TITUS
Ramayana
Part No. 300
Chapter: 41
Adhyāya
41
Verse: 1
Halfverse: a
tataḥ
prastʰāpya
sugrīvas
tān
harīn
dakṣiṇāṃ
diśam
tataḥ
prastʰāpya
sugrīvas
tān
harīn
dakṣiṇāṃ
diśam
/
Halfverse: c
buddʰivikramasaṃpannān
vāyuvegasamāñjave
buddʰi-vikrama-saṃpannān
vāyu-vega-sama
_añjave
/
Verse: 2
Halfverse: a
atʰāhūya
mahātejāḥ
suṣeṇaṃ
nāma
yūtʰapam
atʰa
_āhūya
mahā-tejāḥ
suṣeṇaṃ
nāma
yūtʰapam
/
Halfverse: c
tārāyāḥ
pitaraṃ
rājā
śvaśurabʰīmavikramam
tārāyāḥ
pitaraṃ
rājā
śvaśura-bʰīma-vikramam
/
Verse: 3
Halfverse: a
abravīt
prāñjalir
vākyam
abʰigamya
praṇamya
ca
abravīt
prāñjalir
vākyam
abʰigamya
praṇamya
ca
/
Halfverse: c
sāhāyyaṃ
kuru
rāmasya
kr̥tye
'smin
samupastʰite
sāhāyyaṃ
kuru
rāmasya
kr̥tye
_asmin
samupastʰite
/
Verse: 4
Halfverse: a
vr̥taḥ
śatasahasreṇa
vānarāṇāṃ
tarasvinām
vr̥taḥ
śata-sahasreṇa
vānarāṇāṃ
tarasvinām
/
Halfverse: c
abʰigaccʰa
diśaṃ
saumya
paścimāṃ
vāruṇīṃ
prabʰo
abʰigaccʰa
diśaṃ
saumya
paścimāṃ
vāruṇīṃ
prabʰo
/
Verse: 5
Halfverse: a
surāṣṭrān
saha
bāhlīkāñ
śūrābʰīrāṃs
tatʰaiva
ca
surāṣṭrān
saha
bāhlīkān
śūra
_ābʰīrāṃs
tatʰaiva
ca
/
Halfverse: c
spʰītāñjanapadān
ramyān
vipulāni
purāṇi
ca
spʰīta
_añjana-padān
ramyān
vipulāni
purāṇi
ca
/
Verse: 6
Halfverse: a
puṃnāgagahanaṃ
kukṣiṃ
bahuloddālakākulam
puṃnāga-gahanaṃ
kukṣiṃ
bahula
_uddālaka
_ākulam
/
Halfverse: c
tatʰā
ketakaṣaṇḍāṃś
ca
mārgadʰvaṃ
hariyūtʰapāḥ
tatʰā
ketaka-ṣaṇḍāṃś
ca
mārgadʰvaṃ
hari-yūtʰapāḥ
/
Verse: 7
Halfverse: a
pratyak
srotogamāś
caiva
nadyaḥ
śītajalāḥ
śivāḥ
pratyak
sroto-gamāś
caiva
nadyaḥ
śīta-jalāḥ
śivāḥ
/
Halfverse: c
tāpasānām
araṇyāni
kāntārā
girayaś
ca
ye
tāpasānām
araṇyāni
kāntārā
girayaś
ca
ye
/
Verse: 8
Halfverse: a
girijālāvr̥tāṃ
durgāṃ
mārgitvā
paścimāṃ
diśam
giri-jāla
_āvr̥tāṃ
durgāṃ
mārgitvā
paścimāṃ
diśam
/
Halfverse: c
tataḥ
paścimam
āsādya
samudraṃ
draṣṭum
arhatʰa
tataḥ
paścimam
āsādya
samudraṃ
draṣṭum
arhatʰa
/
Halfverse: e
timi
nakrāyuta
jalam
akṣobʰyam
atʰa
vānaraḥ
timi
nakra
_āyuta
jalam
akṣobʰyam
atʰa
vānaraḥ
/
Verse: 9
Halfverse: a
tataḥ
ketakaṣaṇḍeṣu
tamālagahaneṣu
ca
tataḥ
ketaka-ṣaṇḍeṣu
tamāla-gahaneṣu
ca
/
Halfverse: c
