TITUS
Ramayana
Part No. 299
Previous part

Chapter: 40 
Adhyāya 40


Verse: 1 
Halfverse: a    tataḥ prastʰāpya sugrīvas   tan mahad vānaraṃ balam
   
tataḥ prastʰāpya sugrīvas   tan mahad vānaraṃ balam /
Halfverse: c    
dakṣiṇāṃ preṣayām āsa   vānarān abʰilakṣitān
   
dakṣiṇāṃ preṣayām āsa   vānarān abʰilakṣitān /

Verse: 2 
Halfverse: a    
nīlam agnisutaṃ caiva   hanumantaṃ ca vānaram
   
nīlam agni-sutaṃ caiva   hanumantaṃ ca vānaram /
Halfverse: c    
pitāmahasutaṃ caiva   jāmbavantaṃ mahākapim
   
pitāmaha-sutaṃ caiva   jāmbavantaṃ mahā-kapim /

Verse: 3 
Halfverse: a    
suhotraṃ ca śarīraṃ ca   śaragulmaṃ tatʰaiva ca
   
suhotraṃ ca śarīraṃ ca   śara-gulmaṃ tatʰaiva ca /
Halfverse: c    
gajaṃ gavākṣaṃ gavayaṃ   suṣeṇam r̥ṣabʰaṃ tatʰā
   
gajaṃ gava_akṣaṃ gavayaṃ   suṣeṇam r̥ṣabʰaṃ tatʰā /

Verse: 4 
Halfverse: a    
maindaṃ ca dvividaṃ caiva   vijayaṃ gandʰamādanam
   
maindaṃ ca dvividaṃ caiva   vijayaṃ gandʰa-mādanam /
Halfverse: c    
ulkāmukʰam asaṅgaṃ ca   hutāśana sutāv ubʰau
   
ulkā-mukʰam asaṅgaṃ ca   huta_aśana sutāv ubʰau /

Verse: 5 
Halfverse: a    
aṅgadapramukʰān vīrān   vīraḥ kapigaṇeśvaraḥ
   
aṅgada-pramukʰān vīrān   vīraḥ kapi-gaṇa_īśvaraḥ /
Halfverse: c    
vegavikramasaṃpannān   saṃdideśa viśeṣavit
   
vega-vikrama-saṃpannān   saṃdideśa viśeṣavit /

Verse: 6 
Halfverse: a    
teṣām agresaraṃ caiva   mahad balam asaṃgagam {!}
   
teṣām agresaraṃ caiva   mahad balam asaṃgagam / {!}
Halfverse: c    
vidʰāya harivīrāṇām   ādiśad dakṣiṇāṃ diśam
   
vidʰāya hari-vīrāṇām   ādiśad dakṣiṇāṃ diśam /

Verse: 7 
Halfverse: a    
ye ke cana samuddeśās   tasyāṃ diśi sudurgamāḥ
   
ye kecana samuddeśās   tasyāṃ diśi sudurgamāḥ /
Halfverse: c    
kapīśaḥ kapimukʰyānāṃ   sa teṣāṃ tān udāharat
   
kapi_īśaḥ kapi-mukʰyānāṃ   sa teṣāṃ tān udāharat /

Verse: 8 
Halfverse: a    
sahasraśirasaṃ vindʰyaṃ   nānādrumalatāvr̥tam
   
sahasra-śirasaṃ vindʰyaṃ   nānā-druma-latā_āvr̥tam /
Halfverse: c    
narmadāṃ ca nadīṃ durgāṃ   mahoraganiṣevitām
   
narmadāṃ ca nadīṃ durgāṃ   mahā_uraga-niṣevitām /

Verse: 9 
Halfverse: a    
tato godāvarīṃ ramyāṃ   kr̥ṣṇāveṇīṃ mahānadīm
   
tato godāvarīṃ ramyāṃ   kr̥ṣṇā-veṇīṃ mahā-nadīm /
Halfverse: c    
varadāṃ ca mahābʰāgāṃ   mahoraganiṣevitām
   
varadāṃ ca mahā-bʰāgāṃ   mahā_uraga-niṣevitām /

Verse: 10 
Halfverse: a    
mekʰalān utkalāṃś caiva   daśārṇanagarāṇy api
   
mekʰalān utkalāṃś caiva   daśa_arṇa-nagarāṇy api /
Halfverse: c    
avantīm abʰravantīṃ ca   sarvam evānupaśyata
   
