TITUS
Ramayana
Part No. 303
Chapter: 44
Adhyāya
44
Verse: 1
Halfverse: a
tad
ugraśāsanaṃ
bʰartur
vijñāya
haripuṃgavāḥ
tad
ugra-śāsanaṃ
bʰartur
vijñāya
hari-puṃgavāḥ
/
Halfverse: c
śalabʰā
iva
saṃcʰādya
medinīṃ
saṃpratastʰire
śalabʰā
iva
saṃcʰādya
medinīṃ
saṃpratastʰire
/
Verse: 2
Halfverse: a
rāmaḥ
prasravaṇe
tasmin
nyavasat
sahalakṣmaṇaḥ
rāmaḥ
prasravaṇe
tasmin
nyavasat
saha-lakṣmaṇaḥ
/
Halfverse: c
pratīkṣamāṇas
taṃ
māsaṃ
yaḥ
sītādʰigame
kr̥taḥ
pratīkṣamāṇas
taṃ
māsaṃ
yaḥ
sītā
_adʰigame
kr̥taḥ
/
Verse: 3
Halfverse: a
uttarāṃ
tu
diśaṃ
ramyāṃ
girirājasamāvr̥tām
uttarāṃ
tu
diśaṃ
ramyāṃ
giri-rāja-samāvr̥tām
/
Halfverse: c
pratastʰe
sahasā
vīro
hariḥ
śatabalis
tadā
pratastʰe
sahasā
vīro
hariḥ
śata-balis
tadā
/
Verse: 4
Halfverse: a
pūrvāṃ
diśaṃ
prati
yayau
vinato
hariyūtʰapaḥ
pūrvāṃ
diśaṃ
prati
yayau
vinato
hari-yūtʰapaḥ
/
{ab
only}
Verse: 5
Halfverse: a
tārāṅgadādi
sahitaḥ
plavagaḥ
pavanātmajaḥ
tārā
_aṅgada
_ādi
sahitaḥ
plavagaḥ
pavana
_ātmajaḥ
/
Halfverse: c
agastyacaritām
āśāṃ
dakṣiṇāṃ
hariyūtʰapaḥ
agastya-caritām
āśāṃ
dakṣiṇāṃ
hari-yūtʰapaḥ
/
Verse: 6
Halfverse: a
paścimāṃ
tu
diśaṃ
gʰorāṃ
suṣeṇaḥ
plavageśvaraḥ
paścimāṃ
tu
diśaṃ
gʰorāṃ
suṣeṇaḥ
plavaga
_īśvaraḥ
/
Halfverse: c
pratastʰe
hariśārdūlo
bʰr̥śaṃ
varuṇapālitām
pratastʰe
hari-śārdūlo
bʰr̥śaṃ
varuṇa-pālitām
/
Verse: 7
Halfverse: a
tataḥ
sarvā
diśo
rājā
codayitvā
yatʰā
tatʰam
tataḥ
sarvā
diśo
rājā
codayitvā
yatʰā
tatʰam
/
Halfverse: c
kapisenā
patīn
mukʰyān
mumoda
sukʰitaḥ
sukʰam
kapi-senā
patīn
mukʰyān
mumoda
sukʰitaḥ
sukʰam
/
Verse: 8
Halfverse: a
evaṃ
saṃcoditāḥ
sarve
rājñā
vānarayūtʰapāḥ
evaṃ
saṃcoditāḥ
sarve
rājñā
vānara-yūtʰapāḥ
/
Halfverse: c
svāṃ
svāṃ
diśam
abʰipretya
tvaritāḥ
saṃpratastʰire
svāṃ
svāṃ
diśam
abʰipretya
tvaritāḥ
saṃpratastʰire
/
Verse: 9
Halfverse: a
nadantaś
connadantaś
ca
garjantaś
ca
plavaṃgamāḥ
nadantaś
ca
_unnadantaś
ca
garjantaś
ca
plavaṃ-gamāḥ
/
Halfverse: c
kṣvelanto
dʰāvamānāś
ca
yayuḥ
plavagasattamāḥ
kṣvelanto
dʰāvamānāś
ca
yayuḥ
plavaga-sattamāḥ
/
Halfverse: e
ānayiṣyāmahe
sītāṃ
haniṣyāmaś
ca
rāvaṇam
ānayiṣyāmahe
sītāṃ
haniṣyāmaś
ca
rāvaṇam
/
Verse: 10
Halfverse: a
aham
eko
haniṣyāmi
prāptaṃ
rāvaṇam
āhave
aham
eko
haniṣyāmi
prāptaṃ
rāvaṇam
āhave
/
Halfverse: c
tataś
conmatʰya
sahasā
hariṣye
janakātmajām
tataś
ca
_unmatʰya
sahasā
hariṣye
janaka
_ātmajām
/
Verse: 11
Halfverse: a
vepamānaṃ
śrameṇādya
bʰavadbʰiḥ
stʰīyatām
iti
vepamānaṃ
śrameṇa
_adya
bʰavadbʰiḥ
stʰīyatām
iti
/
Halfverse: c
eka
evāhariṣyāmi
pātālād
api
jānakīm
eka
eva
_āhariṣyāmi
pātālād
api
jānakīm
/
Verse: 12
Halfverse: a
vidʰamiṣyāmy
ahaṃ
vr̥kṣān
dārayiṣyāmy
ahaṃ
girīn
vidʰamiṣyāmy
ahaṃ
vr̥kṣān
dārayiṣyāmy
ahaṃ
girīn
/
Halfverse: c
dʰaraṇīṃ
dārayiṣyāmi
kṣobʰayiṣyāmi
sāgarān
dʰaraṇīṃ
dārayiṣyāmi
kṣobʰayiṣyāmi
sāgarān
/
Verse: 13
Halfverse: a
ahaṃ
yojanasaṃkʰyāyāḥ
plavitā
nātra
saṃśayaḥ
ahaṃ
yojana-saṃkʰyāyāḥ
plavitā
na
_atra
saṃśayaḥ
/
Halfverse: c
śataṃ
yojanasaṃkʰyāyāḥ
śataṃ
samadʰikaṃ
hy
aham
śataṃ
yojana-saṃkʰyāyāḥ
śataṃ
samadʰikaṃ
hy
aham
/
Verse: 14
Halfverse: a
bʰūtale
sāgare
vāpi
śaileṣu
ca
vaneṣu
ca
bʰū-tale
sāgare
vā
_api
śaileṣu
ca
vaneṣu
ca
/
Halfverse: c
pātālasyāpi
vā
madʰye
na
mamāccʰidyate
gatiḥ
pātālasya
_api
vā
madʰye
na
mama
_āccʰidyate
gatiḥ
/
Verse: 15
Halfverse: a
ity
ekaikaṃ
tadā
tatra
vānarā
baladarpitāḥ
ity
ekaikaṃ
tadā
tatra
vānarā
bala-darpitāḥ
/
Halfverse: c
ūcuś
ca
vacanaṃ
tasmin
harirājasya
saṃnidʰau
ūcuś
ca
vacanaṃ
tasmin
hari-rājasya
saṃnidʰau
/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.