kapayo
vihariṣyanti
nārikelavaneṣu
ca
kapayo
vihariṣyanti
nārikela-vaneṣu
ca
/
Verse: 10
Halfverse: a
tatra
sītāṃ
ca
mārgadʰvaṃ
nilayaṃ
rāvaṇasya
ca
tatra
sītāṃ
ca
mārgadʰvaṃ
nilayaṃ
rāvaṇasya
ca
/
Halfverse: c
marīcipattanaṃ
caiva
ramyaṃ
caiva
jaṭīpuram
marīci-pattanaṃ
caiva
ramyaṃ
caiva
jaṭī-puram
/
Verse: 11
Halfverse: a
avantīm
aṅgalopāṃ
ca
tatʰā
cālakṣitaṃ
vanam
avantīm
aṅga-lopāṃ
ca
tatʰā
ca
_alakṣitaṃ
vanam
/
Halfverse: c
rāṣṭrāṇi
ca
viśālāni
pattanāni
tatas
tataḥ
rāṣṭrāṇi
ca
viśālāni
pattanāni
tatas
tataḥ
/
Verse: 12
Halfverse: a
sindʰusāgarayoś
caiva
saṃgame
tatra
parvataḥ
sindʰu-sāgarayoś
caiva
saṃgame
tatra
parvataḥ
/
Halfverse: c
mahān
hemagirir
nāma
śataśr̥ṅgo
mahādrumaḥ
mahān
hema-girir
nāma
śata-śr̥ṅgo
mahā-drumaḥ
/
Verse: 13
Halfverse: a
tasya
prastʰeṣu
ramyeṣu
siṃhāḥ
pakṣagamāḥ
stʰitāḥ
tasya
prastʰeṣu
ramyeṣu
siṃhāḥ
pakṣa-gamāḥ
stʰitāḥ
/
Halfverse: c
timimatsyagajāṃś
caiva
nīḍāny
āropayanti
te
timi-matsya-gajāṃś
caiva
nīḍāny
āropayanti
te
/
Verse: 14
Halfverse: a
tāni
nīḍāni
siṃhānāṃ
giriśr̥ṅgagatāś
ca
ye
tāni
nīḍāni
siṃhānāṃ
giri-śr̥ṅga-gatāś
ca
ye
/
Halfverse: c
dr̥ptās
tr̥ptāś
ca
mātaṅgās
toyadasvananiḥsvanāḥ
dr̥ptās
tr̥ptāś
ca
mātaṅgās
toyada-svana-niḥsvanāḥ
/
Halfverse: e
vicaranti
viśāle
'smiṃs
toyapūrṇe
samantataḥ
vicaranti
viśāle
_asmiṃs
toya-pūrṇe
samantataḥ
/
Verse: 15
Halfverse: a
tasya
śr̥ṅgaṃ
divasparśaṃ
kāñcanaṃ
citrapādapam
tasya
śr̥ṅgaṃ
diva-sparśaṃ
kāñcanaṃ
citra-pādapam
/
Halfverse: c
sarvam
āśu
vicetavyaṃ
kapibʰiḥ
kāmarūpibʰiḥ
sarvam
āśu
vicetavyaṃ
kapibʰiḥ
kāma-rūpibʰiḥ
/
Verse: 16
Halfverse: a
koṭiṃ
tatra
samudre
tu
kāñcanīṃ
śatayojanam
koṭiṃ
tatra
samudre
tu
kāñcanīṃ
śata-yojanam
/
Halfverse: c
durdarśāṃ
pariyātrasya
gatā
drakṣyatʰa
vānarāḥ
durdarśāṃ
pariyātrasya
gatā
drakṣyatʰa
vānarāḥ
/
Verse: 17
Halfverse: a
koṭyas
tatra
caturviṃśad
gandʰarvāṇāṃ
tarasvinām
koṭyas
tatra
caturviṃśad
gandʰarvāṇāṃ
tarasvinām
/
Halfverse: c
vasanty
agninikāśānāṃ
gʰorāṇāṃ
kāmarūpiṇām
vasanty
agni-nikāśānāṃ
gʰorāṇāṃ
kāma-rūpiṇām
/
Verse: 18
Halfverse: a
nātyāsādayitavyās
te
vānarair
bʰīmavikramaiḥ
na
