TITUS
Ramayana
Part No. 310
Previous part

Chapter: 51 
Adhyāya 51


Verse: 1 
Halfverse: a    atʰa tān abravīt sarvān   viśrāntān hariyūtʰapān
   
atʰa tān abravīt sarvān   viśrāntān hari-yūtʰapān /
Halfverse: c    
idaṃ vacanam ekāgrā   tāpasī dʰarmacāriṇī
   
idaṃ vacanam eka_agrā   tāpasī dʰarma-cāriṇī /

Verse: 2 
Halfverse: a    
vānarā yadi vaḥ kʰedaḥ   pranaṣṭaḥ pʰalabʰakṣaṇāt
   
vānarā yadi vaḥ kʰedaḥ   pranaṣṭaḥ pʰala-bʰakṣaṇāt /
Halfverse: c    
yadi caitan mayā śrāvyaṃ   śrotum iccʰāmi katʰyatām
   
yadi ca_etan mayā śrāvyaṃ   śrotum iccʰāmi katʰyatām /

Verse: 3 
Halfverse: a    
tasyās tad vacanaṃ śrutvā   hanumān mārutātmajaḥ
   
tasyās tad vacanaṃ śrutvā   hanumān māruta_ātmajaḥ /
Halfverse: c    
ārjavena yatʰātattvam   ākʰyātum upacakrame
   
ārjavena yatʰā-tattvam   ākʰyātum upacakrame /

Verse: 4 
Halfverse: a    
rājā sarvasya lokasya   mahendravaruṇopamaḥ
   
rājā sarvasya lokasya   mahā_indra-varuṇa_upamaḥ /
Halfverse: c    
rāmo dāśaratʰiḥ śrīmān   praviṣṭo daṇḍakāvanam
   
rāmo dāśaratʰiḥ śrīmān   praviṣṭo daṇḍakā-vanam /

Verse: 5 
Halfverse: a    
lakṣmaṇena saha bʰrātrā   vaidehyā cāpi bʰāryayā
   
lakṣmaṇena saha bʰrātrā   vaidehyā ca_api bʰāryayā /
Halfverse: c    
tasya bʰāryā janastʰānād   rāvaṇena hr̥tā balāt
   
tasya bʰāryā jana-stʰānād   rāvaṇena hr̥tā balāt /

Verse: 6 
Halfverse: a    
vīras tasya sakʰā rājñaḥ   sugrīvo nāma vānaraḥ
   
vīras tasya sakʰā rājñaḥ   sugrīvo nāma vānaraḥ /
Halfverse: c    
rājā vānaramukʰyānāṃ   yena prastʰāpitā vayam
   
rājā vānara-mukʰyānāṃ   yena prastʰāpitā vayam /

Verse: 7 
Halfverse: a    
agastyacaritām āśāṃ   dakṣiṇāṃ yamarakṣitām
   
agastya-caritām āśāṃ   dakṣiṇāṃ yama-rakṣitām /
Halfverse: c    
sahaibʰir vānarair mukʰyair   aṅgadapramukʰair vayam
   
saha_ebʰir vānarair mukʰyair   aṅgada-pramukʰair vayam /

Verse: 8 
Halfverse: a    
rāvaṇaṃ sahitāḥ sarve   rākṣasaṃ kāmarūpiṇam
   
rāvaṇaṃ sahitāḥ sarve   rākṣasaṃ kāma-rūpiṇam /
Halfverse: c    
sītayā saha vaidehyā   mārgadʰvam iti coditāḥ
   
sītayā saha vaidehyā   mārgadʰvam iti coditāḥ /

Verse: 9 
Halfverse: a    
vicitya tu vayaṃ sarve   samagrāṃ dakṣiṇāṃ diśam
   
vicitya tu vayaṃ sarve   samagrāṃ dakṣiṇāṃ diśam /
Halfverse: c    
bubʰukṣitāḥ pariśrāntā   vr̥kṣamūlam upāśritāḥ
   
bubʰukṣitāḥ pariśrāntā   vr̥kṣa-mūlam upāśritāḥ /

Verse: 10 
Halfverse: a    
vivarṇavadanāḥ sarve   sarve dʰyānaparāyaṇāḥ
   
vivarṇa-vadanāḥ sarve   sarve dʰyāna-parāyaṇāḥ /
Halfverse: c    
nādʰigaccʰāmahe pāraṃ   magnāś cintāmahārṇave
   
