TITUS
Ramayana
Part No. 305
Previous part

Chapter: 46 
Adhyāya 46


Verse: 1 
Halfverse: a    darśanārtʰaṃ tu vaidehyāḥ   sarvataḥ kapiyūtʰapāḥ
   
darśana_artʰaṃ tu vaidehyāḥ   sarvataḥ kapi-yūtʰapāḥ /
Halfverse: c    
vyādiṣṭāḥ kapirājena   yatʰoktaṃ jagmur añjasā
   
vyādiṣṭāḥ kapi-rājena   yatʰā_uktaṃ jagmur añjasā /

Verse: 2 
Halfverse: a    
sarāṃsi saritaḥ kakṣān   ākāśaṃ nagarāṇi ca
   
sarāṃsi saritaḥ kakṣān   ākāśaṃ nagarāṇi ca /
Halfverse: c    
nadīdurgāṃs tatʰā śailān   vicinvanti samantataḥ
   
nadī-durgāṃs tatʰā śailān   vicinvanti samantataḥ /

Verse: 3 
Halfverse: a    
sugrīveṇa samākʰyātān   sarve vānarayūtʰapāḥ
   
sugrīveṇa samākʰyātān   sarve vānara-yūtʰapāḥ /
Halfverse: c    
pradeśān pravicinvanti   saśailavanakānanān
   
pradeśān pravicinvanti   saśaila-vana-kānanān /

Verse: 4 
Halfverse: a    
vicintya divasaṃ sarve   sītādʰigamane dʰr̥tāḥ
   
vicintya divasaṃ sarve   sītā_adʰigamane dʰr̥tāḥ /
Halfverse: c    
samāyānti sma medinyāṃ   niśākāleśu vānarāḥ
   
samāyānti sma medinyāṃ   niśā-kāleśu vānarāḥ /

Verse: 5 
Halfverse: a    
sarvartukāṃś ca deśeṣu   vānarāḥ sapʰalān drumān
   
sarva-r̥tukāṃś ca deśeṣu   vānarāḥ sapʰalān drumān /
Halfverse: c    
āsādya rajanīṃ śayyāṃ   cakruḥ sarveṣv ahaḥsu te
   
āsādya rajanīṃ śayyāṃ   cakruḥ sarveṣv ahaḥsu te /

Verse: 6 
Halfverse: a    
tad ahaḥ pratʰamaṃ kr̥tvā   māse prasravaṇaṃ gatāḥ
   
tad ahaḥ pratʰamaṃ kr̥tvā   māse prasravaṇaṃ gatāḥ /
Halfverse: c    
kapirājena saṃgamya   nirāśāḥ kapiyūtʰapāḥ
   
kapi-rājena saṃgamya   nirāśāḥ kapi-yūtʰapāḥ /

Verse: 7 
Halfverse: a    
vicitya tu diśaṃ pūrvāṃ   yatʰoktāṃ sacivaiḥ saha
   
vicitya tu diśaṃ pūrvāṃ   yatʰā_uktāṃ sacivaiḥ saha /
Halfverse: c    
adr̥ṣṭvā vinataḥ sītām   ājagāma mahābalaḥ
   
adr̥ṣṭvā vinataḥ sītām   ājagāma mahā-balaḥ /

Verse: 8 
Halfverse: a    
uttarāṃ tu diśaṃ sarvāṃ   vicitya sa mahākapiḥ
   
uttarāṃ tu diśaṃ sarvāṃ   vicitya sa mahā-kapiḥ /
Halfverse: c    
āgataḥ saha sainyena   vīraḥ śatabalis tadā
   
āgataḥ saha sainyena   vīraḥ śata-balis tadā /

Verse: 9 
Halfverse: a    
suṣeṇaḥ paścimām āśāṃ   vicitya saha vānaraiḥ
   
suṣeṇaḥ paścimām āśāṃ   vicitya saha vānaraiḥ /
Halfverse: c    
sametya māse saṃpūrṇe   sugrīvam upacakrame
   
sametya māse saṃpūrṇe   sugrīvam upacakrame /

Verse: 10 
Halfverse: a    
taṃ prasravaṇapr̥ṣṭʰastʰaṃ   samāsādyābʰivādya ca
   
taṃ prasravaṇa-pr̥ṣṭʰastʰaṃ   samāsādya_abʰivādya ca /
Halfverse: c    
āsīnaṃ saha rāmeṇa   sugrīvam idam abruvan
   
āsīnaṃ saha rāmeṇa   sugrīvam idam abruvan /

Verse: 11 
Halfverse: a    
vicitāḥ parvatāḥ sarve   vanāni nagarāṇi ca
   
vicitāḥ parvatāḥ sarve   vanāni nagarāṇi ca /
Halfverse: c    
nimnagāḥ sāgarāntāś ca   sarve janapadās tatʰā
   
nimnagāḥ sāgara_antāś ca   sarve jana-padās tatʰā /

Verse: 12 
Halfverse: a    
guhāś ca vicitāḥ sarvā   yās tvayā parikīrtitāḥ
   
guhāś ca vicitāḥ sarvā   yās tvayā parikīrtitāḥ /
Halfverse: c    
vicitāś ca mahāgulmā   latāvitatasaṃtatāḥ
   
vicitāś ca mahā-gulmā   latā-vitata-saṃtatāḥ /

Verse: 13 
Halfverse: a    
gahaneṣu ca deśeṣu   durgeṣu viṣameṣu ca
   
gahaneṣu ca deśeṣu   durgeṣu viṣameṣu ca /
Halfverse: c    
sattvāny atipramāṇāni   vicitāni hatāni ca
   
sattvāny atipramāṇāni   vicitāni hatāni ca /
Halfverse: e    
ye caiva gahanā deśā   vicitās te punaḥ punaḥ
   
ye caiva gahanā deśā   vicitās te punaḥ punaḥ /

Verse: 14 


Halfverse: a    
udārasattvābʰijano mahātmā    udārasattvābʰijano mahātmā
   
udāra-sattva_abʰijano mahātmā    udāra-sattva_abʰijano mahātmā / {Gem}
Halfverse: b    
sa maitʰilīṃ drakṣyati vānarendraḥ    sa maitʰilīṃ drakṣyati vānarendraḥ
   
sa maitʰilīṃ drakṣyati vānara_indraḥ    sa maitʰilīṃ drakṣyati vānara_indraḥ / {Gem}
Halfverse: c    
diśaṃ tu yām eva gatā tu sītā    diśaṃ tu yām eva gatā tu sītā
   
diśaṃ tu yām eva gatā tu sītā    diśaṃ tu yām eva gatā tu sītā / {Gem}
Halfverse: d    
tām āstʰito vāyusuto hanūmān    tām āstʰito vāyusuto hanūmān
   
tām āstʰito vāyu-suto hanūmān    tām āstʰito vāyu-suto hanūmān / {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.