TITUS
Ramayana
Part No. 298
Chapter: 39
Adhyāya
39
Verse: 1
Halfverse: a
atʰa
rājā
samr̥ddʰārtʰaḥ
sugrīvaḥ
plavageśvaraḥ
atʰa
rājā
samr̥ddʰa
_artʰaḥ
sugrīvaḥ
plavaga
_īśvaraḥ
/
Halfverse: c
uvāca
naraśārdūlaṃ
rāmaṃ
parabalārdanam
uvāca
nara-śārdūlaṃ
rāmaṃ
para-bala
_ardanam
/
Verse: 2
Halfverse: a
āgatā
viniviṣṭāś
ca
balinaḥ
kāmarūpiṇaḥ
āgatā
viniviṣṭāś
ca
balinaḥ
kāma-rūpiṇaḥ
/
Halfverse: c
vānarendrā
mahendrābʰā
ye
madviṣayavāsinaḥ
vānara
_indrā
mahā
_indra
_ābʰā
ye
mad-viṣaya-vāsinaḥ
/
Verse: 3
Halfverse: a
ta
ime
bahusāhasrair
haribʰir
bʰīmavikramaiḥ
ta
ime
bahu-sāhasrair
haribʰir
bʰīma-vikramaiḥ
/
Halfverse: c
āgatā
vānarā
gʰorā
daityadānavasaṃnibʰāḥ
āgatā
vānarā
gʰorā
daitya-dānava-saṃnibʰāḥ
/
Verse: 4
Halfverse: a
kʰyātakarmāpadānāś
ca
balavanto
jitaklamāḥ
kʰyāta-karma
_apadānāś
ca
balavanto
jita-klamāḥ
/
Halfverse: c
parākrameṣu
vikʰyātā
vyavasāyeṣu
cottamāḥ
parākrameṣu
vikʰyātā
vyavasāyeṣu
ca
_uttamāḥ
/
Verse: 5
Halfverse: a
pr̥tʰivyambucarā
rāma
nānānaganivāsinaḥ
pr̥tʰivy-ambu-carā
rāma
nānā-naga-nivāsinaḥ
/
Halfverse: c
koṭyagraśa
ime
prāptā
vānarās
tava
kiṃkarāḥ
koṭy-agraśa
ime
prāptā
vānarās
tava
kiṃkarāḥ
/
Verse: 6
Halfverse: a
nideśavartinaḥ
sarve
sarve
guruhite
ratāḥ
nideśa-vartinaḥ
sarve
sarve
guru-hite
ratāḥ
/
Halfverse: c
abʰipretam
anuṣṭʰātuṃ
tava
śakṣyanty
ariṃdama
abʰipretam
anuṣṭʰātuṃ
tava
śakṣyanty
ariṃ-dama
/
Verse: 7
Halfverse: a
yan
manyase
naravyāgʰra
prāptakālaṃ
tad
ucyatām
yan
manyase
nara-vyāgʰra
prāpta-kālaṃ
tad
ucyatām
/
Halfverse: c
tat
sainyaṃ
tvadvaśe
yuktam
ājñāpayitum
arhasi
tat
sainyaṃ
tvad-vaśe
yuktam
ājñāpayitum
arhasi
/
Verse: 8
Halfverse: a
kāmam
eṣām
idaṃ
kāryaṃ
viditaṃ
mama
tattvataḥ
kāmam
eṣām
idaṃ
kāryaṃ
viditaṃ
mama
tattvataḥ
/
Halfverse: c
tatʰāpi
tu
yatʰā
tattvam
ājñāpayitum
arhasi
tatʰā
_api
tu
yatʰā
tattvam
ājñāpayitum
arhasi
/
Verse: 9
Halfverse: a
tatʰā
bruvāṇaṃ
sugrīvaṃ
rāmo
daśaratʰātmajaḥ
tatʰā
bruvāṇaṃ
sugrīvaṃ
rāmo
daśaratʰa
_ātmajaḥ
/
Halfverse: c
bāhubʰyāṃ
saṃpariṣvajya
idaṃ
vacanam
abravīt
bāhubʰyāṃ
saṃpariṣvajya
idaṃ
vacanam
abravīt
/
Verse: 10
Halfverse: a
jñāyatāṃ
saumya
vaidehī
yadi
jīvati
vā
na
vā