na_adʰigaccʰāmahe pāraṃ   magnāś cintā-mahā_arṇave /

Verse: 11 
Halfverse: a    
cārayantas tataś cakṣur   dr̥ṣṭavanto mahad bilam
   
cārayantas tataś cakṣur   dr̥ṣṭavanto mahad bilam /
Halfverse: c    
latāpādapasaṃcʰannaṃ   timireṇa samāvr̥tam
   
latā-pādapa-saṃcʰannaṃ   timireṇa samāvr̥tam /

Verse: 12 
Halfverse: a    
asmād dʰaṃsā jalaklinnāḥ   pakṣaiḥ salilareṇubʰiḥ
   
asmādd^haṃsā jala-klinnāḥ   pakṣaiḥ salila-reṇubʰiḥ /
Halfverse: c    
kurarāḥ sārasāś caiva   niṣpatanti patatriṇaḥ
   
kurarāḥ sārasāś caiva   niṣpatanti patatriṇaḥ /
Halfverse: e    
sādʰv atra praviśāmeti   mayā tūktāḥ plavaṃgamāḥ
   
sādʰv atra praviśāma_iti   mayā tu_uktāḥ plavaṃ-gamāḥ /

Verse: 13 
Halfverse: a    
teṣām api hi sarveṣām   anumānam upāgatam
   
teṣām api hi sarveṣām   anumānam upāgatam /
Halfverse: c    
gaccʰāmaḥ praviśāmeti   bʰartr̥kāryatvarānvitāḥ
   
gaccʰāmaḥ praviśāma_iti   bʰartr̥-kārya-tvarā_anvitāḥ /

Verse: 14 
Halfverse: a    
tato gāḍʰaṃ nipatitā   gr̥hya hastau parasparam
   
tato gāḍʰaṃ nipatitā   gr̥hya hastau parasparam /
Halfverse: c    
idaṃ praviṣṭāḥ sahasā   bilaṃ timirasaṃvr̥tam
   
idaṃ praviṣṭāḥ sahasā   bilaṃ timira-saṃvr̥tam /

Verse: 15 
Halfverse: a    
etan naḥ kāyam etena   kr̥tyena vayam āgatāḥ
   
etan naḥ kāyam etena   kr̥tyena vayam āgatāḥ /
Halfverse: c    
tvāṃ caivopagatāḥ sarve   paridyūnā bubʰukṣitāḥ
   
tvāṃ ca_eva_upagatāḥ sarve   paridyūnā bubʰukṣitāḥ /

Verse: 16 
Halfverse: a    
ātitʰyadʰarmadattāni   mūlāni ca pʰalāni ca
   
ātitʰya-dʰarma-dattāni   mūlāni ca pʰalāni ca /
Halfverse: c    
asmābʰir upabʰuktāni   bubʰukṣāparipīḍitaiḥ
   
asmābʰir upabʰuktāni   bubʰukṣā-paripīḍitaiḥ /

Verse: 17 
Halfverse: a    
yat tvayā rakṣitāḥ sarve   mriyamāṇā bubʰukṣayā
   
yat tvayā rakṣitāḥ sarve   mriyamāṇā bubʰukṣayā /
Halfverse: c    
brūhi pratyupakārārtʰaṃ   kiṃ te kurvantu vānarāḥ
   
brūhi pratyupakāra_artʰaṃ   kiṃ te kurvantu vānarāḥ /

Verse: 18 
Halfverse: a    
evam uktā tu sarvajñā   vānarais taiḥ svayaṃprabʰā
   
evam uktā tu sarvajñā   vānarais taiḥ svayaṃ-prabʰā /
Halfverse: c    
pratyuvāca tataḥ sarvān   idaṃ vānarayūtʰapam
   
pratyuvāca tataḥ sarvān   idaṃ vānara-yūtʰapam /

Verse: 19 
Halfverse: a    
sarveṣāṃ parituṣṭāsmi   vānarāṇāṃ tarasvinām
   
sarveṣāṃ parituṣṭā_asmi   vānarāṇāṃ tarasvinām /
Halfverse: c    
carantyā mama dʰarmeṇa   na kāryam iha kena cit
   
carantyā mama dʰarmeṇa   na kāryam iha kenacit / {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.