TITUS
Ramayana
Part No. 309
Chapter: 50
Adhyāya
50
Verse: 1
Halfverse: a
ity
uktvā
hanumāṃs
tatra
punaḥ
kr̥ṣṇājināmbarām
ity
uktvā
hanumāṃs
tatra
punaḥ
kr̥ṣṇa
_ajina
_ambarām
/
Halfverse: c
abravīt
tāṃ
mahābʰāgāṃ
tāpasīṃ
dʰarmacāriṇīm
abravīt
tāṃ
mahā-bʰāgāṃ
tāpasīṃ
dʰarma-cāriṇīm
/
{!}
Verse: 2
Halfverse: a
idaṃ
praviṣṭāḥ
sahasā
bilaṃ
timirasaṃvr̥tam
idaṃ
praviṣṭāḥ
sahasā
bilaṃ
timira-saṃvr̥tam
/
Halfverse: c
kṣutpipāsā
pariśrāntāḥ
parikʰinnāś
ca
sarvaśaḥ
kṣut-pipāsā
pariśrāntāḥ
parikʰinnāś
ca
sarvaśaḥ
/
Verse: 3
Halfverse: a
mahad
dʰiraṇyā
vivaraṃ
praviṣṭāḥ
sma
pipāsitāḥ
mahadd^hiraṇyā
vivaraṃ
praviṣṭāḥ
sma
pipāsitāḥ
/
Halfverse: c
imāṃs
tv
evaṃ
vidʰān
bʰāvān
vividʰān
adbʰutopamān
imāṃs
tv
evaṃ
vidʰān
bʰāvān
vividʰān
adbʰuta
_upamān
/
Halfverse: e
dr̥ṣṭvā
vayaṃ
pravyatʰitāḥ
saṃbʰrāntā
naṣṭacetasaḥ
dr̥ṣṭvā
vayaṃ
pravyatʰitāḥ
saṃbʰrāntā
naṣṭa-cetasaḥ
/
Verse: 4
Halfverse: a
kasyeme
kāñcanā
vr̥kṣās
taruṇādityasaṃnibʰāḥ
kasya
_ime
kāñcanā
vr̥kṣās
taruṇa
_āditya-saṃnibʰāḥ
/
Halfverse: c
śucīny
abʰyavahāryāṇi
mūlāni
ca
pʰalāni
ca
śucīny
abʰyavahāryāṇi
mūlāni
ca
pʰalāni
ca
/
Verse: 5
Halfverse: a
kāñcanāni
vimānāni
rājatāni
gr̥hāṇi
ca
kāñcanāni
vimānāni
rājatāni
gr̥hāṇi
ca
/
Halfverse: c
tapanīya
gavākṣāṇi
maṇijālāvr̥tāni
ca
tapanīya
gava
_akṣāṇi
maṇi-jāla
_āvr̥tāni
ca
/
Verse: 6
Halfverse: a
puṣpitāḥ
pʰālavantaś
ca
puṇyāḥ
surabʰigandʰinaḥ
puṣpitāḥ
pʰālavantaś
ca
puṇyāḥ
surabʰi-gandʰinaḥ
/
Halfverse: c
ime
jāmbūnadamayāḥ
pādapāḥ
kasya
tejasā
ime
jāmbūnadamayāḥ
pādapāḥ
kasya
tejasā
/
Verse: 7
Halfverse: a
kāñcanāni
ca
padmāni
jātāni
vimale
jale
kāñcanāni
ca
padmāni
jātāni
vimale
jale
/
Halfverse: c
katʰaṃ
matsyāś
ca
sauvarṇā
caranti
saha
kaccʰapaiḥ
katʰaṃ
matsyāś
ca
sauvarṇā
caranti
saha
kaccʰapaiḥ
/
Verse: 8
Halfverse: a
ātmānam
anubʰāvaṃ
ca
kasya
caitat
tapobalam
ātmānam
anubʰāvaṃ
ca
kasya
ca
_etat
tapo-balam
/
Halfverse: c
ajānatāṃ
naḥ
sarveṣāṃ
sarvam
ākʰyātum
arhasi
ajānatāṃ
naḥ
sarveṣāṃ
sarvam
ākʰyātum
arhasi
/
Verse: 9
Halfverse: a
evam
uktā
hanumatā
tāpasī
dʰarmacāriṇī
evam
uktā
hanumatā
tāpasī
dʰarma-cāriṇī
/
Halfverse: c
pratyuvāca
hanūmantaṃ
sarvabʰūtahite
ratā
pratyuvāca
hanūmantaṃ
sarva-bʰūta-hite
ratā
/
Verse: 10
Halfverse: a
mayo
nāma
mahātejā
māyāvī
dānavarṣabʰaḥ
mayo
nāma
