TITUS
Ramayana
Part No. 306
Chapter: 47
Adhyāya
47
Verse: 1
Halfverse: a
sahatārāṅgadābʰyāṃ
tu
gatvā
sa
hanumān
kapiḥ
saha-tārā
_aṅgadābʰyāṃ
tu
gatvā
sa
hanumān
kapiḥ
/
Halfverse: c
sugrīveṇa
yatʰoddiṣṭaṃ
taṃ
deśam
upacakrame
sugrīveṇa
yatʰā
_uddiṣṭaṃ
taṃ
deśam
upacakrame
/
Verse: 2
Halfverse: a
sa
tu
dūram
upāgamya
sarvais
taiḥ
kapisattamaiḥ
sa
tu
dūram
upāgamya
sarvais
taiḥ
kapi-sattamaiḥ
/
Halfverse: c
vicinoti
sma
vindʰyasya
guhāś
ca
gahanāni
ca
vicinoti
sma
vindʰyasya
guhāś
ca
gahanāni
ca
/
Verse: 3
Halfverse: a
parvatāgrān
nadīdurgān
sarāṃsi
vipulān
drumān
parvata
_agrān
nadī-durgān
sarāṃsi
vipulān
drumān
/
Halfverse: c
vr̥kṣaṣaṇḍāṃś
ca
vividʰān
parvatān
gʰanapādapān
vr̥kṣa-ṣaṇḍāṃś
ca
vividʰān
parvatān
gʰana-pādapān
/
Verse: 4
Halfverse: a
anveṣamāṇās
te
sarve
vānarāḥ
sarvato
diśam
anveṣamāṇās
te
sarve
vānarāḥ
sarvato
diśam
/
Halfverse: c
na
sītāṃ
dadr̥śur
vīrā
maitʰilīṃ
janakātmajām
na
sītāṃ
dadr̥śur
vīrā
maitʰilīṃ
janaka
_ātmajām
/
Verse: 5
Halfverse: a
te
bʰakṣayanto
mūlāni
pʰalāni
vividʰāni
ca
te
bʰakṣayanto
mūlāni
pʰalāni
vividʰāni
ca
/
Halfverse: c
anveṣamāṇā
durdʰarṣā
nyavasaṃs
tatra
tatra
ha
anveṣamāṇā
durdʰarṣā
nyavasaṃs
tatra
tatra
ha
/
Halfverse: e
sa
tu
deśo
duranveṣo
guhāgahanavān
mahān
sa
tu
deśo
duranveṣo
guhā-gahanavān
mahān
/
Verse: 6
Halfverse: a
tyaktvā
tu
taṃ
tadā
deśaṃ
sarve
vai
hariyūtʰapāḥ
tyaktvā
tu
taṃ
tadā
deśaṃ
sarve
vai
hari-yūtʰapāḥ
/
Halfverse: c
deśam
anyaṃ
durādʰarṣaṃ
viviśuś
cākutobʰayāḥ
deśam
anyaṃ
durādʰarṣaṃ
viviśuś
ca
_akuto-bʰayāḥ
/
Verse: 7
Halfverse: a
yatra
vandʰyapʰalā
vr̥kṣā
vipuṣpāḥ
parṇavarjitāḥ
yatra
vandʰya-pʰalā
vr̥kṣā
vipuṣpāḥ
parṇa-varjitāḥ
/
Halfverse: c
nistoyāḥ
sarito
yatra
mūlaṃ
yatra
sudurlabʰam
nistoyāḥ
sarito
yatra
mūlaṃ
yatra
sudurlabʰam
/
Verse: 8
Halfverse: a
na
santi
mahiṣā
yatra
na
mr̥gā
na
ca
hastinaḥ
na
santi
mahiṣā
yatra
na
mr̥gā
na
ca
hastinaḥ
/
Halfverse: c
śārdūlāḥ
pakṣiṇo
vāpi
ye
cānye
vanagocarāḥ
śārdūlāḥ
pakṣiṇo
vā
_api
ye
ca
_anye
vana-gocarāḥ
/
Verse: 9
Halfverse: a
snigdʰapatrāḥ
stʰale
yatra
padminyaḥ
pʰullapaṅkajāḥ
snigdʰa-patrāḥ
stʰale
yatra
padminyaḥ
pʰulla-paṅkajāḥ
/
Halfverse: c
prekṣaṇīyāḥ
sugandʰāś
ca
bʰramaraiś
cāpi
varjitāḥ
prekṣaṇīyāḥ
sugandʰāś
ca
bʰramaraiś
ca
_api
varjitāḥ
/
Verse: 10
Halfverse: a
kaṇḍur
nāma
mahābʰāgaḥ
satyavādī
tapodʰanaḥ
kaṇḍur
nāma
mahā-bʰāgaḥ
satya-vādī
tapo-dʰanaḥ
/
Halfverse: c
maharṣiḥ
paramāmarṣī
niyamair
duṣpradʰarṣaṇaḥ
maharṣiḥ
parama
_amarṣī
niyamair
duṣpradʰarṣaṇaḥ
/
Verse: 11
Halfverse: a
tasya
tasmin
vane
putro
bālako
daśavārṣikaḥ
tasya
tasmin
vane
putro
bālako
daśa-vārṣikaḥ
/
Halfverse: c
pranaṣṭo
jīvitāntāya
kruddʰas
tatra
mahāmuniḥ
