TITUS
Ramayana
Part No. 307
Previous part

Chapter: 48 
Adhyāya 48


Verse: 1 
Halfverse: a    atʰāṅgadas tadā sarvān   vānarān idam abravīt
   
atʰa_aṅgadas tadā sarvān   vānarān idam abravīt /
Halfverse: c    
pariśrānto mahāprājñaḥ   samāśvāsya śanair vacaḥ
   
pariśrānto mahā-prājñaḥ   samāśvāsya śanair vacaḥ /

Verse: 2 
Halfverse: a    
vanāni girayo nadyo   durgāṇi gahanāni ca
   
vanāni girayo nadyo   durgāṇi gahanāni ca /
Halfverse: c    
daryo giriguhāś caiva   vicitā naḥ samantataḥ
   
daryo giri-guhāś caiva   vicitā naḥ samantataḥ /

Verse: 3 
Halfverse: a    
tatra tatra sahāsmābʰir   jānakī na ca dr̥śyate
   
tatra tatra saha_asmābʰir   jānakī na ca dr̥śyate /
Halfverse: c    
tad rakṣo hr̥tā yena   sītā surasutopamā
   
tad rakṣo hr̥tā yena   sītā sura-suta_upamā /

Verse: 4 
Halfverse: a    
kālaś ca no mahān yātaḥ   sugrīvaś cograśāsanaḥ
   
kālaś ca no mahān yātaḥ   sugrīvaś ca_ugra-śāsanaḥ /
Halfverse: c    
tasmād bʰavantaḥ sahitā   vicinvantu samantataḥ
   
tasmād bʰavantaḥ sahitā   vicinvantu samantataḥ /

Verse: 5 
Halfverse: a    
vihāya tandrīṃ śokaṃ ca   nidrāṃ caiva samuttʰitām
   
vihāya tandrīṃ śokaṃ ca   nidrāṃ caiva samuttʰitām /
Halfverse: c    
vicinudʰvaṃ yatʰā sītāṃ   paśyāmo janakātmajām
   
vicinudʰvaṃ yatʰā sītāṃ   paśyāmo janaka_ātmajām /

Verse: 6 
Halfverse: a    
anirvedaṃ ca dākṣyaṃ ca   manasaś cāparājayam
   
anirvedaṃ ca dākṣyaṃ ca   manasaś ca_aparājayam /
Halfverse: c    
kāryasiddʰikarāṇy āhus   tasmād etad bravīmy aham
   
kārya-siddʰi-karāṇy āhus   tasmād etad bravīmy aham /

Verse: 7 
Halfverse: a    
adyāpīdaṃ vanaṃ durgaṃ   vicinvantu vanaukasaḥ
   
adya_api_idaṃ vanaṃ durgaṃ   vicinvantu vana_okasaḥ /
Halfverse: c    
kʰedaṃ tyaktvā punaḥ sarvaṃ   vanam etad vicīyatām
   
kʰedaṃ tyaktvā punaḥ sarvaṃ   vanam etad vicīyatām /

Verse: 8 
Halfverse: a    
avaśyaṃ kriyamāṇasya   dr̥śyate karmaṇaḥ pʰalam
   
avaśyaṃ kriyamāṇasya   dr̥śyate karmaṇaḥ pʰalam /
Halfverse: c    
alaṃ nirvedam āgamya   na hi no malinaṃ kṣamam
   
alaṃ nirvedam āgamya   na hi no malinaṃ kṣamam /

Verse: 9 
Halfverse: a    
sugrīvaḥ krodʰano rājā   tīkṣṇadaṇḍaś ca vānarāḥ
   
sugrīvaḥ krodʰano rājā   tīkṣṇa-daṇḍaś ca vānarāḥ /
Halfverse: c    
bʰetavyaṃ tasya satataṃ   rāmasya ca mahātmanaḥ
   
bʰetavyaṃ tasya satataṃ   rāmasya ca mahātmanaḥ /

Verse: 10 
Halfverse: a    
hitārtʰam etad uktaṃ vaḥ   kriyatāṃ yadi rocate
   
hita_ārtʰam etad uktaṃ vaḥ   kriyatāṃ yadi rocate /
Halfverse: c    
ucyatāṃ kṣamaṃ yan naḥ   sarveṣām eva vānarāḥ
   
ucyatāṃ kṣamaṃ yan naḥ   sarveṣām eva vānarāḥ /

Verse: 11 
Halfverse: a    
aṅgadasya vacaḥ śrutvā   vacanaṃ gandʰamādanaḥ
   
aṅgadasya vacaḥ śrutvā   vacanaṃ gandʰa-mādanaḥ /
Halfverse: c    
uvācāvyaktayā vācā   pipāsā śramakʰinnayā
   
