TITUS
Ramayana
Part No. 307
Chapter: 48
Adhyāya
48
Verse: 1
Halfverse: a
atʰāṅgadas
tadā
sarvān
vānarān
idam
abravīt
atʰa
_aṅgadas
tadā
sarvān
vānarān
idam
abravīt
/
Halfverse: c
pariśrānto
mahāprājñaḥ
samāśvāsya
śanair
vacaḥ
pariśrānto
mahā-prājñaḥ
samāśvāsya
śanair
vacaḥ
/
Verse: 2
Halfverse: a
vanāni
girayo
nadyo
durgāṇi
gahanāni
ca
vanāni
girayo
nadyo
durgāṇi
gahanāni
ca
/
Halfverse: c
daryo
giriguhāś
caiva
vicitā
naḥ
samantataḥ
daryo
giri-guhāś
caiva
vicitā
naḥ
samantataḥ
/
Verse: 3
Halfverse: a
tatra
tatra
sahāsmābʰir
jānakī
na
ca
dr̥śyate
tatra
tatra
saha
_asmābʰir
jānakī
na
ca
dr̥śyate
/
Halfverse: c
tad
vā
rakṣo
hr̥tā
yena
sītā
surasutopamā
tad
vā
rakṣo
hr̥tā
yena
sītā
sura-suta
_upamā
/
Verse: 4
Halfverse: a
kālaś
ca
no
mahān
yātaḥ
sugrīvaś
cograśāsanaḥ
kālaś
ca
no
mahān
yātaḥ
sugrīvaś
ca
_ugra-śāsanaḥ
/
Halfverse: c
tasmād
bʰavantaḥ
sahitā
vicinvantu
samantataḥ
tasmād
bʰavantaḥ
sahitā
vicinvantu
samantataḥ
/
Verse: 5
Halfverse: a
vihāya
tandrīṃ
śokaṃ
ca
nidrāṃ
caiva
samuttʰitām
vihāya
tandrīṃ
śokaṃ
ca
nidrāṃ
caiva
samuttʰitām
/
Halfverse: c
vicinudʰvaṃ
yatʰā
sītāṃ
paśyāmo
janakātmajām
vicinudʰvaṃ
yatʰā
sītāṃ
paśyāmo
janaka
_ātmajām
/
Verse: 6
Halfverse: a
anirvedaṃ
ca
dākṣyaṃ
ca
manasaś
cāparājayam
anirvedaṃ
ca
dākṣyaṃ
ca
manasaś
ca
_aparājayam
/
Halfverse: c
kāryasiddʰikarāṇy
āhus
tasmād
etad
bravīmy
aham
kārya-siddʰi-karāṇy
āhus
tasmād
etad
bravīmy
aham
/
Verse: 7
Halfverse: a
adyāpīdaṃ
vanaṃ
durgaṃ
vicinvantu
vanaukasaḥ
adya
_api
_idaṃ
vanaṃ
durgaṃ
vicinvantu
vana
_okasaḥ
/
Halfverse: c
kʰedaṃ
tyaktvā
punaḥ
sarvaṃ
vanam
etad
vicīyatām
kʰedaṃ
tyaktvā
punaḥ
sarvaṃ
vanam
etad
vicīyatām
/
Verse: 8
Halfverse: a
avaśyaṃ
kriyamāṇasya
dr̥śyate
karmaṇaḥ
pʰalam
avaśyaṃ
kriyamāṇasya
dr̥śyate
karmaṇaḥ
pʰalam
/
Halfverse: c
alaṃ
nirvedam
āgamya
na
hi
no
malinaṃ
kṣamam
alaṃ
nirvedam
āgamya
na
hi
no
malinaṃ
kṣamam
/
Verse: 9
Halfverse: a
sugrīvaḥ
krodʰano
rājā
tīkṣṇadaṇḍaś
ca
vānarāḥ
sugrīvaḥ
krodʰano
rājā
tīkṣṇa-daṇḍaś
ca
vānarāḥ
/
Halfverse: c
bʰetavyaṃ
tasya
satataṃ
rāmasya
ca
mahātmanaḥ
bʰetavyaṃ
tasya
satataṃ
rāmasya
ca
mahātmanaḥ
/
Verse: 10
Halfverse: a
hitārtʰam
etad
uktaṃ
vaḥ
kriyatāṃ
yadi
rocate
hita
_ārtʰam
etad
uktaṃ
vaḥ
kriyatāṃ
yadi
rocate
/
Halfverse: c
ucyatāṃ
vā
kṣamaṃ
yan
naḥ
sarveṣām
eva
vānarāḥ
ucyatāṃ
vā
kṣamaṃ
yan
naḥ
sarveṣām
eva
vānarāḥ
/
Verse: 11
Halfverse: a
aṅgadasya
vacaḥ
śrutvā
vacanaṃ
gandʰamādanaḥ
aṅgadasya
vacaḥ
śrutvā
vacanaṃ
gandʰa-mādanaḥ
/
Halfverse: c
uvācāvyaktayā
vācā
pipāsā
śramakʰinnayā
uvāca
_avyaktayā
vācā
pipāsā
śrama-kʰinnayā
/
Verse: 12
