TITUS
Ramayana
Part No. 301
Chapter: 42
Adhyāya
42
Verse: 1
Halfverse: a
tataḥ
saṃdiśya
sugrīvaḥ
śvaśuraṃ
paścimāṃ
diśam
tataḥ
saṃdiśya
sugrīvaḥ
śvaśuraṃ
paścimāṃ
diśam
/
Halfverse: c
vīraṃ
śatabaliṃ
nāma
vānaraṃ
vānararṣabʰaḥ
vīraṃ
śata-baliṃ
nāma
vānaraṃ
vānara-r̥ṣabʰaḥ
/
Verse: 2
Halfverse: a
uvāca
rājā
mantrajñaḥ
sarvavānarasaṃmatam
uvāca
rājā
mantrajñaḥ
sarva-vānara-saṃmatam
/
Halfverse: c
vākyam
ātmahitaṃ
caiva
rāmasya
ca
hitaṃ
tatʰā
vākyam
ātma-hitaṃ
caiva
rāmasya
ca
hitaṃ
tatʰā
/
Verse: 3
Halfverse: a
vr̥taḥ
śatasahasreṇa
tvadvidʰānāṃ
vanaukasām
vr̥taḥ
śata-sahasreṇa
tvad-vidʰānāṃ
vana
_okasām
/
Halfverse: c
vaivasvata
sutaiḥ
sārdʰaṃ
pratiṣṭʰasva
svamantribʰiḥ
vaivasvata
sutaiḥ
sārdʰaṃ
pratiṣṭʰasva
sva-mantribʰiḥ
/
Verse: 4
Halfverse: a
diśaṃ
hy
udīcīṃ
vikrāntāṃ
himaśailāvataṃsakām
diśaṃ
hy
udīcīṃ
vikrāntāṃ
hima-śaila
_avataṃsakām
/
Halfverse: c
sarvataḥ
parimārgadʰvaṃ
rāmapatnīm
aninditām
sarvataḥ
parimārgadʰvaṃ
rāma-patnīm
aninditām
/
Verse: 5
Halfverse: a
asmin
kārye
vinivr̥tte
kr̥te
dāśaratʰeḥ
priye
asmin
kārye
vinivr̥tte
kr̥te
dāśaratʰeḥ
priye
/
Halfverse: c
r̥ṇān
muktā
bʰaviṣyāmaḥ
kr̥tārtʰārtʰavidāṃ
varāḥ
r̥ṇān
muktā
bʰaviṣyāmaḥ
kr̥ta
_artʰa
_artʰavidāṃ
varāḥ
/
Verse: 6
Halfverse: a
kr̥taṃ
hi
priyam
asmākaṃ
rāgʰaveṇa
mahātmanā
kr̥taṃ
hi
priyam
asmākaṃ
rāgʰaveṇa
mahātmanā
/
Halfverse: c
tasya
cet
pratikāro
'sti
sapʰalaṃ
jīvitaṃ
bʰavet
tasya
cet
pratikāro
_asti
sapʰalaṃ
jīvitaṃ
bʰavet
/
Verse: 7
Halfverse: a
etāṃ
buddʰiṃ
samāstʰāya
dr̥śyate
jānakī
yatʰā
etāṃ
buddʰiṃ
samāstʰāya
dr̥śyate
jānakī
yatʰā
/
Halfverse: c
tatʰā
bʰavadbʰiḥ
kartavyam
asmatpriyahitaiṣibʰiḥ
tatʰā
bʰavadbʰiḥ
kartavyam
asmat-priya-hita
_eṣibʰiḥ
/
Verse: 8
Halfverse: a
ayaṃ
hi
sarvabʰūtānāṃ
mānyas
tu
narasattamaḥ
ayaṃ
hi
sarva-bʰūtānāṃ
mānyas
tu
nara-sattamaḥ
/
Halfverse: c
asmāsu
cāgataprītī
rāmaḥ
parapuraṃjayaḥ
asmāsu
ca
_āgata-prītī
rāmaḥ
para-puraṃ-jayaḥ
/
Verse: 9
Halfverse: a
imāni
vanadurgāṇi
nadyaḥ
śailāntarāṇi
ca
imāni
vana-durgāṇi
nadyaḥ
śaila
_antarāṇi
ca
/
Halfverse: c
bʰavantaḥ
parimārgantu
buddʰivikramasaṃpadā
{!}
bʰavantaḥ
parimārgantu
buddʰi-vikrama-saṃpadā
/
{!}
{!}
Verse: 10
Halfverse: a
tatra
mleccʰān
pulindāṃś
ca
