TITUS
Ramayana
Part No. 301
Previous part

Chapter: 42 
Adhyāya 42


Verse: 1 
Halfverse: a    tataḥ saṃdiśya sugrīvaḥ   śvaśuraṃ paścimāṃ diśam
   
tataḥ saṃdiśya sugrīvaḥ   śvaśuraṃ paścimāṃ diśam /
Halfverse: c    
vīraṃ śatabaliṃ nāma   vānaraṃ vānararṣabʰaḥ
   
vīraṃ śata-baliṃ nāma   vānaraṃ vānara-r̥ṣabʰaḥ /

Verse: 2 
Halfverse: a    
uvāca rājā mantrajñaḥ   sarvavānarasaṃmatam
   
uvāca rājā mantrajñaḥ   sarva-vānara-saṃmatam /
Halfverse: c    
vākyam ātmahitaṃ caiva   rāmasya ca hitaṃ tatʰā
   
vākyam ātma-hitaṃ caiva   rāmasya ca hitaṃ tatʰā /

Verse: 3 
Halfverse: a    
vr̥taḥ śatasahasreṇa   tvadvidʰānāṃ vanaukasām
   
vr̥taḥ śata-sahasreṇa   tvad-vidʰānāṃ vana_okasām /
Halfverse: c    
vaivasvata sutaiḥ sārdʰaṃ   pratiṣṭʰasva svamantribʰiḥ
   
vaivasvata sutaiḥ sārdʰaṃ   pratiṣṭʰasva sva-mantribʰiḥ /

Verse: 4 
Halfverse: a    
diśaṃ hy udīcīṃ vikrāntāṃ   himaśailāvataṃsakām
   
diśaṃ hy udīcīṃ vikrāntāṃ   hima-śaila_avataṃsakām /
Halfverse: c    
sarvataḥ parimārgadʰvaṃ   rāmapatnīm aninditām
   
sarvataḥ parimārgadʰvaṃ   rāma-patnīm aninditām /

Verse: 5 
Halfverse: a    
asmin kārye vinivr̥tte   kr̥te dāśaratʰeḥ priye
   
asmin kārye vinivr̥tte   kr̥te dāśaratʰeḥ priye /
Halfverse: c    
r̥ṇān muktā bʰaviṣyāmaḥ   kr̥tārtʰārtʰavidāṃ varāḥ
   
r̥ṇān muktā bʰaviṣyāmaḥ   kr̥ta_artʰa_artʰavidāṃ varāḥ /

Verse: 6 
Halfverse: a    
kr̥taṃ hi priyam asmākaṃ   rāgʰaveṇa mahātmanā
   
kr̥taṃ hi priyam asmākaṃ   rāgʰaveṇa mahātmanā /
Halfverse: c    
tasya cet pratikāro 'sti   sapʰalaṃ jīvitaṃ bʰavet
   
tasya cet pratikāro_asti   sapʰalaṃ jīvitaṃ bʰavet /

Verse: 7 
Halfverse: a    
etāṃ buddʰiṃ samāstʰāya   dr̥śyate jānakī yatʰā
   
etāṃ buddʰiṃ samāstʰāya   dr̥śyate jānakī yatʰā /
Halfverse: c    
tatʰā bʰavadbʰiḥ kartavyam   asmatpriyahitaiṣibʰiḥ
   
tatʰā bʰavadbʰiḥ kartavyam   asmat-priya-hita_eṣibʰiḥ /

Verse: 8 
Halfverse: a    
ayaṃ hi sarvabʰūtānāṃ   mānyas tu narasattamaḥ
   
ayaṃ hi sarva-bʰūtānāṃ   mānyas tu nara-sattamaḥ /
Halfverse: c    
asmāsu cāgataprītī   rāmaḥ parapuraṃjayaḥ
   
asmāsu ca_āgata-prītī   rāmaḥ para-puraṃ-jayaḥ /

Verse: 9 
Halfverse: a    
imāni vanadurgāṇi   nadyaḥ śailāntarāṇi ca
   
imāni vana-durgāṇi   nadyaḥ śaila_antarāṇi ca /
Halfverse: c    
bʰavantaḥ parimārgantu   buddʰivikramasaṃpadā {!}
   
