TITUS
Ramayana
Part No. 311
Previous part

Chapter: 52 
Adhyāya 52


Verse: 1 
Halfverse: a    evam uktaḥ śubʰaṃ vākyaṃ   tāpasyā dʰarmasaṃhitam
   
evam uktaḥ śubʰaṃ vākyaṃ   tāpasyā dʰarma-saṃhitam /
Halfverse: c    
uvāca hanumān vākyaṃ   tām aninditaceṣṭitām
   
uvāca hanumān vākyaṃ   tām anindita-ceṣṭitām /

Verse: 2 
Halfverse: a    
śaraṇaṃ tvāṃ prapannāḥ smaḥ   sarve vai dʰarmacāriṇi
   
śaraṇaṃ tvāṃ prapannāḥ smaḥ   sarve vai dʰarma-cāriṇi /
Halfverse: c    
yaḥ kr̥taḥ samayo 'smākaṃ   sugrīveṇa mahātmanā
   
yaḥ kr̥taḥ samayo_asmākaṃ   sugrīveṇa mahātmanā /
Halfverse: e    
sa tu kālo vyatikrānto   bile ca parivartatām
   
sa tu kālo vyatikrānto   bile ca parivartatām /

Verse: 3 
Halfverse: a    
tvam asmād bilād gʰorād   uttārayitum arhasi
   
tvam asmād bilād gʰorād   uttārayitum arhasi / {ab only} {!}

Verse: 4 
Halfverse: a    
tasmāt sugrīvavacanād   atikrāntān gatāyuṣaḥ
   
tasmāt sugrīva-vacanād   atikrāntān gata_āyuṣaḥ /
Halfverse: c    
trātum arhasi naḥ sarvān   sugrīvabʰayaśaṅkitān
   
trātum arhasi naḥ sarvān   sugrīva-bʰaya-śaṅkitān /

Verse: 5 
Halfverse: a    
mahac ca kāryam asmābʰiḥ   kartavyaṃ dʰarmacāriṇi
   
mahac ca kāryam asmābʰiḥ   kartavyaṃ dʰarma-cāriṇi /
Halfverse: c    
tac cāpi na kr̥taṃ kāryam   asmābʰir iha vāsibʰiḥ
   
tac ca_api na kr̥taṃ kāryam   asmābʰir iha vāsibʰiḥ /

Verse: 6 
Halfverse: a    
evam uktā hanumatā   tāpasī vākyam abravīt
   
evam uktā hanumatā   tāpasī vākyam abravīt /
Halfverse: c    
jīvatā duṣkaraṃ manye   praviṣṭena nivartitum
   
jīvatā duṣkaraṃ manye   praviṣṭena nivartitum /

Verse: 7 
Halfverse: a    
tapasas tu prabʰāvena   niyamopārjitena ca
   
tapasas tu prabʰāvena   niyama_upārjitena ca /
Halfverse: c    
sarvān eva bilād asmād   uddʰariṣyāmi vānarān
   
sarvān eva bilād asmād   uddʰariṣyāmi vānarān /

Verse: 8 
Halfverse: a    
nimīlayata cakṣūṃṣi   sarve vānarapuṃgavāḥ
   
nimīlayata cakṣūṃṣi   sarve vānara-puṃgavāḥ /
Halfverse: c    
na hi niṣkramituṃ śakyam   animīlitalocanaiḥ
   
na hi niṣkramituṃ śakyam   animīlita-locanaiḥ /

Verse: 9 
Halfverse: a    
tataḥ saṃmīlitāḥ sarve   sukumārāṅgulaiḥ karaiḥ
   
tataḥ saṃmīlitāḥ sarve   sukumāra_aṅgulaiḥ karaiḥ /
Halfverse: c    
sahasā pidadʰur dr̥ṣṭiṃ   hr̥ṣṭā gamanakāṅkṣiṇaḥ
   
