TITUS
Ramayana
Part No. 298
Previous part

Chapter: 39 
Adhyāya 39


Verse: 1 
Halfverse: a    atʰa rājā samr̥ddʰārtʰaḥ   sugrīvaḥ plavageśvaraḥ
   
atʰa rājā samr̥ddʰa_artʰaḥ   sugrīvaḥ plavaga_īśvaraḥ /
Halfverse: c    
uvāca naraśārdūlaṃ   rāmaṃ parabalārdanam
   
uvāca nara-śārdūlaṃ   rāmaṃ para-bala_ardanam /

Verse: 2 
Halfverse: a    
āgatā viniviṣṭāś ca   balinaḥ kāmarūpiṇaḥ
   
āgatā viniviṣṭāś ca   balinaḥ kāma-rūpiṇaḥ /
Halfverse: c    
vānarendrā mahendrābʰā   ye madviṣayavāsinaḥ
   
vānara_indrā mahā_indra_ābʰā   ye mad-viṣaya-vāsinaḥ /

Verse: 3 
Halfverse: a    
ta ime bahusāhasrair   haribʰir bʰīmavikramaiḥ
   
ta ime bahu-sāhasrair   haribʰir bʰīma-vikramaiḥ /
Halfverse: c    
āgatā vānarā gʰorā   daityadānavasaṃnibʰāḥ
   
āgatā vānarā gʰorā   daitya-dānava-saṃnibʰāḥ /

Verse: 4 
Halfverse: a    
kʰyātakarmāpadānāś ca   balavanto jitaklamāḥ
   
kʰyāta-karma_apadānāś ca   balavanto jita-klamāḥ /
Halfverse: c    
parākrameṣu vikʰyātā   vyavasāyeṣu cottamāḥ
   
parākrameṣu vikʰyātā   vyavasāyeṣu ca_uttamāḥ /

Verse: 5 
Halfverse: a    
pr̥tʰivyambucarā rāma   nānānaganivāsinaḥ
   
pr̥tʰivy-ambu-carā rāma   nānā-naga-nivāsinaḥ /
Halfverse: c    
koṭyagraśa ime prāptā   vānarās tava kiṃkarāḥ
   
koṭy-agraśa ime prāptā   vānarās tava kiṃkarāḥ /

Verse: 6 
Halfverse: a    
nideśavartinaḥ sarve   sarve guruhite ratāḥ
   
nideśa-vartinaḥ sarve   sarve guru-hite ratāḥ /
Halfverse: c    
abʰipretam anuṣṭʰātuṃ   tava śakṣyanty ariṃdama
   
abʰipretam anuṣṭʰātuṃ   tava śakṣyanty ariṃ-dama /

Verse: 7 
Halfverse: a    
yan manyase naravyāgʰra   prāptakālaṃ tad ucyatām
   
yan manyase nara-vyāgʰra   prāpta-kālaṃ tad ucyatām /
Halfverse: c    
tat sainyaṃ tvadvaśe yuktam   ājñāpayitum arhasi
   
tat sainyaṃ tvad-vaśe yuktam   ājñāpayitum arhasi /

Verse: 8 
Halfverse: a    
kāmam eṣām idaṃ kāryaṃ   viditaṃ mama tattvataḥ
   
kāmam eṣām idaṃ kāryaṃ   viditaṃ mama tattvataḥ /
Halfverse: c    
tatʰāpi tu yatʰā tattvam   ājñāpayitum arhasi
   
tatʰā_api tu yatʰā tattvam   ājñāpayitum arhasi /

Verse: 9 
Halfverse: a    
tatʰā bruvāṇaṃ sugrīvaṃ   rāmo daśaratʰātmajaḥ
   
tatʰā bruvāṇaṃ sugrīvaṃ   rāmo daśaratʰa_ātmajaḥ /
Halfverse: c    
bāhubʰyāṃ saṃpariṣvajya   idaṃ vacanam abravīt
   
bāhubʰyāṃ saṃpariṣvajya   idaṃ vacanam abravīt /

Verse: 10 
Halfverse: a    
jñāyatāṃ saumya vaidehī   yadi jīvati na
   
jñāyatāṃ saumya vaidehī   yadi jīvati na /
Halfverse: c    
sa ca deśo mahāprājña   yasmin vasati rāvaṇaḥ
   
