TITUS
Ramayana
Part No. 308
Previous part

Chapter: 49 
Adhyāya 49


Verse: 1 
Halfverse: a    saha tārāṅgadābʰyāṃ tu   saṃgamya hanumān kapiḥ
   
saha tārā_aṅgadābʰyāṃ tu   saṃgamya hanumān kapiḥ /
Halfverse: c    
vicinoti sma vindʰyasya   guhāś ca gahanāni ca
   
vicinoti sma vindʰyasya   guhāś ca gahanāni ca /

Verse: 2 
Halfverse: a    
siṃhaśārdūlajuṣṭāś ca   guhāś ca paritas tatʰā
   
siṃha-śārdūla-juṣṭāś ca   guhāś ca paritas tatʰā /
Halfverse: c    
viṣameṣu nagendrasya   mahāprasravaṇeṣu ca
   
viṣameṣu naga_indrasya   mahā-prasravaṇeṣu ca /

Verse: 3 
Halfverse: a    
teṣāṃ tatraiva vasatāṃ   sa kālo vyatyavartata
   
teṣāṃ tatra_eva vasatāṃ   sa kālo vyatyavartata / {ab only}

Verse: 4 
Halfverse: a    
sa hi deśo duranveṣo   guhā gahanavān mahān
   
sa hi deśo duranveṣo   guhā gahanavān mahān /
Halfverse: c    
tatra vāyusutaḥ sarvaṃ   vicinoti sma parvatam
   
tatra vāyu-sutaḥ sarvaṃ   vicinoti sma parvatam /

Verse: 5 
Halfverse: a    
paraspareṇa rahitā   anyonyasyāvidūrataḥ
   
paraspareṇa rahitā   anyonyasya_avidūrataḥ /
Halfverse: c    
gajo gavākṣo gavayaḥ   śarabʰo gandʰamādanaḥ
   
gajo gava_akṣo gavayaḥ   śarabʰo gandʰa-mādanaḥ /

Verse: 6 
Halfverse: a    
maindaś ca dvividaś caiva   hanumāñ jāmbavān api
   
maindaś ca dvividaś caiva   hanumān jāmbavān api /
Halfverse: c    
aṅgado yuvarājaś ca   tāraś ca vanagocaraḥ
   
aṅgado yuva-rājaś ca   tāraś ca vana-gocaraḥ /

Verse: 7 
Halfverse: a    
girijālāvr̥tān deśān   mārgitvā dakṣiṇāṃ diśam
   
giri-jāla_āvr̥tān deśān   mārgitvā dakṣiṇāṃ diśam /
Halfverse: c    
kṣutpipāsā parītāś ca   śrāntāś ca salilārtʰinaḥ
   
kṣut-pipāsā parītāś ca   śrāntāś ca salila_artʰinaḥ /
Halfverse: e    
avakīrṇaṃ latāvr̥kṣair   dadr̥śus te mahābilam
   
avakīrṇaṃ latā-vr̥kṣair   dadr̥śus te mahā-bilam /

Verse: 8 
Halfverse: a    
tataḥ krauñcāś ca haṃsāś ca   sārasāś cāpi niṣkraman
   
tataḥ krauñcāś ca haṃsāś ca   sārasāś ca_api niṣkraman /
Halfverse: c    
jalārdrāś cakravākāś ca   raktāṅgāḥ padmareṇubʰiḥ
   
jala_ārdrāś cakra-vākāś ca   rakta_aṅgāḥ padma-reṇubʰiḥ /

Verse: 9 
Halfverse: a    
tatas tad bilam āsādya   sugandʰi duratikramam
   
tatas tad bilam āsādya   sugandʰi duratikramam /
Halfverse: c    
vismayavyagramanaso   babʰūvur vānararṣabʰāḥ
   
vismaya-vyagra-manaso   babʰūvur vānara-r̥ṣabʰāḥ /

Verse: 10 
Halfverse: a    
saṃjātapariśaṅkās te   tad bilaṃ plavagottamāḥ
   
saṃjāta-pariśaṅkās te   tad bilaṃ plavaga_uttamāḥ /
Halfverse: c    
abʰyapadyanta saṃhr̥ṣṭās   tejovanto mahābalāḥ
   
abʰyapadyanta saṃhr̥ṣṭās   tejovanto mahā-balāḥ /

Verse: 11 
Halfverse: a    
tataḥ parvatakūṭābʰo   hanumān mārutātmajaḥ
   
tataḥ parvata-kūṭa_ābʰo   hanumān māruta_ātmajaḥ /
Halfverse: c    
abravīd vānarān sarvān   kāntāra vanakovidaḥ
   
abravīd vānarān sarvān   kāntāra vana-kovidaḥ /

Verse: 12 
Halfverse: a    
girijālāvr̥tān deśān   mārgitvā dakṣiṇāṃ diśam
   
giri-jāla_āvr̥tān deśān   mārgitvā dakṣiṇāṃ diśam /
Halfverse: c    
vayaṃ sarve pariśrāntā   na ca paśyāmi maitʰilīm
   