pranaṣṭo
jīvita
_antāya
kruddʰas
tatra
mahā-muniḥ
/
Verse: 12
Halfverse: a
tena
dʰarmātmanā
śaptaṃ
kr̥tsnaṃ
tatra
mahad
vanam
tena
dʰarma
_ātmanā
śaptaṃ
kr̥tsnaṃ
tatra
mahad
vanam
/
Halfverse: c
aśaraṇyaṃ
durādʰarṣaṃ
mr̥gapakṣivivarjitam
aśaraṇyaṃ
durādʰarṣaṃ
mr̥ga-pakṣi-vivarjitam
/
Verse: 13
Halfverse: a
tasya
te
kānanāntāṃs
tu
girīṇāṃ
kandarāṇi
ca
tasya
te
kānana
_antāṃs
tu
girīṇāṃ
kandarāṇi
ca
/
Halfverse: c
prabʰavāni
nadīnāṃca
vicinvanti
samāhitāḥ
prabʰavāni
nadīnāṃca
vicinvanti
samāhitāḥ
/
Verse: 14
Halfverse: a
tatra
cāpi
mahātmāno
nāpaśyañ
janakātmajām
tatra
ca
_api
mahātmāno
na
_apaśyan
janaka
_ātmajām
/
Halfverse: c
hartāraṃ
rāvaṇaṃ
vāpi
sugrīvapriyakāriṇaḥ
hartāraṃ
rāvaṇaṃ
vā
_api
sugrīva-priya-kāriṇaḥ
/
Verse: 15
Halfverse: a
te
praviśya
tu
taṃ
bʰīmaṃ
latāgulmasamāvr̥tam
te
praviśya
tu
taṃ
bʰīmaṃ
latā-gulma-samāvr̥tam
/
Halfverse: c
dadr̥śuḥ
krūrakarmāṇam
asuraṃ
suranirbʰayam
dadr̥śuḥ
krūra-karmāṇam
asuraṃ
sura-nirbʰayam
/
Verse: 16
Halfverse: a
taṃ
dr̥ṣṭvā
vanarā
gʰoraṃ
stʰitaṃ
śailam
ivāparam
taṃ
dr̥ṣṭvā
vanarā
gʰoraṃ
stʰitaṃ
śailam
iva
_aparam
/
Halfverse: c
gāḍʰaṃ
parihitāḥ
sarve
dr̥ṣṭvā
taṃ
parvatopamam
gāḍʰaṃ
parihitāḥ
sarve
dr̥ṣṭvā
taṃ
parvata
_upamam
/
Verse: 17
Halfverse: a
so
'pi
tān
vānarān
sarvān
naṣṭāḥ
stʰety
abravīd
balī
so
_api
tān
vānarān
sarvān
naṣṭāḥ
stʰa
_ity
abravīd
balī
/
Halfverse: c
abʰyadʰāvata
saṃkruddʰo
muṣṭim
udyamya
saṃhitam
abʰyadʰāvata
saṃkruddʰo
muṣṭim
udyamya
saṃhitam
/
Verse: 18
Halfverse: a
tam
āpatantaṃ
sahasā
vāliputro
'ṅgadas
tadā
tam
āpatantaṃ
sahasā
vāli-putro
_aṅgadas
tadā
/
Halfverse: c
rāvaṇo
'yam
iti
jñātvā
talenābʰijagʰāna
ha
rāvaṇo
_ayam
iti
jñātvā
talena
_abʰijagʰāna
ha
/
Verse: 19
Halfverse: a
sa
vāliputrābʰihato
vaktrāc
cʰoṇitam
udvaman
sa
vāli-putra
_abʰihato
vaktrāt
śoṇitam
udvaman
/
Halfverse: c
asuro
nyapatad
bʰūmau
paryasta
iva
parvataḥ
asuro
nyapatad
bʰūmau
paryasta
iva
parvataḥ
/
Verse: 20
Halfverse: a
te
tu
tasmin
niruccʰvāse
vānarā
jitakāśinaḥ
te
tu
tasmin
niruccʰvāse
vānarā
jita-kāśinaḥ
/
Halfverse: c
vyacinvan
prāyaśas
tatra
sarvaṃ
tad
girigahvaram
vyacinvan
prāyaśas
tatra
sarvaṃ
tad
giri-gahvaram
/
Verse: 21
Halfverse: a
vicitaṃ
tu
tataḥ
kr̥tvā
sarve
te
kānanaṃ
punaḥ
vicitaṃ
tu
tataḥ
kr̥tvā
sarve
te
kānanaṃ
punaḥ
/
Halfverse: c
anyadevāparaṃ
gʰoraṃ
viviśur
girigahvaram
anya-deva
_aparaṃ
gʰoraṃ
viviśur
giri-gahvaram
/
Verse: 22
Halfverse: a
te
vicintya
punaḥ
kʰinnā
viniṣpatya
samāgatāḥ
te
vicintya
punaḥ
kʰinnā
viniṣpatya
samāgatāḥ
/
Halfverse: c
ekānte
vr̥kṣamūle
tu
niṣedur
dīnamānasāḥ
eka
_ante
vr̥kṣa-mūle
tu
niṣedur
dīna-mānasāḥ
/
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.