bʰavantaḥ parimārgantu   buddʰi-vikrama-saṃpadā / {!} {!}

Verse: 10 
Halfverse: a    
tatra mleccʰān pulindāṃś ca   śūrasenāṃs tatʰāiva ca
   
tatra mleccʰān pulindāṃś ca   śūra-senāṃs tatʰāiva ca / {!}
Halfverse: c    
prastʰālān bʰaratāṃś caiva   kurūṃś ca saha madrakaiḥ
   
prastʰālān bʰaratāṃś caiva   kurūṃś ca saha madrakaiḥ /

Verse: 11 
Halfverse: a    
kāmbojān yavanāṃś caiva   śakān āraṭṭakān api
   
kāmbojān yavanāṃś caiva   śakān āraṭṭakān api /
Halfverse: c    
bāhlīkān r̥ṣikāṃś caiva   pauravān atʰa ṭaṅkaṇān
   
bāhlīkān r̥ṣikāṃś caiva   pauravān atʰa ṭaṅkaṇān /

Verse: 12 
Halfverse: a    
cīnān paramacīnāṃś ca   nīhārāṃś ca punaḥ punaḥ
   
cīnān parama-cīnāṃś ca   nīhārāṃś ca punaḥ punaḥ /
Halfverse: c    
anviṣya daradāṃś caiva   himavantaṃ vicinvatʰa
   
anviṣya daradāṃś caiva   himavantaṃ vicinvatʰa /

Verse: 13 
Halfverse: a    
lodʰrapadmakaṣaṇḍeṣu   devadāruvaneṣu ca
   
lodʰra-padmaka-ṣaṇḍeṣu   deva-dāru-vaneṣu ca /
Halfverse: c    
rāvaṇaḥ saha vaidehya   mārgitavyas tatas tataḥ
   
rāvaṇaḥ saha vaidehya   mārgitavyas tatas tataḥ /

Verse: 14 
Halfverse: a    
tataḥ somāśramaṃ gatvā   devagandʰarvasevitam
   
tataḥ soma_āśramaṃ gatvā   deva-gandʰarva-sevitam /
Halfverse: c    
kālaṃ nāma mahāsānuṃ   parvataṃ taṃ gamiṣyatʰa
   
kālaṃ nāma mahā-sānuṃ   parvataṃ taṃ gamiṣyatʰa /

Verse: 15 
Halfverse: a    
mahatsu tasya śr̥ṅgeṣu   nirdareṣu guhāsu ca
   
mahatsu tasya śr̥ṅgeṣu   nirdareṣu guhāsu ca /
Halfverse: c    
vicinudʰvaṃ mahābʰāgāṃ   rāmapatnīṃ yaśasvinīm
   
vicinudʰvaṃ mahā-bʰāgāṃ   rāma-patnīṃ yaśasvinīm /

Verse: 16 
Halfverse: a    
tam atikramya śailendraṃ   hemavargaṃ mahāgirim
   
tam atikramya śaila_indraṃ   hema-vargaṃ mahā-girim /
Halfverse: c    
tataḥ sudarśanaṃ nāma   parvataṃ gantum arhatʰa
   
tataḥ sudarśanaṃ nāma   parvataṃ gantum arhatʰa /

Verse: 17 
Halfverse: a    
tasya kānanaṣaṇḍeṣu   nirdareṣu guhāsu ca
   
tasya kānana-ṣaṇḍeṣu   nirdareṣu guhāsu ca /
Halfverse: c    
rāvaṇaḥ saha vaidehyā   mārgitavyas tatas tataḥ
   
rāvaṇaḥ saha vaidehyā   mārgitavyas tatas tataḥ /

Verse: 18 
Halfverse: a    
tam atikramya cākāśaṃ   sarvataḥ śatayojanam
   
tam atikramya ca_ākāśaṃ   sarvataḥ śata-yojanam /
Halfverse: c    
aparvatanadī vr̥kṣaṃ   sarvasattvavivarjitam
   