avantīm abʰravantīṃ ca   sarvam eva_anupaśyata /

Verse: 11 
Halfverse: a    
vidarbʰān r̥ṣikāṃś caiva   ramyān māhiṣakān api
   
vidarbʰān r̥ṣikāṃś caiva   ramyān māhiṣakān api /
Halfverse: c    
tatʰā baṅgān kaliṅgāṃś ca   kauśikāṃś ca samantataḥ
   
tatʰā baṅgān kaliṅgāṃś ca   kauśikāṃś ca samantataḥ /

Verse: 12 
Halfverse: a    
anvīkṣya daṇḍakāraṇyaṃ   saparvatanadīguham
   
anvīkṣya daṇḍaka_araṇyaṃ   saparvata-nadī-guham /
Halfverse: c    
nadīṃ godāvarīṃ caiva   sarvam evānupaśyata
   
nadīṃ godāvarīṃ caiva   sarvam eva_anupaśyata /

Verse: 13 
Halfverse: a    
tatʰaivāndʰrāṃś ca puṇḍrāṃś ca   colān pāṇḍyān sakeralān
   
tatʰaiva_āndʰrāṃś ca puṇḍrāṃś ca   colān pāṇḍyān sakeralān /
Halfverse: c    
ayomukʰaś ca gantavyaḥ   parvato dʰātumaṇḍitaḥ
   
ayo-mukʰaś ca gantavyaḥ   parvato dʰātu-maṇḍitaḥ /

Verse: 14 
Halfverse: a    
vicitraśikʰaraḥ śrīmāṃś   citrapuṣpitakānanaḥ
   
vicitra-śikʰaraḥ śrīmāṃś   citra-puṣpita-kānanaḥ /
Halfverse: c    
sacandanavanoddeśo   mārgitavyo mahāgiriḥ
   
sacandana-vana_uddeśo   mārgitavyo mahā-giriḥ /

Verse: 15 
Halfverse: a    
tatas tām āpagāṃ divyāṃ   prasannasalilāṃ śivām
   
tatas tām āpagāṃ divyāṃ   prasanna-salilāṃ śivām /
Halfverse: c    
tatra drakṣyatʰa kāverīṃ   vihr̥tām apsarogaṇaiḥ
   
tatra drakṣyatʰa kāverīṃ   vihr̥tām apsaro-gaṇaiḥ /

Verse: 16 
Halfverse: a    
tasyāsīnaṃ nagasyāgre   malayasya mahaujasaṃ
   
tasya_āsīnaṃ nagasya_agre   malayasya mahā_ojasaṃ /
Halfverse: c    
drakṣyatʰādityasaṃkāśam   agastyam r̥ṣisattamam
   
drakṣyatʰa_āditya-saṃkāśam   agastyam r̥ṣi-sattamam /

Verse: 17 
Halfverse: a    
tatas tenābʰyanujñātāḥ   prasannena mahātmanā
   
tatas tena_abʰyanujñātāḥ   prasannena mahātmanā /
Halfverse: c    
tāmraparṇīṃ grāhajuṣṭāṃ   tariṣyatʰa mahānadīm
   
tāmra-parṇīṃ grāha-juṣṭāṃ   tariṣyatʰa mahā-nadīm /

Verse: 18 
Halfverse: a    
candanavanair divyaiḥ   praccʰannā dvīpa śālinī
   
candana-vanair divyaiḥ   praccʰannā dvīpa śālinī /
Halfverse: c    
kānteva yuvatiḥ kāntaṃ   samudram avagāhate
   
kāntā_iva yuvatiḥ kāntaṃ   samudram avagāhate /

Verse: 19 
Halfverse: a    
tato hemamayaṃ divyaṃ   muktāmaṇivibʰūṣitam
   
tato hemamayaṃ divyaṃ   muktā-maṇi-vibʰūṣitam /
Halfverse: c    
yuktaṃ kavāṭaṃ pāṇḍyānāṃ   gatā drakṣyatʰa vānarāḥ
   
yuktaṃ kavāṭaṃ pāṇḍyānāṃ   gatā drakṣyatʰa vānarāḥ /

Verse: 20 
Halfverse: a    
tataḥ samudram āsādya   saṃpradʰāryārtʰaniścayam
   
tataḥ samudram āsādya   saṃpradʰārya_artʰa-niścayam /
Halfverse: c    
agastyenāntare tatra   sāgare viniveśitaḥ
   
