TITUS
Ramayana
Part No. 302
Chapter: 43
Adhyāya
43
Verse: 1
Halfverse: a
viśeṣeṇa
tu
sugrīvo
hanumatyartʰam
uktavān
viśeṣeṇa
tu
sugrīvo
hanumaty-artʰam
uktavān
/
Halfverse: c
sa
hi
tasmin
hariśreṣṭʰe
niścitārtʰo
'rtʰasādʰane
sa
hi
tasmin
hari-śreṣṭʰe
niścita
_artʰo
_artʰa-sādʰane
/
Verse: 2
Halfverse: a
na
bʰūmau
nāntarikṣe
vā
nāmbare
nāmarālaye
na
bʰūmau
na
_antarikṣe
vā
na
_ambare
na
_amara
_ālaye
/
Halfverse: c
nāpsu
vā
gatisaṃgaṃ
te
paśyāmi
haripuṃgava
na
_apsu
vā
gati-saṃgaṃ
te
paśyāmi
hari-puṃgava
/
Verse: 3
Halfverse: a
sāsurāḥ
sahagandʰarvāḥ
sanāganaradevatāḥ
sāsurāḥ
saha-gandʰarvāḥ
sanāga-nara-devatāḥ
/
Halfverse: c
viditāḥ
sarvalokās
te
sasāgaradʰarādʰarāḥ
viditāḥ
sarva-lokās
te
sasāgara-dʰarā-dʰarāḥ
/
Verse: 4
Halfverse: a
gatir
vegaś
ca
tejaś
ca
lāgʰavaṃ
ca
mahākape
gatir
vegaś
ca
tejaś
ca
lāgʰavaṃ
ca
mahā-kape
/
Halfverse: c
pitus
te
sadr̥śaṃ
vīra
mārutasya
mahaujasaḥ
pitus
te
sadr̥śaṃ
vīra
mārutasya
mahā
_ojasaḥ
/
Verse: 5
Halfverse: a
tejasā
vāpi
te
bʰūtaṃ
samaṃ
bʰuvi
na
vidyate
tejasā
vā
_api
te
bʰūtaṃ
samaṃ
bʰuvi
na
vidyate
/
Halfverse: c
tad
yatʰā
labʰyate
sītā
tattvam
evopapādaya
tad
yatʰā
labʰyate
sītā
tattvam
eva
_upapādaya
/
Verse: 6
Halfverse: a
tvayy
eva
hanumann
asti
balaṃ
buddʰiḥ
parākramaḥ
tvayy
eva
hanumann
asti
balaṃ
buddʰiḥ
parākramaḥ
/
Halfverse: c
deśakālānuvr̥ttaś
ca
nayaś
ca
nayapaṇḍita
deśa-kāla
_anuvr̥ttaś
ca
nayaś
ca
naya-paṇḍita
/
Verse: 7
Halfverse: a
tataḥ
kāryasamāsaṃgam
avagamya
hanūmati
tataḥ
kārya-samāsaṃgam
avagamya
hanūmati
/
Halfverse: c
viditvā
hanumantaṃ
ca
cintayām
āsa
rāgʰavaḥ
viditvā
hanumantaṃ
ca
cintayām
āsa
rāgʰavaḥ
/
Verse: 8
Halfverse: a
sarvatʰā
niścitārtʰo
'yaṃ
hanūmati
harīśvaraḥ
sarvatʰā
niścita
_artʰo
_ayaṃ
hanūmati
hari
_īśvaraḥ
/
Halfverse: c
niścitārtʰataraś
cāpi
hanūmān
kāryasādʰane
niścita
_artʰataraś
ca
_api
hanūmān
kārya-sādʰane
/
Verse: 9
Halfverse: a
tad
evaṃ
prastʰitasyāsya
parijñātasya
karmabʰiḥ
tad
evaṃ
prastʰitasya
_asya
parijñātasya
karmabʰiḥ
/
Halfverse: c
bʰartrā
parigr̥hītasya
dʰruvaḥ
kāryapʰalodayaḥ
bʰartrā
parigr̥hītasya
dʰruvaḥ
kārya-pʰala
_udayaḥ
/
Verse: 10
Halfverse: a
taṃ
samīkṣya
mahātejā
vyavasāyottaraṃ
