TITUS
Ramayana
Part No. 300
Previous part

Chapter: 41 
Adhyāya 41


Verse: 1 
Halfverse: a    tataḥ prastʰāpya sugrīvas   tān harīn dakṣiṇāṃ diśam
   
tataḥ prastʰāpya sugrīvas   tān harīn dakṣiṇāṃ diśam /
Halfverse: c    
buddʰivikramasaṃpannān   vāyuvegasamāñjave
   
buddʰi-vikrama-saṃpannān   vāyu-vega-sama_añjave /

Verse: 2 
Halfverse: a    
atʰāhūya mahātejāḥ   suṣeṇaṃ nāma yūtʰapam
   
atʰa_āhūya mahā-tejāḥ   suṣeṇaṃ nāma yūtʰapam /
Halfverse: c    
tārāyāḥ pitaraṃ rājā   śvaśurabʰīmavikramam
   
tārāyāḥ pitaraṃ rājā   śvaśura-bʰīma-vikramam /

Verse: 3 
Halfverse: a    
abravīt prāñjalir vākyam   abʰigamya praṇamya ca
   
abravīt prāñjalir vākyam   abʰigamya praṇamya ca /
Halfverse: c    
sāhāyyaṃ kuru rāmasya   kr̥tye 'smin samupastʰite
   
sāhāyyaṃ kuru rāmasya   kr̥tye_asmin samupastʰite /

Verse: 4 
Halfverse: a    
vr̥taḥ śatasahasreṇa   vānarāṇāṃ tarasvinām
   
vr̥taḥ śata-sahasreṇa   vānarāṇāṃ tarasvinām /
Halfverse: c    
abʰigaccʰa diśaṃ saumya   paścimāṃ vāruṇīṃ prabʰo
   
abʰigaccʰa diśaṃ saumya   paścimāṃ vāruṇīṃ prabʰo /

Verse: 5 
Halfverse: a    
surāṣṭrān saha bāhlīkāñ   śūrābʰīrāṃs tatʰaiva ca
   
surāṣṭrān saha bāhlīkān   śūra_ābʰīrāṃs tatʰaiva ca /
Halfverse: c    
spʰītāñjanapadān ramyān   vipulāni purāṇi ca
   
spʰīta_añjana-padān ramyān   vipulāni purāṇi ca /

Verse: 6 
Halfverse: a    
puṃnāgagahanaṃ kukṣiṃ   bahuloddālakākulam
   
puṃnāga-gahanaṃ kukṣiṃ   bahula_uddālaka_ākulam /
Halfverse: c    
tatʰā ketakaṣaṇḍāṃś ca   mārgadʰvaṃ hariyūtʰapāḥ
   
tatʰā ketaka-ṣaṇḍāṃś ca   mārgadʰvaṃ hari-yūtʰapāḥ /

Verse: 7 
Halfverse: a    
pratyak srotogamāś caiva   nadyaḥ śītajalāḥ śivāḥ
   
pratyak sroto-gamāś caiva   nadyaḥ śīta-jalāḥ śivāḥ /
Halfverse: c    
tāpasānām araṇyāni   kāntārā girayaś ca ye
   
tāpasānām araṇyāni   kāntārā girayaś ca ye /

Verse: 8 
Halfverse: a    
girijālāvr̥tāṃ durgāṃ   mārgitvā paścimāṃ diśam
   
giri-jāla_āvr̥tāṃ durgāṃ   mārgitvā paścimāṃ diśam /
Halfverse: c    
tataḥ paścimam āsādya   samudraṃ draṣṭum arhatʰa
   
tataḥ paścimam āsādya   samudraṃ draṣṭum arhatʰa /
Halfverse: e    
timi nakrāyuta jalam   akṣobʰyam atʰa vānaraḥ
   
timi nakra_āyuta jalam   akṣobʰyam atʰa vānaraḥ /

Verse: 9 
Halfverse: a    
tataḥ ketakaṣaṇḍeṣu   tamālagahaneṣu ca
   
tataḥ ketaka-ṣaṇḍeṣu   tamāla-gahaneṣu ca /
Halfverse: c    
kapayo vihariṣyanti   nārikelavaneṣu ca
   