sa ca deśo mahā-prājña   yasmin vasati rāvaṇaḥ /

Verse: 11 
Halfverse: a    
adʰigamya ca vaidehīṃ   nilayaṃ rāvaṇasya ca
   
adʰigamya ca vaidehīṃ   nilayaṃ rāvaṇasya ca /
Halfverse: c    
prāptakālaṃ vidʰāsyāmi   tasmin kāle saha tvayā
   
prāpta-kālaṃ vidʰāsyāmi   tasmin kāle saha tvayā /

Verse: 12 
Halfverse: a    
nāham asmin prabʰuḥ kārye   vānareśa na lakṣmaṇaḥ
   
na_aham asmin prabʰuḥ kārye   vānara_īśa na lakṣmaṇaḥ /
Halfverse: c    
tvam asya hetuḥ kāryasya   prabʰuś ca plavageśvara
   
tvam asya hetuḥ kāryasya   prabʰuś ca plavaga_īśvara /

Verse: 13 
Halfverse: a    
tvam evājñāpaya vibʰo   mama kāryaviniścayam
   
tvam eva_ājñāpaya vibʰo   mama kārya-viniścayam /
Halfverse: c    
tvaṃ hi jānāsi yat kāryaṃ   mama vīra na saṃśayaḥ
   
tvaṃ hi jānāsi yat kāryaṃ   mama vīra na saṃśayaḥ /

Verse: 14 
Halfverse: a    
suhr̥ddvitīyo vikrāntaḥ   prājñaḥ kālaviśeṣavit
   
suhr̥d-dvitīyo vikrāntaḥ   prājñaḥ kāla-viśeṣavit /
Halfverse: c    
bʰavān asmaddʰite yuktaḥ   sukr̥tārtʰo 'rtʰavittamaḥ
   
bʰavān asmadd-hite yuktaḥ   sukr̥ta_artʰo_artʰavittamaḥ /

Verse: 15 
Halfverse: a    
evam uktas tu sugrīvo   vinataṃ nāma yūtʰapam
   
evam uktas tu sugrīvo   vinataṃ nāma yūtʰapam /
Halfverse: c    
abravīd rāma sāmnidʰye   lakṣmaṇasya ca dʰīmataḥ
   
abravīd rāma sāmnidʰye   lakṣmaṇasya ca dʰīmataḥ /
Halfverse: e    
śailābʰaṃ megʰanirgʰoṣam   ūrjitaṃ plavageśvaram
   
śaila_ābʰaṃ megʰa-nirgʰoṣam   ūrjitaṃ plavaga_īśvaram /

Verse: 16 
Halfverse: a    
somasūryātmajaiḥ sārdʰaṃ   vānarair vānarottama
   
soma-sūrya_ātmajaiḥ sārdʰaṃ   vānarair vānara_uttama /
Halfverse: c    
deśakālanayair yuktaḥ   kāryākāryaviniścaye
   
deśa-kāla-nayair yuktaḥ   kārya_akārya-viniścaye /

Verse: 17 
Halfverse: a    
vr̥taḥ śatasahasreṇa   vānarāṇāṃ tarasvinām
   
vr̥taḥ śata-sahasreṇa   vānarāṇāṃ tarasvinām /
Halfverse: c    
adʰigaccʰa diśaṃ pūrvāṃ   saśailavanakānanām
   
adʰigaccʰa diśaṃ pūrvāṃ   saśaila-vana-kānanām /

Verse: 18 
Halfverse: a    
tatra sītāṃ ca vaidehīṃ   nilayaṃ rāvaṇasya ca
   
tatra sītāṃ ca vaidehīṃ   nilayaṃ rāvaṇasya ca /
Halfverse: c    
mārgadʰvaṃ giridurgeṣu   vaneṣu ca nadīṣu ca
   