jñāyatāṃ
saumya
vaidehī
yadi
jīvati
vā
na
vā
/
Halfverse: c
sa
ca
deśo
mahāprājña
yasmin
vasati
rāvaṇaḥ
sa
ca
deśo
mahā-prājña
yasmin
vasati
rāvaṇaḥ
/
Verse: 11
Halfverse: a
adʰigamya
ca
vaidehīṃ
nilayaṃ
rāvaṇasya
ca
adʰigamya
ca
vaidehīṃ
nilayaṃ
rāvaṇasya
ca
/
Halfverse: c
prāptakālaṃ
vidʰāsyāmi
tasmin
kāle
saha
tvayā
prāpta-kālaṃ
vidʰāsyāmi
tasmin
kāle
saha
tvayā
/
Verse: 12
Halfverse: a
nāham
asmin
prabʰuḥ
kārye
vānareśa
na
lakṣmaṇaḥ
na
_aham
asmin
prabʰuḥ
kārye
vānara
_īśa
na
lakṣmaṇaḥ
/
Halfverse: c
tvam
asya
hetuḥ
kāryasya
prabʰuś
ca
plavageśvara
tvam
asya
hetuḥ
kāryasya
prabʰuś
ca
plavaga
_īśvara
/
Verse: 13
Halfverse: a
tvam
evājñāpaya
vibʰo
mama
kāryaviniścayam
tvam
eva
_ājñāpaya
vibʰo
mama
kārya-viniścayam
/
Halfverse: c
tvaṃ
hi
jānāsi
yat
kāryaṃ
mama
vīra
na
saṃśayaḥ
tvaṃ
hi
jānāsi
yat
kāryaṃ
mama
vīra
na
saṃśayaḥ
/
Verse: 14
Halfverse: a
suhr̥ddvitīyo
vikrāntaḥ
prājñaḥ
kālaviśeṣavit
suhr̥d-dvitīyo
vikrāntaḥ
prājñaḥ
kāla-viśeṣavit
/
Halfverse: c
bʰavān
asmaddʰite
yuktaḥ
sukr̥tārtʰo
'rtʰavittamaḥ
bʰavān
asmadd-hite
yuktaḥ
sukr̥ta
_artʰo
_artʰavittamaḥ
/
Verse: 15
Halfverse: a
evam
uktas
tu
sugrīvo
vinataṃ
nāma
yūtʰapam
evam
uktas
tu
sugrīvo
vinataṃ
nāma
yūtʰapam
/
Halfverse: c
abravīd
rāma
sāmnidʰye
lakṣmaṇasya
ca
dʰīmataḥ
abravīd
rāma
sāmnidʰye
lakṣmaṇasya
ca
dʰīmataḥ
/
Halfverse: e
śailābʰaṃ
megʰanirgʰoṣam
ūrjitaṃ
plavageśvaram
śaila
_ābʰaṃ
megʰa-nirgʰoṣam
ūrjitaṃ
plavaga
_īśvaram
/
Verse: 16
Halfverse: a
somasūryātmajaiḥ
sārdʰaṃ
vānarair
vānarottama
soma-sūrya
_ātmajaiḥ
sārdʰaṃ
vānarair
vānara
_uttama
/
Halfverse: c
deśakālanayair
yuktaḥ
kāryākāryaviniścaye
deśa-kāla-nayair
yuktaḥ
kārya
_akārya-viniścaye
/
Verse: 17
Halfverse: a
vr̥taḥ
śatasahasreṇa
vānarāṇāṃ
tarasvinām
vr̥taḥ
śata-sahasreṇa
vānarāṇāṃ
tarasvinām
/
Halfverse: c
adʰigaccʰa
diśaṃ
pūrvāṃ
saśailavanakānanām
adʰigaccʰa
diśaṃ
pūrvāṃ
saśaila-vana-kānanām
/
Verse: 18
Halfverse: a
tatra
sītāṃ
ca
vaidehīṃ
nilayaṃ
rāvaṇasya
ca
tatra
sītāṃ
ca
vaidehīṃ
nilayaṃ
rāvaṇasya
ca
/
Halfverse: c
mārgadʰvaṃ
giridurgeṣu
vaneṣu
ca
nadīṣu
ca
mārgadʰvaṃ
giri-durgeṣu
vaneṣu
ca
nadīṣu
ca
/
Verse: 19
Halfverse: a