aparvata-nadī vr̥kṣaṃ   sarva-sattva-vivarjitam /

Verse: 19 
Halfverse: a    
taṃ tu śīgʰram atikramya   kāntāraṃ romaharṣaṇam
   
taṃ tu śīgʰram atikramya   kāntāraṃ roma-harṣaṇam /
Halfverse: c    
kailāsaṃ pāṇḍuraṃ śailaṃ   prāpya hr̥ṣṭā bʰaviṣyatʰa
   
kailāsaṃ pāṇḍuraṃ śailaṃ   prāpya hr̥ṣṭā bʰaviṣyatʰa /

Verse: 20 
Halfverse: a    
tatra pāṇḍuramegʰābʰaṃ   jāmbūnadapariṣkr̥tam
   
tatra pāṇḍura-megʰa_ābʰaṃ   jāmbū-nada-pariṣkr̥tam /
Halfverse: c    
kuberabʰavanaṃ divyaṃ   nirmitaṃ viśvakarmaṇā
   
kubera-bʰavanaṃ divyaṃ   nirmitaṃ viśva-karmaṇā /

Verse: 21 
Halfverse: a    
viśālā nalinī yatra   prabʰūtakamalotpalā
   
viśālā nalinī yatra   prabʰūta-kamala_utpalā /
Halfverse: c    
haṃsakāraṇḍavākīrṇā   apsarogaṇasevitā
   
haṃsa-kāraṇḍava_ākīrṇā   apsaro-gaṇa-sevitā /

Verse: 22 
Halfverse: a    
tatra vaiśravaṇo rājā   sarvabʰūtanamaskr̥taḥ
   
tatra vaiśravaṇo rājā   sarva-bʰūta-namas-kr̥taḥ /
Halfverse: c    
dʰanado ramate śrīmān   guhyakaiḥ saha yakṣarāṭ
   
dʰanado ramate śrīmān   guhyakaiḥ saha yakṣa-rāṭ /

Verse: 23 
Halfverse: a    
tasya candranikaśeṣu   parvateṣu guhāsu ca
   
tasya candra-nikaśeṣu   parvateṣu guhāsu ca /
Halfverse: c    
rāvaṇaḥ saha vaidehyā   mārgitavyas tatas tataḥ
   
rāvaṇaḥ saha vaidehyā   mārgitavyas tatas tataḥ /

Verse: 24 
Halfverse: a    
krauñcaṃ tu girim āsādya   bilaṃ tasya sudurgamam
   
krauñcaṃ tu girim āsādya   bilaṃ tasya sudurgamam /
Halfverse: c    
apramattaiḥ praveṣṭavyaṃ   duṣpraveśaṃ hi tat smr̥tam
   
apramattaiḥ praveṣṭavyaṃ   duṣpraveśaṃ hi tat smr̥tam /

Verse: 25 
Halfverse: a    
vasanti hi mahātmānas   tatra sūryasamaprabʰāḥ
   
vasanti hi mahātmānas   tatra sūrya-sama-prabʰāḥ /
Halfverse: c    
devair apy arcitāḥ samyag   devarūpā maharṣayaḥ
   
devair apy arcitāḥ samyag   deva-rūpā maharṣayaḥ /

Verse: 26 
Halfverse: a    
krauñcasya tu guhāś cānyāḥ   sānūni śikʰarāṇi ca
   
krauñcasya tu guhāś ca_anyāḥ   sānūni śikʰarāṇi ca /
Halfverse: c    
nirdarāś ca nitambāś ca   vicetavyās tatas tataḥ
   
nirdarāś ca nitambāś ca   vicetavyās tatas tataḥ /

Verse: 27 
Halfverse: a    
krauñcasya śikʰaraṃ cāpi   nirīkṣya ca tatas tataḥ
   
krauñcasya śikʰaraṃ ca_api   nirīkṣya ca tatas tataḥ /
Halfverse: c    
avr̥kṣaṃ kāmaśailaṃ ca   mānasaṃ vihagālayam
   
avr̥kṣaṃ kāma-śailaṃ ca   mānasaṃ vihaga_ālayam /

Verse: 28 
Halfverse: a    
na gatis tatra bʰūtānāṃ   devadānavarakṣasām
   
na gatis tatra bʰūtānāṃ   deva-dānava-rakṣasām /
Halfverse: c    
sa ca sarvair vicetavyaḥ   sasānuprastʰabʰūdʰaraḥ
   