harim
taṃ
samīkṣya
mahā-tejā
vyavasāya
_uttaraṃ
harim
/
Halfverse: c
kr̥tārtʰa
iva
saṃvr̥ttaḥ
prahr̥ṣṭendriyamānasaḥ
kr̥ta
_artʰa
iva
saṃvr̥ttaḥ
prahr̥ṣṭa
_indriya-mānasaḥ
/
Verse: 11
Halfverse: a
dadau
tasya
tataḥ
prītaḥ
svanāmāṅkopaśobʰitam
dadau
tasya
tataḥ
prītaḥ
sva-nāma
_aṅka
_upaśobʰitam
/
Halfverse: c
aṅgulīyam
abʰijñānaṃ
rājaputryāḥ
paraṃtapaḥ
aṅgulīyam
abʰijñānaṃ
rāja-putryāḥ
paraṃ-tapaḥ
/
Verse: 12
Halfverse: a
anena
tvāṃ
hariśreṣṭʰa
cihnena
janakātmajā
anena
tvāṃ
hari-śreṣṭʰa
cihnena
janaka
_ātmajā
/
Halfverse: c
matsakāśād
anuprāptam
anudvignānupaśyati
mat-sakāśād
anuprāptam
anudvignā
_anupaśyati
/
Verse: 13
Halfverse: a
vyavasāyaś
ca
te
vīra
sattvayuktaś
ca
vikramaḥ
vyavasāyaś
ca
te
vīra
sattva-yuktaś
ca
vikramaḥ
/
Halfverse: c
sugrīvasya
ca
saṃdeśaḥ
siddʰiṃ
katʰayatīva
me
sugrīvasya
ca
saṃdeśaḥ
siddʰiṃ
katʰayati
_iva
me
/
Verse: 14
Halfverse: a
sa
tad
gr̥hya
hariśreṣṭʰaḥ
stʰāpya
mūrdʰni
kr̥tāñjaliḥ
sa
tad
gr̥hya
hari-śreṣṭʰaḥ
stʰāpya
mūrdʰni
kr̥ta
_añjaliḥ
/
Halfverse: c
vanditvā
caraṇau
caiva
prastʰitaḥ
plavagottamaḥ
vanditvā
caraṇau
caiva
prastʰitaḥ
plavaga
_uttamaḥ
/
Verse: 15
Halfverse: a
sa
tat
prakarṣan
hariṇāṃ
balaṃ
mahad
sa
tat
prakarṣan
hariṇāṃ
balaṃ
mahad
sa
tat
prakarṣan
hariṇāṃ
balaṃ
mahad
sa
tat
prakarṣan
hariṇāṃ
balaṃ
mahad
/
{Gem}
Halfverse: b
babʰūva
vīraḥ
pavanātmajaḥ
kapi
babʰūva
vīraḥ
pavanātmajaḥ
kapi
babʰūva
vīraḥ
pavana
_ātmajaḥ
kapi
babʰūva
vīraḥ
pavana
_ātmajaḥ
kapi
/
{Gem}
Halfverse: c
gatāmbude
vyomni
viśuddʰamaṇḍalaḥ
gatāmbude
vyomni
viśuddʰamaṇḍalaḥ
gata
_ambude
vyomni
viśuddʰa-maṇḍalaḥ
gata
_ambude
vyomni
viśuddʰa-maṇḍalaḥ
/
{Gem}
Halfverse: d
śaśīva
nakṣatragaṇopaśobʰitaḥ
śaśīva
nakṣatragaṇopaśobʰitaḥ
śaśī
_iva
nakṣatra-gaṇa
_upaśobʰitaḥ
śaśī
_iva
nakṣatra-gaṇa
_upaśobʰitaḥ
/
{Gem}
Verse: 16
Halfverse: a
atibalabalam
āśritas
tavāhaṃ
harivaravikramavikramair
analpaiḥ
atibala-balam
āśritas
tava
_ahaṃ
hari-vara-vikrama-vikramair
analpaiḥ
/
Halfverse: c
pavanasuta
yatʰābʰigamyate
sā
janakasutā
hanumaṃs
tatʰā
kuruṣva
pavana-suta
yatʰā
_abʰigamyate
sā
janaka-sutā
hanumaṃs
tatʰā
kuruṣva
/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.