nadīṃ
bʰāgīratʰīṃ
ramyāṃ
sarayūṃ
kauśikīṃ
tatʰā
nadīṃ
bʰāgīratʰīṃ
ramyāṃ
sarayūṃ
kauśikīṃ
tatʰā
/
Halfverse: c
kālindīṃ
yamunāṃ
ramyāṃ
yāmunaṃ
ca
mahāgirim
kālindīṃ
yamunāṃ
ramyāṃ
yāmunaṃ
ca
mahā-girim
/
Verse: 20
Halfverse: a
sarasvatīṃ
ca
sindʰuṃ
ca
śoṇaṃ
maṇinibʰodakam
sarasvatīṃ
ca
sindʰuṃ
ca
śoṇaṃ
maṇi-nibʰa
_udakam
/
Halfverse: c
mahīṃ
kālamahīṃ
caiva
śailakānanaśobʰitām
mahīṃ
kāla-mahīṃ
caiva
śaila-kānana-śobʰitām
/
Verse: 21
Halfverse: a
brahmamālān
videhāṃś
ca
mālavān
kāśikosalān
brahma-mālān
videhāṃś
ca
mālavān
kāśi-kosalān
/
Halfverse: c
māgadʰāṃś
ca
mahāgrāmān
puṇḍrān
vaṅgāṃs
tatʰaiva
ca
māgadʰāṃś
ca
mahā-grāmān
puṇḍrān
vaṅgāṃs
tatʰaiva
ca
/
Verse: 22
Halfverse: a
pattanaṃ
kośakārāṇāṃ
bʰūmiṃ
ca
rajatākarām
pattanaṃ
kośa-kārāṇāṃ
bʰūmiṃ
ca
rajata
_ākarām
/
Halfverse: c
sarvam
etad
vicetavyaṃ
mr̥gayadbʰir
tatas
tataḥ
sarvam
etad
vicetavyaṃ
mr̥gayadbʰir
tatas
tataḥ
/
Verse: 23
Halfverse: a
rāmasya
dayitāṃ
bʰāryāṃ
sītāṃ
daśarataḥ
snuṣām
rāmasya
dayitāṃ
bʰāryāṃ
sītāṃ
daśarataḥ
snuṣām
/
Halfverse: c
samudram
avagāḍʰāṃś
ca
parvatān
pattanāni
ca
samudram
avagāḍʰāṃś
ca
parvatān
pattanāni
ca
/
Verse: 24
Halfverse: a
mandarasya
ca
ye
koṭiṃ
saṃśritāḥ
ke
cid
āyatām
mandarasya
ca
ye
koṭiṃ
saṃśritāḥ
kecid
āyatām
/
Halfverse: c
karṇaprāvaraṇāś
caiva
tatʰā
cāpy
oṣṭʰakarṇakāḥ
karṇa-prāvaraṇāś
caiva
tatʰā
ca
_apy
oṣṭʰa-karṇakāḥ
/
Verse: 25
Halfverse: a
gʰorā
lohamukʰāś
caiva
javanāś
caikapādakāḥ
gʰorā
loha-mukʰāś
caiva
javanāś
ca
_eka-pādakāḥ
/
Halfverse: c
akṣayā
balavantaś
ca
puruṣāḥ
puruṣādakāḥ
akṣayā
balavantaś
ca
puruṣāḥ
puruṣa
_adakāḥ
/
Verse: 26
Halfverse: a
kirātāḥ
karṇacūḍāś
ca
hemāṅgāḥ
priyadarśanāḥ
kirātāḥ
karṇa-cūḍāś
ca
hema
_aṅgāḥ
priya-darśanāḥ
/
Halfverse: c
āmamīnāśanās
tatra
kirātā
dvīpavāsinaḥ
āma-mīna
_aśanās
tatra
kirātā
dvīpa-vāsinaḥ
/
Verse: 27
Halfverse: a
antarjalacarā
gʰorā
naravyāgʰrā
iti
śrutāḥ
antar-jala-carā
gʰorā
nara-vyāgʰrā
iti
śrutāḥ
/
Halfverse: c
eteṣām
ālayāḥ
sarve
viceyāḥ
kānanaukasaḥ
eteṣām
ālayāḥ
sarve
viceyāḥ
kānana
_okasaḥ
/
Verse: 28
Halfverse: a
giribʰir
ye
ca
gamyante
plavanena
plavena
ca
giribʰir
ye
ca
gamyante
plavanena
plavena