_atyāsādayitavyās
te
vānarair
bʰīma-vikramaiḥ
/
Halfverse: c
nādeyaṃ
ca
pʰalaṃ
tasmād
deśāt
kiṃ
cit
plavaṃgamaiḥ
na
_adeyaṃ
ca
pʰalaṃ
tasmād
deśāt
kiṃcit
plavaṃ-gamaiḥ
/
Verse: 19
Halfverse: a
durāsadā
hi
te
vīrāḥ
sattvavanto
mahābalāḥ
durāsadā
hi
te
vīrāḥ
sattvavanto
mahā-balāḥ
/
Halfverse: c
pʰalamūlāni
te
tatra
rakṣante
bʰīmavikramāḥ
pʰala-mūlāni
te
tatra
rakṣante
bʰīma-vikramāḥ
/
Verse: 20
Halfverse: a
tatra
yatnaś
ca
kartavyo
mārgitavyā
ca
jānakī
tatra
yatnaś
ca
kartavyo
mārgitavyā
ca
jānakī
/
Halfverse: c
na
hi
tebʰyo
bʰayaṃ
kiṃ
cit
kapitvam
anuvartatām
na
hi
tebʰyo
bʰayaṃ
kiṃcit
kapitvam
anuvartatām
/
Verse: 21
Halfverse: a
caturbʰāge
samudrasya
cakravān
nāma
parvataḥ
catur-bʰāge
samudrasya
cakravān
nāma
parvataḥ
/
Halfverse: c
tatra
cakraṃ
sahasrāraṃ
nirmitaṃ
viśvakarmaṇā
tatra
cakraṃ
sahasra
_araṃ
nirmitaṃ
viśva-karmaṇā
/
Verse: 22
Halfverse: a
tatra
pañcajanaṃ
hatvā
hayagrīvaṃ
ca
dānavam
tatra
pañca-janaṃ
hatvā
haya-grīvaṃ
ca
dānavam
/
Halfverse: c
ājahāra
tataś
cakraṃ
śaṅkʰaṃ
ca
puruṣottamaḥ
ājahāra
tataś
cakraṃ
śaṅkʰaṃ
ca
puruṣa
_uttamaḥ
/
Verse: 23
Halfverse: a
tasya
sānuṣu
citreṣu
viśālāsu
guhāsu
ca
tasya
sānuṣu
citreṣu
viśālāsu
guhāsu
ca
/
Halfverse: c
rāvaṇaḥ
saha
vaidehyā
mārgitavyas
tatas
tataḥ
rāvaṇaḥ
saha
vaidehyā
mārgitavyas
tatas
tataḥ
/
Verse: 24
Halfverse: a
yojanāni
catuḥṣaṣṭir
varāho
nāma
parvataḥ
yojanāni
catuḥ-ṣaṣṭir
varāho
nāma
parvataḥ
/
Halfverse: c
suvarṇaśr̥ṅgaḥ
suśrīmān
agādʰe
varuṇālaye
suvarṇa-śr̥ṅgaḥ
suśrīmān
agādʰe
varuṇa
_ālaye
/
Verse: 25
Halfverse: a
tatra
prāgjyotiṣaṃ
nāma
jātarūpamayaṃ
puram
tatra
prāgjyotiṣaṃ
nāma
jāta-rūpamayaṃ
puram
/
Halfverse: c
yasmin
vasti
duṣṭātmā
narako
nāma
guhāsu
ca
yasmin
vasti
duṣṭa
_ātmā
narako
nāma
guhāsu
ca
/
Verse: 26
Halfverse: a
tasya
sānuṣu
citreṣu
viśālāsu
guhāsu
ca
tasya
sānuṣu
citreṣu
viśālāsu
guhāsu
ca
/
Halfverse: c
rāvaṇaḥ
saha
vaidehyā
mārgitavyas
tatas
tataḥ
rāvaṇaḥ
saha
vaidehyā
mārgitavyas
tatas
tataḥ
/
Verse: 27
Halfverse: a
tam
atikramya
śailendraṃ
kāñcanāntaranirdaraḥ
tam
atikramya
śaila
_indraṃ
kāñcana
_antara-nirdaraḥ
/
Halfverse: c
parvataḥ