Halfverse: a
sadr̥śaṃ
kʰalu
vo
vākyam
aṅgado
yad
uvāca
ha
sadr̥śaṃ
kʰalu
vo
vākyam
aṅgado
yad
uvāca
ha
/
Halfverse: c
hitaṃ
caivānukūlaṃ
ca
kriyatām
asya
bʰāṣitam
hitaṃ
ca
_eva
_anukūlaṃ
ca
kriyatām
asya
bʰāṣitam
/
Verse: 13
Halfverse: a
punar
mārgāmahe
śailān
kandarāṃś
ca
darīs
tatʰā
punar
mārgāmahe
śailān
kandarāṃś
ca
darīs
tatʰā
/
Halfverse: c
kānanāni
ca
śūnyāni
giriprasravaṇāni
ca
kānanāni
ca
śūnyāni
giri-prasravaṇāni
ca
/
Verse: 14
Halfverse: a
yatʰoddiṣṭʰāni
sarvāṇi
sugrīveṇa
mahātmanā
yatʰā
_uddiṣṭʰāni
sarvāṇi
sugrīveṇa
mahātmanā
/
Halfverse: c
vicinvantu
vanaṃ
sarve
giridurgāṇi
sarvaśaḥ
vicinvantu
vanaṃ
sarve
giri-durgāṇi
sarvaśaḥ
/
Verse: 15
Halfverse: a
tataḥ
samuttʰāya
punar
vānarās
te
mahābalāḥ
tataḥ
samuttʰāya
punar
vānarās
te
mahā-balāḥ
/
Halfverse: c
vindʰyakānanasaṃkīrṇāṃ
vicerur
dakṣiṇāṃ
diśam
vindʰya-kānana-saṃkīrṇāṃ
vicerur
dakṣiṇāṃ
diśam
/
Verse: 16
Halfverse: a
te
śāradābʰrapratimaṃ
śrīmadrajataparvatam
te
śārada
_abʰra-pratimaṃ
śrīmad-rajata-parvatam
/
Halfverse: c
śr̥ṅgavantaṃ
darīvantam
adʰiruhya
ca
vānarāḥ
śr̥ṅgavantaṃ
darīvantam
adʰiruhya
ca
vānarāḥ
/
Verse: 17
Halfverse: a
tatra
logʰravanaṃ
ramyaṃ
saptaparṇavanāni
ca
{!}
tatra
logʰra-vanaṃ
ramyaṃ
sapta-parṇa-vanāni
ca
/
{!}
Halfverse: c
vicinvanto
harivarāḥ
sītādarśanakāṅkṣiṇaḥ
vicinvanto
hari-varāḥ
sītā-darśana-kāṅkṣiṇaḥ
/
Verse: 18
Halfverse: a
tasyāgram
adʰirūḍʰās
te
śrāntā
vipulavikramāḥ
tasya
_agram
adʰirūḍʰās
te
śrāntā
vipula-vikramāḥ
/
{!}
Halfverse: c
na
paśyanti
sma
vaidehīṃ
rāmasya
mahiṣīṃ
priyām
na
paśyanti
sma
vaidehīṃ
rāmasya
mahiṣīṃ
priyām
/
Verse: 19
Halfverse: a
te
tu
dr̥ṣṭigataṃ
kr̥tvā
taṃ
śailaṃ
bahukandaram
te
tu
dr̥ṣṭi-gataṃ
kr̥tvā
taṃ
śailaṃ
bahu-kandaram
/
Halfverse: c
avārohanta
harayo
vīkṣamāṇāḥ
samantataḥ
avārohanta
harayo
vīkṣamāṇāḥ
samantataḥ
/
Verse: 20
Halfverse: a
avaruhya
tato
bʰūmiṃ
śrāntā
vigatacetasaḥ
avaruhya
tato
bʰūmiṃ
śrāntā
vigata-cetasaḥ
/
Halfverse: c
stʰitvā
muhūrtaṃ
tatrātʰa
vr̥kṣamūlam
upāśritāḥ
stʰitvā
muhūrtaṃ
tatra
_atʰa
vr̥kṣa-mūlam
upāśritāḥ
/
Verse: 21
Halfverse: a
te
muhūrtaṃ
samāśvastāḥ
kiṃ
cid
bʰagnapariśramāḥ
te
muhūrtaṃ
samāśvastāḥ
kiṃcid
bʰagna-pariśramāḥ
/
Halfverse: c
punar
evodyatāḥ
kr̥tsnāṃ
mārgituṃ
dakṣiṇāṃ
diśam
punar
eva
_udyatāḥ
kr̥tsnāṃ
mārgituṃ
dakṣiṇāṃ
diśam
/
Verse: 22
Halfverse: a
hanumatpramukʰās
te
tu
prastʰitāḥ
plavagarṣabʰāḥ
hanumat-pramukʰās
te
tu
prastʰitāḥ
plavaga-r̥ṣabʰāḥ
/
Halfverse: c
vindʰyam
evāditas
tāvad
vicerus
te
samantataḥ
vindʰyam
eva
_āditas
tāvad
vicerus
te
samantataḥ
/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.