TITUS
Ramayana
Part No. 309
Previous part

Chapter: 50 
Adhyāya 50


Verse: 1 
Halfverse: a    ity uktvā hanumāṃs tatra   punaḥ kr̥ṣṇājināmbarām
   
ity uktvā hanumāṃs tatra   punaḥ kr̥ṣṇa_ajina_ambarām /
Halfverse: c    
abravīt tāṃ mahābʰāgāṃ   tāpasīṃ dʰarmacāriṇīm
   
abravīt tāṃ mahā-bʰāgāṃ   tāpasīṃ dʰarma-cāriṇīm / {!}

Verse: 2 
Halfverse: a    
idaṃ praviṣṭāḥ sahasā   bilaṃ timirasaṃvr̥tam
   
idaṃ praviṣṭāḥ sahasā   bilaṃ timira-saṃvr̥tam /
Halfverse: c    
kṣutpipāsā pariśrāntāḥ   parikʰinnāś ca sarvaśaḥ
   
kṣut-pipāsā pariśrāntāḥ   parikʰinnāś ca sarvaśaḥ /

Verse: 3 
Halfverse: a    
mahad dʰiraṇyā vivaraṃ   praviṣṭāḥ sma pipāsitāḥ
   
mahadd^hiraṇyā vivaraṃ   praviṣṭāḥ sma pipāsitāḥ /
Halfverse: c    
imāṃs tv evaṃ vidʰān bʰāvān   vividʰān adbʰutopamān
   
imāṃs tv evaṃ vidʰān bʰāvān   vividʰān adbʰuta_upamān /
Halfverse: e    
dr̥ṣṭvā vayaṃ pravyatʰitāḥ   saṃbʰrāntā naṣṭacetasaḥ
   
dr̥ṣṭvā vayaṃ pravyatʰitāḥ   saṃbʰrāntā naṣṭa-cetasaḥ /

Verse: 4 
Halfverse: a    
kasyeme kāñcanā vr̥kṣās   taruṇādityasaṃnibʰāḥ
   
kasya_ime kāñcanā vr̥kṣās   taruṇa_āditya-saṃnibʰāḥ /
Halfverse: c    
śucīny abʰyavahāryāṇi   mūlāni ca pʰalāni ca
   
śucīny abʰyavahāryāṇi   mūlāni ca pʰalāni ca /

Verse: 5 
Halfverse: a    
kāñcanāni vimānāni   rājatāni gr̥hāṇi ca
   
kāñcanāni vimānāni   rājatāni gr̥hāṇi ca /
Halfverse: c    
tapanīya gavākṣāṇi   maṇijālāvr̥tāni ca
   
tapanīya gava_akṣāṇi   maṇi-jāla_āvr̥tāni ca /

Verse: 6 
Halfverse: a    
puṣpitāḥ pʰālavantaś ca   puṇyāḥ surabʰigandʰinaḥ
   
puṣpitāḥ pʰālavantaś ca   puṇyāḥ surabʰi-gandʰinaḥ /
Halfverse: c    
ime jāmbūnadamayāḥ   pādapāḥ kasya tejasā
   
ime jāmbūnadamayāḥ   pādapāḥ kasya tejasā /

Verse: 7 
Halfverse: a    
kāñcanāni ca padmāni   jātāni vimale jale
   
kāñcanāni ca padmāni   jātāni vimale jale /
Halfverse: c    
katʰaṃ matsyāś ca sauvarṇā   caranti saha kaccʰapaiḥ
   
katʰaṃ matsyāś ca sauvarṇā   caranti saha kaccʰapaiḥ /

Verse: 8 
Halfverse: a    
ātmānam anubʰāvaṃ ca   kasya caitat tapobalam
   
ātmānam anubʰāvaṃ ca   kasya ca_etat tapo-balam /
Halfverse: c    
ajānatāṃ naḥ sarveṣāṃ   sarvam ākʰyātum arhasi
   
ajānatāṃ naḥ sarveṣāṃ   sarvam ākʰyātum arhasi /

Verse: 9 
Halfverse: a    
evam uktā hanumatā   tāpasī dʰarmacāriṇī
   
evam uktā hanumatā   tāpasī dʰarma-cāriṇī /
Halfverse: c    
pratyuvāca hanūmantaṃ   sarvabʰūtahite ratā
   