sarvasauvarṇo
dʰārā
prasravaṇāyutaḥ
parvataḥ
sarva-sauvarṇo
dʰārā
prasravaṇa
_āyutaḥ
/
Verse: 28
Halfverse: a
taṃ
gajāś
ca
varāhāś
ca
siṃhā
vyāgʰrāś
ca
sarvataḥ
taṃ
gajāś
ca
varāhāś
ca
siṃhā
vyāgʰrāś
ca
sarvataḥ
/
Halfverse: c
abʰigarjanti
satataṃ
tena
śabdena
darpitāḥ
abʰigarjanti
satataṃ
tena
śabdena
darpitāḥ
/
Verse: 29
Halfverse: a
tasmin
harihayaḥ
śrīmān
mahendraḥ
pākaśāsanaḥ
tasmin
hari-hayaḥ
śrīmān
mahā
_indraḥ
pāka-śāsanaḥ
/
Halfverse: c
abʰiṣiktaḥ
surai
rājā
megʰavān
nāma
parvataḥ
abʰiṣiktaḥ
surai
rājā
megʰavān
nāma
parvataḥ
/
Verse: 30
Halfverse: a
tam
atikramya
śailendraṃ
mahendraparipālitam
tam
atikramya
śaila
_indraṃ
mahā
_indra-paripālitam
/
Halfverse: c
ṣaṣṭiṃ
girisahasrāṇi
kāñcanāni
gamiṣyatʰa
ṣaṣṭiṃ
giri-sahasrāṇi
kāñcanāni
gamiṣyatʰa
/
Verse: 31
Halfverse: a
taruṇādityavarṇāni
bʰrājamānāni
sarvataḥ
taruṇa
_āditya-varṇāni
bʰrājamānāni
sarvataḥ
/
Halfverse: c
jātarūpamayair
vr̥kṣaiḥ
śobʰitāni
supuṣpitaiḥ
jāta-rūpamayair
vr̥kṣaiḥ
śobʰitāni
supuṣpitaiḥ
/
Verse: 32
Halfverse: a
teṣāṃ
madʰye
stʰito
rājā
merur
uttamaparvataḥ
teṣāṃ
madʰye
stʰito
rājā
merur
uttama-parvataḥ
/
Halfverse: c
ādityena
prasannena
śailo
dattavaraḥ
purā
ādityena
prasannena
śailo
datta-varaḥ
purā
/
Verse: 33
Halfverse: a
tenaivam
uktaḥ
śailendraḥ
sarva
eva
tvadāśrayāḥ
tena
_evam
uktaḥ
śaila
_indraḥ
sarva
eva
tvad-āśrayāḥ
/
Halfverse: c
matprasādād
bʰaviṣyanti
divārātrau
ca
kāñcanāḥ
mat-prasādād
bʰaviṣyanti
divā-rātrau
ca
kāñcanāḥ
/
Verse: 34
Halfverse: a
tvayi
ye
cāpi
vatsyanti
devagandʰarvadānavāḥ
tvayi
ye
ca
_api
vatsyanti
deva-gandʰarva-dānavāḥ
/
Halfverse: c
te
bʰaviṣyanti
raktāś
ca
prabʰayā
kāñcanaprabʰāḥ
te
bʰaviṣyanti
raktāś
ca
prabʰayā
kāñcana-prabʰāḥ
/
Verse: 35
Halfverse: a
ādityā
vasavo
rudrā
marutaś
ca
divaukasaḥ
ādityā
vasavo
rudrā
marutaś
ca
diva
_okasaḥ
/
Halfverse: c
āgamya
paścimāṃ
saṃdʰyāṃ
merum
uttamaparvatam
āgamya
paścimāṃ
saṃdʰyāṃ
merum
uttama-parvatam
/
Verse: 36
Halfverse: a
ādityam
upatiṣṭʰanti
taiś
ca
sūryo
'bʰipūjitaḥ
ādityam
upatiṣṭʰanti
taiś
ca
sūryo
_abʰipūjitaḥ
/
Halfverse: c
adr̥śyaḥ
sarvabʰūtānām
astaṃ
gaccʰati
