TITUS
Ramayana
Part No. 308
Chapter: 49
Adhyāya
49
Verse: 1
Halfverse: a
saha
tārāṅgadābʰyāṃ
tu
saṃgamya
hanumān
kapiḥ
saha
tārā
_aṅgadābʰyāṃ
tu
saṃgamya
hanumān
kapiḥ
/
Halfverse: c
vicinoti
sma
vindʰyasya
guhāś
ca
gahanāni
ca
vicinoti
sma
vindʰyasya
guhāś
ca
gahanāni
ca
/
Verse: 2
Halfverse: a
siṃhaśārdūlajuṣṭāś
ca
guhāś
ca
paritas
tatʰā
siṃha-śārdūla-juṣṭāś
ca
guhāś
ca
paritas
tatʰā
/
Halfverse: c
viṣameṣu
nagendrasya
mahāprasravaṇeṣu
ca
viṣameṣu
naga
_indrasya
mahā-prasravaṇeṣu
ca
/
Verse: 3
Halfverse: a
teṣāṃ
tatraiva
vasatāṃ
sa
kālo
vyatyavartata
teṣāṃ
tatra
_eva
vasatāṃ
sa
kālo
vyatyavartata
/
{ab
only}
Verse: 4
Halfverse: a
sa
hi
deśo
duranveṣo
guhā
gahanavān
mahān
sa
hi
deśo
duranveṣo
guhā
gahanavān
mahān
/
Halfverse: c
tatra
vāyusutaḥ
sarvaṃ
vicinoti
sma
parvatam
tatra
vāyu-sutaḥ
sarvaṃ
vicinoti
sma
parvatam
/
Verse: 5
Halfverse: a
paraspareṇa
rahitā
anyonyasyāvidūrataḥ
paraspareṇa
rahitā
anyonyasya
_avidūrataḥ
/
Halfverse: c
gajo
gavākṣo
gavayaḥ
śarabʰo
gandʰamādanaḥ
gajo
gava
_akṣo
gavayaḥ
śarabʰo
gandʰa-mādanaḥ
/
Verse: 6
Halfverse: a
maindaś
ca
dvividaś
caiva
hanumāñ
jāmbavān
api
maindaś
ca
dvividaś
caiva
hanumān
jāmbavān
api
/
Halfverse: c
aṅgado
yuvarājaś
ca
tāraś
ca
vanagocaraḥ
aṅgado
yuva-rājaś
ca
tāraś
ca
vana-gocaraḥ
/
Verse: 7
Halfverse: a
girijālāvr̥tān
deśān
mārgitvā
dakṣiṇāṃ
diśam
giri-jāla
_āvr̥tān
deśān
mārgitvā
dakṣiṇāṃ
diśam
/
Halfverse: c
kṣutpipāsā
parītāś
ca
śrāntāś
ca
salilārtʰinaḥ
kṣut-pipāsā
parītāś
ca
śrāntāś
ca
salila
_artʰinaḥ
/
Halfverse: e
avakīrṇaṃ
latāvr̥kṣair
dadr̥śus
te
mahābilam
avakīrṇaṃ
latā-vr̥kṣair
dadr̥śus
te
mahā-bilam
/
Verse: 8
Halfverse: a
tataḥ
krauñcāś
ca
haṃsāś
ca
sārasāś
cāpi
niṣkraman
tataḥ
krauñcāś
ca
haṃsāś
ca
sārasāś
ca
_api
niṣkraman
/
Halfverse: c
jalārdrāś
cakravākāś
ca
raktāṅgāḥ
padmareṇubʰiḥ
jala
_ārdrāś
cakra-vākāś
ca
rakta
_aṅgāḥ
padma-reṇubʰiḥ
/
Verse: 9
Halfverse: a
tatas
tad
bilam
āsādya
sugandʰi
duratikramam
tatas
tad
bilam
āsādya
sugandʰi
