TITUS
Ramayana
Part No. 299
Chapter: 40
Adhyāya
40
Verse: 1
Halfverse: a
tataḥ
prastʰāpya
sugrīvas
tan
mahad
vānaraṃ
balam
tataḥ
prastʰāpya
sugrīvas
tan
mahad
vānaraṃ
balam
/
Halfverse: c
dakṣiṇāṃ
preṣayām
āsa
vānarān
abʰilakṣitān
dakṣiṇāṃ
preṣayām
āsa
vānarān
abʰilakṣitān
/
Verse: 2
Halfverse: a
nīlam
agnisutaṃ
caiva
hanumantaṃ
ca
vānaram
nīlam
agni-sutaṃ
caiva
hanumantaṃ
ca
vānaram
/
Halfverse: c
pitāmahasutaṃ
caiva
jāmbavantaṃ
mahākapim
pitāmaha-sutaṃ
caiva
jāmbavantaṃ
mahā-kapim
/
Verse: 3
Halfverse: a
suhotraṃ
ca
śarīraṃ
ca
śaragulmaṃ
tatʰaiva
ca
suhotraṃ
ca
śarīraṃ
ca
śara-gulmaṃ
tatʰaiva
ca
/
Halfverse: c
gajaṃ
gavākṣaṃ
gavayaṃ
suṣeṇam
r̥ṣabʰaṃ
tatʰā
gajaṃ
gava
_akṣaṃ
gavayaṃ
suṣeṇam
r̥ṣabʰaṃ
tatʰā
/
Verse: 4
Halfverse: a
maindaṃ
ca
dvividaṃ
caiva
vijayaṃ
gandʰamādanam
maindaṃ
ca
dvividaṃ
caiva
vijayaṃ
gandʰa-mādanam
/
Halfverse: c
ulkāmukʰam
asaṅgaṃ
ca
hutāśana
sutāv
ubʰau
ulkā-mukʰam
asaṅgaṃ
ca
huta
_aśana
sutāv
ubʰau
/
Verse: 5
Halfverse: a
aṅgadapramukʰān
vīrān
vīraḥ
kapigaṇeśvaraḥ
aṅgada-pramukʰān
vīrān
vīraḥ
kapi-gaṇa
_īśvaraḥ
/
Halfverse: c
vegavikramasaṃpannān
saṃdideśa
viśeṣavit
vega-vikrama-saṃpannān
saṃdideśa
viśeṣavit
/
Verse: 6
Halfverse: a
teṣām
agresaraṃ
caiva
mahad
balam
asaṃgagam
{!}
teṣām
agresaraṃ
caiva
mahad
balam
asaṃgagam
/
{!}
Halfverse: c
vidʰāya
harivīrāṇām
ādiśad
dakṣiṇāṃ
diśam
vidʰāya
hari-vīrāṇām
ādiśad
dakṣiṇāṃ
diśam
/
Verse: 7
Halfverse: a
ye
ke
cana
samuddeśās
tasyāṃ
diśi
sudurgamāḥ
ye
kecana
samuddeśās
tasyāṃ
diśi
sudurgamāḥ
/
Halfverse: c
kapīśaḥ
kapimukʰyānāṃ
sa
teṣāṃ
tān
udāharat
kapi
_īśaḥ
kapi-mukʰyānāṃ
sa
teṣāṃ
tān
udāharat
/
Verse: 8
Halfverse: a
sahasraśirasaṃ
vindʰyaṃ
nānādrumalatāvr̥tam
sahasra-śirasaṃ
vindʰyaṃ
nānā-druma-latā
_āvr̥tam
/
Halfverse: c
narmadāṃ
ca
nadīṃ
durgāṃ
mahoraganiṣevitām
narmadāṃ
ca
nadīṃ
durgāṃ
mahā
_uraga-niṣevitām
/
Verse: 9
Halfverse: a
tato
godāvarīṃ
ramyāṃ
kr̥ṣṇāveṇīṃ
mahānadīm
tato
godāvarīṃ
ramyāṃ
kr̥ṣṇā-veṇīṃ
mahā-nadīm
/
Halfverse: c
varadāṃ
ca
mahābʰāgāṃ
mahoraganiṣevitām
varadāṃ
ca
mahā-bʰāgāṃ
mahā
_uraga-niṣevitām
/
Verse: 10
Halfverse: a
mekʰalān
utkalāṃś
caiva
daśārṇanagarāṇy
api
mekʰalān
utkalāṃś
caiva
daśa
_arṇa-nagarāṇy
api
/
Halfverse: c
avantīm
abʰravantīṃ
ca
sarvam
evānupaśyata
avantīm