mārgadʰvaṃ giri-durgeṣu   vaneṣu ca nadīṣu ca /

Verse: 19 
Halfverse: a    
nadīṃ bʰāgīratʰīṃ ramyāṃ   sarayūṃ kauśikīṃ tatʰā
   
nadīṃ bʰāgīratʰīṃ ramyāṃ   sarayūṃ kauśikīṃ tatʰā /
Halfverse: c    
kālindīṃ yamunāṃ ramyāṃ   yāmunaṃ ca mahāgirim
   
kālindīṃ yamunāṃ ramyāṃ   yāmunaṃ ca mahā-girim /

Verse: 20 
Halfverse: a    
sarasvatīṃ ca sindʰuṃ ca   śoṇaṃ maṇinibʰodakam
   
sarasvatīṃ ca sindʰuṃ ca   śoṇaṃ maṇi-nibʰa_udakam /
Halfverse: c    
mahīṃ kālamahīṃ caiva   śailakānanaśobʰitām
   
mahīṃ kāla-mahīṃ caiva   śaila-kānana-śobʰitām /

Verse: 21 
Halfverse: a    
brahmamālān videhāṃś ca   mālavān kāśikosalān
   
brahma-mālān videhāṃś ca   mālavān kāśi-kosalān /
Halfverse: c    
māgadʰāṃś ca mahāgrāmān   puṇḍrān vaṅgāṃs tatʰaiva ca
   
māgadʰāṃś ca mahā-grāmān   puṇḍrān vaṅgāṃs tatʰaiva ca /

Verse: 22 
Halfverse: a    
pattanaṃ kośakārāṇāṃ   bʰūmiṃ ca rajatākarām
   
pattanaṃ kośa-kārāṇāṃ   bʰūmiṃ ca rajata_ākarām /
Halfverse: c    
sarvam etad vicetavyaṃ   mr̥gayadbʰir tatas tataḥ
   
sarvam etad vicetavyaṃ   mr̥gayadbʰir tatas tataḥ /

Verse: 23 
Halfverse: a    
rāmasya dayitāṃ bʰāryāṃ   sītāṃ daśarataḥ snuṣām
   
rāmasya dayitāṃ bʰāryāṃ   sītāṃ daśarataḥ snuṣām /
Halfverse: c    
samudram avagāḍʰāṃś ca   parvatān pattanāni ca
   
samudram avagāḍʰāṃś ca   parvatān pattanāni ca /

Verse: 24 
Halfverse: a    
mandarasya ca ye koṭiṃ   saṃśritāḥ ke cid āyatām
   
mandarasya ca ye koṭiṃ   saṃśritāḥ kecid āyatām /
Halfverse: c    
karṇaprāvaraṇāś caiva   tatʰā cāpy oṣṭʰakarṇakāḥ
   
karṇa-prāvaraṇāś caiva   tatʰā ca_apy oṣṭʰa-karṇakāḥ /

Verse: 25 
Halfverse: a    
gʰorā lohamukʰāś caiva   javanāś caikapādakāḥ
   
gʰorā loha-mukʰāś caiva   javanāś ca_eka-pādakāḥ /
Halfverse: c    
akṣayā balavantaś ca   puruṣāḥ puruṣādakāḥ
   
akṣayā balavantaś ca   puruṣāḥ puruṣa_adakāḥ /

Verse: 26 
Halfverse: a    
kirātāḥ karṇacūḍāś ca   hemāṅgāḥ priyadarśanāḥ
   
kirātāḥ karṇa-cūḍāś ca   hema_aṅgāḥ priya-darśanāḥ /
Halfverse: c    
āmamīnāśanās tatra   kirātā dvīpavāsinaḥ
   
āma-mīna_aśanās tatra   kirātā dvīpa-vāsinaḥ /

Verse: 27 
Halfverse: a    
antarjalacarā gʰorā   naravyāgʰrā iti śrutāḥ
   
antar-jala-carā gʰorā   nara-vyāgʰrā iti śrutāḥ /
Halfverse: c    
eteṣām ālayāḥ sarve   viceyāḥ kānanaukasaḥ
   
eteṣām ālayāḥ sarve   viceyāḥ kānana_okasaḥ /

Verse: 28 
Halfverse: a    
giribʰir ye ca gamyante   plavanena plavena ca
   
giribʰir ye ca gamyante   plavanena plavena ca /
Halfverse: c    
ratnavantaṃ yavadvīpaṃ   saptarājyopaśobʰitam
   