pratyuvāca hanūmantaṃ   sarva-bʰūta-hite ratā /

Verse: 10 
Halfverse: a    
mayo nāma mahātejā   māyāvī dānavarṣabʰaḥ
   
mayo nāma mahā-tejā   māyāvī dānava-r̥ṣabʰaḥ /
Halfverse: c    
tenedaṃ nirmitaṃ sarvaṃ   māyayā kāñcanaṃ vanam
   
tena_idaṃ nirmitaṃ sarvaṃ   māyayā kāñcanaṃ vanam /

Verse: 11 
Halfverse: a    
purā dānavamukʰyānāṃ   viśvakarmā babʰūva ha
   
purā dānava-mukʰyānāṃ   viśva-karmā babʰūva ha /
Halfverse: c    
yenedaṃ kāñcanaṃ divyaṃ   nirmitaṃ bʰavanottamam
   
yena_idaṃ kāñcanaṃ divyaṃ   nirmitaṃ bʰavana_uttamam /

Verse: 12 
Halfverse: a    
sa tu varṣasahasrāṇi   tapas taptvā mahāvane
   
sa tu varṣa-sahasrāṇi   tapas taptvā mahā-vane /
Halfverse: c    
pitāmahād varaṃ lebʰe   sarvam auśasanaṃ dʰanam
   
pitāmahād varaṃ lebʰe   sarvam auśasanaṃ dʰanam /

Verse: 13 
Halfverse: a    
vidʰāya sarvaṃ balavān   sarvakāmeśvaras tadā
   
vidʰāya sarvaṃ balavān   sarva-kāma_īśvaras tadā /
Halfverse: c    
uvāsa sukʰitaḥ kālaṃ   kaṃ cid asmin mahāvane
   
uvāsa sukʰitaḥ kālaṃ   kaṃcid asmin mahā-vane /

Verse: 14 
Halfverse: a    
tam apsarasi hemāyāṃ   saktaṃ dānavapuṃgavam
   
tam apsarasi hemāyāṃ   saktaṃ dānava-puṃgavam /
Halfverse: c    
vikramyaivāśaniṃ gr̥hya   jagʰāneśaḥ puraṃdaraḥ
   
vikramya_eva_aśaniṃ gr̥hya   jagʰāna_īśaḥ puraṃ-daraḥ /

Verse: 15 
Halfverse: a    
idaṃ ca brahmaṇā dattaṃ   hemāyai vanam uttamam
   
idaṃ ca brahmaṇā dattaṃ   hemāyai vanam uttamam /
Halfverse: c    
śāśvataḥ kāmabʰogaś ca   gr̥haṃ cedaṃ hiraṇmayam
   
śāśvataḥ kāma-bʰogaś ca   gr̥haṃ ca_idaṃ hiraṇmayam /

Verse: 16 
Halfverse: a    
duhitā merusāvarṇer   ahaṃ tasyāḥ svayaṃ prabʰā
   
duhitā meru-sāvarṇer   ahaṃ tasyāḥ svayaṃ prabʰā /
Halfverse: c    
idaṃ rakṣāmi bʰavanaṃ   hemāyā vānarottama
   
idaṃ rakṣāmi bʰavanaṃ   hemāyā vānara_uttama /

Verse: 17 
Halfverse: a    
mama priyasakʰī hemā   nr̥ttagītaviśāradā
   
mama priya-sakʰī hemā   nr̥tta-gīta-viśāradā /
Halfverse: c    
tayā dattavarā cāsmi   rakṣāmi bʰavanottamam
   
tayā datta-varā ca_asmi   rakṣāmi bʰavana_uttamam /

Verse: 18 
Halfverse: a    
kiṃ kāryaṃ kasya hetoḥ   kāntārāṇi prapadyatʰa
   
kiṃ kāryaṃ kasya hetoḥ   kāntārāṇi prapadyatʰa /
Halfverse: c    
katʰaṃ cedaṃ vanaṃ durgaṃ   yuṣmābʰir upalakṣitam
   
katʰaṃ ca_idaṃ vanaṃ durgaṃ   yuṣmābʰir upalakṣitam /

Verse: 19 
Halfverse: a    
imāny abʰyavahāryāṇi   mūlāni ca pʰalāni ca
   
imāny abʰyavahāryāṇi   mūlāni ca pʰalāni ca /
Halfverse: c    
bʰuktvā pītvā ca pānīyaṃ   sarvaṃ me vaktum arhatʰa
   
bʰuktvā pītvā ca pānīyaṃ   sarvaṃ me vaktum arhatʰa / {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.