sahasā pidadʰur dr̥ṣṭiṃ   hr̥ṣṭā gamana-kāṅkṣiṇaḥ /

Verse: 10 
Halfverse: a    
vānarās tu mahātmāno   hastaruddʰamukʰās tadā
   
vānarās tu mahātmāno   hasta-ruddʰa-mukʰās tadā /
Halfverse: c    
nimeṣāntaramātreṇa   bilād uttāritās tayā
   
nimeṣa_antara-mātreṇa   bilād uttāritās tayā /

Verse: 11 
Halfverse: a    
tatas tān vānarān sarvāṃs   tāpasī dʰarmacāriṇī
   
tatas tān vānarān sarvāṃs   tāpasī dʰarma-cāriṇī /
Halfverse: c    
niḥsr̥tān viṣamāt tasmāt   samāśvāsyedam abravīt
   
niḥsr̥tān viṣamāt tasmāt   samāśvāsya_idam abravīt /

Verse: 12 
Halfverse: a    
eṣa vindʰyo giriḥ śrīmān   nānādrumalatāyutaḥ
   
eṣa vindʰyo giriḥ śrīmān   nānā-druma-latā_āyutaḥ /
Halfverse: c    
eṣa prasavaṇaḥ śailaḥ   sāgaro 'yaṃ mahodadʰiḥ
   
eṣa prasavaṇaḥ śailaḥ   sāgaro_ayaṃ mahā_udadʰiḥ /

Verse: 13 
Halfverse: a    
svasti vo 'stu gamiṣyāmi   bʰavanaṃ vānararṣabʰāḥ
   
svasti vo_astu gamiṣyāmi   bʰavanaṃ vānara-r̥ṣabʰāḥ /
Halfverse: c    
ity uktvā tad bilaṃ śrīmat   praviveśa svayaṃprabʰā
   
ity uktvā tad bilaṃ śrīmat   praviveśa svayaṃ-prabʰā /

Verse: 14 
Halfverse: a    
tatas te dadr̥śur gʰoraṃ   sāgaraṃ varuṇālayam
   
tatas te dadr̥śur gʰoraṃ   sāgaraṃ varuṇa_ālayam /
Halfverse: c    
apāram abʰigarjantaṃ   gʰorair ūrmibʰir ākulam
   
apāram abʰigarjantaṃ   gʰorair ūrmibʰir ākulam /

Verse: 15 
Halfverse: a    
mayasya māyā vihitaṃ   giridurgaṃ vicinvatām
   
mayasya māyā vihitaṃ   giri-durgaṃ vicinvatām /
Halfverse: c    
teṣāṃ māso vyatikrānto   yo rājñā samayaḥ kr̥taḥ
   
teṣāṃ māso vyatikrānto   yo rājñā samayaḥ kr̥taḥ /

Verse: 16 
Halfverse: a    
vindʰyasya tu gireḥ pāde   saṃprapuṣpitapādape
   
vindʰyasya tu gireḥ pāde   saṃprapuṣpita-pādape /
Halfverse: c    
upaviśya mahābʰāgāś   cintām āpedire tadā
   
upaviśya mahā-bʰāgāś   cintām āpedire tadā /

Verse: 17 
Halfverse: a    
tataḥ puṣpātibʰārāgrām̐l   latāśatasamāvr̥tān
   
tataḥ puṣpa_atibʰāra_agrām̐l   latā-śata-samāvr̥tān /
Halfverse: c    
drumān vāsantikān dr̥ṣṭvā   babʰūvur bʰayaśaṅkitāḥ
   
drumān vāsantikān dr̥ṣṭvā   babʰūvur bʰaya-śaṅkitāḥ /

Verse: 18 
Halfverse: a    
te vasantam anuprāptaṃ   prativedya parasparam
   
te vasantam anuprāptaṃ   prativedya parasparam /
Halfverse: c    
naṣṭasaṃdeśakālārtʰā   nipetur dʰaraṇītale
   