ratnavantaṃ yava-dvīpaṃ   sapta-rājya_upaśobʰitam /

Verse: 29 
Halfverse: a    
suvarṇarūpyakaṃ caiva   suvarṇākaramaṇḍitam
   
suvarṇa-rūpyakaṃ caiva   suvarṇa_ākara-maṇḍitam /
Halfverse: c    
yavadvīpam atikramya   śiśiro nāma parvataḥ
   
yava-dvīpam atikramya   śiśiro nāma parvataḥ /

Verse: 30 
Halfverse: a    
divaṃ spr̥śati śr̥ṅgeṇa   devadānavasevitaḥ
   
divaṃ spr̥śati śr̥ṅgeṇa   deva-dānava-sevitaḥ /
Halfverse: c    
eteṣāṃ giridurgeṣu   pratāpeṣu vaneṣu ca
   
eteṣāṃ giri-durgeṣu   pratāpeṣu vaneṣu ca /

Verse: 31 
Halfverse: a    
rāvaṇaḥ saha vaidehyā   mārgitavyas tatas tataḥ
   
rāvaṇaḥ saha vaidehyā   mārgitavyas tatas tataḥ /
Halfverse: c    
tataḥ samudradvīpāṃś ca   subʰīmān draṣṭum arhatʰa
   
tataḥ samudra-dvīpāṃś ca   subʰīmān draṣṭum arhatʰa /

Verse: 32 
Halfverse: a    
tatrāsurā mahākāyāś   cʰāyāṃ gr̥hṇanti nityaśaḥ
   
tatra_asurā mahā-kāyāś   cʰāyāṃ gr̥hṇanti nityaśaḥ /
Halfverse: c    
brahmaṇā samanujñātā   dīrgʰakālaṃ bubʰukṣitāḥ
   
brahmaṇā samanujñātā   dīrgʰa-kālaṃ bubʰukṣitāḥ /

Verse: 33 
Halfverse: a    
taṃ kālamegʰapratimaṃ   mahoraganiṣevitam
   
taṃ kāla-megʰa-pratimaṃ   mahā_uraga-niṣevitam /
Halfverse: c    
abʰigamya mahānādaṃ   tīrtʰenaiva mahodadʰim
   
abʰigamya mahā-nādaṃ   tīrtʰena_eva mahā_udadʰim /

Verse: 34 
Halfverse: a    
tato raktajalaṃ bʰīmaṃ   lohitaṃ nāma sāgaram
   
tato rakta-jalaṃ bʰīmaṃ   lohitaṃ nāma sāgaram /
Halfverse: c    
gatā drakṣyatʰa tāṃ caiva   br̥hatīṃ kūṭaśālmalīm
   
gatā drakṣyatʰa tāṃ caiva   br̥hatīṃ kūṭa-śālmalīm /

Verse: 35 
Halfverse: a    
gr̥haṃ ca vainateyasya   nānāratnavibʰūṣitam
   
gr̥haṃ ca vainateyasya   nānā-ratna-vibʰūṣitam /
Halfverse: c    
tatra kailāsasaṃkāśaṃ   vihitaṃ viśvakarmaṇā
   
tatra kailāsa-saṃkāśaṃ   vihitaṃ viśva-karmaṇā /

Verse: 36 
Halfverse: a    
tatra śailanibʰā bʰīmā   mandehā nāma rākṣasāḥ
   
tatra śaila-nibʰā bʰīmā   mandehā nāma rākṣasāḥ /
Halfverse: c    
śailaśr̥ṅgeṣu lambante   nānārūpā bʰayāvahāḥ
   
