TITUS
Ramayana
Part No. 304
Chapter: 45
Adhyāya
45
Verse: 1
Halfverse: a
gateṣu
vānarendreṣu
rāmaḥ
sugrīvam
abravīt
gateṣu
vānara
_indreṣu
rāmaḥ
sugrīvam
abravīt
/
Halfverse: c
katʰaṃ
bʰavān
vinājīte
sarvaṃ
vai
maṇḍalaṃ
bʰuvaḥ
katʰaṃ
bʰavān
vinājīte
sarvaṃ
vai
maṇḍalaṃ
bʰuvaḥ
/
Verse: 2
Halfverse: a
sugrīvas
tu
tato
rāmam
uvāca
praṇatātmavān
sugrīvas
tu
tato
rāmam
uvāca
praṇata
_ātmavān
/
Halfverse: c
śrūyatāṃ
sarvam
ākʰyāsye
vistareṇa
nararṣabʰa
śrūyatāṃ
sarvam
ākʰyāsye
vistareṇa
nara-r̥ṣabʰa
/
Verse: 3
Halfverse: a
yadā
tu
dundubʰiṃ
nāma
dānavaṃ
mahiṣākr̥tim
yadā
tu
dundubʰiṃ
nāma
dānavaṃ
mahiṣa
_ākr̥tim
/
Halfverse: c
parikālayate
vālī
malayaṃ
prati
parvatam
parikālayate
vālī
malayaṃ
prati
parvatam
/
Verse: 4
Halfverse: a
tadā
viveśa
mahiṣo
malayasya
guhāṃ
prati
tadā
viveśa
mahiṣo
malayasya
guhāṃ
prati
/
Halfverse: c
viveśa
vālī
tatrāpi
malayaṃ
tajjigʰāṃsayā
viveśa
vālī
tatra
_api
malayaṃ
taj-jigʰāṃsayā
/
Verse: 5
Halfverse: a
tato
'haṃ
tatra
nikṣipto
guhād
vārivinītavat
tato
_ahaṃ
tatra
nikṣipto
guhād
vāri-vinītavat
/
Halfverse: c
na
ca
niṣkramate
vālī
tadā
saṃvatsare
gate
na
ca
niṣkramate
vālī
tadā
saṃvatsare
gate
/
Verse: 6
Halfverse: a
tataḥ
kṣatajavegena
āpupūre
tadā
bilam
tataḥ
kṣataja-vegena
āpupūre
tadā
bilam
/
Halfverse: c
tad
ahaṃ
vismito
dr̥ṣṭvā
bʰrātr̥śokaviṣārditaḥ
tad
ahaṃ
vismito
dr̥ṣṭvā
bʰrātr̥-śoka-viṣa
_arditaḥ
/
Verse: 7
Halfverse: a
atʰāhaṃ
kr̥tabuddʰis
tu
suvyaktaṃ
nihato
guruḥ
atʰa
_ahaṃ
kr̥ta-buddʰis
tu
suvyaktaṃ
nihato
guruḥ
/
Halfverse: c
śilāparvatasaṃkāśā
biladvāri
mayā
kr̥tā
śilā-parvata-saṃkāśā
bila-dvāri
mayā
kr̥tā
/
Halfverse: e
aśaknuvan
niṣkramituṃ
mahiṣo
vinaśed
iti
aśaknuvan
niṣkramituṃ
mahiṣo
vinaśed
iti
/
Verse: 8
Halfverse: a
tato
'ham
āgāṃ
kiṣkindʰāṃ
nirāśas
tasya
jīvite
tato
_aham
āgāṃ
kiṣkindʰāṃ
nirāśas
tasya
jīvite
/
Halfverse: c
rājyaṃ
ca
sumahat
prāptaṃ
tārā
ca
rumayā
saha
rājyaṃ
ca
sumahat
prāptaṃ
tārā
ca
rumayā
saha
/
Halfverse: e
mitraiś
ca
sahitas
tatra
vasāmi
vigatajvaraḥ
mitraiś
ca
sahitas
tatra
vasāmi
vigata-jvaraḥ
/
Verse: 9
Halfverse: a
ājagāma
tato
vālī
hatvāṃ
taṃ
dānavarṣabʰam
ājagāma
tato
vālī
hatvāṃ
taṃ
