse: a
tataḥ
koṭisahasrāṇāṃ
sahasreṇa
śatena
ca
tataḥ
koṭi-sahasrāṇāṃ
sahasreṇa
śatena
ca
/
Halfverse: c
pr̥ṣṭʰato
'nugataḥ
prāpto
haribʰir
gandʰamādanaḥ
pr̥ṣṭʰato
_anugataḥ
prāpto
haribʰir
gandʰa-mādanaḥ
/
Verse: 25
Halfverse: a
tataḥ
padmasahasreṇa
vr̥taḥ
śaṅkuśatena
ca
tataḥ
padma-sahasreṇa
vr̥taḥ
śaṅku-śatena
ca
/
Halfverse: c
yuvarājo
'ṅgadaḥ
prāptaḥ
pitr̥tulyaparākramaḥ
yuva-rājo
_aṅgadaḥ
prāptaḥ
pitr̥-tulya-parākramaḥ
/
Verse: 26
Halfverse: a
tatas
tārādyutis
tāro
harir
bʰīmaparākramaḥ
tatas
tārā-dyutis
tāro
harir
bʰīma-parākramaḥ
/
Halfverse: c
pañcabʰir
harikoṭībʰir
dūrataḥ
pratyadr̥śyata
pañcabʰir
hari-koṭībʰir
dūrataḥ
pratyadr̥śyata
/
Verse: 27
Halfverse: a
indrajānuḥ
kapir
vīro
yūtʰapaḥ
pratyadr̥śyata
indra-jānuḥ
kapir
vīro
yūtʰapaḥ
pratyadr̥śyata
/
Halfverse: c
ekādaśānāṃ
koṭīnām
īśvaras
taiś
ca
saṃvr̥taḥ
ekādaśānāṃ
koṭīnām
īśvaras
taiś
ca
saṃvr̥taḥ
/
Verse: 28
Halfverse: a
tato
rambʰas
tv
anuprāptas
taruṇādityasaṃnibʰaḥ
tato
rambʰas
tv
anuprāptas
taruṇa
_āditya-saṃnibʰaḥ
/
Halfverse: c
ayutena
vr̥taś
caiva
sahasreṇa
śatena
ca
ayutena
vr̥taś
caiva
sahasreṇa
śatena
ca
/
Verse: 29
Halfverse: a
tato
yūtʰapatir
vīro
durmukʰo
nāma
vānaraḥ
tato
yūtʰa-patir
vīro
durmukʰo
nāma
vānaraḥ
/
Halfverse: c
pratyadr̥śyata
koṭibʰyāṃ
dvābʰyāṃ
parivr̥to
balī
pratyadr̥śyata
koṭibʰyāṃ
dvābʰyāṃ
parivr̥to
balī
/
Verse: 30
Halfverse: a
kailāsaśikʰarākārair
vānarair
bʰīmavikramaiḥ
kailāsa-śikʰara
_ākārair
vānarair
bʰīma-vikramaiḥ
/
Halfverse: c
vr̥taḥ
koṭisahasreṇa
hanumān
pratyadr̥śyata
vr̥taḥ
koṭi-sahasreṇa
hanumān
pratyadr̥śyata
/
Verse: 31
Halfverse: a
nalaś
cāpi
mahāvīryaḥ
saṃvr̥to
drumavāsibʰiḥ
nalaś
ca
_api
mahā-vīryaḥ
saṃvr̥to
druma-vāsibʰiḥ
/
Halfverse: c
koṭīśatena
saṃprāptaḥ
sahasreṇa
śatena
ca
koṭī-śatena
saṃprāptaḥ
sahasreṇa
śatena
ca
/
Verse: 32
Halfverse: a
śarabʰaḥ
kumudo
vahnir
vānaro
rambʰa
eva
ca
śarabʰaḥ
kumudo
vahnir
vānaro
rambʰa
eva
ca
/
Halfverse: c
ete
cānye
ca
bahavo
vānarāḥ
kāmarūpiṇaḥ
ete
ca
_anye
ca
bahavo
vānarāḥ
kāma-rūpiṇaḥ
/
Verse: 33
Halfverse: a
āvr̥tya
pr̥tʰivīṃ
sarvāṃ
parvatāṃś
ca
vanāni
ca
āvr̥tya
pr̥tʰivīṃ
sarvāṃ
parvatāṃś
ca
vanāni
ca
/
Halfverse: c
āplavantaḥ
plavantaś
ca
garjantaś
ca
plavaṃgamāḥ
āplavantaḥ
plavantaś
ca
garjantaś
ca
plavaṃ-gamāḥ
/
Halfverse: e
abʰyavartanta
sugrīvaṃ
sūryam
abʰragaṇā
iva
abʰyavartanta
sugrīvaṃ
sūryam
abʰra-gaṇā
iva
/
Verse: 34
Halfverse: a
kurvāṇā
bahuśabdāṃś
ca
prahr̥ṣṭā
balaśālinaḥ
kurvāṇā
bahu-śabdāṃś
ca
prahr̥ṣṭā
bala-śālinaḥ
/
Halfverse: c
śirobʰir
vānarendrāya
sugrīvāya
nyavedayan
śirobʰir
vānara
_indrāya
sugrīvāya
nyavedayan
/
Verse: 35
Halfverse: a
apare
vānaraśreṣṭʰāḥ
saṃgamya
ca
yatʰocitam
apare
vānara-śreṣṭʰāḥ
saṃgamya
ca
yatʰā
_ucitam
/
Halfverse: c
sugrīveṇa
samāgamya
stʰitāḥ
prāñjalayas
tadā
sugrīveṇa
samāgamya
stʰitāḥ
prāñjalayas
tadā
/
Verse: 36
Halfverse: a
sugrīvas
tvarito
rāme
sarvāṃs
tān
vānararṣabʰān
sugrīvas
tvarito
rāme
sarvāṃs
tān
vānara-r̥ṣabʰān
/
Halfverse: c
nivedayitvā
dʰarmajñaḥ
stʰitaḥ
prāñjalir
abravīt
nivedayitvā
dʰarmajñaḥ
stʰitaḥ
prāñjalir
abravīt
/
Verse: 37
Halfverse: a
yatʰā
sukʰaṃ
parvatanirjʰareṣu
yatʰā
sukʰaṃ
parvatanirjʰareṣu
yatʰā
sukʰaṃ
parvata-nirjʰareṣu
yatʰā
sukʰaṃ
parvata-nirjʰareṣu
/
{Gem}
Halfverse: b
vaneṣu
sarveṣu
ca
vānarendrāḥ
vaneṣu
sarveṣu
ca
vānarendrāḥ
vaneṣu
sarveṣu
ca
vānara
_indrāḥ
vaneṣu
sarveṣu
ca
vānara
_indrāḥ
/
{Gem}
Halfverse: c
niveśayitvā
vidʰivad
balāni
niveśayitvā
vidʰivad
balāni
niveśayitvā
vidʰivad
balāni
niveśayitvā
vidʰivad
balāni
/
{Gem}
Halfverse: d
balaṃ
balajñaḥ
pratipattum
īṣṭe
balaṃ
balajñaḥ
pratipattum
īṣṭe
balaṃ
balajñaḥ
pratipattum
īṣṭe
balaṃ
balajñaḥ
pratipattum
īṣṭe
/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.