ca
/
Halfverse: c
ratnavantaṃ
yavadvīpaṃ
saptarājyopaśobʰitam
ratnavantaṃ
yava-dvīpaṃ
sapta-rājya
_upaśobʰitam
/
Verse: 29
Halfverse: a
suvarṇarūpyakaṃ
caiva
suvarṇākaramaṇḍitam
suvarṇa-rūpyakaṃ
caiva
suvarṇa
_ākara-maṇḍitam
/
Halfverse: c
yavadvīpam
atikramya
śiśiro
nāma
parvataḥ
yava-dvīpam
atikramya
śiśiro
nāma
parvataḥ
/
Verse: 30
Halfverse: a
divaṃ
spr̥śati
śr̥ṅgeṇa
devadānavasevitaḥ
divaṃ
spr̥śati
śr̥ṅgeṇa
deva-dānava-sevitaḥ
/
Halfverse: c
eteṣāṃ
giridurgeṣu
pratāpeṣu
vaneṣu
ca
eteṣāṃ
giri-durgeṣu
pratāpeṣu
vaneṣu
ca
/
Verse: 31
Halfverse: a
rāvaṇaḥ
saha
vaidehyā
mārgitavyas
tatas
tataḥ
rāvaṇaḥ
saha
vaidehyā
mārgitavyas
tatas
tataḥ
/
Halfverse: c
tataḥ
samudradvīpāṃś
ca
subʰīmān
draṣṭum
arhatʰa
tataḥ
samudra-dvīpāṃś
ca
subʰīmān
draṣṭum
arhatʰa
/
Verse: 32
Halfverse: a
tatrāsurā
mahākāyāś
cʰāyāṃ
gr̥hṇanti
nityaśaḥ
tatra
_asurā
mahā-kāyāś
cʰāyāṃ
gr̥hṇanti
nityaśaḥ
/
Halfverse: c
brahmaṇā
samanujñātā
dīrgʰakālaṃ
bubʰukṣitāḥ
brahmaṇā
samanujñātā
dīrgʰa-kālaṃ
bubʰukṣitāḥ
/
Verse: 33
Halfverse: a
taṃ
kālamegʰapratimaṃ
mahoraganiṣevitam
taṃ
kāla-megʰa-pratimaṃ
mahā
_uraga-niṣevitam
/
Halfverse: c
abʰigamya
mahānādaṃ
tīrtʰenaiva
mahodadʰim
abʰigamya
mahā-nādaṃ
tīrtʰena
_eva
mahā
_udadʰim
/
Verse: 34
Halfverse: a
tato
raktajalaṃ
bʰīmaṃ
lohitaṃ
nāma
sāgaram
tato
rakta-jalaṃ
bʰīmaṃ
lohitaṃ
nāma
sāgaram
/
Halfverse: c
gatā
drakṣyatʰa
tāṃ
caiva
br̥hatīṃ
kūṭaśālmalīm
gatā
drakṣyatʰa
tāṃ
caiva
br̥hatīṃ
kūṭa-śālmalīm
/
Verse: 35
Halfverse: a
gr̥haṃ
ca
vainateyasya
nānāratnavibʰūṣitam
gr̥haṃ
ca
vainateyasya
nānā-ratna-vibʰūṣitam
/
Halfverse: c
tatra
kailāsasaṃkāśaṃ
vihitaṃ
viśvakarmaṇā
tatra
kailāsa-saṃkāśaṃ
vihitaṃ
viśva-karmaṇā
/
Verse: 36
Halfverse: a
tatra
śailanibʰā
bʰīmā
mandehā
nāma
rākṣasāḥ
tatra
śaila-nibʰā
bʰīmā
mandehā
nāma
rākṣasāḥ
/
Halfverse: c
śailaśr̥ṅgeṣu
lambante
nānārūpā
bʰayāvahāḥ
śaila-śr̥ṅgeṣu
lambante
nānā-rūpā
bʰaya
_āvahāḥ
/
Verse: 37
Halfverse: a
te
patanti
jale
nityaṃ
sūryasyodayanaṃ
prati
te
patanti
jale
nityaṃ
sūryasya
_udayanaṃ
prati
/
Halfverse: c
abʰitaptāś
ca
sūryeṇa
lambante
sma
punaḥ
punaḥ
abʰitaptāś
ca
sūryeṇa
lambante
sma
punaḥ
punaḥ
/