śaila-śr̥ṅgeṣu lambante   nānā-rūpā bʰaya_āvahāḥ /

Verse: 37 
Halfverse: a    
te patanti jale nityaṃ   sūryasyodayanaṃ prati
   
te patanti jale nityaṃ   sūryasya_udayanaṃ prati /
Halfverse: c    
abʰitaptāś ca sūryeṇa   lambante sma punaḥ punaḥ
   
abʰitaptāś ca sūryeṇa   lambante sma punaḥ punaḥ /

Verse: 38 
Halfverse: a    
tataḥ pāṇḍuramegʰābʰaṃ   kṣīraudaṃ nāma sāgaram
   
tataḥ pāṇḍura-megʰa_ābʰaṃ   kṣīraudaṃ nāma sāgaram /
Halfverse: c    
gatā drakṣyatʰa durdʰarṣā   mukʰā hāram ivormibʰiḥ
   
gatā drakṣyatʰa durdʰarṣā   mukʰā hāram iva_ūrmibʰiḥ /

Verse: 39 
Halfverse: a    
tasya madʰye mahāśveta   r̥ṣabʰo nāma parvataḥ
   
tasya madʰye mahā-śveta   r̥ṣabʰo nāma parvataḥ /
Halfverse: c    
divyagandʰaiḥ kusumitai   rajataiś ca nagair vr̥taḥ
   
divya-gandʰaiḥ kusumitai   rajataiś ca nagair vr̥taḥ /

Verse: 40 
Halfverse: a    
saraś ca rājataiḥ padmair   jvalitair hemakesaraiḥ
   
saraś ca rājataiḥ padmair   jvalitair hema-kesaraiḥ /
Halfverse: c    
nāmnā sudarśanaṃ nāma   rājahaṃsaiḥ samākulam
   
nāmnā sudarśanaṃ nāma   rāja-haṃsaiḥ samākulam /

Verse: 41 
Halfverse: a    
vibudʰāś cāraṇā yakṣāḥ   kiṃnarāḥ sāpsarogaṇāḥ
   
vibudʰāś cāraṇā yakṣāḥ   kiṃnarāḥ sāpsaro-gaṇāḥ /
Halfverse: c    
hr̥ṣṭāḥ samabʰigaccʰanti   nalinīṃ tāṃ riraṃsavaḥ
   
hr̥ṣṭāḥ samabʰigaccʰanti   nalinīṃ tāṃ riraṃsavaḥ /

Verse: 42 
Halfverse: a    
kṣīrodaṃ samatikramya   tato drakṣyatʰa vānarāḥ
   
kṣīra_udaṃ samatikramya   tato drakṣyatʰa vānarāḥ /
Halfverse: c    
jalodaṃ sāgaraśreṣṭʰaṃ   sarvabʰūtabʰayāvaham
   
jalodaṃ sāgara-śreṣṭʰaṃ   sarva-bʰūta-bʰaya_āvaham /

Verse: 43 
Halfverse: a    
tatra tat kopajaṃ tejaḥ   kr̥taṃ hayamukʰaṃ mahat
   
tatra tat kopajaṃ tejaḥ   kr̥taṃ haya-mukʰaṃ mahat /
Halfverse: c    
asyāhus tan mahāvegam   odanaṃ sacarācaram
   
asya_āhus tan mahā-vegam   odanaṃ sacara_acaram /

Verse: 44 
Halfverse: a    
tatra vikrośatāṃ nādo   bʰūtānāṃ sāgaraukasām
   
tatra vikrośatāṃ nādo   bʰūtānāṃ sāgara_okasām /
Halfverse: c    
śrūyate cāsamartʰānāṃ   dr̥ṣṭvā tad vaḍavāmukʰam
   
śrūyate ca_asamartʰānāṃ   dr̥ṣṭvā tad vaḍavā-mukʰam /

Verse: 45 
Halfverse: a    
svādūdasyottare deśe   yojanāni trayodaśa
   
svādu_udasya_uttare deśe   yojanāni trayodaśa /
Halfverse: c    
jātarūpaśilo nāma   mahān kanakaparvataḥ
   
jāta-rūpa-śilo nāma   mahān kanaka-parvataḥ /

Verse: 46 
Halfverse: a    
āsīnaṃ parvatasyāgre   sarvabʰūtanamaskr̥tam
   
āsīnaṃ parvatasya_agre   sarva-bʰūta-namas-kr̥tam /
Halfverse: c    
sahasraśirasaṃ devam   anantaṃ nīlavāsasaṃ
   