duratikramam
/
Halfverse: c
vismayavyagramanaso
babʰūvur
vānararṣabʰāḥ
vismaya-vyagra-manaso
babʰūvur
vānara-r̥ṣabʰāḥ
/
Verse: 10
Halfverse: a
saṃjātapariśaṅkās
te
tad
bilaṃ
plavagottamāḥ
saṃjāta-pariśaṅkās
te
tad
bilaṃ
plavaga
_uttamāḥ
/
Halfverse: c
abʰyapadyanta
saṃhr̥ṣṭās
tejovanto
mahābalāḥ
abʰyapadyanta
saṃhr̥ṣṭās
tejovanto
mahā-balāḥ
/
Verse: 11
Halfverse: a
tataḥ
parvatakūṭābʰo
hanumān
mārutātmajaḥ
tataḥ
parvata-kūṭa
_ābʰo
hanumān
māruta
_ātmajaḥ
/
Halfverse: c
abravīd
vānarān
sarvān
kāntāra
vanakovidaḥ
abravīd
vānarān
sarvān
kāntāra
vana-kovidaḥ
/
Verse: 12
Halfverse: a
girijālāvr̥tān
deśān
mārgitvā
dakṣiṇāṃ
diśam
giri-jāla
_āvr̥tān
deśān
mārgitvā
dakṣiṇāṃ
diśam
/
Halfverse: c
vayaṃ
sarve
pariśrāntā
na
ca
paśyāmi
maitʰilīm
vayaṃ
sarve
pariśrāntā
na
ca
paśyāmi
maitʰilīm
/
Verse: 13
Halfverse: a
asmāc
cāpi
bilād
dʰaṃsāḥ
krauñcāś
ca
saha
sārasaiḥ
asmāc
ca
_api
bilādd^haṃsāḥ
krauñcāś
ca
saha
sārasaiḥ
/
Halfverse: c
jalārdrāś
cakravākāś
ca
niṣpatanti
sma
sarvaśaḥ
jala
_ārdrāś
cakra-vākāś
ca
niṣpatanti
sma
sarvaśaḥ
/
Verse: 14
Halfverse: a
nūnaṃ
salilavān
atra
kūpo
vā
yadi
vā
hradaḥ
nūnaṃ
salilavān
atra
kūpo
vā
yadi
vā
hradaḥ
/
Halfverse: c
tatʰā
ceme
biladvāre
snigdʰās
tiṣṭʰanti
pādapāḥ
tatʰā
ca
_ime
bila-dvāre
snigdʰās
tiṣṭʰanti
pādapāḥ
/
Verse: 15
Halfverse: a
ity
uktās
tad
bilaṃ
sarve
viviśus
timirāvr̥tam
ity
uktās
tad
bilaṃ
sarve
viviśus
timira
_āvr̥tam
/
Halfverse: c
acandrasūryaṃ
harayo
dadr̥śū
romaharṣaṇam
acandra-sūryaṃ
harayo
dadr̥śū
roma-harṣaṇam
/
Verse: 16
Halfverse: a
tatas
tasmin
bile
durge
nānāpādapasaṃkule
tatas
tasmin
bile
durge
nānā-pādapa-saṃkule
/
Halfverse: c
anyonyaṃ
saṃpariṣvajya
jagmur
yojanam
antaram
anyonyaṃ
saṃpariṣvajya
jagmur
yojanam
antaram
/
Verse: 17
Halfverse: a
te
naṣṭasaṃjñās
tr̥ṣitāḥ
saṃbʰrāntāḥ
salilārtʰinaḥ
te
naṣṭa-saṃjñās
tr̥ṣitāḥ
saṃbʰrāntāḥ
salila
_artʰinaḥ
/
Halfverse: c
paripetur
bile
tasmin
kaṃ
cit
kālam
atandritāḥ
paripetur
bile
tasmin
kaṃcit
kālam
atandritāḥ
/
