TITUS
Ramayana
Part No. 304
Previous part

Chapter: 45 
Adhyāya 45


Verse: 1 
Halfverse: a    gateṣu vānarendreṣu   rāmaḥ sugrīvam abravīt
   
gateṣu vānara_indreṣu   rāmaḥ sugrīvam abravīt /
Halfverse: c    
katʰaṃ bʰavān vinājīte   sarvaṃ vai maṇḍalaṃ bʰuvaḥ
   
katʰaṃ bʰavān vinājīte   sarvaṃ vai maṇḍalaṃ bʰuvaḥ /

Verse: 2 
Halfverse: a    
sugrīvas tu tato rāmam   uvāca praṇatātmavān
   
sugrīvas tu tato rāmam   uvāca praṇata_ātmavān /
Halfverse: c    
śrūyatāṃ sarvam ākʰyāsye   vistareṇa nararṣabʰa
   
śrūyatāṃ sarvam ākʰyāsye   vistareṇa nara-r̥ṣabʰa /

Verse: 3 
Halfverse: a    
yadā tu dundubʰiṃ nāma   dānavaṃ mahiṣākr̥tim
   
yadā tu dundubʰiṃ nāma   dānavaṃ mahiṣa_ākr̥tim /
Halfverse: c    
parikālayate vālī   malayaṃ prati parvatam
   
parikālayate vālī   malayaṃ prati parvatam /

Verse: 4 
Halfverse: a    
tadā viveśa mahiṣo   malayasya guhāṃ prati
   
tadā viveśa mahiṣo   malayasya guhāṃ prati /
Halfverse: c    
viveśa vālī tatrāpi   malayaṃ tajjigʰāṃsayā
   
viveśa vālī tatra_api   malayaṃ taj-jigʰāṃsayā /

Verse: 5 
Halfverse: a    
tato 'haṃ tatra nikṣipto   guhād vārivinītavat
   
tato_ahaṃ tatra nikṣipto   guhād vāri-vinītavat /
Halfverse: c    
na ca niṣkramate vālī   tadā saṃvatsare gate
   
na ca niṣkramate vālī   tadā saṃvatsare gate /

Verse: 6 
Halfverse: a    
tataḥ kṣatajavegena   āpupūre tadā bilam
   
tataḥ kṣataja-vegena   āpupūre tadā bilam /
Halfverse: c    
tad ahaṃ vismito dr̥ṣṭvā   bʰrātr̥śokaviṣārditaḥ
   
tad ahaṃ vismito dr̥ṣṭvā   bʰrātr̥-śoka-viṣa_arditaḥ /

Verse: 7 
Halfverse: a    
atʰāhaṃ kr̥tabuddʰis tu   suvyaktaṃ nihato guruḥ
   
atʰa_ahaṃ kr̥ta-buddʰis tu   suvyaktaṃ nihato guruḥ /
Halfverse: c    
śilāparvatasaṃkāśā   biladvāri mayā kr̥tā
   
śilā-parvata-saṃkāśā   bila-dvāri mayā kr̥tā /
Halfverse: e    
aśaknuvan niṣkramituṃ   mahiṣo vinaśed iti
   
aśaknuvan niṣkramituṃ   mahiṣo vinaśed iti /

Verse: 8 
Halfverse: a    
tato 'ham āgāṃ kiṣkindʰāṃ   nirāśas tasya jīvite
   
tato_aham āgāṃ kiṣkindʰāṃ   nirāśas tasya jīvite /
Halfverse: c    
rājyaṃ ca sumahat prāptaṃ   tārā ca rumayā saha
   
rājyaṃ ca sumahat prāptaṃ   tārā ca rumayā saha /
Halfverse: e    
mitraiś ca sahitas tatra   vasāmi vigatajvaraḥ
   
mitraiś ca sahitas tatra   vasāmi vigata-jvaraḥ /

Verse: 9 
Halfverse: a    
ājagāma tato vālī   hatvāṃ taṃ dānavarṣabʰam
   
ājagāma tato vālī   hatvāṃ taṃ dānava-r̥ṣabʰam /
Halfverse: c    
tato 'ham adadāṃ rājyaṃ   gauravād bʰayayantritaḥ
   
