TITUS
Ramayana
Part No. 303
Previous part

Chapter: 44 
Adhyāya 44


Verse: 1 
Halfverse: a    tad ugraśāsanaṃ bʰartur   vijñāya haripuṃgavāḥ
   
tad ugra-śāsanaṃ bʰartur   vijñāya hari-puṃgavāḥ /
Halfverse: c    
śalabʰā iva saṃcʰādya   medinīṃ saṃpratastʰire
   
śalabʰā iva saṃcʰādya   medinīṃ saṃpratastʰire /

Verse: 2 
Halfverse: a    
rāmaḥ prasravaṇe tasmin   nyavasat sahalakṣmaṇaḥ
   
rāmaḥ prasravaṇe tasmin   nyavasat saha-lakṣmaṇaḥ /
Halfverse: c    
pratīkṣamāṇas taṃ māsaṃ   yaḥ sītādʰigame kr̥taḥ
   
pratīkṣamāṇas taṃ māsaṃ   yaḥ sītā_adʰigame kr̥taḥ /

Verse: 3 
Halfverse: a    
uttarāṃ tu diśaṃ ramyāṃ   girirājasamāvr̥tām
   
uttarāṃ tu diśaṃ ramyāṃ   giri-rāja-samāvr̥tām /
Halfverse: c    
pratastʰe sahasā vīro   hariḥ śatabalis tadā
   
pratastʰe sahasā vīro   hariḥ śata-balis tadā /

Verse: 4 
Halfverse: a    
pūrvāṃ diśaṃ prati yayau   vinato hariyūtʰapaḥ
   
pūrvāṃ diśaṃ prati yayau   vinato hari-yūtʰapaḥ / {ab only}

Verse: 5 
Halfverse: a    
tārāṅgadādi sahitaḥ   plavagaḥ pavanātmajaḥ
   
tārā_aṅgada_ādi sahitaḥ   plavagaḥ pavana_ātmajaḥ /
Halfverse: c    
agastyacaritām āśāṃ   dakṣiṇāṃ hariyūtʰapaḥ
   
agastya-caritām āśāṃ   dakṣiṇāṃ hari-yūtʰapaḥ /

Verse: 6 
Halfverse: a    
paścimāṃ tu diśaṃ gʰorāṃ   suṣeṇaḥ plavageśvaraḥ
   
paścimāṃ tu diśaṃ gʰorāṃ   suṣeṇaḥ plavaga_īśvaraḥ /
Halfverse: c    
pratastʰe hariśārdūlo   bʰr̥śaṃ varuṇapālitām
   
pratastʰe hari-śārdūlo   bʰr̥śaṃ varuṇa-pālitām /

Verse: 7 
Halfverse: a    
tataḥ sarvā diśo rājā   codayitvā yatʰā tatʰam
   
tataḥ sarvā diśo rājā   codayitvā yatʰā tatʰam /
Halfverse: c    
kapisenā patīn mukʰyān   mumoda sukʰitaḥ sukʰam
   
kapi-senā patīn mukʰyān   mumoda sukʰitaḥ sukʰam /

Verse: 8 
Halfverse: a    
evaṃ saṃcoditāḥ sarve   rājñā vānarayūtʰapāḥ
   
evaṃ saṃcoditāḥ sarve   rājñā vānara-yūtʰapāḥ /
Halfverse: c    
svāṃ svāṃ diśam abʰipretya   tvaritāḥ saṃpratastʰire
   
svāṃ svāṃ diśam abʰipretya   tvaritāḥ saṃpratastʰire /

Verse: 9 
Halfverse: a    
nadantaś connadantaś ca   garjantaś ca plavaṃgamāḥ
   
nadantaś ca_unnadantaś ca   garjantaś ca plavaṃ-gamāḥ /
Halfverse: c    
kṣvelanto dʰāvamānāś ca   yayuḥ plavagasattamāḥ
   
kṣvelanto dʰāvamānāś ca   yayuḥ plavaga-sattamāḥ /
Halfverse: e    
ānayiṣyāmahe sītāṃ   haniṣyāmaś ca rāvaṇam
   
ānayiṣyāmahe sītāṃ   haniṣyāmaś ca rāvaṇam /

Verse: 10 
Halfverse: a    
aham eko haniṣyāmi   prāptaṃ rāvaṇam āhave
   
aham eko haniṣyāmi   prāptaṃ rāvaṇam āhave /
Halfverse: c    
tataś conmatʰya sahasā   hariṣye janakātmajām
   
tataś ca_unmatʰya sahasā   hariṣye janaka_ātmajām /

Verse: 11 
Halfverse: a    
vepamānaṃ śrameṇādya   bʰavadbʰiḥ stʰīyatām iti
   
vepamānaṃ śrameṇa_adya   bʰavadbʰiḥ stʰīyatām iti /
Halfverse: c    
eka evāhariṣyāmi   pātālād api jānakīm
   
eka eva_āhariṣyāmi   pātālād api jānakīm /

Verse: 12 
Halfverse: a    
vidʰamiṣyāmy ahaṃ vr̥kṣān   dārayiṣyāmy ahaṃ girīn
   
vidʰamiṣyāmy ahaṃ vr̥kṣān   dārayiṣyāmy ahaṃ girīn /
Halfverse: c    
dʰaraṇīṃ dārayiṣyāmi   kṣobʰayiṣyāmi sāgarān
   
dʰaraṇīṃ dārayiṣyāmi   kṣobʰayiṣyāmi sāgarān /

Verse: 13 
Halfverse: a    
ahaṃ yojanasaṃkʰyāyāḥ   plavitā nātra saṃśayaḥ
   
ahaṃ yojana-saṃkʰyāyāḥ   plavitā na_atra saṃśayaḥ /
Halfverse: c    
śataṃ yojanasaṃkʰyāyāḥ   śataṃ samadʰikaṃ hy aham
   
śataṃ yojana-saṃkʰyāyāḥ   śataṃ samadʰikaṃ hy aham /

Verse: 14 
Halfverse: a    
bʰūtale sāgare vāpi   śaileṣu ca vaneṣu ca
   
bʰū-tale sāgare _api   śaileṣu ca vaneṣu ca /
Halfverse: c    
pātālasyāpi madʰye   na mamāccʰidyate gatiḥ
   
pātālasya_api madʰye   na mama_āccʰidyate gatiḥ /

Verse: 15 
Halfverse: a    
ity ekaikaṃ tadā tatra   vānarā baladarpitāḥ
   
ity ekaikaṃ tadā tatra   vānarā bala-darpitāḥ /
Halfverse: c    
ūcuś ca vacanaṃ tasmin   harirājasya saṃnidʰau
   
ūcuś ca vacanaṃ tasmin   hari-rājasya saṃnidʰau / {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.