dānava-r̥ṣabʰam
/
Halfverse: c
tato
'ham
adadāṃ
rājyaṃ
gauravād
bʰayayantritaḥ
tato
_aham
adadāṃ
rājyaṃ
gauravād
bʰaya-yantritaḥ
/
Verse: 10
Halfverse: a
sa
māṃ
jigʰāṃsur
duṣṭātmā
vālī
pravyatʰitendriyaḥ
sa
māṃ
jigʰāṃsur
duṣṭa
_ātmā
vālī
pravyatʰita
_indriyaḥ
/
Halfverse: c
parilākayate
krodʰād
dʰāvantaṃ
sacivaiḥ
saha
parilākayate
krodʰād
dʰāvantaṃ
sacivaiḥ
saha
/
Verse: 11
Halfverse: a
tato
'haṃ
vālinā
tena
sānubandʰaḥ
pradʰāvitaḥ
tato
_ahaṃ
vālinā
tena
sānubandʰaḥ
pradʰāvitaḥ
/
Halfverse: c
nadīś
ca
vividʰāḥ
paśyan
vanāni
nagarāṇi
ca
nadīś
ca
vividʰāḥ
paśyan
vanāni
nagarāṇi
ca
/
Verse: 12
Halfverse: a
ādarśatalasaṃkāśā
tato
vai
pr̥tʰivī
mayā
ādarśa-tala-saṃkāśā
tato
vai
pr̥tʰivī
mayā
/
Halfverse: c
alātacakrapratimā
dr̥ṣṭā
goṣpadavat
tadā
alāta-cakra-pratimā
dr̥ṣṭā
goṣpadavat
tadā
/
Verse: 13
Halfverse: a
tataḥ
pūrvam
ahaṃ
gatvā
dakṣiṇām
aham
āśritaḥ
tataḥ
pūrvam
ahaṃ
gatvā
dakṣiṇām
aham
āśritaḥ
/
Halfverse: c
diśaṃ
ca
paścimāṃ
bʰūyo
gato
'smi
bʰayaśaṅkitaḥ
diśaṃ
ca
paścimāṃ
bʰūyo
gato
_asmi
bʰaya-śaṅkitaḥ
/
Halfverse: e
uttarāṃ
tu
diśaṃ
yāntaṃ
hanumān
mām
atʰābravīt
uttarāṃ
tu
diśaṃ
yāntaṃ
hanumān
mām
atʰa
_abravīt
/
Verse: 14
Halfverse: a
idānīṃ
me
smr̥taṃ
rājan
yatʰā
vālī
harīśvaraḥ
idānīṃ
me
smr̥taṃ
rājan
yatʰā
vālī
hari
_īśvaraḥ
/
Halfverse: c
mataṅgena
tadā
śapto
hy
asminn
āśramamaṇḍale
mataṅgena
tadā
śapto
hy
asminn
āśrama-maṇḍale
/
Verse: 15
Halfverse: a
praviśed
yadi
vā
vālī
mūrdʰāsya
śatadʰā
bʰavet
praviśed
yadi
vā
vālī
mūrdʰā
_asya
śatadʰā
bʰavet
/
Halfverse: c
tatra
vāsaḥ
sukʰo
'smākaṃ
nirudvigno
bʰaviṣyati
tatra
vāsaḥ
sukʰo
_asmākaṃ
nirudvigno
bʰaviṣyati
/
Verse: 16
Halfverse: a
tataḥ
parvatam
āsādya
r̥śyamūkaṃ
nr̥pātmaja
tataḥ
parvatam
āsādya
r̥śyamūkaṃ
nr̥pa
_ātmaja
/
Halfverse: c
na
viveśa
tadā
vālī
mataṅgasya
bʰayāt
tadā
na
viveśa
tadā
vālī
mataṅgasya
bʰayāt
tadā
/
Verse: 17
Halfverse: a
evaṃ
mayā
tadā
rājan
pratyakṣam
upalakṣitam
evaṃ
mayā
tadā
rājan
pratyakṣam
upalakṣitam
/
Halfverse: c
pr̥tʰivīmaṇḍalaṃ
kr̥tsnaṃ
guhām
asmy
āgatas
tataḥ
pr̥tʰivī-maṇḍalaṃ
kr̥tsnaṃ
guhām
asmy
āgatas
tataḥ
/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.