śūrasenāṃs
tatʰāiva
ca
tatra
mleccʰān
pulindāṃś
ca
śūra-senāṃs
tatʰāiva
ca
/
{!}
Halfverse: c
prastʰālān
bʰaratāṃś
caiva
kurūṃś
ca
saha
madrakaiḥ
prastʰālān
bʰaratāṃś
caiva
kurūṃś
ca
saha
madrakaiḥ
/
Verse: 11
Halfverse: a
kāmbojān
yavanāṃś
caiva
śakān
āraṭṭakān
api
kāmbojān
yavanāṃś
caiva
śakān
āraṭṭakān
api
/
Halfverse: c
bāhlīkān
r̥ṣikāṃś
caiva
pauravān
atʰa
ṭaṅkaṇān
bāhlīkān
r̥ṣikāṃś
caiva
pauravān
atʰa
ṭaṅkaṇān
/
Verse: 12
Halfverse: a
cīnān
paramacīnāṃś
ca
nīhārāṃś
ca
punaḥ
punaḥ
cīnān
parama-cīnāṃś
ca
nīhārāṃś
ca
punaḥ
punaḥ
/
Halfverse: c
anviṣya
daradāṃś
caiva
himavantaṃ
vicinvatʰa
anviṣya
daradāṃś
caiva
himavantaṃ
vicinvatʰa
/
Verse: 13
Halfverse: a
lodʰrapadmakaṣaṇḍeṣu
devadāruvaneṣu
ca
lodʰra-padmaka-ṣaṇḍeṣu
deva-dāru-vaneṣu
ca
/
Halfverse: c
rāvaṇaḥ
saha
vaidehya
mārgitavyas
tatas
tataḥ
rāvaṇaḥ
saha
vaidehya
mārgitavyas
tatas
tataḥ
/
Verse: 14
Halfverse: a
tataḥ
somāśramaṃ
gatvā
devagandʰarvasevitam
tataḥ
soma
_āśramaṃ
gatvā
deva-gandʰarva-sevitam
/
Halfverse: c
kālaṃ
nāma
mahāsānuṃ
parvataṃ
taṃ
gamiṣyatʰa
kālaṃ
nāma
mahā-sānuṃ
parvataṃ
taṃ
gamiṣyatʰa
/
Verse: 15
Halfverse: a
mahatsu
tasya
śr̥ṅgeṣu
nirdareṣu
guhāsu
ca
mahatsu
tasya
śr̥ṅgeṣu
nirdareṣu
guhāsu
ca
/
Halfverse: c
vicinudʰvaṃ
mahābʰāgāṃ
rāmapatnīṃ
yaśasvinīm
vicinudʰvaṃ
mahā-bʰāgāṃ
rāma-patnīṃ
yaśasvinīm
/
Verse: 16
Halfverse: a
tam
atikramya
śailendraṃ
hemavargaṃ
mahāgirim
tam
atikramya
śaila
_indraṃ
hema-vargaṃ
mahā-girim
/
Halfverse: c
tataḥ
sudarśanaṃ
nāma
parvataṃ
gantum
arhatʰa
tataḥ
sudarśanaṃ
nāma
parvataṃ
gantum
arhatʰa
/
Verse: 17
Halfverse: a
tasya
kānanaṣaṇḍeṣu
nirdareṣu
guhāsu
ca
tasya
kānana-ṣaṇḍeṣu
nirdareṣu
guhāsu
ca
/
Halfverse: c
rāvaṇaḥ
saha
vaidehyā
mārgitavyas
tatas
tataḥ
rāvaṇaḥ
saha
vaidehyā
mārgitavyas
tatas
tataḥ
/
Verse: 18
Halfverse: a
tam
atikramya
cākāśaṃ
sarvataḥ
śatayojanam
tam
atikramya
ca
_ākāśaṃ
sarvataḥ
śata-yojanam
/
Halfverse: c
aparvatanadī
vr̥kṣaṃ
sarvasattvavivarjitam
aparvata-nadī
vr̥kṣaṃ
sarva-sattva-vivarjitam
/
Verse: 19
Halfverse: a
taṃ
tu
śīgʰram
atikramya
kāntāraṃ
romaharṣaṇam
taṃ
tu
śīgʰram
atikramya
kāntāraṃ
roma-harṣaṇam
/
Halfverse: c
kailāsaṃ
pāṇḍuraṃ
śailaṃ
prāpya
hr̥ṣṭā
bʰaviṣyatʰa
kailāsaṃ