agastyena_antare tatra   sāgare viniveśitaḥ /

Verse: 21 
Halfverse: a    
citranānānagaḥ śrīmān   mahendraḥ parvatottamaḥ
   
citra-nānā-nagaḥ śrīmān   mahā_indraḥ parvata_uttamaḥ /
Halfverse: c    
jātarūpamayaḥ śrīmān   avagāḍʰo mahārṇavam
   
jāta-rūpamayaḥ śrīmān   avagāḍʰo mahā_arṇavam /

Verse: 22 
Halfverse: a    
nānāvidʰair nagaiḥ pʰullair   latābʰiś copaśobʰitam
   
nānā-vidʰair nagaiḥ pʰullair   latābʰiś ca_upaśobʰitam /
Halfverse: c    
devarṣiyakṣapravarair   apsarobʰiś ca sevitam
   
deva-r̥ṣi-yakṣa-pravarair   apsarobʰiś ca sevitam /

Verse: 23 
Halfverse: a    
siddʰacāraṇasaṃgʰaiś ca   prakīrṇaṃ sumanoharam
   
siddʰa-cāraṇa-saṃgʰaiś ca   prakīrṇaṃ sumano-haram /
Halfverse: c    
tam upaiti sahasrākṣaḥ   sadā parvasu parvasu
   
tam upaiti sahasra_akṣaḥ   sadā parvasu parvasu /

Verse: 24 
Halfverse: a    
dvīpas tasyāpare pāre   śatayojanam āyataḥ
   
dvīpas tasya_apare pāre   śata-yojanam āyataḥ /
Halfverse: c    
agamyo mānuṣair dīptas   taṃ mārgadʰvaṃ samantataḥ
   
agamyo mānuṣair dīptas   taṃ mārgadʰvaṃ samantataḥ /
Halfverse: e    
tatra sarvātmanā sītā   mārgitavyā viśeṣataḥ
   
tatra sarva_ātmanā sītā   mārgitavyā viśeṣataḥ /

Verse: 25 
Halfverse: a    
sa hi deśas tu vadʰyasya   rāvaṇasya durātmanaḥ
   
sa hi deśas tu vadʰyasya   rāvaṇasya durātmanaḥ /
Halfverse: c    
rākṣasādʰipater vāsaḥ   sahasrākṣasamadyuteḥ
   
rākṣasa_adʰipater vāsaḥ   sahasra_akṣa-samadyuteḥ /

Verse: 26 
Halfverse: a    
dakṣiṇasya samudrasya   madʰye tasya tu rākṣasī
   
dakṣiṇasya samudrasya   madʰye tasya tu rākṣasī /
Halfverse: c    
aṅgāraketi vikʰyātā   cʰāyām ākṣipya bʰojinī
   
aṅgāraka_iti vikʰyātā   cʰāyām ākṣipya bʰojinī /

Verse: 27 
Halfverse: a    
tam atikramya lakṣmīvān   samudre śatayojane
   
tam atikramya lakṣmīvān   samudre śata-yojane /
Halfverse: c    
giriḥ puṣpitako nāma   siddʰacāraṇasevitaḥ
   
giriḥ puṣpitako nāma   siddʰa-cāraṇa-sevitaḥ /

Verse: 28 
Halfverse: a    
candrasūryāṃśusaṃkāśaḥ   sāgarāmbusamāvr̥taḥ
   
candra-sūrya_aṃśu-saṃkāśaḥ   sāgara_ambu-samāvr̥taḥ /
Halfverse: c    
bʰrājate vipulaiḥ śr̥ṅgair   ambaraṃ vilikʰann iva
   
bʰrājate vipulaiḥ śr̥ṅgair   ambaraṃ vilikʰann iva /

Verse: 29 
Halfverse: a    
tasyaikaṃ kāñcanaṃ śr̥ṅgaṃ   sevate yaṃ divākaraḥ
   
tasya_ekaṃ kāñcanaṃ śr̥ṅgaṃ   sevate yaṃ divā-karaḥ /
Halfverse: c    
śvetaṃ rājatam ekaṃ ca   sevate yaṃ niśākaraḥ
   
