TITUS
Ramayana
Part No. 302
Previous part

Chapter: 43 
Adhyāya 43


Verse: 1 
Halfverse: a    viśeṣeṇa tu sugrīvo   hanumatyartʰam uktavān
   
viśeṣeṇa tu sugrīvo   hanumaty-artʰam uktavān /
Halfverse: c    
sa hi tasmin hariśreṣṭʰe   niścitārtʰo 'rtʰasādʰane
   
sa hi tasmin hari-śreṣṭʰe   niścita_artʰo_artʰa-sādʰane /

Verse: 2 
Halfverse: a    
na bʰūmau nāntarikṣe    nāmbare nāmarālaye
   
na bʰūmau na_antarikṣe    na_ambare na_amara_ālaye /
Halfverse: c    
nāpsu gatisaṃgaṃ te   paśyāmi haripuṃgava
   
na_apsu gati-saṃgaṃ te   paśyāmi hari-puṃgava /

Verse: 3 
Halfverse: a    
sāsurāḥ sahagandʰarvāḥ   sanāganaradevatāḥ
   
sāsurāḥ saha-gandʰarvāḥ   sanāga-nara-devatāḥ /
Halfverse: c    
viditāḥ sarvalokās te   sasāgaradʰarādʰarāḥ
   
viditāḥ sarva-lokās te   sasāgara-dʰarā-dʰarāḥ /

Verse: 4 
Halfverse: a    
gatir vegaś ca tejaś ca   lāgʰavaṃ ca mahākape
   
gatir vegaś ca tejaś ca   lāgʰavaṃ ca mahā-kape /
Halfverse: c    
pitus te sadr̥śaṃ vīra   mārutasya mahaujasaḥ
   
pitus te sadr̥śaṃ vīra   mārutasya mahā_ojasaḥ /

Verse: 5 
Halfverse: a    
tejasā vāpi te bʰūtaṃ   samaṃ bʰuvi na vidyate
   
tejasā _api te bʰūtaṃ   samaṃ bʰuvi na vidyate /
Halfverse: c    
tad yatʰā labʰyate sītā   tattvam evopapādaya
   
tad yatʰā labʰyate sītā   tattvam eva_upapādaya /

Verse: 6 
Halfverse: a    
tvayy eva hanumann asti   balaṃ buddʰiḥ parākramaḥ
   
tvayy eva hanumann asti   balaṃ buddʰiḥ parākramaḥ /
Halfverse: c    
deśakālānuvr̥ttaś ca   nayaś ca nayapaṇḍita
   
deśa-kāla_anuvr̥ttaś ca   nayaś ca naya-paṇḍita /

Verse: 7 
Halfverse: a    
tataḥ kāryasamāsaṃgam   avagamya hanūmati
   
tataḥ kārya-samāsaṃgam   avagamya hanūmati /
Halfverse: c    
viditvā hanumantaṃ ca   cintayām āsa rāgʰavaḥ
   
viditvā hanumantaṃ ca   cintayām āsa rāgʰavaḥ /

Verse: 8 
Halfverse: a    
sarvatʰā niścitārtʰo 'yaṃ   hanūmati harīśvaraḥ
   
sarvatʰā niścita_artʰo_ayaṃ   hanūmati hari_īśvaraḥ /
Halfverse: c    
niścitārtʰataraś cāpi   hanūmān kāryasādʰane
   
niścita_artʰataraś ca_api   hanūmān kārya-sādʰane /

Verse: 9 
Halfverse: a    
tad evaṃ prastʰitasyāsya   parijñātasya karmabʰiḥ
   
tad evaṃ prastʰitasya_asya   parijñātasya karmabʰiḥ /
Halfverse: c    
bʰartrā parigr̥hītasya   dʰruvaḥ kāryapʰalodayaḥ
   