kapayo vihariṣyanti   nārikela-vaneṣu ca /

Verse: 10 
Halfverse: a    
tatra sītāṃ ca mārgadʰvaṃ   nilayaṃ rāvaṇasya ca
   
tatra sītāṃ ca mārgadʰvaṃ   nilayaṃ rāvaṇasya ca /
Halfverse: c    
marīcipattanaṃ caiva   ramyaṃ caiva jaṭīpuram
   
marīci-pattanaṃ caiva   ramyaṃ caiva jaṭī-puram /

Verse: 11 
Halfverse: a    
avantīm aṅgalopāṃ ca   tatʰā cālakṣitaṃ vanam
   
avantīm aṅga-lopāṃ ca   tatʰā ca_alakṣitaṃ vanam /
Halfverse: c    
rāṣṭrāṇi ca viśālāni   pattanāni tatas tataḥ
   
rāṣṭrāṇi ca viśālāni   pattanāni tatas tataḥ /

Verse: 12 
Halfverse: a    
sindʰusāgarayoś caiva   saṃgame tatra parvataḥ
   
sindʰu-sāgarayoś caiva   saṃgame tatra parvataḥ /
Halfverse: c    
mahān hemagirir nāma   śataśr̥ṅgo mahādrumaḥ
   
mahān hema-girir nāma   śata-śr̥ṅgo mahā-drumaḥ /

Verse: 13 
Halfverse: a    
tasya prastʰeṣu ramyeṣu   siṃhāḥ pakṣagamāḥ stʰitāḥ
   
tasya prastʰeṣu ramyeṣu   siṃhāḥ pakṣa-gamāḥ stʰitāḥ /
Halfverse: c    
timimatsyagajāṃś caiva   nīḍāny āropayanti te
   
timi-matsya-gajāṃś caiva   nīḍāny āropayanti te /

Verse: 14 
Halfverse: a    
tāni nīḍāni siṃhānāṃ   giriśr̥ṅgagatāś ca ye
   
tāni nīḍāni siṃhānāṃ   giri-śr̥ṅga-gatāś ca ye /
Halfverse: c    
dr̥ptās tr̥ptāś ca mātaṅgās   toyadasvananiḥsvanāḥ
   
dr̥ptās tr̥ptāś ca mātaṅgās   toyada-svana-niḥsvanāḥ /
Halfverse: e    
vicaranti viśāle 'smiṃs   toyapūrṇe samantataḥ
   
vicaranti viśāle_asmiṃs   toya-pūrṇe samantataḥ /

Verse: 15 
Halfverse: a    
tasya śr̥ṅgaṃ divasparśaṃ   kāñcanaṃ citrapādapam
   
tasya śr̥ṅgaṃ diva-sparśaṃ   kāñcanaṃ citra-pādapam /
Halfverse: c    
sarvam āśu vicetavyaṃ   kapibʰiḥ kāmarūpibʰiḥ
   
sarvam āśu vicetavyaṃ   kapibʰiḥ kāma-rūpibʰiḥ /

Verse: 16 
Halfverse: a    
koṭiṃ tatra samudre tu   kāñcanīṃ śatayojanam
   
koṭiṃ tatra samudre tu   kāñcanīṃ śata-yojanam /
Halfverse: c    
durdarśāṃ pariyātrasya   gatā drakṣyatʰa vānarāḥ
   
durdarśāṃ pariyātrasya   gatā drakṣyatʰa vānarāḥ /

Verse: 17 
Halfverse: a    
koṭyas tatra caturviṃśad   gandʰarvāṇāṃ tarasvinām
   
koṭyas tatra caturviṃśad   gandʰarvāṇāṃ tarasvinām /
Halfverse: c    
vasanty agninikāśānāṃ   gʰorāṇāṃ kāmarūpiṇām
   