uvāca_avyaktayā vācā   pipāsā śrama-kʰinnayā /

Verse: 12 
Halfverse: a    
sadr̥śaṃ kʰalu vo vākyam   aṅgado yad uvāca ha
   
sadr̥śaṃ kʰalu vo vākyam   aṅgado yad uvāca ha /
Halfverse: c    
hitaṃ caivānukūlaṃ ca   kriyatām asya bʰāṣitam
   
hitaṃ ca_eva_anukūlaṃ ca   kriyatām asya bʰāṣitam /

Verse: 13 
Halfverse: a    
punar mārgāmahe śailān   kandarāṃś ca darīs tatʰā
   
punar mārgāmahe śailān   kandarāṃś ca darīs tatʰā /
Halfverse: c    
kānanāni ca śūnyāni   giriprasravaṇāni ca
   
kānanāni ca śūnyāni   giri-prasravaṇāni ca /

Verse: 14 
Halfverse: a    
yatʰoddiṣṭʰāni sarvāṇi   sugrīveṇa mahātmanā
   
yatʰā_uddiṣṭʰāni sarvāṇi   sugrīveṇa mahātmanā /
Halfverse: c    
vicinvantu vanaṃ sarve   giridurgāṇi sarvaśaḥ
   
vicinvantu vanaṃ sarve   giri-durgāṇi sarvaśaḥ /

Verse: 15 
Halfverse: a    
tataḥ samuttʰāya punar   vānarās te mahābalāḥ
   
tataḥ samuttʰāya punar   vānarās te mahā-balāḥ /
Halfverse: c    
vindʰyakānanasaṃkīrṇāṃ   vicerur dakṣiṇāṃ diśam
   
vindʰya-kānana-saṃkīrṇāṃ   vicerur dakṣiṇāṃ diśam /

Verse: 16 
Halfverse: a    
te śāradābʰrapratimaṃ   śrīmadrajataparvatam
   
te śārada_abʰra-pratimaṃ   śrīmad-rajata-parvatam /
Halfverse: c    
śr̥ṅgavantaṃ darīvantam   adʰiruhya ca vānarāḥ
   
śr̥ṅgavantaṃ darīvantam   adʰiruhya ca vānarāḥ /

Verse: 17 
Halfverse: a    
tatra logʰravanaṃ ramyaṃ   saptaparṇavanāni ca {!}
   
tatra logʰra-vanaṃ ramyaṃ   sapta-parṇa-vanāni ca / {!}
Halfverse: c    
vicinvanto harivarāḥ   sītādarśanakāṅkṣiṇaḥ
   
vicinvanto hari-varāḥ   sītā-darśana-kāṅkṣiṇaḥ /

Verse: 18 
Halfverse: a    
tasyāgram adʰirūḍʰās te   śrāntā vipulavikramāḥ
   
tasya_agram adʰirūḍʰās te   śrāntā vipula-vikramāḥ / {!}
Halfverse: c    
na paśyanti sma vaidehīṃ   rāmasya mahiṣīṃ priyām
   
na paśyanti sma vaidehīṃ   rāmasya mahiṣīṃ priyām /

Verse: 19 
Halfverse: a    
te tu dr̥ṣṭigataṃ kr̥tvā   taṃ śailaṃ bahukandaram
   
te tu dr̥ṣṭi-gataṃ kr̥tvā   taṃ śailaṃ bahu-kandaram /
Halfverse: c    
avārohanta harayo   vīkṣamāṇāḥ samantataḥ
   
avārohanta harayo   vīkṣamāṇāḥ samantataḥ /

Verse: 20 
Halfverse: a    
avaruhya tato bʰūmiṃ   śrāntā vigatacetasaḥ
   
avaruhya tato bʰūmiṃ   śrāntā vigata-cetasaḥ /
Halfverse: c    
stʰitvā muhūrtaṃ tatrātʰa   vr̥kṣamūlam upāśritāḥ
   
stʰitvā muhūrtaṃ tatra_atʰa   vr̥kṣa-mūlam upāśritāḥ /

Verse: 21 
Halfverse: a    
te muhūrtaṃ samāśvastāḥ   kiṃ cid bʰagnapariśramāḥ
   
te muhūrtaṃ samāśvastāḥ   kiṃcid bʰagna-pariśramāḥ /
Halfverse: c    
punar evodyatāḥ kr̥tsnāṃ   mārgituṃ dakṣiṇāṃ diśam
   
punar eva_udyatāḥ kr̥tsnāṃ   mārgituṃ dakṣiṇāṃ diśam /

Verse: 22 
Halfverse: a    
hanumatpramukʰās te tu   prastʰitāḥ plavagarṣabʰāḥ
   
hanumat-pramukʰās te tu   prastʰitāḥ plavaga-r̥ṣabʰāḥ /
Halfverse: c    
vindʰyam evāditas tāvad   vicerus te samantataḥ
   
vindʰyam eva_āditas tāvad   vicerus te samantataḥ / {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.