tato_aham adadāṃ rājyaṃ   gauravād bʰaya-yantritaḥ /

Verse: 10 
Halfverse: a    
sa māṃ jigʰāṃsur duṣṭātmā   vālī pravyatʰitendriyaḥ
   
sa māṃ jigʰāṃsur duṣṭa_ātmā   vālī pravyatʰita_indriyaḥ /
Halfverse: c    
parilākayate krodʰād   dʰāvantaṃ sacivaiḥ saha
   
parilākayate krodʰād   dʰāvantaṃ sacivaiḥ saha /

Verse: 11 
Halfverse: a    
tato 'haṃ vālinā tena   sānubandʰaḥ pradʰāvitaḥ
   
tato_ahaṃ vālinā tena   sānubandʰaḥ pradʰāvitaḥ /
Halfverse: c    
nadīś ca vividʰāḥ paśyan   vanāni nagarāṇi ca
   
nadīś ca vividʰāḥ paśyan   vanāni nagarāṇi ca /

Verse: 12 
Halfverse: a    
ādarśatalasaṃkāśā   tato vai pr̥tʰivī mayā
   
ādarśa-tala-saṃkāśā   tato vai pr̥tʰivī mayā /
Halfverse: c    
alātacakrapratimā   dr̥ṣṭā goṣpadavat tadā
   
alāta-cakra-pratimā   dr̥ṣṭā goṣpadavat tadā /

Verse: 13 
Halfverse: a    
tataḥ pūrvam ahaṃ gatvā   dakṣiṇām aham āśritaḥ
   
tataḥ pūrvam ahaṃ gatvā   dakṣiṇām aham āśritaḥ /
Halfverse: c    
diśaṃ ca paścimāṃ bʰūyo   gato 'smi bʰayaśaṅkitaḥ
   
diśaṃ ca paścimāṃ bʰūyo   gato_asmi bʰaya-śaṅkitaḥ /
Halfverse: e    
uttarāṃ tu diśaṃ yāntaṃ   hanumān mām atʰābravīt
   
uttarāṃ tu diśaṃ yāntaṃ   hanumān mām atʰa_abravīt /

Verse: 14 
Halfverse: a    
idānīṃ me smr̥taṃ rājan   yatʰā vālī harīśvaraḥ
   
idānīṃ me smr̥taṃ rājan   yatʰā vālī hari_īśvaraḥ /
Halfverse: c    
mataṅgena tadā śapto   hy asminn āśramamaṇḍale
   
mataṅgena tadā śapto   hy asminn āśrama-maṇḍale /

Verse: 15 
Halfverse: a    
praviśed yadi vālī   mūrdʰāsya śatadʰā bʰavet
   
praviśed yadi vālī   mūrdʰā_asya śatadʰā bʰavet /
Halfverse: c    
tatra vāsaḥ sukʰo 'smākaṃ   nirudvigno bʰaviṣyati
   
tatra vāsaḥ sukʰo_asmākaṃ   nirudvigno bʰaviṣyati /

Verse: 16 
Halfverse: a    
tataḥ parvatam āsādya   r̥śyamūkaṃ nr̥pātmaja
   
tataḥ parvatam āsādya   r̥śyamūkaṃ nr̥pa_ātmaja /
Halfverse: c    
na viveśa tadā vālī   mataṅgasya bʰayāt tadā
   
na viveśa tadā vālī   mataṅgasya bʰayāt tadā /

Verse: 17 
Halfverse: a    
evaṃ mayā tadā rājan   pratyakṣam upalakṣitam
   
evaṃ mayā tadā rājan   pratyakṣam upalakṣitam /
Halfverse: c    
pr̥tʰivīmaṇḍalaṃ kr̥tsnaṃ   guhām asmy āgatas tataḥ
   
pr̥tʰivī-maṇḍalaṃ kr̥tsnaṃ   guhām asmy āgatas tataḥ / {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.