mahā-tejā
māyāvī
dānava-r̥ṣabʰaḥ
/
Halfverse: c
tenedaṃ
nirmitaṃ
sarvaṃ
māyayā
kāñcanaṃ
vanam
tena
_idaṃ
nirmitaṃ
sarvaṃ
māyayā
kāñcanaṃ
vanam
/
Verse: 11
Halfverse: a
purā
dānavamukʰyānāṃ
viśvakarmā
babʰūva
ha
purā
dānava-mukʰyānāṃ
viśva-karmā
babʰūva
ha
/
Halfverse: c
yenedaṃ
kāñcanaṃ
divyaṃ
nirmitaṃ
bʰavanottamam
yena
_idaṃ
kāñcanaṃ
divyaṃ
nirmitaṃ
bʰavana
_uttamam
/
Verse: 12
Halfverse: a
sa
tu
varṣasahasrāṇi
tapas
taptvā
mahāvane
sa
tu
varṣa-sahasrāṇi
tapas
taptvā
mahā-vane
/
Halfverse: c
pitāmahād
varaṃ
lebʰe
sarvam
auśasanaṃ
dʰanam
pitāmahād
varaṃ
lebʰe
sarvam
auśasanaṃ
dʰanam
/
Verse: 13
Halfverse: a
vidʰāya
sarvaṃ
balavān
sarvakāmeśvaras
tadā
vidʰāya
sarvaṃ
balavān
sarva-kāma
_īśvaras
tadā
/
Halfverse: c
uvāsa
sukʰitaḥ
kālaṃ
kaṃ
cid
asmin
mahāvane
uvāsa
sukʰitaḥ
kālaṃ
kaṃcid
asmin
mahā-vane
/
Verse: 14
Halfverse: a
tam
apsarasi
hemāyāṃ
saktaṃ
dānavapuṃgavam
tam
apsarasi
hemāyāṃ
saktaṃ
dānava-puṃgavam
/
Halfverse: c
vikramyaivāśaniṃ
gr̥hya
jagʰāneśaḥ
puraṃdaraḥ
vikramya
_eva
_aśaniṃ
gr̥hya
jagʰāna
_īśaḥ
puraṃ-daraḥ
/
Verse: 15
Halfverse: a
idaṃ
ca
brahmaṇā
dattaṃ
hemāyai
vanam
uttamam
idaṃ
ca
brahmaṇā
dattaṃ
hemāyai
vanam
uttamam
/
Halfverse: c
śāśvataḥ
kāmabʰogaś
ca
gr̥haṃ
cedaṃ
hiraṇmayam
śāśvataḥ
kāma-bʰogaś
ca
gr̥haṃ
ca
_idaṃ
hiraṇmayam
/
Verse: 16
Halfverse: a
duhitā
merusāvarṇer
ahaṃ
tasyāḥ
svayaṃ
prabʰā
duhitā
meru-sāvarṇer
ahaṃ
tasyāḥ
svayaṃ
prabʰā
/
Halfverse: c
idaṃ
rakṣāmi
bʰavanaṃ
hemāyā
vānarottama
idaṃ
rakṣāmi
bʰavanaṃ
hemāyā
vānara
_uttama
/
Verse: 17
Halfverse: a
mama
priyasakʰī
hemā
nr̥ttagītaviśāradā
mama
priya-sakʰī
hemā
nr̥tta-gīta-viśāradā
/
Halfverse: c
tayā
dattavarā
cāsmi
rakṣāmi
bʰavanottamam
tayā
datta-varā
ca
_asmi
rakṣāmi
bʰavana
_uttamam
/
Verse: 18
Halfverse: a
kiṃ
kāryaṃ
kasya
vā
hetoḥ
kāntārāṇi
prapadyatʰa
kiṃ
kāryaṃ
kasya
vā
hetoḥ
kāntārāṇi
prapadyatʰa
/
Halfverse: c
katʰaṃ
cedaṃ
vanaṃ
durgaṃ
yuṣmābʰir
upalakṣitam
katʰaṃ
ca
_idaṃ
vanaṃ
durgaṃ
yuṣmābʰir
upalakṣitam
/
Verse: 19
Halfverse: a
imāny
abʰyavahāryāṇi
mūlāni
ca
pʰalāni
ca
imāny
abʰyavahāryāṇi
mūlāni
ca
pʰalāni
ca
/
Halfverse: c
bʰuktvā
pītvā
ca
pānīyaṃ
sarvaṃ
me
vaktum
arhatʰa
bʰuktvā
pītvā
ca
pānīyaṃ
sarvaṃ
me
vaktum
arhatʰa
/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.