abʰravantīṃ
ca
sarvam
eva
_anupaśyata
/
Verse: 11
Halfverse: a
vidarbʰān
r̥ṣikāṃś
caiva
ramyān
māhiṣakān
api
vidarbʰān
r̥ṣikāṃś
caiva
ramyān
māhiṣakān
api
/
Halfverse: c
tatʰā
baṅgān
kaliṅgāṃś
ca
kauśikāṃś
ca
samantataḥ
tatʰā
baṅgān
kaliṅgāṃś
ca
kauśikāṃś
ca
samantataḥ
/
Verse: 12
Halfverse: a
anvīkṣya
daṇḍakāraṇyaṃ
saparvatanadīguham
anvīkṣya
daṇḍaka
_araṇyaṃ
saparvata-nadī-guham
/
Halfverse: c
nadīṃ
godāvarīṃ
caiva
sarvam
evānupaśyata
nadīṃ
godāvarīṃ
caiva
sarvam
eva
_anupaśyata
/
Verse: 13
Halfverse: a
tatʰaivāndʰrāṃś
ca
puṇḍrāṃś
ca
colān
pāṇḍyān
sakeralān
tatʰaiva
_āndʰrāṃś
ca
puṇḍrāṃś
ca
colān
pāṇḍyān
sakeralān
/
Halfverse: c
ayomukʰaś
ca
gantavyaḥ
parvato
dʰātumaṇḍitaḥ
ayo-mukʰaś
ca
gantavyaḥ
parvato
dʰātu-maṇḍitaḥ
/
Verse: 14
Halfverse: a
vicitraśikʰaraḥ
śrīmāṃś
citrapuṣpitakānanaḥ
vicitra-śikʰaraḥ
śrīmāṃś
citra-puṣpita-kānanaḥ
/
Halfverse: c
sacandanavanoddeśo
mārgitavyo
mahāgiriḥ
sacandana-vana
_uddeśo
mārgitavyo
mahā-giriḥ
/
Verse: 15
Halfverse: a
tatas
tām
āpagāṃ
divyāṃ
prasannasalilāṃ
śivām
tatas
tām
āpagāṃ
divyāṃ
prasanna-salilāṃ
śivām
/
Halfverse: c
tatra
drakṣyatʰa
kāverīṃ
vihr̥tām
apsarogaṇaiḥ
tatra
drakṣyatʰa
kāverīṃ
vihr̥tām
apsaro-gaṇaiḥ
/
Verse: 16
Halfverse: a
tasyāsīnaṃ
nagasyāgre
malayasya
mahaujasaṃ
tasya
_āsīnaṃ
nagasya
_agre
malayasya
mahā
_ojasaṃ
/
Halfverse: c
drakṣyatʰādityasaṃkāśam
agastyam
r̥ṣisattamam
drakṣyatʰa
_āditya-saṃkāśam
agastyam
r̥ṣi-sattamam
/
Verse: 17
Halfverse: a
tatas
tenābʰyanujñātāḥ
prasannena
mahātmanā
tatas
tena
_abʰyanujñātāḥ
prasannena
mahātmanā
/
Halfverse: c
tāmraparṇīṃ
grāhajuṣṭāṃ
tariṣyatʰa
mahānadīm
tāmra-parṇīṃ
grāha-juṣṭāṃ
tariṣyatʰa
mahā-nadīm
/
Verse: 18
Halfverse: a
sā
candanavanair
divyaiḥ
praccʰannā
dvīpa
śālinī
sā
candana-vanair
divyaiḥ
praccʰannā
dvīpa
śālinī
/
Halfverse: c
kānteva
yuvatiḥ
kāntaṃ
samudram
avagāhate
kāntā
_iva
yuvatiḥ
kāntaṃ
samudram
avagāhate
/
Verse: 19
Halfverse: a
tato
hemamayaṃ
divyaṃ
muktāmaṇivibʰūṣitam
tato
hemamayaṃ
divyaṃ
muktā-maṇi-vibʰūṣitam
/
Halfverse: c
yuktaṃ
kavāṭaṃ
pāṇḍyānāṃ
gatā
drakṣyatʰa
vānarāḥ
yuktaṃ
kavāṭaṃ
pāṇḍyānāṃ
gatā
drakṣyatʰa
vānarāḥ
/
Verse: 20
Halfverse: a
tataḥ
samudram
āsādya
saṃpradʰāryārtʰaniścayam
tataḥ
samudram
āsādya
saṃpradʰārya
_artʰa-niścayam
/
Halfverse: c
agastyenāntare