naṣṭa-saṃdeśa-kāla_artʰā   nipetur dʰaraṇī-tale /

Verse: 19 
Halfverse: a    
sa tu siṃharṣabʰa skandʰaḥ   pīnāyatabʰujaḥ kapiḥ
   
sa tu siṃha-r̥ṣabʰa skandʰaḥ   pīna_āyata-bʰujaḥ kapiḥ /
Halfverse: c    
yuvarājo mahāprājña   aṅgado vākyam abravīt
   
yuva-rājo mahā-prājña   aṅgado vākyam abravīt /

Verse: 20 
Halfverse: a    
śāsanāt kapirājasya   vayaṃ sarve vinirgatāḥ
   
śāsanāt kapi-rājasya   vayaṃ sarve vinirgatāḥ /
Halfverse: c    
māsaḥ pūrṇo bilastʰānāṃ   harayaḥ kiṃ na budʰyate
   
māsaḥ pūrṇo bilastʰānāṃ   harayaḥ kiṃ na budʰyate /

Verse: 21 
Halfverse: a    
tasminn atīte kāle tu   sugrīveṇa kr̥te svayam
   
tasminn atīte kāle tu   sugrīveṇa kr̥te svayam /
Halfverse: c    
prāyopaveśanaṃ yuktaṃ   sarveṣāṃ ca vanaukasām
   
prāya_upaveśanaṃ yuktaṃ   sarveṣāṃ ca vana_okasām /

Verse: 22 
Halfverse: a    
tīkṣṇaḥ prakr̥tyā sugrīvaḥ   svāmibʰāve vyavastʰitaḥ
   
tīkṣṇaḥ prakr̥tyā sugrīvaḥ   svāmi-bʰāve vyavastʰitaḥ /
Halfverse: c    
na kṣamiṣyati naḥ sarvān   aparādʰakr̥to gatān
   
na kṣamiṣyati naḥ sarvān   aparādʰa-kr̥to gatān /

Verse: 23 
Halfverse: a    
apravr̥ttau ca sītāyāḥ   pāpam eva kariṣyati
   
apravr̥ttau ca sītāyāḥ   pāpam eva kariṣyati /
Halfverse: c    
tasmāt kṣamam ihādyaiva   prāyopaviśanaṃ hi naḥ
   
tasmāt kṣamam iha_adya_eva   prāya_upaviśanaṃ hi naḥ /

Verse: 24 
Halfverse: a    
tyaktvā putrāṃś ca dārāṃś ca   dʰanāni ca gr̥hāṇi ca
   
tyaktvā putrāṃś ca dārāṃś ca   dʰanāni ca gr̥hāṇi ca /
Halfverse: c    
yāvan na gʰātayed rājā   sarvān pratigatān itaḥ
   
yāvan na gʰātayed rājā   sarvān pratigatān itaḥ /
Halfverse: e    
vadʰenāpratirūpeṇa   śreyān mr̥tyur ihaiva naḥ
   
vadʰena_apratirūpeṇa   śreyān mr̥tyur iha_eva naḥ /

Verse: 25 
Halfverse: a    
na cāhaṃ yauvarājyena   sugrīveṇābʰiṣecitaḥ
   
na ca_ahaṃ yauvarājyena   sugrīveṇa_abʰiṣecitaḥ /
Halfverse: c    
narendreṇābʰiṣikto 'smi   rāmeṇākliṣṭakarmaṇā
   
nara_indreṇa_abʰiṣikto_asmi   rāmeṇa_akliṣṭa-karmaṇā /

Verse: 26 
Halfverse: a    
sa pūrvaṃ baddʰavairo māṃ   rājā dr̥ṣṭvā vyatikramam
   
sa pūrvaṃ baddʰa-vairo māṃ   rājā dr̥ṣṭvā vyatikramam /
Halfverse: c    
gʰātayiṣyati daṇḍena   tīkṣṇena kr̥taniścayaḥ
   