pāṇḍuraṃ
śailaṃ
prāpya
hr̥ṣṭā
bʰaviṣyatʰa
/
Verse: 20
Halfverse: a
tatra
pāṇḍuramegʰābʰaṃ
jāmbūnadapariṣkr̥tam
tatra
pāṇḍura-megʰa
_ābʰaṃ
jāmbū-nada-pariṣkr̥tam
/
Halfverse: c
kuberabʰavanaṃ
divyaṃ
nirmitaṃ
viśvakarmaṇā
kubera-bʰavanaṃ
divyaṃ
nirmitaṃ
viśva-karmaṇā
/
Verse: 21
Halfverse: a
viśālā
nalinī
yatra
prabʰūtakamalotpalā
viśālā
nalinī
yatra
prabʰūta-kamala
_utpalā
/
Halfverse: c
haṃsakāraṇḍavākīrṇā
apsarogaṇasevitā
haṃsa-kāraṇḍava
_ākīrṇā
apsaro-gaṇa-sevitā
/
Verse: 22
Halfverse: a
tatra
vaiśravaṇo
rājā
sarvabʰūtanamaskr̥taḥ
tatra
vaiśravaṇo
rājā
sarva-bʰūta-namas-kr̥taḥ
/
Halfverse: c
dʰanado
ramate
śrīmān
guhyakaiḥ
saha
yakṣarāṭ
dʰanado
ramate
śrīmān
guhyakaiḥ
saha
yakṣa-rāṭ
/
Verse: 23
Halfverse: a
tasya
candranikaśeṣu
parvateṣu
guhāsu
ca
tasya
candra-nikaśeṣu
parvateṣu
guhāsu
ca
/
Halfverse: c
rāvaṇaḥ
saha
vaidehyā
mārgitavyas
tatas
tataḥ
rāvaṇaḥ
saha
vaidehyā
mārgitavyas
tatas
tataḥ
/
Verse: 24
Halfverse: a
krauñcaṃ
tu
girim
āsādya
bilaṃ
tasya
sudurgamam
krauñcaṃ
tu
girim
āsādya
bilaṃ
tasya
sudurgamam
/
Halfverse: c
apramattaiḥ
praveṣṭavyaṃ
duṣpraveśaṃ
hi
tat
smr̥tam
apramattaiḥ
praveṣṭavyaṃ
duṣpraveśaṃ
hi
tat
smr̥tam
/
Verse: 25
Halfverse: a
vasanti
hi
mahātmānas
tatra
sūryasamaprabʰāḥ
vasanti
hi
mahātmānas
tatra
sūrya-sama-prabʰāḥ
/
Halfverse: c
devair
apy
arcitāḥ
samyag
devarūpā
maharṣayaḥ
devair
apy
arcitāḥ
samyag
deva-rūpā
maharṣayaḥ
/
Verse: 26
Halfverse: a
krauñcasya
tu
guhāś
cānyāḥ
sānūni
śikʰarāṇi
ca
krauñcasya
tu
guhāś
ca
_anyāḥ
sānūni
śikʰarāṇi
ca
/
Halfverse: c
nirdarāś
ca
nitambāś
ca
vicetavyās
tatas
tataḥ
nirdarāś
ca
nitambāś
ca
vicetavyās
tatas
tataḥ
/
Verse: 27
Halfverse: a
krauñcasya
śikʰaraṃ
cāpi
nirīkṣya
ca
tatas
tataḥ
krauñcasya
śikʰaraṃ
ca
_api
nirīkṣya
ca
tatas
tataḥ
/
Halfverse: c
avr̥kṣaṃ
kāmaśailaṃ
ca
mānasaṃ
vihagālayam
avr̥kṣaṃ
kāma-śailaṃ
ca
mānasaṃ
vihaga
_ālayam
/
Verse: 28
Halfverse: a
na
gatis
tatra
bʰūtānāṃ
devadānavarakṣasām
na
gatis
tatra
bʰūtānāṃ
deva-dānava-rakṣasām
/
Halfverse: c
sa
ca
sarvair
vicetavyaḥ
sasānuprastʰabʰūdʰaraḥ
sa
ca
sarvair
vicetavyaḥ
sasānuprastʰa-bʰū-dʰaraḥ
/
Verse: 29
Halfverse: a
krauñcaṃ
girim
atikramya
maināko
nāma
parvataḥ
krauñcaṃ
girim
atikramya