tatra
sāgare
viniveśitaḥ
agastyena
_antare
tatra
sāgare
viniveśitaḥ
/
Verse: 21
Halfverse: a
citranānānagaḥ
śrīmān
mahendraḥ
parvatottamaḥ
citra-nānā-nagaḥ
śrīmān
mahā
_indraḥ
parvata
_uttamaḥ
/
Halfverse: c
jātarūpamayaḥ
śrīmān
avagāḍʰo
mahārṇavam
jāta-rūpamayaḥ
śrīmān
avagāḍʰo
mahā
_arṇavam
/
Verse: 22
Halfverse: a
nānāvidʰair
nagaiḥ
pʰullair
latābʰiś
copaśobʰitam
nānā-vidʰair
nagaiḥ
pʰullair
latābʰiś
ca
_upaśobʰitam
/
Halfverse: c
devarṣiyakṣapravarair
apsarobʰiś
ca
sevitam
deva-r̥ṣi-yakṣa-pravarair
apsarobʰiś
ca
sevitam
/
Verse: 23
Halfverse: a
siddʰacāraṇasaṃgʰaiś
ca
prakīrṇaṃ
sumanoharam
siddʰa-cāraṇa-saṃgʰaiś
ca
prakīrṇaṃ
sumano-haram
/
Halfverse: c
tam
upaiti
sahasrākṣaḥ
sadā
parvasu
parvasu
tam
upaiti
sahasra
_akṣaḥ
sadā
parvasu
parvasu
/
Verse: 24
Halfverse: a
dvīpas
tasyāpare
pāre
śatayojanam
āyataḥ
dvīpas
tasya
_apare
pāre
śata-yojanam
āyataḥ
/
Halfverse: c
agamyo
mānuṣair
dīptas
taṃ
mārgadʰvaṃ
samantataḥ
agamyo
mānuṣair
dīptas
taṃ
mārgadʰvaṃ
samantataḥ
/
Halfverse: e
tatra
sarvātmanā
sītā
mārgitavyā
viśeṣataḥ
tatra
sarva
_ātmanā
sītā
mārgitavyā
viśeṣataḥ
/
Verse: 25
Halfverse: a
sa
hi
deśas
tu
vadʰyasya
rāvaṇasya
durātmanaḥ
sa
hi
deśas
tu
vadʰyasya
rāvaṇasya
durātmanaḥ
/
Halfverse: c
rākṣasādʰipater
vāsaḥ
sahasrākṣasamadyuteḥ
rākṣasa
_adʰipater
vāsaḥ
sahasra
_akṣa-samadyuteḥ
/
Verse: 26
Halfverse: a
dakṣiṇasya
samudrasya
madʰye
tasya
tu
rākṣasī
dakṣiṇasya
samudrasya
madʰye
tasya
tu
rākṣasī
/
Halfverse: c
aṅgāraketi
vikʰyātā
cʰāyām
ākṣipya
bʰojinī
aṅgāraka
_iti
vikʰyātā
cʰāyām
ākṣipya
bʰojinī
/
Verse: 27
Halfverse: a
tam
atikramya
lakṣmīvān
samudre
śatayojane
tam
atikramya
lakṣmīvān
samudre
śata-yojane
/
Halfverse: c
giriḥ
puṣpitako
nāma
siddʰacāraṇasevitaḥ
giriḥ
puṣpitako
nāma
siddʰa-cāraṇa-sevitaḥ
/
Verse: 28
Halfverse: a
candrasūryāṃśusaṃkāśaḥ
sāgarāmbusamāvr̥taḥ
candra-sūrya
_aṃśu-saṃkāśaḥ
sāgara
_ambu-samāvr̥taḥ
/
Halfverse: c
bʰrājate
vipulaiḥ
śr̥ṅgair
ambaraṃ
vilikʰann
iva
bʰrājate
vipulaiḥ
śr̥ṅgair
ambaraṃ
vilikʰann
iva
/
Verse: 29
Halfverse: a
tasyaikaṃ
kāñcanaṃ
śr̥ṅgaṃ
sevate
yaṃ
divākaraḥ
tasya
_ekaṃ
kāñcanaṃ
śr̥ṅgaṃ
sevate
yaṃ
divā-karaḥ
/
Halfverse: c
śvetaṃ
rājatam
ekaṃ
ca
sevate
yaṃ
niśākaraḥ
śvetaṃ
rājatam
ekaṃ
ca
sevate
yaṃ
niśā-karaḥ
/
Verse: 30