bʰartrā parigr̥hītasya   dʰruvaḥ kārya-pʰala_udayaḥ /

Verse: 10 
Halfverse: a    
taṃ samīkṣya mahātejā   vyavasāyottaraṃ harim
   
taṃ samīkṣya mahā-tejā   vyavasāya_uttaraṃ harim /
Halfverse: c    
kr̥tārtʰa iva saṃvr̥ttaḥ   prahr̥ṣṭendriyamānasaḥ
   
kr̥ta_artʰa iva saṃvr̥ttaḥ   prahr̥ṣṭa_indriya-mānasaḥ /

Verse: 11 
Halfverse: a    
dadau tasya tataḥ prītaḥ   svanāmāṅkopaśobʰitam
   
dadau tasya tataḥ prītaḥ   sva-nāma_aṅka_upaśobʰitam /
Halfverse: c    
aṅgulīyam abʰijñānaṃ   rājaputryāḥ paraṃtapaḥ
   
aṅgulīyam abʰijñānaṃ   rāja-putryāḥ paraṃ-tapaḥ /

Verse: 12 
Halfverse: a    
anena tvāṃ hariśreṣṭʰa   cihnena janakātmajā
   
anena tvāṃ hari-śreṣṭʰa   cihnena janaka_ātmajā /
Halfverse: c    
matsakāśād anuprāptam   anudvignānupaśyati
   
mat-sakāśād anuprāptam   anudvignā_anupaśyati /

Verse: 13 
Halfverse: a    
vyavasāyaś ca te vīra   sattvayuktaś ca vikramaḥ
   
vyavasāyaś ca te vīra   sattva-yuktaś ca vikramaḥ /
Halfverse: c    
sugrīvasya ca saṃdeśaḥ   siddʰiṃ katʰayatīva me
   
sugrīvasya ca saṃdeśaḥ   siddʰiṃ katʰayati_iva me /

Verse: 14 
Halfverse: a    
sa tad gr̥hya hariśreṣṭʰaḥ   stʰāpya mūrdʰni kr̥tāñjaliḥ
   
sa tad gr̥hya hari-śreṣṭʰaḥ   stʰāpya mūrdʰni kr̥ta_añjaliḥ /
Halfverse: c    
vanditvā caraṇau caiva   prastʰitaḥ plavagottamaḥ
   
vanditvā caraṇau caiva   prastʰitaḥ plavaga_uttamaḥ /

Verse: 15 


Halfverse: a    
sa tat prakarṣan hariṇāṃ balaṃ mahad    sa tat prakarṣan hariṇāṃ balaṃ mahad
   
sa tat prakarṣan hariṇāṃ balaṃ mahad    sa tat prakarṣan hariṇāṃ balaṃ mahad / {Gem}
Halfverse: b    
babʰūva vīraḥ pavanātmajaḥ kapi    babʰūva vīraḥ pavanātmajaḥ kapi
   
babʰūva vīraḥ pavana_ātmajaḥ kapi    babʰūva vīraḥ pavana_ātmajaḥ kapi / {Gem}
Halfverse: c    
gatāmbude vyomni viśuddʰamaṇḍalaḥ    gatāmbude vyomni viśuddʰamaṇḍalaḥ
   
gata_ambude vyomni viśuddʰa-maṇḍalaḥ    gata_ambude vyomni viśuddʰa-maṇḍalaḥ / {Gem}
Halfverse: d    
śaśīva nakṣatragaṇopaśobʰitaḥ    śaśīva nakṣatragaṇopaśobʰitaḥ
   
śaśī_iva nakṣatra-gaṇa_upaśobʰitaḥ    śaśī_iva nakṣatra-gaṇa_upaśobʰitaḥ / {Gem}

Verse: 16 


Halfverse: a    
atibalabalam āśritas   tavāhaṃ harivaravikramavikramair analpaiḥ
   
atibala-balam āśritas   tava_ahaṃ hari-vara-vikrama-vikramair analpaiḥ /
Halfverse: c    
pavanasuta yatʰābʰigamyate    janakasutā hanumaṃs tatʰā kuruṣva
   
pavana-suta yatʰā_abʰigamyate    janaka-sutā hanumaṃs tatʰā kuruṣva / {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.