TITUS
Ramayana
Part No. 310
Chapter: 51
Adhyāya
51
Verse: 1
Halfverse: a
atʰa
tān
abravīt
sarvān
viśrāntān
hariyūtʰapān
atʰa
tān
abravīt
sarvān
viśrāntān
hari-yūtʰapān
/
Halfverse: c
idaṃ
vacanam
ekāgrā
tāpasī
dʰarmacāriṇī
idaṃ
vacanam
eka
_agrā
tāpasī
dʰarma-cāriṇī
/
Verse: 2
Halfverse: a
vānarā
yadi
vaḥ
kʰedaḥ
pranaṣṭaḥ
pʰalabʰakṣaṇāt
vānarā
yadi
vaḥ
kʰedaḥ
pranaṣṭaḥ
pʰala-bʰakṣaṇāt
/
Halfverse: c
yadi
caitan
mayā
śrāvyaṃ
śrotum
iccʰāmi
katʰyatām
yadi
ca
_etan
mayā
śrāvyaṃ
śrotum
iccʰāmi
katʰyatām
/
Verse: 3
Halfverse: a
tasyās
tad
vacanaṃ
śrutvā
hanumān
mārutātmajaḥ
tasyās
tad
vacanaṃ
śrutvā
hanumān
māruta
_ātmajaḥ
/
Halfverse: c
ārjavena
yatʰātattvam
ākʰyātum
upacakrame
ārjavena
yatʰā-tattvam
ākʰyātum
upacakrame
/
Verse: 4
Halfverse: a
rājā
sarvasya
lokasya
mahendravaruṇopamaḥ
rājā
sarvasya
lokasya
mahā
_indra-varuṇa
_upamaḥ
/
Halfverse: c
rāmo
dāśaratʰiḥ
śrīmān
praviṣṭo
daṇḍakāvanam
rāmo
dāśaratʰiḥ
śrīmān
praviṣṭo
daṇḍakā-vanam
/
Verse: 5
Halfverse: a
lakṣmaṇena
saha
bʰrātrā
vaidehyā
cāpi
bʰāryayā
lakṣmaṇena
saha
bʰrātrā
vaidehyā
ca
_api
bʰāryayā
/
Halfverse: c
tasya
bʰāryā
janastʰānād
rāvaṇena
hr̥tā
balāt
tasya
bʰāryā
jana-stʰānād
rāvaṇena
hr̥tā
balāt
/
Verse: 6
Halfverse: a
vīras
tasya
sakʰā
rājñaḥ
sugrīvo
nāma
vānaraḥ
vīras
tasya
sakʰā
rājñaḥ
sugrīvo
nāma
vānaraḥ
/
Halfverse: c
rājā
vānaramukʰyānāṃ
yena
prastʰāpitā
vayam
rājā
vānara-mukʰyānāṃ
yena
prastʰāpitā
vayam
/
Verse: 7
Halfverse: a
agastyacaritām
āśāṃ
dakṣiṇāṃ
yamarakṣitām
agastya-caritām
āśāṃ
dakṣiṇāṃ
yama-rakṣitām
/
Halfverse: c
sahaibʰir
vānarair
mukʰyair
aṅgadapramukʰair
vayam
saha
_ebʰir
vānarair
mukʰyair
aṅgada-pramukʰair
vayam
/
Verse: 8
Halfverse: a
rāvaṇaṃ
sahitāḥ
sarve
rākṣasaṃ
kāmarūpiṇam
rāvaṇaṃ
sahitāḥ
sarve
rākṣasaṃ
kāma-rūpiṇam
/
Halfverse: c
sītayā
saha
vaidehyā
mārgadʰvam
iti
coditāḥ
sītayā
saha
vaidehyā
mārgadʰvam
iti
coditāḥ
/
Verse: 9
Halfverse: a
vicitya
tu
vayaṃ
sarve
samagrāṃ
dakṣiṇāṃ
diśam
vicitya
tu
vayaṃ
sarve
samagrāṃ
dakṣiṇāṃ
diśam
/
Halfverse: c
bubʰukṣitāḥ
pariśrāntā
vr̥kṣamūlam
upāśritāḥ
bubʰukṣitāḥ
pariśrāntā
vr̥kṣa-mūlam
upāśritāḥ
/
Verse: 10
Halfverse: a
vivarṇavadanāḥ
sarve
sarve
dʰyānaparāyaṇāḥ
vivarṇa-vadanāḥ
sarve
sarve
dʰyāna-parāyaṇāḥ
/
Halfverse: c
nādʰigaccʰāmahe
pāraṃ
magnāś
cintāmahārṇave