maināko
nāma
parvataḥ
/
Halfverse: c
mayasya
bʰavanaṃ
tatra
dānavasya
svayaṃ
kr̥tam
mayasya
bʰavanaṃ
tatra
dānavasya
svayaṃ
kr̥tam
/
Verse: 30
Halfverse: a
mainākas
tu
vicetavyaḥ
sasānuprastʰakandaraḥ
mainākas
tu
vicetavyaḥ
sasānuprastʰa-kandaraḥ
/
Halfverse: c
strīṇām
aśvamukʰīnāṃ
ca
niketās
tatra
tatra
tu
strīṇām
aśva-mukʰīnāṃ
ca
niketās
tatra
tatra
tu
/
Verse: 31
Halfverse: a
taṃ
deśaṃ
samatikramya
āśramaṃ
siddʰasevitam
taṃ
deśaṃ
samatikramya
āśramaṃ
siddʰa-sevitam
/
Halfverse: c
siddʰā
vaikʰānasās
tatra
vālakʰilyāś
ca
tāpasāḥ
siddʰā
vaikʰānasās
tatra
vālakʰilyāś
ca
tāpasāḥ
/
Verse: 32
Halfverse: a
vandyās
te
tu
tapaḥsiddʰās
tāpasā
vītakalmaṣāḥ
vandyās
te
tu
tapaḥ-siddʰās
tāpasā
vīta-kalmaṣāḥ
/
Halfverse: c
praṣṭavyāś
cāpi
sītāyāḥ
pravr̥ttaṃ
vinayānvitaiḥ
praṣṭavyāś
ca
_api
sītāyāḥ
pravr̥ttaṃ
vinaya
_anvitaiḥ
/
Verse: 33
Halfverse: a
hemapuṣkarasaṃcʰannaṃ
tatra
vaikʰānasaṃ
saraḥ
hema-puṣkara-saṃcʰannaṃ
tatra
vaikʰānasaṃ
saraḥ
/
Halfverse: c
taruṇādityasaṃkāśair
haṃsair
vicaritaṃ
śubʰaiḥ
taruṇa
_āditya-saṃkāśair
haṃsair
vicaritaṃ
śubʰaiḥ
/
Verse: 34
Halfverse: a
aupavāhyaḥ
kuberasya
sarvabʰauma
iti
smr̥taḥ
aupavāhyaḥ
kuberasya
sarvabʰauma
iti
smr̥taḥ
/
Halfverse: c
gajaḥ
paryeti
taṃ
deśaṃ
sadā
saha
kareṇubʰiḥ
gajaḥ
paryeti
taṃ
deśaṃ
sadā
saha
kareṇubʰiḥ
/
Verse: 35
Halfverse: a
tat
sāraḥ
samatikramya
naṣṭacandradivākaram
tat
sāraḥ
samatikramya
naṣṭa-candra-divā-karam
/
Halfverse: c
anakṣatragaṇaṃ
vyoma
niṣpayodam
anāadimat
anakṣatra-gaṇaṃ
vyoma
niṣpayodam
anāadimat
/
Verse: 36
Halfverse: a
gabʰastibʰir
ivārkasya
sa
tu
deśaḥ
prakāśate
gabʰastibʰir
iva
_arkasya
sa
tu
deśaḥ
prakāśate
/
Halfverse: c
viśrāmyadbʰis
tapaḥ
siddʰair
devakalpaiḥ
svayamprabʰaiḥ
viśrāmyadbʰis
tapaḥ
siddʰair
deva-kalpaiḥ
svayamprabʰaiḥ
/
Verse: 37
Halfverse: a
taṃ
tu
deśam
atikramya
śailodā
nāma
nimnagā
taṃ
tu
deśam
atikramya
śailodā
nāma
nimnagā
/
Halfverse: c
ubʰayos
tīrayor
yasyāḥ
kīcakā
nāma
veṇavaḥ
ubʰayos
tīrayor
yasyāḥ
kīcakā
nāma
veṇavaḥ
/
Verse: 38
Halfverse: a
te
nayanti
paraṃ
tīraṃ
siddʰān
pratyānayanti
ca
te
nayanti
paraṃ
tīraṃ
siddʰān
pratyānayanti
ca
/
Halfverse: c
uttarāḥ
kuravas
tatra
kr̥tapuṇyapratiśriyāḥ
uttarāḥ
kuravas