Halfverse: a
na
taṃ
kr̥tagʰnāḥ
paśyanti
na
nr̥śaṃsā
na
nāstikāḥ
na
taṃ
kr̥tagʰnāḥ
paśyanti
na
nr̥śaṃsā
na
nāstikāḥ
/
Halfverse: c
praṇamya
śirasā
śailaṃ
taṃ
vimārgata
vānarāḥ
praṇamya
śirasā
śailaṃ
taṃ
vimārgata
vānarāḥ
/
Verse: 31
Halfverse: a
tam
atikramya
durdʰarṣāḥ
sūryavān
nāma
parvataḥ
tam
atikramya
durdʰarṣāḥ
sūryavān
nāma
parvataḥ
/
Halfverse: c
adʰvanā
durvigāhena
yojanāni
caturdaśa
adʰvanā
durvigāhena
yojanāni
caturdaśa
/
Verse: 32
Halfverse: a
tatas
tam
apy
atikramya
vaidyuto
nāma
parvataḥ
tatas
tam
apy
atikramya
vaidyuto
nāma
parvataḥ
/
Halfverse: c
sarvakāmapʰalair
vr̥kṣaiḥ
sarvakālamanoharaiḥ
sarva-kāma-pʰalair
vr̥kṣaiḥ
sarva-kāla-mano-haraiḥ
/
Verse: 33
Halfverse: a
tatra
bʰuktvā
varārhāṇi
mūlāni
ca
pʰalāni
ca
tatra
bʰuktvā
vara
_arhāṇi
mūlāni
ca
pʰalāni
ca
/
Halfverse: c
madʰūni
pītvā
mukʰyāni
paraṃ
gaccʰata
vānarāḥ
madʰūni
pītvā
mukʰyāni
paraṃ
gaccʰata
vānarāḥ
/
Verse: 34
Halfverse: a
tatra
netramanaḥkāntaḥ
kuñjaro
nāma
parvataḥ
tatra
netra-manaḥ-kāntaḥ
kuñjaro
nāma
parvataḥ
/
Halfverse: c
agastyabʰavanaṃ
yatra
nirmitaṃ
viśvakarmaṇā
agastya-bʰavanaṃ
yatra
nirmitaṃ
viśva-karmaṇā
/
Verse: 35
Halfverse: a
tatra
yojanavistāram
uccʰritaṃ
daśayojanam
tatra
yojana-vistāram
uccʰritaṃ
daśa-yojanam
/
Halfverse: c
śaraṇaṃ
kāñcanaṃ
divyaṃ
nānāratnavibʰūṣitam
śaraṇaṃ
kāñcanaṃ
divyaṃ
nānā-ratna-vibʰūṣitam
/
Verse: 36
Halfverse: a
tatra
bʰogavatī
nāma
sarpāṇām
ālayaḥ
purī
tatra
bʰogavatī
nāma
sarpāṇām
ālayaḥ
purī
/
Halfverse: c
viśālaratʰyā
durdʰarṣā
sarvataḥ
parirakṣitā
viśāla-ratʰyā
durdʰarṣā
sarvataḥ
parirakṣitā
/
{!}
Halfverse: e
rakṣitā
pannagair
gʰorais
tīkṣṇadaṃṣṭrair
mahāviṣaiḥ
rakṣitā
pannagair
gʰorais
tīkṣṇa-daṃṣṭrair
mahā-viṣaiḥ
/
{!}
Verse: 37
Halfverse: a
sarparājo
mahāgʰoro
yasyāṃ
vasati
vāsukiḥ
sarpa-rājo
mahā-gʰoro
yasyāṃ
vasati
vāsukiḥ
/
Halfverse: c
niryāya
mārgitavyā
ca
sā
ca
bʰogavatī
purī
niryāya
mārgitavyā
ca
sā
ca
bʰogavatī
purī
/
Verse: 38
Halfverse: a
taṃ
ca
deśam
atikramya
mahān
r̥ṣabʰasaṃstʰitaḥ
taṃ
ca
deśam
atikramya
mahān
r̥ṣabʰa-saṃstʰitaḥ
/
Halfverse: c
sarvaratnamayaḥ
śrīmān
r̥ṣabʰo
nāma
parvataḥ
sarva-ratnamayaḥ
śrīmān
r̥ṣabʰo
nāma
parvataḥ
/
Verse: 39
Halfverse: a
gośīrṣakaṃ
padmakaṃ
ca
hariśyāmaṃ
ca
candanam
go-śīrṣakaṃ
padmakaṃ
ca
hari-śyāmaṃ
