TITUS
Ramayana
Part No. 306
Previous part

Chapter: 47 
Adhyāya 47


Verse: 1 
Halfverse: a    sahatārāṅgadābʰyāṃ tu   gatvā sa hanumān kapiḥ
   
saha-tārā_aṅgadābʰyāṃ tu   gatvā sa hanumān kapiḥ /
Halfverse: c    
sugrīveṇa yatʰoddiṣṭaṃ   taṃ deśam upacakrame
   
sugrīveṇa yatʰā_uddiṣṭaṃ   taṃ deśam upacakrame /

Verse: 2 
Halfverse: a    
sa tu dūram upāgamya   sarvais taiḥ kapisattamaiḥ
   
sa tu dūram upāgamya   sarvais taiḥ kapi-sattamaiḥ /
Halfverse: c    
vicinoti sma vindʰyasya   guhāś ca gahanāni ca
   
vicinoti sma vindʰyasya   guhāś ca gahanāni ca /

Verse: 3 
Halfverse: a    
parvatāgrān nadīdurgān   sarāṃsi vipulān drumān
   
parvata_agrān nadī-durgān   sarāṃsi vipulān drumān /
Halfverse: c    
vr̥kṣaṣaṇḍāṃś ca vividʰān   parvatān gʰanapādapān
   
vr̥kṣa-ṣaṇḍāṃś ca vividʰān   parvatān gʰana-pādapān /

Verse: 4 
Halfverse: a    
anveṣamāṇās te sarve   vānarāḥ sarvato diśam
   
anveṣamāṇās te sarve   vānarāḥ sarvato diśam /
Halfverse: c    
na sītāṃ dadr̥śur vīrā   maitʰilīṃ janakātmajām
   
na sītāṃ dadr̥śur vīrā   maitʰilīṃ janaka_ātmajām /

Verse: 5 
Halfverse: a    
te bʰakṣayanto mūlāni   pʰalāni vividʰāni ca
   
te bʰakṣayanto mūlāni   pʰalāni vividʰāni ca /
Halfverse: c    
anveṣamāṇā durdʰarṣā   nyavasaṃs tatra tatra ha
   
anveṣamāṇā durdʰarṣā   nyavasaṃs tatra tatra ha /
Halfverse: e    
sa tu deśo duranveṣo   guhāgahanavān mahān
   
sa tu deśo duranveṣo   guhā-gahanavān mahān /

Verse: 6 
Halfverse: a    
tyaktvā tu taṃ tadā deśaṃ   sarve vai hariyūtʰapāḥ
   
tyaktvā tu taṃ tadā deśaṃ   sarve vai hari-yūtʰapāḥ /
Halfverse: c    
deśam anyaṃ durādʰarṣaṃ   viviśuś cākutobʰayāḥ
   
deśam anyaṃ durādʰarṣaṃ   viviśuś ca_akuto-bʰayāḥ /

Verse: 7 
Halfverse: a    
yatra vandʰyapʰalā vr̥kṣā   vipuṣpāḥ parṇavarjitāḥ
   
yatra vandʰya-pʰalā vr̥kṣā   vipuṣpāḥ parṇa-varjitāḥ /
Halfverse: c    
nistoyāḥ sarito yatra   mūlaṃ yatra sudurlabʰam
   
nistoyāḥ sarito yatra   mūlaṃ yatra sudurlabʰam /

Verse: 8 
Halfverse: a    
na santi mahiṣā yatra   na mr̥gā na ca hastinaḥ
   
na santi mahiṣā yatra   na mr̥gā na ca hastinaḥ /
Halfverse: c    
śārdūlāḥ pakṣiṇo vāpi   ye cānye vanagocarāḥ
   
śārdūlāḥ pakṣiṇo _api   ye ca_anye vana-gocarāḥ /

Verse: 9 
Halfverse: a    
snigdʰapatrāḥ stʰale yatra   padminyaḥ pʰullapaṅkajāḥ
   
snigdʰa-patrāḥ stʰale yatra   padminyaḥ pʰulla-paṅkajāḥ /
Halfverse: c    
prekṣaṇīyāḥ sugandʰāś ca   bʰramaraiś cāpi varjitāḥ
   
prekṣaṇīyāḥ sugandʰāś ca   bʰramaraiś ca_api varjitāḥ /

Verse: 10 
Halfverse: a    
kaṇḍur nāma mahābʰāgaḥ   satyavādī tapodʰanaḥ
   
kaṇḍur nāma mahā-bʰāgaḥ   satya-vādī tapo-dʰanaḥ /
Halfverse: c    
maharṣiḥ paramāmarṣī   niyamair duṣpradʰarṣaṇaḥ
   
maharṣiḥ parama_amarṣī   niyamair duṣpradʰarṣaṇaḥ /

Verse: 11 
Halfverse: a    
tasya tasmin vane putro   bālako daśavārṣikaḥ
   
tasya tasmin vane putro   bālako daśa-vārṣikaḥ /
Halfverse: c    
pranaṣṭo jīvitāntāya   kruddʰas tatra mahāmuniḥ
   