tatra
kr̥ta-puṇya-pratiśriyāḥ
/
Verse: 39
Halfverse: a
tataḥ
kāñcanapadmābʰiḥ
padminībʰiḥ
kr̥todakāḥ
tataḥ
kāñcana-padmābʰiḥ
padminībʰiḥ
kr̥ta
_udakāḥ
/
Halfverse: c
nīlavaidūryapatrāḍʰyā
nadyas
tatra
sahasraśaḥ
nīla-vaidūrya-patra
_āḍʰyā
nadyas
tatra
sahasraśaḥ
/
Verse: 40
Halfverse: a
raktotpalavanaiś
cātra
maṇḍitāś
ca
hiraṇmayaiḥ
rakta
_utpala-vanaiś
ca
_atra
maṇḍitāś
ca
hiraṇmayaiḥ
/
Halfverse: c
taruṇādityasadr̥śair
bʰānti
tatra
jalāśayāḥ
taruṇa
_āditya-sadr̥śair
bʰānti
tatra
jala
_āśayāḥ
/
Verse: 41
Halfverse: a
mahārhamaṇipatraiś
ca
kāñcanaprabʰa
kesaraiḥ
mahā
_arha-maṇi-patraiś
ca
kāñcana-prabʰa
kesaraiḥ
/
Halfverse: c
nīlotpalavanaiś
citraiḥ
sa
deśaḥ
sarvatovr̥taḥ
nīla
_utpala-vanaiś
citraiḥ
sa
deśaḥ
sarvato-vr̥taḥ
/
Verse: 42
Halfverse: a
nistulābʰiś
ca
muktābʰir
maṇibʰiś
ca
mahādʰanaiḥ
nistulābʰiś
ca
muktābʰir
maṇibʰiś
ca
mahā-dʰanaiḥ
/
Halfverse: c
udbʰūtapulinās
tatra
jātarūpaiś
ca
nimnagāḥ
udbʰūta-pulinās
tatra
jāta-rūpaiś
ca
nimnagāḥ
/
Verse: 43
Halfverse: a
sarvaratnamayaiś
citrair
avagāḍʰā
nagottamaiḥ
sarva-ratnamayaiś
citrair
avagāḍʰā
naga
_uttamaiḥ
/
Halfverse: c
jātarūpamayaiś
cāpi
hutāśanasamaprabʰaiḥ
jāta-rūpamayaiś
ca
_api
huta
_aśana-sama-prabʰaiḥ
/
Verse: 44
Halfverse: a
nityapuṣpapʰalāś
cātra
nagāḥ
patraratʰākulāḥ
nitya-puṣpa-pʰalāś
ca
_atra
nagāḥ
patra-ratʰa
_ākulāḥ
/
Halfverse: c
divyagandʰarasasparśāḥ
sarvakāmān
sravanti
ca
divya-gandʰa-rasa-sparśāḥ
sarva-kāmān
sravanti
ca
/
Verse: 45
Halfverse: a
nānākārāṇi
vāsāṃsi
pʰalanty
anye
nagottamāḥ
nānā
_ākārāṇi
vāsāṃsi
pʰalanty
anye
naga
_uttamāḥ
/
Halfverse: c
muktāvaidūryacitrāṇi
bʰūṣaṇāni
tatʰaiva
ca
muktā-vaidūrya-citrāṇi
bʰūṣaṇāni
tatʰaiva
ca
/
Verse: 46
Halfverse: a
strīṇāṃ
yāny
anurūpāṇi
puruṣāṇāṃ
tatʰaiva
ca
strīṇāṃ
yāny
anurūpāṇi
puruṣāṇāṃ
tatʰaiva
ca
/
Halfverse: c
sarvartusukʰasevyāni
pʰalanty
anye
nagottamāḥ
sarva-r̥tu-sukʰa-sevyāni
pʰalanty
anye
naga
_uttamāḥ
/
Verse: 47
Halfverse: a
mahārhāṇi
vicitrāṇi
haimāny
anye
nagottamāḥ
mahā
_arhāṇi
vicitrāṇi
haimāny
anye
naga
_uttamāḥ
/
Halfverse: c
śayanāni
prasūyante
citrāstāraṇavanti
ca
śayanāni
prasūyante
citra
_āstāraṇavanti
ca
/
Verse: 48
Halfverse: a
manaḥkāntāni
mālyāni
pʰalanty