vayaṃ sarve pariśrāntā   na ca paśyāmi maitʰilīm /

Verse: 13 
Halfverse: a    
asmāc cāpi bilād dʰaṃsāḥ   krauñcāś ca saha sārasaiḥ
   
asmāc ca_api bilādd^haṃsāḥ   krauñcāś ca saha sārasaiḥ /
Halfverse: c    
jalārdrāś cakravākāś ca   niṣpatanti sma sarvaśaḥ
   
jala_ārdrāś cakra-vākāś ca   niṣpatanti sma sarvaśaḥ /

Verse: 14 
Halfverse: a    
nūnaṃ salilavān atra   kūpo yadi hradaḥ
   
nūnaṃ salilavān atra   kūpo yadi hradaḥ /
Halfverse: c    
tatʰā ceme biladvāre   snigdʰās tiṣṭʰanti pādapāḥ
   
tatʰā ca_ime bila-dvāre   snigdʰās tiṣṭʰanti pādapāḥ /

Verse: 15 
Halfverse: a    
ity uktās tad bilaṃ sarve   viviśus timirāvr̥tam
   
ity uktās tad bilaṃ sarve   viviśus timira_āvr̥tam /
Halfverse: c    
acandrasūryaṃ harayo   dadr̥śū romaharṣaṇam
   
acandra-sūryaṃ harayo   dadr̥śū roma-harṣaṇam /

Verse: 16 
Halfverse: a    
tatas tasmin bile durge   nānāpādapasaṃkule
   
tatas tasmin bile durge   nānā-pādapa-saṃkule /
Halfverse: c    
anyonyaṃ saṃpariṣvajya   jagmur yojanam antaram
   
anyonyaṃ saṃpariṣvajya   jagmur yojanam antaram /

Verse: 17 
Halfverse: a    
te naṣṭasaṃjñās tr̥ṣitāḥ   saṃbʰrāntāḥ salilārtʰinaḥ
   
te naṣṭa-saṃjñās tr̥ṣitāḥ   saṃbʰrāntāḥ salila_artʰinaḥ /
Halfverse: c    
paripetur bile tasmin   kaṃ cit kālam atandritāḥ
   
paripetur bile tasmin   kaṃcit kālam atandritāḥ /

Verse: 18 
Halfverse: a    
te kr̥śā dīnavadanāḥ   pariśrāntāḥ plavaṃgamāḥ
   
te kr̥śā dīna-vadanāḥ   pariśrāntāḥ plavaṃ-gamāḥ /
Halfverse: c    
ālokaṃ dadr̥śur vīrā   nirāśā jīvite tadā
   
ālokaṃ dadr̥śur vīrā   nirāśā jīvite tadā /

Verse: 19 
Halfverse: a    
tatas taṃ deśam āgamya   saumyaṃ vitimiraṃ vanam
   
tatas taṃ deśam āgamya   saumyaṃ vitimiraṃ vanam /
Halfverse: c    
dadr̥śuḥ kāñcanān vr̥kṣān   dīptavaiśvānaraprabʰān
   
dadr̥śuḥ kāñcanān vr̥kṣān   dīpta-vaiśvānara-prabʰān /

Verse: 20 
Halfverse: a    
sālāṃs tālāṃś ca puṃnāgān   kakubʰān vañjulān dʰavān
   
sālāṃs tālāṃś ca puṃnāgān   kakubʰān vañjulān dʰavān /
Halfverse: c    
campakān nāgavr̥kṣāṃś ca   karṇikārāṃś ca puṣpitān
   
campakān nāga-vr̥kṣāṃś ca   karṇikārāṃś ca puṣpitān /

Verse: 21 
Halfverse: a    
taruṇādityasaṃkāśān   vaidūryamayavedikān
   
taruṇa_āditya-saṃkāśān   vaidūryamaya-vedikān /
Halfverse: c    
nīlavaidūryavarṇāś ca   padminīḥ patagāvr̥tāḥ
   
nīla-vaidūrya-varṇāś ca   padminīḥ pataga_āvr̥tāḥ /

Verse: 22 
Halfverse: a    
mahadbʰiḥ kāñcanair vr̥kṣair   vr̥taṃ bālārka saṃnibʰaiḥ
   
mahadbʰiḥ kāñcanair vr̥kṣair   vr̥taṃ bāla_arka saṃnibʰaiḥ /
Halfverse: c    
jātarūpamayair matsyair   mahadbʰiś ca sakaccʰapaiḥ
   
jāta-rūpamayair matsyair   mahadbʰiś ca sakaccʰapaiḥ /

Verse: 23 
Halfverse: a    
nalinīs tatra dadr̥śuḥ   prasannasalilāyutāḥ
   
nalinīs tatra dadr̥śuḥ   prasanna-salila_āyutāḥ /
Halfverse: c    
kāñcanāni vimānāni   rājatāni tatʰaiva ca
   