sahasra-śirasaṃ devam   anantaṃ nīla-vāsasaṃ /

Verse: 47 
Halfverse: a    
triśirāḥ kāñcanaḥ ketus   tālas tasya mahātmanaḥ
   
triśirāḥ kāñcanaḥ ketus   tālas tasya mahātmanaḥ /
Halfverse: c    
stʰāpitaḥ parvatasyāgre   virājati savedikaḥ
   
stʰāpitaḥ parvatasya_agre   virājati savedikaḥ /

Verse: 48 
Halfverse: a    
pūrvasyāṃ diśi nirmāṇaṃ   kr̥taṃ tat tridaśeśvaraiḥ
   
pūrvasyāṃ diśi nirmāṇaṃ   kr̥taṃ tat tridaśa_īśvaraiḥ /
Halfverse: c    
tataḥ paraṃ hemamayaḥ   śrīmān udayaparvataḥ
   
tataḥ paraṃ hemamayaḥ   śrīmān udaya-parvataḥ /

Verse: 49 
Halfverse: a    
tasya koṭir divaṃ spr̥ṣṭvā   śatayojanam āyatā
   
tasya koṭir divaṃ spr̥ṣṭvā   śata-yojanam āyatā /
Halfverse: c    
jātarūpamayī divyā   virājati savedikā
   
jāta-rūpamayī divyā   virājati savedikā /

Verse: 50 
Halfverse: a    
sālais tālais tamālaiś ca   karṇikāraiś ca puṣpitaiḥ
   
sālais tālais tamālaiś ca   karṇi-kāraiś ca puṣpitaiḥ /
Halfverse: c    
jātarūpamayair divyaiḥ   śobʰate sūryasaṃnibʰaiḥ
   
jāta-rūpamayair divyaiḥ   śobʰate sūrya-saṃnibʰaiḥ /

Verse: 51 
Halfverse: a    
tatra yojanavistāram   uccʰritaṃ daśayojanam
   
tatra yojana-vistāram   uccʰritaṃ daśa-yojanam /
Halfverse: c    
śr̥ṅgaṃ saumanasaṃ nāma   jātarūpamayaṃ dʰruvam
   
śr̥ṅgaṃ saumanasaṃ nāma   jāta-rūpamayaṃ dʰruvam /

Verse: 52 
Halfverse: a    
tatra pūrvaṃ padaṃ kr̥tvā   purā viṣṇus trivikrame
   
tatra pūrvaṃ padaṃ kr̥tvā   purā viṣṇus trivikrame /
Halfverse: c    
dvitīyaṃ śikʰaraṃ meroś   cakāra puruṣottamaḥ
   
dvitīyaṃ śikʰaraṃ meroś   cakāra puruṣa_uttamaḥ /

Verse: 53 
Halfverse: a    
uttareṇa parikramya   jambūdvīpaṃ divākaraḥ
   
uttareṇa parikramya   jambū-dvīpaṃ divā-karaḥ /
Halfverse: c    
dr̥śyo bʰavati bʰūyiṣṭʰaṃ   śikʰaraṃ tan mahoccʰrayam
   
dr̥śyo bʰavati bʰūyiṣṭʰaṃ   śikʰaraṃ tan mahā_uccʰrayam /

Verse: 54 
Halfverse: a    
tatra vaikʰānasā nāma   vālakʰilyā maharṣayaḥ
   
tatra vaikʰānasā nāma   vālakʰilyā maharṣayaḥ /
Halfverse: c    
prakāśamānā dr̥śyante   sūryavarṇās tapasvinaḥ
   
prakāśamānā dr̥śyante   sūrya-varṇās tapasvinaḥ /

Verse: 55 
Halfverse: a    
ayaṃ sudarśano dvīpaḥ   puro yasya prakāśate
   
ayaṃ sudarśano dvīpaḥ   puro yasya prakāśate /
Halfverse: c    
yasmiṃs tejaś ca cakṣuś ca   sarvaprāṇabʰr̥tām api {!}
   
yasmiṃs tejaś ca cakṣuś ca   sarva-prāṇabʰr̥tām api / {!}

Verse: 56 
Halfverse: a    
śailasya tasya kuñjeṣu   kandareṣu vaneṣu ca
   
śailasya tasya kuñjeṣu   kandareṣu vaneṣu ca /
Halfverse: c    
rāvaṇaḥ saha vaidehyā   mārgitavyas tatas tataḥ
   
rāvaṇaḥ saha vaidehyā   mārgitavyas tatas tataḥ /

Verse: 57 
Halfverse: a    
kāñcanasya ca śailasya   sūryasya ca mahātmanaḥ
   
kāñcanasya ca śailasya   sūryasya ca mahātmanaḥ /
Halfverse: c    
āviṣṭā tejasā saṃdʰyā   pūrvā raktā prakāśate
   