vasanty agni-nikāśānāṃ   gʰorāṇāṃ kāma-rūpiṇām /

Verse: 18 
Halfverse: a    
nātyāsādayitavyās te   vānarair bʰīmavikramaiḥ
   
na_atyāsādayitavyās te   vānarair bʰīma-vikramaiḥ /
Halfverse: c    
nādeyaṃ ca pʰalaṃ tasmād   deśāt kiṃ cit plavaṃgamaiḥ
   
na_adeyaṃ ca pʰalaṃ tasmād   deśāt kiṃcit plavaṃ-gamaiḥ /

Verse: 19 
Halfverse: a    
durāsadā hi te vīrāḥ   sattvavanto mahābalāḥ
   
durāsadā hi te vīrāḥ   sattvavanto mahā-balāḥ /
Halfverse: c    
pʰalamūlāni te tatra   rakṣante bʰīmavikramāḥ
   
pʰala-mūlāni te tatra   rakṣante bʰīma-vikramāḥ /

Verse: 20 
Halfverse: a    
tatra yatnaś ca kartavyo   mārgitavyā ca jānakī
   
tatra yatnaś ca kartavyo   mārgitavyā ca jānakī /
Halfverse: c    
na hi tebʰyo bʰayaṃ kiṃ cit   kapitvam anuvartatām
   
na hi tebʰyo bʰayaṃ kiṃcit   kapitvam anuvartatām /

Verse: 21 
Halfverse: a    
caturbʰāge samudrasya   cakravān nāma parvataḥ
   
catur-bʰāge samudrasya   cakravān nāma parvataḥ /
Halfverse: c    
tatra cakraṃ sahasrāraṃ   nirmitaṃ viśvakarmaṇā
   
tatra cakraṃ sahasra_araṃ   nirmitaṃ viśva-karmaṇā /

Verse: 22 
Halfverse: a    
tatra pañcajanaṃ hatvā   hayagrīvaṃ ca dānavam
   
tatra pañca-janaṃ hatvā   haya-grīvaṃ ca dānavam /
Halfverse: c    
ājahāra tataś cakraṃ   śaṅkʰaṃ ca puruṣottamaḥ
   
ājahāra tataś cakraṃ   śaṅkʰaṃ ca puruṣa_uttamaḥ /

Verse: 23 
Halfverse: a    
tasya sānuṣu citreṣu   viśālāsu guhāsu ca
   
tasya sānuṣu citreṣu   viśālāsu guhāsu ca /
Halfverse: c    
rāvaṇaḥ saha vaidehyā   mārgitavyas tatas tataḥ
   
rāvaṇaḥ saha vaidehyā   mārgitavyas tatas tataḥ /

Verse: 24 
Halfverse: a    
yojanāni catuḥṣaṣṭir   varāho nāma parvataḥ
   
yojanāni catuḥ-ṣaṣṭir   varāho nāma parvataḥ /
Halfverse: c    
suvarṇaśr̥ṅgaḥ suśrīmān   agādʰe varuṇālaye
   
suvarṇa-śr̥ṅgaḥ suśrīmān   agādʰe varuṇa_ālaye /

Verse: 25 
Halfverse: a    
tatra prāgjyotiṣaṃ nāma   jātarūpamayaṃ puram
   
tatra prāgjyotiṣaṃ nāma   jāta-rūpamayaṃ puram /
Halfverse: c    
yasmin vasti duṣṭātmā narako   nāma guhāsu ca
   
yasmin vasti duṣṭa_ātmā narako   nāma guhāsu ca /

Verse: 26 
Halfverse: a    
tasya sānuṣu citreṣu   viśālāsu guhāsu ca
   
tasya sānuṣu citreṣu   viśālāsu guhāsu ca /
Halfverse: c    
rāvaṇaḥ saha vaidehyā   mārgitavyas tatas tataḥ
   
rāvaṇaḥ saha vaidehyā   mārgitavyas tatas tataḥ /

Verse: 27 
Halfverse: a    
tam atikramya śailendraṃ   kāñcanāntaranirdaraḥ
   
tam atikramya śaila_indraṃ   kāñcana_antara-nirdaraḥ /
Halfverse: c    
parvataḥ sarvasauvarṇo   dʰārā prasravaṇāyutaḥ
   