sa ca sarvair vicetavyaḥ   sasānuprastʰa-bʰū-dʰaraḥ /

Verse: 29 
Halfverse: a    
krauñcaṃ girim atikramya   maināko nāma parvataḥ
   
krauñcaṃ girim atikramya   maināko nāma parvataḥ /
Halfverse: c    
mayasya bʰavanaṃ tatra   dānavasya svayaṃ kr̥tam
   
mayasya bʰavanaṃ tatra   dānavasya svayaṃ kr̥tam /

Verse: 30 
Halfverse: a    
mainākas tu vicetavyaḥ   sasānuprastʰakandaraḥ
   
mainākas tu vicetavyaḥ   sasānuprastʰa-kandaraḥ /
Halfverse: c    
strīṇām aśvamukʰīnāṃ ca   niketās tatra tatra tu
   
strīṇām aśva-mukʰīnāṃ ca   niketās tatra tatra tu /

Verse: 31 
Halfverse: a    
taṃ deśaṃ samatikramya   āśramaṃ siddʰasevitam
   
taṃ deśaṃ samatikramya   āśramaṃ siddʰa-sevitam /
Halfverse: c    
siddʰā vaikʰānasās tatra   vālakʰilyāś ca tāpasāḥ
   
siddʰā vaikʰānasās tatra   vālakʰilyāś ca tāpasāḥ /

Verse: 32 
Halfverse: a    
vandyās te tu tapaḥsiddʰās   tāpasā vītakalmaṣāḥ
   
vandyās te tu tapaḥ-siddʰās   tāpasā vīta-kalmaṣāḥ /
Halfverse: c    
praṣṭavyāś cāpi sītāyāḥ   pravr̥ttaṃ vinayānvitaiḥ
   
praṣṭavyāś ca_api sītāyāḥ   pravr̥ttaṃ vinaya_anvitaiḥ /

Verse: 33 
Halfverse: a    
hemapuṣkarasaṃcʰannaṃ   tatra vaikʰānasaṃ saraḥ
   
hema-puṣkara-saṃcʰannaṃ   tatra vaikʰānasaṃ saraḥ /
Halfverse: c    
taruṇādityasaṃkāśair   haṃsair vicaritaṃ śubʰaiḥ
   
taruṇa_āditya-saṃkāśair   haṃsair vicaritaṃ śubʰaiḥ /

Verse: 34 
Halfverse: a    
aupavāhyaḥ kuberasya   sarvabʰauma iti smr̥taḥ
   
aupavāhyaḥ kuberasya   sarvabʰauma iti smr̥taḥ /
Halfverse: c    
gajaḥ paryeti taṃ deśaṃ   sadā saha kareṇubʰiḥ
   
gajaḥ paryeti taṃ deśaṃ   sadā saha kareṇubʰiḥ /

Verse: 35 
Halfverse: a    
tat sāraḥ samatikramya   naṣṭacandradivākaram
   
tat sāraḥ samatikramya   naṣṭa-candra-divā-karam /
Halfverse: c    
anakṣatragaṇaṃ vyoma   niṣpayodam anāadimat
   
anakṣatra-gaṇaṃ vyoma   niṣpayodam anāadimat /

Verse: 36 
Halfverse: a    
gabʰastibʰir ivārkasya   sa tu deśaḥ prakāśate
   
gabʰastibʰir iva_arkasya   sa tu deśaḥ prakāśate /
Halfverse: c    
viśrāmyadbʰis tapaḥ siddʰair   devakalpaiḥ svayamprabʰaiḥ
   
viśrāmyadbʰis tapaḥ siddʰair   deva-kalpaiḥ svayamprabʰaiḥ /

Verse: 37 
Halfverse: a    
taṃ tu deśam atikramya   śailodā nāma nimnagā
   
taṃ tu deśam atikramya   śailodā nāma nimnagā /
Halfverse: c    
ubʰayos tīrayor yasyāḥ   kīcakā nāma veṇavaḥ
   