śvetaṃ rājatam ekaṃ ca   sevate yaṃ niśā-karaḥ /

Verse: 30 
Halfverse: a    
na taṃ kr̥tagʰnāḥ paśyanti   na nr̥śaṃsā na nāstikāḥ
   
na taṃ kr̥tagʰnāḥ paśyanti   na nr̥śaṃsā na nāstikāḥ /
Halfverse: c    
praṇamya śirasā śailaṃ   taṃ vimārgata vānarāḥ
   
praṇamya śirasā śailaṃ   taṃ vimārgata vānarāḥ /

Verse: 31 
Halfverse: a    
tam atikramya durdʰarṣāḥ   sūryavān nāma parvataḥ
   
tam atikramya durdʰarṣāḥ   sūryavān nāma parvataḥ /
Halfverse: c    
adʰvanā durvigāhena   yojanāni caturdaśa
   
adʰvanā durvigāhena   yojanāni caturdaśa /

Verse: 32 
Halfverse: a    
tatas tam apy atikramya   vaidyuto nāma parvataḥ
   
tatas tam apy atikramya   vaidyuto nāma parvataḥ /
Halfverse: c    
sarvakāmapʰalair vr̥kṣaiḥ   sarvakālamanoharaiḥ
   
sarva-kāma-pʰalair vr̥kṣaiḥ   sarva-kāla-mano-haraiḥ /

Verse: 33 
Halfverse: a    
tatra bʰuktvā varārhāṇi   mūlāni ca pʰalāni ca
   
tatra bʰuktvā vara_arhāṇi   mūlāni ca pʰalāni ca /
Halfverse: c    
madʰūni pītvā mukʰyāni   paraṃ gaccʰata vānarāḥ
   
madʰūni pītvā mukʰyāni   paraṃ gaccʰata vānarāḥ /

Verse: 34 
Halfverse: a    
tatra netramanaḥkāntaḥ   kuñjaro nāma parvataḥ
   
tatra netra-manaḥ-kāntaḥ   kuñjaro nāma parvataḥ /
Halfverse: c    
agastyabʰavanaṃ yatra   nirmitaṃ viśvakarmaṇā
   
agastya-bʰavanaṃ yatra   nirmitaṃ viśva-karmaṇā /

Verse: 35 
Halfverse: a    
tatra yojanavistāram   uccʰritaṃ daśayojanam
   
tatra yojana-vistāram   uccʰritaṃ daśa-yojanam /
Halfverse: c    
śaraṇaṃ kāñcanaṃ divyaṃ   nānāratnavibʰūṣitam
   
śaraṇaṃ kāñcanaṃ divyaṃ   nānā-ratna-vibʰūṣitam /

Verse: 36 
Halfverse: a    
tatra bʰogavatī nāma   sarpāṇām ālayaḥ purī
   
tatra bʰogavatī nāma   sarpāṇām ālayaḥ purī /
Halfverse: c    
viśālaratʰyā durdʰarṣā   sarvataḥ parirakṣitā
   
viśāla-ratʰyā durdʰarṣā   sarvataḥ parirakṣitā / {!}
Halfverse: e    
rakṣitā pannagair gʰorais   tīkṣṇadaṃṣṭrair mahāviṣaiḥ
   
rakṣitā pannagair gʰorais   tīkṣṇa-daṃṣṭrair mahā-viṣaiḥ / {!}

Verse: 37 
Halfverse: a    
sarparājo mahāgʰoro   yasyāṃ vasati vāsukiḥ
   
sarpa-rājo mahā-gʰoro   yasyāṃ vasati vāsukiḥ /
Halfverse: c    
niryāya mārgitavyā ca    ca bʰogavatī purī
   
niryāya mārgitavyā ca    ca bʰogavatī purī /

Verse: 38 
Halfverse: a    
taṃ ca deśam atikramya   mahān r̥ṣabʰasaṃstʰitaḥ
   
taṃ ca deśam atikramya   mahān r̥ṣabʰa-saṃstʰitaḥ /
Halfverse: c    
sarvaratnamayaḥ śrīmān   r̥ṣabʰo nāma parvataḥ
   
sarva-ratnamayaḥ śrīmān   r̥ṣabʰo nāma parvataḥ /

Verse: 39 
Halfverse: a    
gośīrṣakaṃ padmakaṃ ca   hariśyāmaṃ ca candanam
   
go-śīrṣakaṃ padmakaṃ ca   hari-śyāmaṃ ca candanam /
Halfverse: c    
divyam utpadyate yatra   tac caivāgnisamaprabʰam
   