parvataḥ sarva-sauvarṇo   dʰārā prasravaṇa_āyutaḥ /

Verse: 28 
Halfverse: a    
taṃ gajāś ca varāhāś ca   siṃhā vyāgʰrāś ca sarvataḥ
   
taṃ gajāś ca varāhāś ca   siṃhā vyāgʰrāś ca sarvataḥ /
Halfverse: c    
abʰigarjanti satataṃ   tena śabdena darpitāḥ
   
abʰigarjanti satataṃ   tena śabdena darpitāḥ /

Verse: 29 
Halfverse: a    
tasmin harihayaḥ śrīmān   mahendraḥ pākaśāsanaḥ
   
tasmin hari-hayaḥ śrīmān   mahā_indraḥ pāka-śāsanaḥ /
Halfverse: c    
abʰiṣiktaḥ surai rājā   megʰavān nāma parvataḥ
   
abʰiṣiktaḥ surai rājā   megʰavān nāma parvataḥ /

Verse: 30 
Halfverse: a    
tam atikramya śailendraṃ   mahendraparipālitam
   
tam atikramya śaila_indraṃ   mahā_indra-paripālitam /
Halfverse: c    
ṣaṣṭiṃ girisahasrāṇi   kāñcanāni gamiṣyatʰa
   
ṣaṣṭiṃ giri-sahasrāṇi   kāñcanāni gamiṣyatʰa /

Verse: 31 
Halfverse: a    
taruṇādityavarṇāni   bʰrājamānāni sarvataḥ
   
taruṇa_āditya-varṇāni   bʰrājamānāni sarvataḥ /
Halfverse: c    
jātarūpamayair vr̥kṣaiḥ   śobʰitāni supuṣpitaiḥ
   
jāta-rūpamayair vr̥kṣaiḥ   śobʰitāni supuṣpitaiḥ /

Verse: 32 
Halfverse: a    
teṣāṃ madʰye stʰito rājā   merur uttamaparvataḥ
   
teṣāṃ madʰye stʰito rājā   merur uttama-parvataḥ /
Halfverse: c    
ādityena prasannena   śailo dattavaraḥ purā
   
ādityena prasannena   śailo datta-varaḥ purā /

Verse: 33 
Halfverse: a    
tenaivam uktaḥ śailendraḥ   sarva eva tvadāśrayāḥ
   
tena_evam uktaḥ śaila_indraḥ   sarva eva tvad-āśrayāḥ /
Halfverse: c    
matprasādād bʰaviṣyanti   divārātrau ca kāñcanāḥ
   
mat-prasādād bʰaviṣyanti   divā-rātrau ca kāñcanāḥ /

Verse: 34 
Halfverse: a    
tvayi ye cāpi vatsyanti   devagandʰarvadānavāḥ
   
tvayi ye ca_api vatsyanti   deva-gandʰarva-dānavāḥ /
Halfverse: c    
te bʰaviṣyanti raktāś ca   prabʰayā kāñcanaprabʰāḥ
   
te bʰaviṣyanti raktāś ca   prabʰayā kāñcana-prabʰāḥ /

Verse: 35 
Halfverse: a    
ādityā vasavo rudrā   marutaś ca divaukasaḥ
   
ādityā vasavo rudrā   marutaś ca diva_okasaḥ /
Halfverse: c    
āgamya paścimāṃ saṃdʰyāṃ   merum uttamaparvatam
   