atrāpare
drumāḥ
manaḥ-kāntāni
mālyāni
pʰalanty
atra
_apare
drumāḥ
/
Halfverse: c
pānāni
ca
mahārhāṇi
bʰakṣyāṇi
vividʰāni
ca
pānāni
ca
mahā
_arhāṇi
bʰakṣyāṇi
vividʰāni
ca
/
Verse: 49
Halfverse: a
striyaś
ca
guṇasaṃpannā
rūpayauvanalakṣitāḥ
striyaś
ca
guṇa-saṃpannā
rūpa-yauvana-lakṣitāḥ
/
Halfverse: c
gandʰarvāḥ
kiṃnarā
siddʰā
nāgā
vidyādʰarās
tatʰā
gandʰarvāḥ
kiṃnarā
siddʰā
nāgā
vidyā-dʰarās
tatʰā
/
Halfverse: e
ramante
sahitās
tatra
nārībʰir
bʰāskaraprabʰāḥ
ramante
sahitās
tatra
nārībʰir
bʰāskara-prabʰāḥ
/
Verse: 50
Halfverse: a
sarve
sukr̥takarmāṇaḥ
sarve
ratiparāyaṇāḥ
sarve
sukr̥ta-karmāṇaḥ
sarve
rati-parāyaṇāḥ
/
Halfverse: c
sarve
kāmārtʰasahitā
vasanti
saha
yoṣitaḥ
sarve
kāma
_artʰa-sahitā
vasanti
saha
yoṣitaḥ
/
Verse: 51
Halfverse: a
gītavāditranirgʰoṣaḥ
sotkr̥ṣṭahasitasvanaḥ
gīta-vāditra-nirgʰoṣaḥ
sa
_utkr̥ṣṭa-hasita-svanaḥ
/
Halfverse: c
śrūyate
satataṃ
tatra
sarvabʰūtamanoharaḥ
śrūyate
satataṃ
tatra
sarva-bʰūta-mano-haraḥ
/
Verse: 52
Halfverse: a
tatra
nāmuditaḥ
kaś
cin
nāsti
kaś
cid
asatpriyaḥ
tatra
na
_amuditaḥ
kaścin
na
_asti
kaścid
asat-priyaḥ
/
Halfverse: c
ahany
ahani
vardʰante
guṇās
tatra
manoramāḥ
ahany
ahani
vardʰante
guṇās
tatra
mano-ramāḥ
/
Verse: 53
Halfverse: a
samatikramya
taṃ
deśam
uttaras
toyasāṃ
nidʰiḥ
samatikramya
taṃ
deśam
uttaras
toyasāṃ
nidʰiḥ
/
{?}
Halfverse: c
tatra
somagirir
nāma
madʰye
hemamayo
mahān
tatra
soma-girir
nāma
madʰye
hemamayo
mahān
/
Verse: 54
Halfverse: a
indralokagatā
ye
ca
brahmalokagatāś
ca
ye
indra-loka-gatā
ye
ca
brahma-loka-gatāś
ca
ye
/
Halfverse: c
devās
taṃ
samavekṣante
girirājaṃ
divaṃ
gatam
devās
taṃ
samavekṣante
giri-rājaṃ
divaṃ
gatam
/
Verse: 55
Halfverse: a
sa
tu
deśo
visūryo
'pi
tasya
bʰāsā
prakāśate
sa
tu
deśo
visūryo
_api
tasya
bʰāsā
prakāśate
/
Halfverse: c
sūryalakṣmyābʰivijñeyas
tapaseva
vivasvatā
sūrya-lakṣmyā
_abʰivijñeyas
tapasā
_iva
vivasvatā
/
Verse: 56
Halfverse: a
bʰagavān
api
viśvātmā
śambʰur
ekādaśātmakaḥ
bʰagavān
api
viśva
_ātmā
śambʰur
ekādaśa
_ātmakaḥ
/
Halfverse: c
brahmā
vasati
deveśo
brahmarṣiparivāritaḥ
brahmā
vasati
deva
_īśo
brahma-r̥ṣi-parivāritaḥ
/
Verse: 57
Halfverse: a
na
katʰaṃ
cana
gantavyaṃ
kurūṇām
uttareṇa
vaḥ
na
katʰaṃcana
gantavyaṃ