divyam utpadyate yatra   tac caiva_agni-sama-prabʰam /

Verse: 40 
Halfverse: a    
na tu tac candanaṃ dr̥ṣṭvā   spraṣṭavyaṃ ca kadā cana
   
na tu tac candanaṃ dr̥ṣṭvā   spraṣṭavyaṃ ca kadācana /
Halfverse: c    
rohitā nāma gandʰarvā   gʰorā rakṣanti tad vanam
   
rohitā nāma gandʰarvā   gʰorā rakṣanti tad vanam /

Verse: 41 
Halfverse: a    
tatra gandʰarvapatayaḥ   pañcasūryasamaprabʰāḥ
   
tatra gandʰarva-patayaḥ   pañca-sūrya-sama-prabʰāḥ /
Halfverse: c    
śailūṣo grāmaṇīr bʰikṣuḥ   śubʰro babʰrus tatʰaiva ca
   
śailūṣo grāmaṇīr bʰikṣuḥ   śubʰro babʰrus tatʰaiva ca /

Verse: 42 
Halfverse: a    
ante pr̥tʰivyā durdʰarṣās   tatra svargajitaḥ stʰitāḥ
   
ante pr̥tʰivyā durdʰarṣās   tatra svargajitaḥ stʰitāḥ /
Halfverse: c    
tataḥ paraṃ na vaḥ sevyaḥ   pitr̥lokaḥ sudāruṇaḥ
   
tataḥ paraṃ na vaḥ sevyaḥ   pitr̥-lokaḥ sudāruṇaḥ /
Halfverse: e    
rājadʰānī yamasyaiṣā   kaṣṭena tamasāvr̥tā
   
rāja-dʰānī yamasya_eṣā   kaṣṭena tamasā_āvr̥tā /

Verse: 43 
Halfverse: a    
etāvad eva yuṣmābʰir   vīrā vānarapuṃgavāḥ
   
etāvad eva yuṣmābʰir   vīrā vānara-puṃgavāḥ /
Halfverse: c    
śakyaṃ vicetuṃ gantuṃ    nāto gatimatāṃ gatiḥ
   
śakyaṃ vicetuṃ gantuṃ    na_ato gatimatāṃ gatiḥ /

Verse: 44 
Halfverse: a    
sarvam etat samālokya   yac cānyad api dr̥śyate
   
sarvam etat samālokya   yac ca_anyad api dr̥śyate /
Halfverse: c    
gatiṃ viditvā vaidehyāḥ   saṃnivartitam arhatʰa
   
gatiṃ viditvā vaidehyāḥ   saṃnivartitam arhatʰa /

Verse: 45 
Halfverse: a    
yas tu māsān nivr̥tto 'gre   dr̥ṣṭā sīteti vakṣyati
   
yas tu māsān nivr̥tto_agre   dr̥ṣṭā sīteti vakṣyati / {sīte_iti}
Halfverse: c    
mattulyavibʰavo bʰogaiḥ   sukʰaṃ sa vihariṣyati
   
mat-tulya-vibʰavo bʰogaiḥ   sukʰaṃ sa vihariṣyati /

Verse: 46 
Halfverse: a    
tataḥ priyataro nāsti   mama prāṇād viśeṣataḥ
   
tataḥ priyataro na_asti   mama prāṇād viśeṣataḥ /
Halfverse: c    
kr̥tāparādʰo bahuśo   mama bandʰur bʰaviṣyati
   
kr̥ta_aparādʰo bahuśo   mama bandʰur bʰaviṣyati /

Verse: 47 
Halfverse: a    
amitabalaparākramā   bʰavanto vipulaguṇeṣu kuleṣu ca prasūtāḥ
   
amita-bala-parākramā   bʰavanto vipula-guṇeṣu kuleṣu ca prasūtāḥ /
Halfverse: c    
manujapatisutāṃ yatʰā   labʰadʰvaṃ tad adʰiguṇaṃ puruṣārtʰam ārabʰadʰvam
   
manuja-pati-sutāṃ yatʰā   labʰadʰvaṃ tad adʰiguṇaṃ puruṣa_artʰam ārabʰadʰvam / {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.