ubʰayos tīrayor yasyāḥ   kīcakā nāma veṇavaḥ /

Verse: 38 
Halfverse: a    
te nayanti paraṃ tīraṃ   siddʰān pratyānayanti ca
   
te nayanti paraṃ tīraṃ   siddʰān pratyānayanti ca /
Halfverse: c    
uttarāḥ kuravas tatra   kr̥tapuṇyapratiśriyāḥ
   
uttarāḥ kuravas tatra   kr̥ta-puṇya-pratiśriyāḥ /

Verse: 39 
Halfverse: a    
tataḥ kāñcanapadmābʰiḥ   padminībʰiḥ kr̥todakāḥ
   
tataḥ kāñcana-padmābʰiḥ   padminībʰiḥ kr̥ta_udakāḥ /
Halfverse: c    
nīlavaidūryapatrāḍʰyā   nadyas tatra sahasraśaḥ
   
nīla-vaidūrya-patra_āḍʰyā   nadyas tatra sahasraśaḥ /

Verse: 40 
Halfverse: a    
raktotpalavanaiś cātra   maṇḍitāś ca hiraṇmayaiḥ
   
rakta_utpala-vanaiś ca_atra   maṇḍitāś ca hiraṇmayaiḥ /
Halfverse: c    
taruṇādityasadr̥śair   bʰānti tatra jalāśayāḥ
   
taruṇa_āditya-sadr̥śair   bʰānti tatra jala_āśayāḥ /

Verse: 41 
Halfverse: a    
mahārhamaṇipatraiś ca   kāñcanaprabʰa kesaraiḥ
   
mahā_arha-maṇi-patraiś ca   kāñcana-prabʰa kesaraiḥ /
Halfverse: c    
nīlotpalavanaiś citraiḥ   sa deśaḥ sarvatovr̥taḥ
   
nīla_utpala-vanaiś citraiḥ   sa deśaḥ sarvato-vr̥taḥ /

Verse: 42 
Halfverse: a    
nistulābʰiś ca muktābʰir   maṇibʰiś ca mahādʰanaiḥ
   
nistulābʰiś ca muktābʰir   maṇibʰiś ca mahā-dʰanaiḥ /
Halfverse: c    
udbʰūtapulinās tatra   jātarūpaiś ca nimnagāḥ
   
udbʰūta-pulinās tatra   jāta-rūpaiś ca nimnagāḥ /

Verse: 43 
Halfverse: a    
sarvaratnamayaiś citrair   avagāḍʰā nagottamaiḥ
   
sarva-ratnamayaiś citrair   avagāḍʰā naga_uttamaiḥ /
Halfverse: c    
jātarūpamayaiś cāpi   hutāśanasamaprabʰaiḥ
   
jāta-rūpamayaiś ca_api   huta_aśana-sama-prabʰaiḥ /

Verse: 44 
Halfverse: a    
nityapuṣpapʰalāś cātra   nagāḥ patraratʰākulāḥ
   
nitya-puṣpa-pʰalāś ca_atra   nagāḥ patra-ratʰa_ākulāḥ /
Halfverse: c    
divyagandʰarasasparśāḥ   sarvakāmān sravanti ca
   
divya-gandʰa-rasa-sparśāḥ   sarva-kāmān sravanti ca /

Verse: 45 
Halfverse: a    
nānākārāṇi vāsāṃsi   pʰalanty anye nagottamāḥ
   
nānā_ākārāṇi vāsāṃsi   pʰalanty anye naga_uttamāḥ /
Halfverse: c    
muktāvaidūryacitrāṇi   bʰūṣaṇāni tatʰaiva ca
   
muktā-vaidūrya-citrāṇi   bʰūṣaṇāni tatʰaiva ca /

Verse: 46 
Halfverse: a    
strīṇāṃ yāny anurūpāṇi   puruṣāṇāṃ tatʰaiva ca
   
strīṇāṃ yāny anurūpāṇi   puruṣāṇāṃ tatʰaiva ca /
Halfverse: c    
sarvartusukʰasevyāni   pʰalanty anye nagottamāḥ
   
sarva-r̥tu-sukʰa-sevyāni   pʰalanty anye naga_uttamāḥ /

Verse: 47 
Halfverse: a    
mahārhāṇi vicitrāṇi   haimāny anye nagottamāḥ
   
mahā_arhāṇi vicitrāṇi   haimāny anye naga_uttamāḥ /
Halfverse: c    
śayanāni prasūyante   citrāstāraṇavanti ca
   