Verse: 18
Halfverse: a
te
kr̥śā
dīnavadanāḥ
pariśrāntāḥ
plavaṃgamāḥ
te
kr̥śā
dīna-vadanāḥ
pariśrāntāḥ
plavaṃ-gamāḥ
/
Halfverse: c
ālokaṃ
dadr̥śur
vīrā
nirāśā
jīvite
tadā
ālokaṃ
dadr̥śur
vīrā
nirāśā
jīvite
tadā
/
Verse: 19
Halfverse: a
tatas
taṃ
deśam
āgamya
saumyaṃ
vitimiraṃ
vanam
tatas
taṃ
deśam
āgamya
saumyaṃ
vitimiraṃ
vanam
/
Halfverse: c
dadr̥śuḥ
kāñcanān
vr̥kṣān
dīptavaiśvānaraprabʰān
dadr̥śuḥ
kāñcanān
vr̥kṣān
dīpta-vaiśvānara-prabʰān
/
Verse: 20
Halfverse: a
sālāṃs
tālāṃś
ca
puṃnāgān
kakubʰān
vañjulān
dʰavān
sālāṃs
tālāṃś
ca
puṃnāgān
kakubʰān
vañjulān
dʰavān
/
Halfverse: c
campakān
nāgavr̥kṣāṃś
ca
karṇikārāṃś
ca
puṣpitān
campakān
nāga-vr̥kṣāṃś
ca
karṇikārāṃś
ca
puṣpitān
/
Verse: 21
Halfverse: a
taruṇādityasaṃkāśān
vaidūryamayavedikān
taruṇa
_āditya-saṃkāśān
vaidūryamaya-vedikān
/
Halfverse: c
nīlavaidūryavarṇāś
ca
padminīḥ
patagāvr̥tāḥ
nīla-vaidūrya-varṇāś
ca
padminīḥ
pataga
_āvr̥tāḥ
/
Verse: 22
Halfverse: a
mahadbʰiḥ
kāñcanair
vr̥kṣair
vr̥taṃ
bālārka
saṃnibʰaiḥ
mahadbʰiḥ
kāñcanair
vr̥kṣair
vr̥taṃ
bāla
_arka
saṃnibʰaiḥ
/
Halfverse: c
jātarūpamayair
matsyair
mahadbʰiś
ca
sakaccʰapaiḥ
jāta-rūpamayair
matsyair
mahadbʰiś
ca
sakaccʰapaiḥ
/
Verse: 23
Halfverse: a
nalinīs
tatra
dadr̥śuḥ
prasannasalilāyutāḥ
nalinīs
tatra
dadr̥śuḥ
prasanna-salila
_āyutāḥ
/
Halfverse: c
kāñcanāni
vimānāni
rājatāni
tatʰaiva
ca
kāñcanāni
vimānāni
rājatāni
tatʰaiva
ca
/
Verse: 24
Halfverse: a
tapanīyagavākṣāṇi
muktājālāvr̥tāni
ca
tapanīya-gava
_akṣāṇi
muktā-jāla
_āvr̥tāni
ca
/
Halfverse: c
haimarājatabʰaumāni
vaidūryamaṇimanti
ca
haima-rājata-bʰaumāni
vaidūrya-maṇimanti
ca
/
Verse: 25
Halfverse: a
dadr̥śus
tatra
harayo
gr̥hamukʰyāni
sarvaśaḥ
dadr̥śus
tatra
harayo
gr̥ha-mukʰyāni
sarvaśaḥ
/
Halfverse: c
puṣpitān
pʰalino
vr̥kṣān
pravālamaṇisaṃnibʰān
puṣpitān
pʰalino
vr̥kṣān
pravāla-maṇi-saṃnibʰān
/
Verse: 26
Halfverse: a
kāñcanabʰramarāṃś
caiva
madʰūni
ca
samantataḥ
kāñcana-bʰramarāṃś
caiva
madʰūni
ca
samantataḥ
/
Halfverse: c
maṇikāñcanacitrāṇi