āgamya paścimāṃ saṃdʰyāṃ   merum uttama-parvatam /

Verse: 36 
Halfverse: a    
ādityam upatiṣṭʰanti   taiś ca sūryo 'bʰipūjitaḥ
   
ādityam upatiṣṭʰanti   taiś ca sūryo_abʰipūjitaḥ /
Halfverse: c    
adr̥śyaḥ sarvabʰūtānām   astaṃ gaccʰati parvatam
   
adr̥śyaḥ sarva-bʰūtānām   astaṃ gaccʰati parvatam /

Verse: 37 
Halfverse: a    
yojanānāṃ sahasrāṇi   daśatāni divākaraḥ
   
yojanānāṃ sahasrāṇi   daśa-tāni divā-karaḥ /
Halfverse: c    
muhūrtārdʰena taṃ śīgʰram   abʰiyāti śiloccayam
   
muhūrta_ardʰena taṃ śīgʰram   abʰiyāti śila_uccayam /

Verse: 38 
Halfverse: a    
śr̥ṅge tasya mahad divyaṃ   bʰavanaṃ sūryasaṃnibʰam
   
śr̥ṅge tasya mahad divyaṃ   bʰavanaṃ sūrya-saṃnibʰam /
Halfverse: c    
prāsādaguṇasaṃbādʰaṃ   vihitaṃ viśvakarmaṇā
   
prāsāda-guṇa-saṃbādʰaṃ   vihitaṃ viśva-karmaṇā /

Verse: 39 
Halfverse: a    
śobʰitaṃ tarubʰiś citrair   nānāpakṣisamākulaiḥ
   
śobʰitaṃ tarubʰiś citrair   nānā-pakṣi-samākulaiḥ /
Halfverse: c    
niketaṃ pāśahastasya   varuṇasya mahātmanaḥ
   
niketaṃ pāśa-hastasya   varuṇasya mahātmanaḥ /

Verse: 40 
Halfverse: a    
antarā merum astaṃ ca   tālo daśaśirā mahān
   
antarā merum astaṃ ca   tālo daśa-śirā mahān /
Halfverse: c    
jātarūpamayaḥ śrīmān   bʰrājate citravedikaḥ
   
jāta-rūpamayaḥ śrīmān   bʰrājate citra-vedikaḥ /

Verse: 41 
Halfverse: a    
teṣu sarveṣu durgeṣu   saraḥsu ca saritsu ca
   
teṣu sarveṣu durgeṣu   saraḥsu ca saritsu ca /
Halfverse: c    
rāvaṇaḥ saha vaidehyā   mārgitavyas tatas tataḥ
   
rāvaṇaḥ saha vaidehyā   mārgitavyas tatas tataḥ /

Verse: 42 
Halfverse: a    
yatra tiṣṭʰati dʰarmātmā   tapasā svena bʰāvitaḥ
   
yatra tiṣṭʰati dʰarma_ātmā   tapasā svena bʰāvitaḥ /
Halfverse: c    
merusāvarṇir ity eva   kʰyāto vai brahmaṇā samaḥ
   
meru-sāvarṇir ity eva   kʰyāto vai brahmaṇā samaḥ /

Verse: 43 
Halfverse: a    
praṣṭavyo merusāvarṇir   maharṣiḥ sūryasaṃnibʰaḥ
   
praṣṭavyo meru-sāvarṇir   maharṣiḥ sūrya-saṃnibʰaḥ /
Halfverse: c    
praṇamya śirasā bʰūmau   pravr̥ttiṃ maitʰilīṃ prati
   
praṇamya śirasā bʰūmau   pravr̥ttiṃ maitʰilīṃ prati /

Verse: 44 
Halfverse: a    
etāvaj jīvalokasya   bʰāskaro rajanīkṣaye
   
etāvaj jīva-lokasya   bʰāskaro rajanī-kṣaye /
Halfverse: c    
kr̥tvā vitimiraṃ sarvam   astaṃ gaccʰati parvatam
   
kr̥tvā vitimiraṃ sarvam   astaṃ gaccʰati parvatam /

Verse: 45 
Halfverse: a    
etāvad vānaraiḥ śakyaṃ   gantuṃ vānarapuṃgavāḥ
   
etāvad vānaraiḥ śakyaṃ   gantuṃ vānara-puṃgavāḥ /
Halfverse: c    
abʰāskaram amaryādaṃ   na jānīmas tataḥ param
   
abʰāskaram amaryādaṃ   na jānīmas tataḥ param /

Verse: 46 
Halfverse: a    
adʰigamya tu vaidehīṃ   nilayaṃ rāvaṇasya ca
   
adʰigamya tu vaidehīṃ   nilayaṃ rāvaṇasya ca /
Halfverse: c    
astaṃ parvatam āsādya   pūrṇe māse nivartata
   
astaṃ parvatam āsādya   pūrṇe māse nivartata /

Verse: 47 
Halfverse: a    
ūrdʰvaṃ māsān na vastavyaṃ   vasan vadʰyo bʰaven mama
   