na
_adʰigaccʰāmahe
pāraṃ
magnāś
cintā-mahā
_arṇave
/
Verse: 11
Halfverse: a
cārayantas
tataś
cakṣur
dr̥ṣṭavanto
mahad
bilam
cārayantas
tataś
cakṣur
dr̥ṣṭavanto
mahad
bilam
/
Halfverse: c
latāpādapasaṃcʰannaṃ
timireṇa
samāvr̥tam
latā-pādapa-saṃcʰannaṃ
timireṇa
samāvr̥tam
/
Verse: 12
Halfverse: a
asmād
dʰaṃsā
jalaklinnāḥ
pakṣaiḥ
salilareṇubʰiḥ
asmādd^haṃsā
jala-klinnāḥ
pakṣaiḥ
salila-reṇubʰiḥ
/
Halfverse: c
kurarāḥ
sārasāś
caiva
niṣpatanti
patatriṇaḥ
kurarāḥ
sārasāś
caiva
niṣpatanti
patatriṇaḥ
/
Halfverse: e
sādʰv
atra
praviśāmeti
mayā
tūktāḥ
plavaṃgamāḥ
sādʰv
atra
praviśāma
_iti
mayā
tu
_uktāḥ
plavaṃ-gamāḥ
/
Verse: 13
Halfverse: a
teṣām
api
hi
sarveṣām
anumānam
upāgatam
teṣām
api
hi
sarveṣām
anumānam
upāgatam
/
Halfverse: c
gaccʰāmaḥ
praviśāmeti
bʰartr̥kāryatvarānvitāḥ
gaccʰāmaḥ
praviśāma
_iti
bʰartr̥-kārya-tvarā
_anvitāḥ
/
Verse: 14
Halfverse: a
tato
gāḍʰaṃ
nipatitā
gr̥hya
hastau
parasparam
tato
gāḍʰaṃ
nipatitā
gr̥hya
hastau
parasparam
/
Halfverse: c
idaṃ
praviṣṭāḥ
sahasā
bilaṃ
timirasaṃvr̥tam
idaṃ
praviṣṭāḥ
sahasā
bilaṃ
timira-saṃvr̥tam
/
Verse: 15
Halfverse: a
etan
naḥ
kāyam
etena
kr̥tyena
vayam
āgatāḥ
etan
naḥ
kāyam
etena
kr̥tyena
vayam
āgatāḥ
/
Halfverse: c
tvāṃ
caivopagatāḥ
sarve
paridyūnā
bubʰukṣitāḥ
tvāṃ
ca
_eva
_upagatāḥ
sarve
paridyūnā
bubʰukṣitāḥ
/
Verse: 16
Halfverse: a
ātitʰyadʰarmadattāni
mūlāni
ca
pʰalāni
ca
ātitʰya-dʰarma-dattāni
mūlāni
ca
pʰalāni
ca
/
Halfverse: c
asmābʰir
upabʰuktāni
bubʰukṣāparipīḍitaiḥ
asmābʰir
upabʰuktāni
bubʰukṣā-paripīḍitaiḥ
/
Verse: 17
Halfverse: a
yat
tvayā
rakṣitāḥ
sarve
mriyamāṇā
bubʰukṣayā
yat
tvayā
rakṣitāḥ
sarve
mriyamāṇā
bubʰukṣayā
/
Halfverse: c
brūhi
pratyupakārārtʰaṃ
kiṃ
te
kurvantu
vānarāḥ
brūhi
pratyupakāra
_artʰaṃ
kiṃ
te
kurvantu
vānarāḥ
/
Verse: 18
Halfverse: a
evam
uktā
tu
sarvajñā
vānarais
taiḥ
svayaṃprabʰā
evam
uktā
tu
sarvajñā
vānarais
taiḥ
svayaṃ-prabʰā
/
Halfverse: c
pratyuvāca
tataḥ
sarvān
idaṃ
vānarayūtʰapam
pratyuvāca
tataḥ
sarvān
idaṃ
vānara-yūtʰapam
/
Verse: 19
Halfverse: a
sarveṣāṃ
parituṣṭāsmi
vānarāṇāṃ
tarasvinām
sarveṣāṃ
parituṣṭā
_asmi
vānarāṇāṃ
tarasvinām
/
Halfverse: c
carantyā
mama
dʰarmeṇa
na
kāryam
iha
kena
cit
carantyā
mama
dʰarmeṇa
na
kāryam
iha
kenacit
/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.