parvatam
adr̥śyaḥ
sarva-bʰūtānām
astaṃ
gaccʰati
parvatam
/
Verse: 37
Halfverse: a
yojanānāṃ
sahasrāṇi
daśatāni
divākaraḥ
yojanānāṃ
sahasrāṇi
daśa-tāni
divā-karaḥ
/
Halfverse: c
muhūrtārdʰena
taṃ
śīgʰram
abʰiyāti
śiloccayam
muhūrta
_ardʰena
taṃ
śīgʰram
abʰiyāti
śila
_uccayam
/
Verse: 38
Halfverse: a
śr̥ṅge
tasya
mahad
divyaṃ
bʰavanaṃ
sūryasaṃnibʰam
śr̥ṅge
tasya
mahad
divyaṃ
bʰavanaṃ
sūrya-saṃnibʰam
/
Halfverse: c
prāsādaguṇasaṃbādʰaṃ
vihitaṃ
viśvakarmaṇā
prāsāda-guṇa-saṃbādʰaṃ
vihitaṃ
viśva-karmaṇā
/
Verse: 39
Halfverse: a
śobʰitaṃ
tarubʰiś
citrair
nānāpakṣisamākulaiḥ
śobʰitaṃ
tarubʰiś
citrair
nānā-pakṣi-samākulaiḥ
/
Halfverse: c
niketaṃ
pāśahastasya
varuṇasya
mahātmanaḥ
niketaṃ
pāśa-hastasya
varuṇasya
mahātmanaḥ
/
Verse: 40
Halfverse: a
antarā
merum
astaṃ
ca
tālo
daśaśirā
mahān
antarā
merum
astaṃ
ca
tālo
daśa-śirā
mahān
/
Halfverse: c
jātarūpamayaḥ
śrīmān
bʰrājate
citravedikaḥ
jāta-rūpamayaḥ
śrīmān
bʰrājate
citra-vedikaḥ
/
Verse: 41
Halfverse: a
teṣu
sarveṣu
durgeṣu
saraḥsu
ca
saritsu
ca
teṣu
sarveṣu
durgeṣu
saraḥsu
ca
saritsu
ca
/
Halfverse: c
rāvaṇaḥ
saha
vaidehyā
mārgitavyas
tatas
tataḥ
rāvaṇaḥ
saha
vaidehyā
mārgitavyas
tatas
tataḥ
/
Verse: 42
Halfverse: a
yatra
tiṣṭʰati
dʰarmātmā
tapasā
svena
bʰāvitaḥ
yatra
tiṣṭʰati
dʰarma
_ātmā
tapasā
svena
bʰāvitaḥ
/
Halfverse: c
merusāvarṇir
ity
eva
kʰyāto
vai
brahmaṇā
samaḥ
meru-sāvarṇir
ity
eva
kʰyāto
vai
brahmaṇā
samaḥ
/
Verse: 43
Halfverse: a
praṣṭavyo
merusāvarṇir
maharṣiḥ
sūryasaṃnibʰaḥ
praṣṭavyo
meru-sāvarṇir
maharṣiḥ
sūrya-saṃnibʰaḥ
/
Halfverse: c
praṇamya
śirasā
bʰūmau
pravr̥ttiṃ
maitʰilīṃ
prati
praṇamya
śirasā
bʰūmau
pravr̥ttiṃ
maitʰilīṃ
prati
/
Verse: 44
Halfverse: a
etāvaj
jīvalokasya
bʰāskaro
rajanīkṣaye
etāvaj
jīva-lokasya
bʰāskaro
rajanī-kṣaye
/
Halfverse: c
kr̥tvā
vitimiraṃ
sarvam
astaṃ
gaccʰati
parvatam
kr̥tvā
vitimiraṃ
sarvam
astaṃ
gaccʰati
parvatam
/
Verse: 45
Halfverse: a
etāvad
vānaraiḥ
śakyaṃ
gantuṃ
vānarapuṃgavāḥ
etāvad
vānaraiḥ
śakyaṃ
gantuṃ
vānara-puṃgavāḥ
/
Halfverse: c
abʰāskaram
amaryādaṃ
na
jānīmas
tataḥ
param
abʰāskaram
amaryādaṃ
na
jānīmas
tataḥ
param
/