Verse: 38
Halfverse: a
tataḥ
pāṇḍuramegʰābʰaṃ
kṣīraudaṃ
nāma
sāgaram
tataḥ
pāṇḍura-megʰa
_ābʰaṃ
kṣīraudaṃ
nāma
sāgaram
/
Halfverse: c
gatā
drakṣyatʰa
durdʰarṣā
mukʰā
hāram
ivormibʰiḥ
gatā
drakṣyatʰa
durdʰarṣā
mukʰā
hāram
iva
_ūrmibʰiḥ
/
Verse: 39
Halfverse: a
tasya
madʰye
mahāśveta
r̥ṣabʰo
nāma
parvataḥ
tasya
madʰye
mahā-śveta
r̥ṣabʰo
nāma
parvataḥ
/
Halfverse: c
divyagandʰaiḥ
kusumitai
rajataiś
ca
nagair
vr̥taḥ
divya-gandʰaiḥ
kusumitai
rajataiś
ca
nagair
vr̥taḥ
/
Verse: 40
Halfverse: a
saraś
ca
rājataiḥ
padmair
jvalitair
hemakesaraiḥ
saraś
ca
rājataiḥ
padmair
jvalitair
hema-kesaraiḥ
/
Halfverse: c
nāmnā
sudarśanaṃ
nāma
rājahaṃsaiḥ
samākulam
nāmnā
sudarśanaṃ
nāma
rāja-haṃsaiḥ
samākulam
/
Verse: 41
Halfverse: a
vibudʰāś
cāraṇā
yakṣāḥ
kiṃnarāḥ
sāpsarogaṇāḥ
vibudʰāś
cāraṇā
yakṣāḥ
kiṃnarāḥ
sāpsaro-gaṇāḥ
/
Halfverse: c
hr̥ṣṭāḥ
samabʰigaccʰanti
nalinīṃ
tāṃ
riraṃsavaḥ
hr̥ṣṭāḥ
samabʰigaccʰanti
nalinīṃ
tāṃ
riraṃsavaḥ
/
Verse: 42
Halfverse: a
kṣīrodaṃ
samatikramya
tato
drakṣyatʰa
vānarāḥ
kṣīra
_udaṃ
samatikramya
tato
drakṣyatʰa
vānarāḥ
/
Halfverse: c
jalodaṃ
sāgaraśreṣṭʰaṃ
sarvabʰūtabʰayāvaham
jalodaṃ
sāgara-śreṣṭʰaṃ
sarva-bʰūta-bʰaya
_āvaham
/
Verse: 43
Halfverse: a
tatra
tat
kopajaṃ
tejaḥ
kr̥taṃ
hayamukʰaṃ
mahat
tatra
tat
kopajaṃ
tejaḥ
kr̥taṃ
haya-mukʰaṃ
mahat
/
Halfverse: c
asyāhus
tan
mahāvegam
odanaṃ
sacarācaram
asya
_āhus
tan
mahā-vegam
odanaṃ
sacara
_acaram
/
Verse: 44
Halfverse: a
tatra
vikrośatāṃ
nādo
bʰūtānāṃ
sāgaraukasām
tatra
vikrośatāṃ
nādo
bʰūtānāṃ
sāgara
_okasām
/
Halfverse: c
śrūyate
cāsamartʰānāṃ
dr̥ṣṭvā
tad
vaḍavāmukʰam
śrūyate
ca
_asamartʰānāṃ
dr̥ṣṭvā
tad
vaḍavā-mukʰam
/
Verse: 45
Halfverse: a
svādūdasyottare
deśe
yojanāni
trayodaśa
svādu
_udasya
_uttare
deśe
yojanāni
trayodaśa
/
Halfverse: c
jātarūpaśilo
nāma
mahān
kanakaparvataḥ
jāta-rūpa-śilo
nāma
mahān
kanaka-parvataḥ
/
Verse: 46
Halfverse: a
āsīnaṃ
parvatasyāgre
sarvabʰūtanamaskr̥tam
āsīnaṃ
parvatasya
_agre
sarva-bʰūta-namas-kr̥tam
/
Halfverse: c
sahasraśirasaṃ
devam
anantaṃ
nīlavāsasaṃ
sahasra-śirasaṃ
devam
anantaṃ
nīla-vāsasaṃ
/
Verse: 47
Halfverse: a
triśirāḥ
kāñcanaḥ
ketus
tālas
tasya
mahātmanaḥ
triśirāḥ