śayanāni prasūyante   citra_āstāraṇavanti ca /

Verse: 48 
Halfverse: a    
manaḥkāntāni mālyāni   pʰalanty atrāpare drumāḥ
   
manaḥ-kāntāni mālyāni   pʰalanty atra_apare drumāḥ /
Halfverse: c    
pānāni ca mahārhāṇi   bʰakṣyāṇi vividʰāni ca
   
pānāni ca mahā_arhāṇi   bʰakṣyāṇi vividʰāni ca /

Verse: 49 
Halfverse: a    
striyaś ca guṇasaṃpannā   rūpayauvanalakṣitāḥ
   
striyaś ca guṇa-saṃpannā   rūpa-yauvana-lakṣitāḥ /
Halfverse: c    
gandʰarvāḥ kiṃnarā siddʰā   nāgā vidyādʰarās tatʰā
   
gandʰarvāḥ kiṃnarā siddʰā   nāgā vidyā-dʰarās tatʰā /
Halfverse: e    
ramante sahitās tatra   nārībʰir bʰāskaraprabʰāḥ
   
ramante sahitās tatra   nārībʰir bʰāskara-prabʰāḥ /

Verse: 50 
Halfverse: a    
sarve sukr̥takarmāṇaḥ   sarve ratiparāyaṇāḥ
   
sarve sukr̥ta-karmāṇaḥ   sarve rati-parāyaṇāḥ /
Halfverse: c    
sarve kāmārtʰasahitā   vasanti saha yoṣitaḥ
   
sarve kāma_artʰa-sahitā   vasanti saha yoṣitaḥ /

Verse: 51 
Halfverse: a    
gītavāditranirgʰoṣaḥ   sotkr̥ṣṭahasitasvanaḥ
   
gīta-vāditra-nirgʰoṣaḥ   sa_utkr̥ṣṭa-hasita-svanaḥ /
Halfverse: c    
śrūyate satataṃ tatra   sarvabʰūtamanoharaḥ
   
śrūyate satataṃ tatra   sarva-bʰūta-mano-haraḥ /

Verse: 52 
Halfverse: a    
tatra nāmuditaḥ kaś cin   nāsti kaś cid asatpriyaḥ
   
tatra na_amuditaḥ kaścin   na_asti kaścid asat-priyaḥ /
Halfverse: c    
ahany ahani vardʰante   guṇās tatra manoramāḥ
   
ahany ahani vardʰante   guṇās tatra mano-ramāḥ /

Verse: 53 
Halfverse: a    
samatikramya taṃ deśam   uttaras toyasāṃ nidʰiḥ
   
samatikramya taṃ deśam   uttaras toyasāṃ nidʰiḥ / {?}
Halfverse: c    
tatra somagirir nāma   madʰye hemamayo mahān
   
tatra soma-girir nāma   madʰye hemamayo mahān /

Verse: 54 
Halfverse: a    
indralokagatā ye ca   brahmalokagatāś ca ye
   
indra-loka-gatā ye ca   brahma-loka-gatāś ca ye /
Halfverse: c    
devās taṃ samavekṣante   girirājaṃ divaṃ gatam
   
devās taṃ samavekṣante   giri-rājaṃ divaṃ gatam /

Verse: 55 
Halfverse: a    
sa tu deśo visūryo 'pi   tasya bʰāsā prakāśate
   
sa tu deśo visūryo_api   tasya bʰāsā prakāśate /
Halfverse: c    
sūryalakṣmyābʰivijñeyas   tapaseva vivasvatā
   
sūrya-lakṣmyā_abʰivijñeyas   tapasā_iva vivasvatā /

Verse: 56 
Halfverse: a    
bʰagavān api viśvātmā   śambʰur ekādaśātmakaḥ
   
bʰagavān api viśva_ātmā   śambʰur ekādaśa_ātmakaḥ /
Halfverse: c    
brahmā vasati deveśo   brahmarṣiparivāritaḥ
   