Verse: 46
Halfverse: a
adʰigamya
tu
vaidehīṃ
nilayaṃ
rāvaṇasya
ca
adʰigamya
tu
vaidehīṃ
nilayaṃ
rāvaṇasya
ca
/
Halfverse: c
astaṃ
parvatam
āsādya
pūrṇe
māse
nivartata
astaṃ
parvatam
āsādya
pūrṇe
māse
nivartata
/
Verse: 47
Halfverse: a
ūrdʰvaṃ
māsān
na
vastavyaṃ
vasan
vadʰyo
bʰaven
mama
ūrdʰvaṃ
māsān
na
vastavyaṃ
vasan
vadʰyo
bʰaven
mama
/
Halfverse: c
sahaiva
śūro
yuṣmābʰiḥ
śvaśuro
me
gamiṣyati
saha
_eva
śūro
yuṣmābʰiḥ
śvaśuro
me
gamiṣyati
/
Verse: 48
Halfverse: a
śrotavyaṃ
sarvam
etasya
bʰavadbʰir
diṣṭa
kāribʰiḥ
śrotavyaṃ
sarvam
etasya
bʰavadbʰir
diṣṭa
kāribʰiḥ
/
Halfverse: c
gurur
eṣa
mahābāhuḥ
śvaśuro
me
mahābalaḥ
gurur
eṣa
mahā-bāhuḥ
śvaśuro
me
mahā-balaḥ
/
Verse: 49
Halfverse: a
bʰavantaś
cāpi
vikrāntāḥ
pramāṇaṃ
sarvakarmasu
bʰavantaś
ca
_api
vikrāntāḥ
pramāṇaṃ
sarva-karmasu
/
Halfverse: c
pramāṇam
enaṃ
saṃstʰāpya
paśyadʰvaṃ
paścimāṃ
diśam
pramāṇam
enaṃ
saṃstʰāpya
paśyadʰvaṃ
paścimāṃ
diśam
/
Verse: 50
Halfverse: a
dr̥ṣṭāyāṃ
tu
narendrasyā
patnyām
amitatejasaḥ
dr̥ṣṭāyāṃ
tu
nara
_indrasyā
patnyām
amita-tejasaḥ
/
Halfverse: c
kr̥takr̥tyā
bʰaviṣyāmaḥ
kr̥tasya
pratikarmaṇā
kr̥ta-kr̥tyā
bʰaviṣyāmaḥ
kr̥tasya
pratikarmaṇā
/
Verse: 51
Halfverse: a
ato
'nyad
api
yat
kiṃ
cit
kāryasyāsya
hitaṃ
bʰavet
ato
_anyad
api
yat
kiṃcit
kāryasya
_asya
hitaṃ
bʰavet
/
Halfverse: c
saṃpradʰārya
bʰavadbʰiś
ca
deśakālārtʰasaṃhitam
saṃpradʰārya
bʰavadbʰiś
ca
deśa-kāla
_artʰa-saṃhitam
/
Verse: 52
Halfverse: a
tataḥ
suṣeṇa
pramukʰāḥ
plavaṃgamāḥ
tataḥ
suṣeṇa
pramukʰāḥ
plavaṃgamāḥ
tataḥ
suṣeṇa
pramukʰāḥ
plavaṃ-gamāḥ
tataḥ
suṣeṇa
pramukʰāḥ
plavaṃ-gamāḥ
/
{Gem}
Halfverse: b
sugrīvavākyaṃ
nipuṇaṃ
niśamya
sugrīvavākyaṃ
nipuṇaṃ
niśamya
sugrīva-vākyaṃ
nipuṇaṃ
niśamya
sugrīva-vākyaṃ
nipuṇaṃ
niśamya
/
{Gem}
Halfverse: c
āmantrya
sarve
plavagādʰipaṃ
te
āmantrya
sarve
plavagādʰipaṃ
te
āmantrya
sarve
plavaga
_adʰipaṃ
te
āmantrya
sarve
plavaga
_adʰipaṃ
te
/
{Gem}
Halfverse: d
jagmur
diśaṃ
tāṃ
varuṇābʰiguptām
jagmur
diśaṃ
tāṃ
varuṇābʰiguptām
jagmur
diśaṃ
tāṃ
varuṇa
_abʰiguptām
jagmur
diśaṃ
tāṃ
varuṇa
_abʰiguptām
/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.