kāñcanaḥ
ketus
tālas
tasya
mahātmanaḥ
/
Halfverse: c
stʰāpitaḥ
parvatasyāgre
virājati
savedikaḥ
stʰāpitaḥ
parvatasya
_agre
virājati
savedikaḥ
/
Verse: 48
Halfverse: a
pūrvasyāṃ
diśi
nirmāṇaṃ
kr̥taṃ
tat
tridaśeśvaraiḥ
pūrvasyāṃ
diśi
nirmāṇaṃ
kr̥taṃ
tat
tridaśa
_īśvaraiḥ
/
Halfverse: c
tataḥ
paraṃ
hemamayaḥ
śrīmān
udayaparvataḥ
tataḥ
paraṃ
hemamayaḥ
śrīmān
udaya-parvataḥ
/
Verse: 49
Halfverse: a
tasya
koṭir
divaṃ
spr̥ṣṭvā
śatayojanam
āyatā
tasya
koṭir
divaṃ
spr̥ṣṭvā
śata-yojanam
āyatā
/
Halfverse: c
jātarūpamayī
divyā
virājati
savedikā
jāta-rūpamayī
divyā
virājati
savedikā
/
Verse: 50
Halfverse: a
sālais
tālais
tamālaiś
ca
karṇikāraiś
ca
puṣpitaiḥ
sālais
tālais
tamālaiś
ca
karṇi-kāraiś
ca
puṣpitaiḥ
/
Halfverse: c
jātarūpamayair
divyaiḥ
śobʰate
sūryasaṃnibʰaiḥ
jāta-rūpamayair
divyaiḥ
śobʰate
sūrya-saṃnibʰaiḥ
/
Verse: 51
Halfverse: a
tatra
yojanavistāram
uccʰritaṃ
daśayojanam
tatra
yojana-vistāram
uccʰritaṃ
daśa-yojanam
/
Halfverse: c
śr̥ṅgaṃ
saumanasaṃ
nāma
jātarūpamayaṃ
dʰruvam
śr̥ṅgaṃ
saumanasaṃ
nāma
jāta-rūpamayaṃ
dʰruvam
/
Verse: 52
Halfverse: a
tatra
pūrvaṃ
padaṃ
kr̥tvā
purā
viṣṇus
trivikrame
tatra
pūrvaṃ
padaṃ
kr̥tvā
purā
viṣṇus
trivikrame
/
Halfverse: c
dvitīyaṃ
śikʰaraṃ
meroś
cakāra
puruṣottamaḥ
dvitīyaṃ
śikʰaraṃ
meroś
cakāra
puruṣa
_uttamaḥ
/
Verse: 53
Halfverse: a
uttareṇa
parikramya
jambūdvīpaṃ
divākaraḥ
uttareṇa
parikramya
jambū-dvīpaṃ
divā-karaḥ
/
Halfverse: c
dr̥śyo
bʰavati
bʰūyiṣṭʰaṃ
śikʰaraṃ
tan
mahoccʰrayam
dr̥śyo
bʰavati
bʰūyiṣṭʰaṃ
śikʰaraṃ
tan
mahā
_uccʰrayam
/
Verse: 54
Halfverse: a
tatra
vaikʰānasā
nāma
vālakʰilyā
maharṣayaḥ
tatra
vaikʰānasā
nāma
vālakʰilyā
maharṣayaḥ
/
Halfverse: c
prakāśamānā
dr̥śyante
sūryavarṇās
tapasvinaḥ
prakāśamānā
dr̥śyante
sūrya-varṇās
tapasvinaḥ
/
Verse: 55
Halfverse: a
ayaṃ
sudarśano
dvīpaḥ
puro
yasya
prakāśate
ayaṃ
sudarśano
dvīpaḥ
puro
yasya
prakāśate
/
Halfverse: c
yasmiṃs
tejaś
ca
cakṣuś
ca
sarvaprāṇabʰr̥tām
api
{!}
yasmiṃs
tejaś
ca
cakṣuś
ca
sarva-prāṇabʰr̥tām
api
/
{!}
Verse: 56
Halfverse: a
śailasya
tasya
kuñjeṣu
kandareṣu
vaneṣu
ca
śailasya
tasya
kuñjeṣu
kandareṣu
vaneṣu
ca
/
Halfverse: c
rāvaṇaḥ
saha
vaidehyā