śayanāny
āsanāni
ca
maṇi-kāñcana-citrāṇi
śayanāny
āsanāni
ca
/
Verse: 27
Halfverse: a
mahārhāṇi
ca
yānāni
dadr̥śus
te
samantataḥ
mahā
_arhāṇi
ca
yānāni
dadr̥śus
te
samantataḥ
/
Halfverse: c
haimarājatakāṃsyānāṃ
bʰājanānāṃ
ca
saṃcayān
haima-rājata-kāṃsyānāṃ
bʰājanānāṃ
ca
saṃcayān
/
Verse: 28
Halfverse: a
agarūṇāṃ
ca
divyānāṃ
candanānāṃ
ca
saṃcayān
agarūṇāṃ
ca
divyānāṃ
candanānāṃ
ca
saṃcayān
/
Halfverse: c
śucīny
abʰyavahāryāṇi
mūlāni
ca
pʰalāni
ca
śucīny
abʰyavahāryāṇi
mūlāni
ca
pʰalāni
ca
/
Verse: 29
Halfverse: a
mahārhāṇi
ca
pānāni
madʰūni
rasavanti
ca
mahā
_arhāṇi
ca
pānāni
madʰūni
rasavanti
ca
/
Halfverse: c
divyānām
ambarāṇāṃ
ca
mahārhāṇāṃ
ca
saṃcayān
divyānām
ambarāṇāṃ
ca
mahā
_arhāṇāṃ
ca
saṃcayān
/
Halfverse: e
kambalānāṃ
ca
citrāṇām
ajinānāṃ
ca
saṃcayān
kambalānāṃ
ca
citrāṇām
ajinānāṃ
ca
saṃcayān
/
Verse: 30
Halfverse: a
tatra
tatra
vicinvanto
bile
tatra
mahāprabʰāḥ
tatra
tatra
vicinvanto
bile
tatra
mahā-prabʰāḥ
/
Halfverse: c
dadr̥śur
vānarāḥ
śūrāḥ
striyaṃ
kāṃ
cid
adūrataḥ
dadr̥śur
vānarāḥ
śūrāḥ
striyaṃ
kāṃcid
adūrataḥ
/
Verse: 31
Halfverse: a
tāṃ
dr̥ṣṭvā
bʰr̥śasaṃtrastāś
cīrakr̥ṣṇājināmbarām
tāṃ
dr̥ṣṭvā
bʰr̥śa-saṃtrastāś
cīra-kr̥ṣṇa
_ajina
_ambarām
/
Halfverse: c
tāpasīṃ
niyatāhārāṃ
jvalantīm
iva
tejasā
tāpasīṃ
niyata
_āhārāṃ
jvalantīm
iva
tejasā
/
Verse: 32
Halfverse: a
tato
hanūmān
girisaṃnikāśaḥ
tato
hanūmān
girisaṃnikāśaḥ
tato
hanūmān
giri-saṃnikāśaḥ
tato
hanūmān
giri-saṃnikāśaḥ
/
{Gem}
Halfverse: b
kr̥tāñjalis
tām
abʰivādya
vr̥ddʰām
kr̥tāñjalis
tām
abʰivādya
vr̥ddʰām
kr̥ta
_añjalis
tām
abʰivādya
vr̥ddʰām
kr̥ta
_añjalis
tām
abʰivādya
vr̥ddʰām
/
{Gem}
Halfverse: c
papraccʰa
kā
tvaṃ
bʰavanaṃ
bilaṃ
ca
papraccʰa
kā
tvaṃ
bʰavanaṃ
bilaṃ
ca
papraccʰa
kā
tvaṃ
bʰavanaṃ
bilaṃ
ca
papraccʰa
kā
tvaṃ
bʰavanaṃ
bilaṃ
ca
/
{Gem}
Halfverse: d
ratnāni
cemāni
vadasva
kasya
ratnāni
cemāni
vadasva
kasya
ratnāni
ca
_imāni
vadasva
kasya
ratnāni
ca
_imāni
vadasva
kasya
/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.