ca
candanam
/
Halfverse: c
divyam
utpadyate
yatra
tac
caivāgnisamaprabʰam
divyam
utpadyate
yatra
tac
caiva
_agni-sama-prabʰam
/
Verse: 40
Halfverse: a
na
tu
tac
candanaṃ
dr̥ṣṭvā
spraṣṭavyaṃ
ca
kadā
cana
na
tu
tac
candanaṃ
dr̥ṣṭvā
spraṣṭavyaṃ
ca
kadācana
/
Halfverse: c
rohitā
nāma
gandʰarvā
gʰorā
rakṣanti
tad
vanam
rohitā
nāma
gandʰarvā
gʰorā
rakṣanti
tad
vanam
/
Verse: 41
Halfverse: a
tatra
gandʰarvapatayaḥ
pañcasūryasamaprabʰāḥ
tatra
gandʰarva-patayaḥ
pañca-sūrya-sama-prabʰāḥ
/
Halfverse: c
śailūṣo
grāmaṇīr
bʰikṣuḥ
śubʰro
babʰrus
tatʰaiva
ca
śailūṣo
grāmaṇīr
bʰikṣuḥ
śubʰro
babʰrus
tatʰaiva
ca
/
Verse: 42
Halfverse: a
ante
pr̥tʰivyā
durdʰarṣās
tatra
svargajitaḥ
stʰitāḥ
ante
pr̥tʰivyā
durdʰarṣās
tatra
svargajitaḥ
stʰitāḥ
/
Halfverse: c
tataḥ
paraṃ
na
vaḥ
sevyaḥ
pitr̥lokaḥ
sudāruṇaḥ
tataḥ
paraṃ
na
vaḥ
sevyaḥ
pitr̥-lokaḥ
sudāruṇaḥ
/
Halfverse: e
rājadʰānī
yamasyaiṣā
kaṣṭena
tamasāvr̥tā
rāja-dʰānī
yamasya
_eṣā
kaṣṭena
tamasā
_āvr̥tā
/
Verse: 43
Halfverse: a
etāvad
eva
yuṣmābʰir
vīrā
vānarapuṃgavāḥ
etāvad
eva
yuṣmābʰir
vīrā
vānara-puṃgavāḥ
/
Halfverse: c
śakyaṃ
vicetuṃ
gantuṃ
vā
nāto
gatimatāṃ
gatiḥ
śakyaṃ
vicetuṃ
gantuṃ
vā
na
_ato
gatimatāṃ
gatiḥ
/
Verse: 44
Halfverse: a
sarvam
etat
samālokya
yac
cānyad
api
dr̥śyate
sarvam
etat
samālokya
yac
ca
_anyad
api
dr̥śyate
/
Halfverse: c
gatiṃ
viditvā
vaidehyāḥ
saṃnivartitam
arhatʰa
gatiṃ
viditvā
vaidehyāḥ
saṃnivartitam
arhatʰa
/
Verse: 45
Halfverse: a
yas
tu
māsān
nivr̥tto
'gre
dr̥ṣṭā
sīteti
vakṣyati
yas
tu
māsān
nivr̥tto
_agre
dr̥ṣṭā
sīteti
vakṣyati
/
{sīte
_iti}
Halfverse: c
mattulyavibʰavo
bʰogaiḥ
sukʰaṃ
sa
vihariṣyati
mat-tulya-vibʰavo
bʰogaiḥ
sukʰaṃ
sa
vihariṣyati
/
Verse: 46
Halfverse: a
tataḥ
priyataro
nāsti
mama
prāṇād
viśeṣataḥ
tataḥ
priyataro
na
_asti
mama
prāṇād
viśeṣataḥ
/
Halfverse: c
kr̥tāparādʰo
bahuśo
mama
bandʰur
bʰaviṣyati
kr̥ta
_aparādʰo
bahuśo
mama
bandʰur
bʰaviṣyati
/
Verse: 47
Halfverse: a
amitabalaparākramā
bʰavanto
vipulaguṇeṣu
kuleṣu
ca
prasūtāḥ
amita-bala-parākramā
bʰavanto
vipula-guṇeṣu
kuleṣu
ca
prasūtāḥ
/
Halfverse: c
manujapatisutāṃ
yatʰā
labʰadʰvaṃ
tad
adʰiguṇaṃ
puruṣārtʰam
ārabʰadʰvam
manuja-pati-sutāṃ
yatʰā
labʰadʰvaṃ
tad
adʰiguṇaṃ
puruṣa
_artʰam
ārabʰadʰvam
/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.