mārgitavyas
tatas
tataḥ
rāvaṇaḥ
saha
vaidehyā
mārgitavyas
tatas
tataḥ
/
Verse: 57
Halfverse: a
kāñcanasya
ca
śailasya
sūryasya
ca
mahātmanaḥ
kāñcanasya
ca
śailasya
sūryasya
ca
mahātmanaḥ
/
Halfverse: c
āviṣṭā
tejasā
saṃdʰyā
pūrvā
raktā
prakāśate
āviṣṭā
tejasā
saṃdʰyā
pūrvā
raktā
prakāśate
/
Verse: 58
Halfverse: a
tataḥ
paramagamyā
syād
dik
pūrvā
tridaśāvr̥tā
tataḥ
parama-gamyā
syād
dik
pūrvā
tridaśa
_āvr̥tā
/
Halfverse: c
rahitā
candrasūryābʰyām
adr̥śyā
timirāvr̥tā
rahitā
candra-sūryābʰyām
adr̥śyā
timira
_āvr̥tā
/
Verse: 59
Halfverse: a
śaileṣu
teṣu
sarveṣu
kandareṣu
vaneṣu
ca
śaileṣu
teṣu
sarveṣu
kandareṣu
vaneṣu
ca
/
Halfverse: c
ya
ca
noktā
mayā
deśā
viceyā
teṣu
jānakī
ya
ca
na
_uktā
mayā
deśā
viceyā
teṣu
jānakī
/
Verse: 60
Halfverse: a
etāvad
vānaraiḥ
śakyaṃ
gantuṃ
vānarapuṃgavāḥ
etāvad
vānaraiḥ
śakyaṃ
gantuṃ
vānara-puṃgavāḥ
/
Halfverse: c
abʰāskaram
amaryādaṃ
na
jānīmas
tataḥ
param
abʰāskaram
amaryādaṃ
na
jānīmas
tataḥ
param
/
Verse: 61
Halfverse: a
adʰigamya
tu
vaidehīṃ
nilayaṃ
rāvaṇasya
ca
adʰigamya
tu
vaidehīṃ
nilayaṃ
rāvaṇasya
ca
/
Halfverse: c
māse
pūrṇe
nivartadʰvam
udayaṃ
prāpya
parvatam
māse
pūrṇe
nivartadʰvam
udayaṃ
prāpya
parvatam
/
Verse: 62
Halfverse: a
ūrdʰvaṃ
māsān
na
vastavyaṃ
vasan
vadʰyo
bʰaven
mama
ūrdʰvaṃ
māsān
na
vastavyaṃ
vasan
vadʰyo
bʰaven
mama
/
Halfverse: c
siddʰārtʰāḥ
saṃnivartadʰvam
adʰigamya
ca
maitʰilīm
siddʰa
_artʰāḥ
saṃnivartadʰvam
adʰigamya
ca
maitʰilīm
/
Verse: 63
Halfverse: a
mahendrakāntāṃ
vanaṣaṇḍa
maṇḍitāṃ
mahendrakāntāṃ
vanaṣaṇḍa
maṇḍitāṃ
mahā
_indra-kāntāṃ
vana-ṣaṇḍa
maṇḍitāṃ
mahā
_indra-kāntāṃ
vana-ṣaṇḍa
maṇḍitāṃ
/
{Gem}
Halfverse: b
diśaṃ
caritvā
nipuṇena
vānarāḥ
diśaṃ
caritvā
nipuṇena
vānarāḥ
diśaṃ
caritvā
nipuṇena
vānarāḥ
diśaṃ
caritvā
nipuṇena
vānarāḥ
/
{Gem}
Halfverse: c
avāpya
sītāṃ
ragʰuvaṃśajapriyāṃ
avāpya
sītāṃ
ragʰuvaṃśajapriyāṃ
avāpya
sītāṃ
ragʰu-vaṃśaja-priyāṃ
avāpya
sītāṃ
ragʰu-vaṃśaja-priyāṃ
/
{Gem}
Halfverse: d
tato
nivr̥ttāḥ
sukʰito
bʰaviṣyatʰa
tato
nivr̥ttāḥ
sukʰito
bʰaviṣyatʰa
tato
nivr̥ttāḥ
sukʰito
bʰaviṣyatʰa
tato
nivr̥ttāḥ
sukʰito
bʰaviṣyatʰa
/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.