TITUS
Ramayana
Part No. 305
Chapter: 46
Adhyāya
46
Verse: 1
Halfverse: a
darśanārtʰaṃ
tu
vaidehyāḥ
sarvataḥ
kapiyūtʰapāḥ
darśana
_artʰaṃ
tu
vaidehyāḥ
sarvataḥ
kapi-yūtʰapāḥ
/
Halfverse: c
vyādiṣṭāḥ
kapirājena
yatʰoktaṃ
jagmur
añjasā
vyādiṣṭāḥ
kapi-rājena
yatʰā
_uktaṃ
jagmur
añjasā
/
Verse: 2
Halfverse: a
sarāṃsi
saritaḥ
kakṣān
ākāśaṃ
nagarāṇi
ca
sarāṃsi
saritaḥ
kakṣān
ākāśaṃ
nagarāṇi
ca
/
Halfverse: c
nadīdurgāṃs
tatʰā
śailān
vicinvanti
samantataḥ
nadī-durgāṃs
tatʰā
śailān
vicinvanti
samantataḥ
/
Verse: 3
Halfverse: a
sugrīveṇa
samākʰyātān
sarve
vānarayūtʰapāḥ
sugrīveṇa
samākʰyātān
sarve
vānara-yūtʰapāḥ
/
Halfverse: c
pradeśān
pravicinvanti
saśailavanakānanān
pradeśān
pravicinvanti
saśaila-vana-kānanān
/
Verse: 4
Halfverse: a
vicintya
divasaṃ
sarve
sītādʰigamane
dʰr̥tāḥ
vicintya
divasaṃ
sarve
sītā
_adʰigamane
dʰr̥tāḥ
/
Halfverse: c
samāyānti
sma
medinyāṃ
niśākāleśu
vānarāḥ
samāyānti
sma
medinyāṃ
niśā-kāleśu
vānarāḥ
/
Verse: 5
Halfverse: a
sarvartukāṃś
ca
deśeṣu
vānarāḥ
sapʰalān
drumān
sarva-r̥tukāṃś
ca
deśeṣu
vānarāḥ
sapʰalān
drumān
/
Halfverse: c
āsādya
rajanīṃ
śayyāṃ
cakruḥ
sarveṣv
ahaḥsu
te
āsādya
rajanīṃ
śayyāṃ
cakruḥ
sarveṣv
ahaḥsu
te
/
Verse: 6
Halfverse: a
tad
ahaḥ
pratʰamaṃ
kr̥tvā
māse
prasravaṇaṃ
gatāḥ
tad
ahaḥ
pratʰamaṃ
kr̥tvā
māse
prasravaṇaṃ
gatāḥ
/
Halfverse: c
kapirājena
saṃgamya
nirāśāḥ
kapiyūtʰapāḥ
kapi-rājena
saṃgamya
nirāśāḥ
kapi-yūtʰapāḥ
/
Verse: 7
Halfverse: a
vicitya
tu
diśaṃ
pūrvāṃ
yatʰoktāṃ
sacivaiḥ
saha
vicitya
tu
diśaṃ
pūrvāṃ
yatʰā
_uktāṃ
sacivaiḥ
saha
/
Halfverse: c
adr̥ṣṭvā
vinataḥ
sītām
ājagāma
mahābalaḥ
adr̥ṣṭvā
vinataḥ
sītām
ājagāma
mahā-balaḥ
/
Verse: 8
Halfverse: a
uttarāṃ
tu
diśaṃ
sarvāṃ
vicitya
sa
mahākapiḥ
uttarāṃ
tu
diśaṃ
sarvāṃ
vicitya
sa
mahā-kapiḥ
/
Halfverse: c
āgataḥ
saha
sainyena
vīraḥ
śatabalis
tadā
āgataḥ
saha
sainyena
vīraḥ
śata-balis
tadā
/
Verse: 9
Halfverse: a
suṣeṇaḥ
paścimām
āśāṃ
vicitya
saha
vānaraiḥ
suṣeṇaḥ
paścimām
āśāṃ
vicitya
saha
vānaraiḥ
/
Halfverse: c
sametya
māse
saṃpūrṇe
sugrīvam
upacakrame
sametya
māse
saṃpūrṇe
sugrīvam
upacakrame
/
Verse: 10
Halfverse: a
taṃ
prasravaṇapr̥ṣṭʰastʰaṃ
samāsādyābʰivādya
ca
taṃ
prasravaṇa-pr̥ṣṭʰastʰaṃ
samāsādya
_abʰivādya
ca
/
Halfverse: c
āsīnaṃ
saha
rāmeṇa
sugrīvam
idam
abruvan
āsīnaṃ
saha
rāmeṇa
sugrīvam
idam
abruvan
/
Verse: 11
Halfverse: a
vicitāḥ
parvatāḥ
sarve
vanāni
nagarāṇi
ca
vicitāḥ
parvatāḥ
sarve
vanāni
nagarāṇi
ca
/
Halfverse: c
nimnagāḥ
sāgarāntāś
ca
sarve
janapadās
tatʰā
nimnagāḥ
sāgara
_antāś
ca
sarve
jana-padās
tatʰā
/
Verse: 12
Halfverse: a
guhāś
ca
vicitāḥ
sarvā
yās
tvayā
parikīrtitāḥ
guhāś
ca
vicitāḥ
sarvā
yās
tvayā
parikīrtitāḥ
/
Halfverse: c
vicitāś
ca
mahāgulmā
latāvitatasaṃtatāḥ
vicitāś
ca
mahā-gulmā
latā-vitata-saṃtatāḥ
/
Verse: 13
Halfverse: a
gahaneṣu
ca
deśeṣu
durgeṣu
viṣameṣu
ca
gahaneṣu
ca
deśeṣu
durgeṣu
viṣameṣu
ca
/
Halfverse: c
sattvāny
atipramāṇāni
vicitāni
hatāni
ca
sattvāny
atipramāṇāni
vicitāni
hatāni
ca
/
Halfverse: e
ye
caiva
gahanā
deśā
vicitās
te
punaḥ
punaḥ
ye
caiva
gahanā
deśā
vicitās
te
punaḥ
punaḥ
/
Verse: 14
Halfverse: a
udārasattvābʰijano
mahātmā
udārasattvābʰijano
mahātmā
udāra-sattva
_abʰijano
mahātmā
udāra-sattva
_abʰijano
mahātmā
/
{Gem}
Halfverse: b
sa
maitʰilīṃ
drakṣyati
vānarendraḥ
sa
maitʰilīṃ
drakṣyati
vānarendraḥ
sa
maitʰilīṃ
drakṣyati
vānara
_indraḥ
sa
maitʰilīṃ
drakṣyati
vānara
_indraḥ
/
{Gem}
Halfverse: c
diśaṃ
tu
yām
eva
gatā
tu
sītā
diśaṃ
tu
yām
eva
gatā
tu
sītā
diśaṃ
tu
yām
eva
gatā
tu
sītā
diśaṃ
tu
yām
eva
gatā
tu
sītā
/
{Gem}
Halfverse: d
tām
āstʰito
vāyusuto
hanūmān
tām
āstʰito
vāyusuto
hanūmān
tām
āstʰito
vāyu-suto
hanūmān
tām
āstʰito
vāyu-suto
hanūmān
/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.