brahmā vasati deva_īśo   brahma-r̥ṣi-parivāritaḥ /

Verse: 57 
Halfverse: a    
na katʰaṃ cana gantavyaṃ   kurūṇām uttareṇa vaḥ
   
na katʰaṃcana gantavyaṃ   kurūṇām uttareṇa vaḥ /
Halfverse: c    
anyeṣām api bʰūtānāṃ   nātikrāmati vai gatiḥ
   
anyeṣām api bʰūtānāṃ   na_atikrāmati vai gatiḥ /

Verse: 58 
Halfverse: a    
hi somagirir nāma   devānām api durgamaḥ
   
hi soma-girir nāma   devānām api durgamaḥ /
Halfverse: c    
tam ālokya tataḥ kṣipram   upāvartitum arhatʰa
   
tam ālokya tataḥ kṣipram   upāvartitum arhatʰa /

Verse: 59 
Halfverse: a    
etāvad vānaraiḥ śakyaṃ   gantuṃ vānarapuṃgavāḥ
   
etāvad vānaraiḥ śakyaṃ   gantuṃ vānara-puṃgavāḥ /
Halfverse: c    
abʰāskaram amaryādaṃ   na jānīmas tataḥ param
   
abʰāskaram amaryādaṃ   na jānīmas tataḥ param /

Verse: 60 
Halfverse: a    
sarvam etad vicetavyaṃ   yan mayā parikīrtitam
   
sarvam etad vicetavyaṃ   yan mayā parikīrtitam /
Halfverse: c    
yad anyad api noktaṃ ca   tatrāpi kriyatāṃ matiḥ
   
yad anyad api na_uktaṃ ca   tatra_api kriyatāṃ matiḥ /

Verse: 61 


Halfverse: a    
tataḥ kr̥taṃ dāśaratʰer mahat priyaṃ    tataḥ kr̥taṃ dāśaratʰer mahat priyaṃ
   
tataḥ kr̥taṃ dāśaratʰer mahat priyaṃ    tataḥ kr̥taṃ dāśaratʰer mahat priyaṃ / {Gem}
Halfverse: b    
mahattaraṃ cāpi tato mama priyam    mahattaraṃ cāpi tato mama priyam
   
mahattaraṃ ca_api tato mama priyam    mahattaraṃ ca_api tato mama priyam / {Gem}
Halfverse: c    
kr̥taṃ bʰaviṣyaty anilānalopamā    kr̥taṃ bʰaviṣyaty anilānalopamā
   
kr̥taṃ bʰaviṣyaty anila_anala_upamā    kr̥taṃ bʰaviṣyaty anila_anala_upamā / {Gem}
Halfverse: d    
videhajā darśanajena karmaṇā    videhajā darśanajena karmaṇā
   
videhajā darśanajena karmaṇā    videhajā darśanajena karmaṇā / {Gem}

Verse: 62 
Halfverse: a    
tataḥ kr̥tārtʰāḥ sahitāḥ sabāndʰavā    tataḥ kr̥tārtʰāḥ sahitāḥ sabāndʰavā
   
tataḥ kr̥ta_artʰāḥ sahitāḥ sabāndʰavā    tataḥ kr̥ta_artʰāḥ sahitāḥ sabāndʰavā / {Gem}
Halfverse: b    
mayārcitāḥ sarvaguṇair manoramaiḥ    mayārcitāḥ sarvaguṇair manoramaiḥ
   
mayā_arcitāḥ sarva-guṇaiḥ mano-ramaiḥ    mayā_arcitāḥ sarva-guṇaiḥ mano-ramaiḥ / {Gem}
Halfverse: c    
cariṣyatʰorvīṃ pratiśāntaśatravaḥ    cariṣyatʰorvīṃ pratiśāntaśatravaḥ
   
cariṣyatʰa_urvīṃ pratiśānta-śatravaḥ    cariṣyatʰa_urvīṃ pratiśānta-śatravaḥ / {Gem}
Halfverse: d    
sahapriyā bʰūtadʰarāḥ plavaṃgamāḥ    sahapriyā bʰūtadʰarāḥ plavaṃgamāḥ
   
saha-priyā bʰūta-dʰarāḥ plavaṃ-gamāḥ    saha-priyā bʰūta-dʰarāḥ plavaṃ-gamāḥ / {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.