āviṣṭā tejasā saṃdʰyā   pūrvā raktā prakāśate /

Verse: 58 
Halfverse: a    
tataḥ paramagamyā syād   dik pūrvā tridaśāvr̥tā
   
tataḥ parama-gamyā syād   dik pūrvā tridaśa_āvr̥tā /
Halfverse: c    
rahitā candrasūryābʰyām   adr̥śyā timirāvr̥tā
   
rahitā candra-sūryābʰyām   adr̥śyā timira_āvr̥tā /

Verse: 59 
Halfverse: a    
śaileṣu teṣu sarveṣu   kandareṣu vaneṣu ca
   
śaileṣu teṣu sarveṣu   kandareṣu vaneṣu ca /
Halfverse: c    
ya ca noktā mayā deśā   viceyā teṣu jānakī
   
ya ca na_uktā mayā deśā   viceyā teṣu jānakī /

Verse: 60 
Halfverse: a    
etāvad vānaraiḥ śakyaṃ   gantuṃ vānarapuṃgavāḥ
   
etāvad vānaraiḥ śakyaṃ   gantuṃ vānara-puṃgavāḥ /
Halfverse: c    
abʰāskaram amaryādaṃ   na jānīmas tataḥ param
   
abʰāskaram amaryādaṃ   na jānīmas tataḥ param /

Verse: 61 
Halfverse: a    
adʰigamya tu vaidehīṃ   nilayaṃ rāvaṇasya ca
   
adʰigamya tu vaidehīṃ   nilayaṃ rāvaṇasya ca /
Halfverse: c    
māse pūrṇe nivartadʰvam   udayaṃ prāpya parvatam
   
māse pūrṇe nivartadʰvam   udayaṃ prāpya parvatam /

Verse: 62 
Halfverse: a    
ūrdʰvaṃ māsān na vastavyaṃ   vasan vadʰyo bʰaven mama
   
ūrdʰvaṃ māsān na vastavyaṃ   vasan vadʰyo bʰaven mama /
Halfverse: c    
siddʰārtʰāḥ saṃnivartadʰvam   adʰigamya ca maitʰilīm
   
siddʰa_artʰāḥ saṃnivartadʰvam   adʰigamya ca maitʰilīm /

Verse: 63 


Halfverse: a    
mahendrakāntāṃ vanaṣaṇḍa maṇḍitāṃ    mahendrakāntāṃ vanaṣaṇḍa maṇḍitāṃ
   
mahā_indra-kāntāṃ vana-ṣaṇḍa maṇḍitāṃ    mahā_indra-kāntāṃ vana-ṣaṇḍa maṇḍitāṃ / {Gem}
Halfverse: b    
diśaṃ caritvā nipuṇena vānarāḥ    diśaṃ caritvā nipuṇena vānarāḥ
   
diśaṃ caritvā nipuṇena vānarāḥ    diśaṃ caritvā nipuṇena vānarāḥ / {Gem}
Halfverse: c    
avāpya sītāṃ ragʰuvaṃśajapriyāṃ    avāpya sītāṃ ragʰuvaṃśajapriyāṃ
   
avāpya sītāṃ ragʰu-vaṃśaja-priyāṃ    avāpya sītāṃ ragʰu-vaṃśaja-priyāṃ / {Gem}
Halfverse: d    
tato nivr̥ttāḥ sukʰito bʰaviṣyatʰa    tato nivr̥ttāḥ sukʰito bʰaviṣyatʰa
   
tato nivr̥ttāḥ sukʰito bʰaviṣyatʰa    tato nivr̥ttāḥ sukʰito bʰaviṣyatʰa / {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.