pranaṣṭo jīvita_antāya   kruddʰas tatra mahā-muniḥ /

Verse: 12 
Halfverse: a    
tena dʰarmātmanā śaptaṃ   kr̥tsnaṃ tatra mahad vanam
   
tena dʰarma_ātmanā śaptaṃ   kr̥tsnaṃ tatra mahad vanam /
Halfverse: c    
aśaraṇyaṃ durādʰarṣaṃ   mr̥gapakṣivivarjitam
   
aśaraṇyaṃ durādʰarṣaṃ   mr̥ga-pakṣi-vivarjitam /

Verse: 13 
Halfverse: a    
tasya te kānanāntāṃs tu   girīṇāṃ kandarāṇi ca
   
tasya te kānana_antāṃs tu   girīṇāṃ kandarāṇi ca /
Halfverse: c    
prabʰavāni nadīnāṃca   vicinvanti samāhitāḥ
   
prabʰavāni nadīnāṃca   vicinvanti samāhitāḥ /

Verse: 14 
Halfverse: a    
tatra cāpi mahātmāno   nāpaśyañ janakātmajām
   
tatra ca_api mahātmāno   na_apaśyan janaka_ātmajām /
Halfverse: c    
hartāraṃ rāvaṇaṃ vāpi   sugrīvapriyakāriṇaḥ
   
hartāraṃ rāvaṇaṃ _api   sugrīva-priya-kāriṇaḥ /

Verse: 15 
Halfverse: a    
te praviśya tu taṃ bʰīmaṃ   latāgulmasamāvr̥tam
   
te praviśya tu taṃ bʰīmaṃ   latā-gulma-samāvr̥tam /
Halfverse: c    
dadr̥śuḥ krūrakarmāṇam   asuraṃ suranirbʰayam
   
dadr̥śuḥ krūra-karmāṇam   asuraṃ sura-nirbʰayam /

Verse: 16 
Halfverse: a    
taṃ dr̥ṣṭvā vanarā gʰoraṃ   stʰitaṃ śailam ivāparam
   
taṃ dr̥ṣṭvā vanarā gʰoraṃ   stʰitaṃ śailam iva_aparam /
Halfverse: c    
gāḍʰaṃ parihitāḥ sarve   dr̥ṣṭvā taṃ parvatopamam
   
gāḍʰaṃ parihitāḥ sarve   dr̥ṣṭvā taṃ parvata_upamam /

Verse: 17 
Halfverse: a    
so 'pi tān vānarān sarvān   naṣṭāḥ stʰety abravīd balī
   
so_api tān vānarān sarvān   naṣṭāḥ stʰa_ity abravīd balī /
Halfverse: c    
abʰyadʰāvata saṃkruddʰo   muṣṭim udyamya saṃhitam
   
abʰyadʰāvata saṃkruddʰo   muṣṭim udyamya saṃhitam /

Verse: 18 
Halfverse: a    
tam āpatantaṃ sahasā   vāliputro 'ṅgadas tadā
   
tam āpatantaṃ sahasā   vāli-putro_aṅgadas tadā /
Halfverse: c    
rāvaṇo 'yam iti jñātvā   talenābʰijagʰāna ha
   
rāvaṇo_ayam iti jñātvā   talena_abʰijagʰāna ha /

Verse: 19 
Halfverse: a    
sa vāliputrābʰihato   vaktrāc cʰoṇitam udvaman
   
sa vāli-putra_abʰihato   vaktrāt śoṇitam udvaman /
Halfverse: c    
asuro nyapatad bʰūmau   paryasta iva parvataḥ
   
asuro nyapatad bʰūmau   paryasta iva parvataḥ /

Verse: 20 
Halfverse: a    
te tu tasmin niruccʰvāse   vānarā jitakāśinaḥ
   
te tu tasmin niruccʰvāse   vānarā jita-kāśinaḥ /
Halfverse: c    
vyacinvan prāyaśas tatra   sarvaṃ tad girigahvaram
   
vyacinvan prāyaśas tatra   sarvaṃ tad giri-gahvaram /

Verse: 21 
Halfverse: a    
vicitaṃ tu tataḥ kr̥tvā   sarve te kānanaṃ punaḥ
   
vicitaṃ tu tataḥ kr̥tvā   sarve te kānanaṃ punaḥ /
Halfverse: c    
anyadevāparaṃ gʰoraṃ   viviśur girigahvaram
   
anya-deva_aparaṃ gʰoraṃ   viviśur giri-gahvaram /

Verse: 22 
Halfverse: a    
te vicintya punaḥ kʰinnā   viniṣpatya samāgatāḥ
   
te vicintya punaḥ kʰinnā   viniṣpatya samāgatāḥ /
Halfverse: c    
ekānte vr̥kṣamūle tu   niṣedur dīnamānasāḥ
   
eka_ante vr̥kṣa-mūle tu   niṣedur dīna-mānasāḥ /



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.