kāñcanāni vimānāni   rājatāni tatʰaiva ca /

Verse: 24 
Halfverse: a    
tapanīyagavākṣāṇi   muktājālāvr̥tāni ca
   
tapanīya-gava_akṣāṇi   muktā-jāla_āvr̥tāni ca /
Halfverse: c    
haimarājatabʰaumāni   vaidūryamaṇimanti ca
   
haima-rājata-bʰaumāni   vaidūrya-maṇimanti ca /

Verse: 25 
Halfverse: a    
dadr̥śus tatra harayo   gr̥hamukʰyāni sarvaśaḥ
   
dadr̥śus tatra harayo   gr̥ha-mukʰyāni sarvaśaḥ /
Halfverse: c    
puṣpitān pʰalino vr̥kṣān   pravālamaṇisaṃnibʰān
   
puṣpitān pʰalino vr̥kṣān   pravāla-maṇi-saṃnibʰān /

Verse: 26 
Halfverse: a    
kāñcanabʰramarāṃś caiva   madʰūni ca samantataḥ
   
kāñcana-bʰramarāṃś caiva   madʰūni ca samantataḥ /
Halfverse: c    
maṇikāñcanacitrāṇi   śayanāny āsanāni ca
   
maṇi-kāñcana-citrāṇi   śayanāny āsanāni ca /

Verse: 27 
Halfverse: a    
mahārhāṇi ca yānāni   dadr̥śus te samantataḥ
   
mahā_arhāṇi ca yānāni   dadr̥śus te samantataḥ /
Halfverse: c    
haimarājatakāṃsyānāṃ   bʰājanānāṃ ca saṃcayān
   
haima-rājata-kāṃsyānāṃ   bʰājanānāṃ ca saṃcayān /

Verse: 28 
Halfverse: a    
agarūṇāṃ ca divyānāṃ   candanānāṃ ca saṃcayān
   
agarūṇāṃ ca divyānāṃ   candanānāṃ ca saṃcayān /
Halfverse: c    
śucīny abʰyavahāryāṇi   mūlāni ca pʰalāni ca
   
śucīny abʰyavahāryāṇi   mūlāni ca pʰalāni ca /

Verse: 29 
Halfverse: a    
mahārhāṇi ca pānāni   madʰūni rasavanti ca
   
mahā_arhāṇi ca pānāni   madʰūni rasavanti ca /
Halfverse: c    
divyānām ambarāṇāṃ ca   mahārhāṇāṃ ca saṃcayān
   
divyānām ambarāṇāṃ ca   mahā_arhāṇāṃ ca saṃcayān /
Halfverse: e    
kambalānāṃ ca citrāṇām   ajinānāṃ ca saṃcayān
   
kambalānāṃ ca citrāṇām   ajinānāṃ ca saṃcayān /

Verse: 30 
Halfverse: a    
tatra tatra vicinvanto   bile tatra mahāprabʰāḥ
   
tatra tatra vicinvanto   bile tatra mahā-prabʰāḥ /
Halfverse: c    
dadr̥śur vānarāḥ śūrāḥ   striyaṃ kāṃ cid adūrataḥ
   
dadr̥śur vānarāḥ śūrāḥ   striyaṃ kāṃcid adūrataḥ /

Verse: 31 
Halfverse: a    
tāṃ dr̥ṣṭvā bʰr̥śasaṃtrastāś   cīrakr̥ṣṇājināmbarām
   
tāṃ dr̥ṣṭvā bʰr̥śa-saṃtrastāś   cīra-kr̥ṣṇa_ajina_ambarām /
Halfverse: c    
tāpasīṃ niyatāhārāṃ   jvalantīm iva tejasā
   
tāpasīṃ niyata_āhārāṃ   jvalantīm iva tejasā /

Verse: 32 


Halfverse: a    
tato hanūmān girisaṃnikāśaḥ    tato hanūmān girisaṃnikāśaḥ
   
tato hanūmān giri-saṃnikāśaḥ    tato hanūmān giri-saṃnikāśaḥ / {Gem}
Halfverse: b    
kr̥tāñjalis tām abʰivādya vr̥ddʰām    kr̥tāñjalis tām abʰivādya vr̥ddʰām
   
kr̥ta_añjalis tām abʰivādya vr̥ddʰām    kr̥ta_añjalis tām abʰivādya vr̥ddʰām / {Gem}
Halfverse: c    
papraccʰa tvaṃ bʰavanaṃ bilaṃ ca    papraccʰa tvaṃ bʰavanaṃ bilaṃ ca
   
papraccʰa tvaṃ bʰavanaṃ bilaṃ ca    papraccʰa tvaṃ bʰavanaṃ bilaṃ ca / {Gem}
Halfverse: d    
ratnāni cemāni vadasva kasya    ratnāni cemāni vadasva kasya
   
ratnāni ca_imāni vadasva kasya    ratnāni ca_imāni vadasva kasya / {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.