ūrdʰvaṃ māsān na vastavyaṃ   vasan vadʰyo bʰaven mama /
Halfverse: c    
sahaiva śūro yuṣmābʰiḥ   śvaśuro me gamiṣyati
   
saha_eva śūro yuṣmābʰiḥ   śvaśuro me gamiṣyati /

Verse: 48 
Halfverse: a    
śrotavyaṃ sarvam etasya   bʰavadbʰir diṣṭa kāribʰiḥ
   
śrotavyaṃ sarvam etasya   bʰavadbʰir diṣṭa kāribʰiḥ /
Halfverse: c    
gurur eṣa mahābāhuḥ   śvaśuro me mahābalaḥ
   
gurur eṣa mahā-bāhuḥ   śvaśuro me mahā-balaḥ /

Verse: 49 
Halfverse: a    
bʰavantaś cāpi vikrāntāḥ   pramāṇaṃ sarvakarmasu
   
bʰavantaś ca_api vikrāntāḥ   pramāṇaṃ sarva-karmasu /
Halfverse: c    
pramāṇam enaṃ saṃstʰāpya   paśyadʰvaṃ paścimāṃ diśam
   
pramāṇam enaṃ saṃstʰāpya   paśyadʰvaṃ paścimāṃ diśam /

Verse: 50 
Halfverse: a    
dr̥ṣṭāyāṃ tu narendrasyā   patnyām amitatejasaḥ
   
dr̥ṣṭāyāṃ tu nara_indrasyā   patnyām amita-tejasaḥ /
Halfverse: c    
kr̥takr̥tyā bʰaviṣyāmaḥ   kr̥tasya pratikarmaṇā
   
kr̥ta-kr̥tyā bʰaviṣyāmaḥ   kr̥tasya pratikarmaṇā /

Verse: 51 
Halfverse: a    
ato 'nyad api yat kiṃ cit   kāryasyāsya hitaṃ bʰavet
   
ato_anyad api yat kiṃcit   kāryasya_asya hitaṃ bʰavet /
Halfverse: c    
saṃpradʰārya bʰavadbʰiś ca   deśakālārtʰasaṃhitam
   
saṃpradʰārya bʰavadbʰiś ca   deśa-kāla_artʰa-saṃhitam /

Verse: 52 


Halfverse: a    
tataḥ suṣeṇa pramukʰāḥ plavaṃgamāḥ    tataḥ suṣeṇa pramukʰāḥ plavaṃgamāḥ
   
tataḥ suṣeṇa pramukʰāḥ plavaṃ-gamāḥ    tataḥ suṣeṇa pramukʰāḥ plavaṃ-gamāḥ / {Gem}
Halfverse: b    
sugrīvavākyaṃ nipuṇaṃ niśamya    sugrīvavākyaṃ nipuṇaṃ niśamya
   
sugrīva-vākyaṃ nipuṇaṃ niśamya    sugrīva-vākyaṃ nipuṇaṃ niśamya / {Gem}
Halfverse: c    
āmantrya sarve plavagādʰipaṃ te    āmantrya sarve plavagādʰipaṃ te
   
āmantrya sarve plavaga_adʰipaṃ te    āmantrya sarve plavaga_adʰipaṃ te / {Gem}
Halfverse: d    
jagmur diśaṃ tāṃ varuṇābʰiguptām    jagmur diśaṃ tāṃ varuṇābʰiguptām
   
jagmur diśaṃ tāṃ varuṇa_abʰiguptām    jagmur diśaṃ tāṃ varuṇa_abʰiguptām / {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.