kurūṇām
uttareṇa
vaḥ
/
Halfverse: c
anyeṣām
api
bʰūtānāṃ
nātikrāmati
vai
gatiḥ
anyeṣām
api
bʰūtānāṃ
na
_atikrāmati
vai
gatiḥ
/
Verse: 58
Halfverse: a
sā
hi
somagirir
nāma
devānām
api
durgamaḥ
sā
hi
soma-girir
nāma
devānām
api
durgamaḥ
/
Halfverse: c
tam
ālokya
tataḥ
kṣipram
upāvartitum
arhatʰa
tam
ālokya
tataḥ
kṣipram
upāvartitum
arhatʰa
/
Verse: 59
Halfverse: a
etāvad
vānaraiḥ
śakyaṃ
gantuṃ
vānarapuṃgavāḥ
etāvad
vānaraiḥ
śakyaṃ
gantuṃ
vānara-puṃgavāḥ
/
Halfverse: c
abʰāskaram
amaryādaṃ
na
jānīmas
tataḥ
param
abʰāskaram
amaryādaṃ
na
jānīmas
tataḥ
param
/
Verse: 60
Halfverse: a
sarvam
etad
vicetavyaṃ
yan
mayā
parikīrtitam
sarvam
etad
vicetavyaṃ
yan
mayā
parikīrtitam
/
Halfverse: c
yad
anyad
api
noktaṃ
ca
tatrāpi
kriyatāṃ
matiḥ
yad
anyad
api
na
_uktaṃ
ca
tatra
_api
kriyatāṃ
matiḥ
/
Verse: 61
Halfverse: a
tataḥ
kr̥taṃ
dāśaratʰer
mahat
priyaṃ
tataḥ
kr̥taṃ
dāśaratʰer
mahat
priyaṃ
tataḥ
kr̥taṃ
dāśaratʰer
mahat
priyaṃ
tataḥ
kr̥taṃ
dāśaratʰer
mahat
priyaṃ
/
{Gem}
Halfverse: b
mahattaraṃ
cāpi
tato
mama
priyam
mahattaraṃ
cāpi
tato
mama
priyam
mahattaraṃ
ca
_api
tato
mama
priyam
mahattaraṃ
ca
_api
tato
mama
priyam
/
{Gem}
Halfverse: c
kr̥taṃ
bʰaviṣyaty
anilānalopamā
kr̥taṃ
bʰaviṣyaty
anilānalopamā
kr̥taṃ
bʰaviṣyaty
anila
_anala
_upamā
kr̥taṃ
bʰaviṣyaty
anila
_anala
_upamā
/
{Gem}
Halfverse: d
videhajā
darśanajena
karmaṇā
videhajā
darśanajena
karmaṇā
videhajā
darśanajena
karmaṇā
videhajā
darśanajena
karmaṇā
/
{Gem}
Verse: 62
Halfverse: a
tataḥ
kr̥tārtʰāḥ
sahitāḥ
sabāndʰavā
tataḥ
kr̥tārtʰāḥ
sahitāḥ
sabāndʰavā
tataḥ
kr̥ta
_artʰāḥ
sahitāḥ
sabāndʰavā
tataḥ
kr̥ta
_artʰāḥ
sahitāḥ
sabāndʰavā
/
{Gem}
Halfverse: b
mayārcitāḥ
sarvaguṇair
manoramaiḥ
mayārcitāḥ
sarvaguṇair
manoramaiḥ
mayā
_arcitāḥ
sarva-guṇaiḥ
mano-ramaiḥ
mayā
_arcitāḥ
sarva-guṇaiḥ
mano-ramaiḥ
/
{Gem}
Halfverse: c
cariṣyatʰorvīṃ
pratiśāntaśatravaḥ
cariṣyatʰorvīṃ
pratiśāntaśatravaḥ
cariṣyatʰa
_urvīṃ
pratiśānta-śatravaḥ
cariṣyatʰa
_urvīṃ
pratiśānta-śatravaḥ
/
{Gem}
Halfverse: d
sahapriyā
bʰūtadʰarāḥ
plavaṃgamāḥ
sahapriyā
bʰūtadʰarāḥ
plavaṃgamāḥ
saha-priyā
bʰūta-dʰarāḥ
plavaṃ-gamāḥ
saha-priyā
bʰūta-dʰarāḥ
plavaṃ-gamāḥ
/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.