gʰātayiṣyati daṇḍena   tīkṣṇena kr̥ta-niścayaḥ /

Verse: 27 
Halfverse: a    
kiṃ me suhr̥dbʰir vyasanaṃ   paśyadbʰir jīvitāntare
   
kiṃ me suhr̥dbʰir vyasanaṃ   paśyadbʰir jīvita_antare /
Halfverse: c    
ihaiva prāyam āsiṣye   puṇye sāgararodʰasi
   
iha_eva prāyam āsiṣye   puṇye sāgara-rodʰasi /

Verse: 28 
Halfverse: a    
etac cʰrutvā kumāreṇa   yuvarājena bʰāṣitam
   
etat śrutvā kumāreṇa   yuva-rājena bʰāṣitam /
Halfverse: c    
sarve te vānaraśreṣṭʰāḥ   karuṇaṃ vākyam abruvan
   
sarve te vānara-śreṣṭʰāḥ   karuṇaṃ vākyam abruvan /

Verse: 29 
Halfverse: a    
tīkṣṇaḥ prakr̥tyā sugrīvaḥ   priyāsaktaś ca rāgʰavaḥ
   
tīkṣṇaḥ prakr̥tyā sugrīvaḥ   priyā-saktaś ca rāgʰavaḥ /
Halfverse: c    
adr̥ṣṭāyāṃ ca vaidehyāṃ   dr̥ṣṭvāsmāṃś ca samāgatān
   
adr̥ṣṭāyāṃ ca vaidehyāṃ   dr̥ṣṭvā_asmāṃś ca samāgatān /

Verse: 30 
Halfverse: a    
rāgʰavapriyakāmārtʰaṃ   gʰātayiṣyaty asaṃśayam
   
rāgʰava-priya-kāma_artʰaṃ   gʰātayiṣyaty asaṃśayam /
Halfverse: c    
na kṣamaṃ cāparāddʰānāṃ   gamanaṃ svāmipārśvataḥ
   
na kṣamaṃ ca_aparāddʰānāṃ   gamanaṃ svāmi-pārśvataḥ /

Verse: 31 


Halfverse: a    
plavaṃgamānāṃ tu bʰayārditānāṃ    plavaṃgamānāṃ tu bʰayārditānāṃ
   
plavaṃ-gamānāṃ tu bʰaya_arditānāṃ    plavaṃ-gamānāṃ tu bʰaya_arditānāṃ / {Gem}
Halfverse: b    
śrutvā vacas tāra idaṃ babʰāṣe    śrutvā vacas tāra idaṃ babʰāṣe
   
śrutvā vacas tāra idaṃ babʰāṣe    śrutvā vacas tāra idaṃ babʰāṣe / {Gem}
Halfverse: c    
alaṃ viṣādena bilaṃ praviśya    alaṃ viṣādena bilaṃ praviśya
   
alaṃ viṣādena bilaṃ praviśya    alaṃ viṣādena bilaṃ praviśya / {Gem}
Halfverse: d    
vasāma sarve yadi rocate vaḥ    vasāma sarve yadi rocate vaḥ
   
vasāma sarve yadi rocate vaḥ    vasāma sarve yadi rocate vaḥ / {Gem}

Verse: 32 
Halfverse: a    
idaṃ hi māyā vihitaṃ sudurgamaṃ    idaṃ hi māyā vihitaṃ sudurgamaṃ
   
idaṃ hi māyā vihitaṃ sudurgamaṃ    idaṃ hi māyā vihitaṃ sudurgamaṃ / {Gem}
Halfverse: b    
prabʰūtavr̥kṣodakabʰojyapeyam    prabʰūtavr̥kṣodakabʰojyapeyam
   
prabʰūta-vr̥kṣa_udaka-bʰojya-peyam    prabʰūta-vr̥kṣa_udaka-bʰojya-peyam / {Gem}
Halfverse: c    
ihāsti no naiva bʰayaṃ puraṃdarān    ihāsti no naiva bʰayaṃ puraṃdarān
   
iha_asti no na_eva bʰayaṃ puraṃ-darān    iha_asti no na_eva bʰayaṃ puraṃ-darān / {Gem}
Halfverse: d    
na rāgʰavād vānararājato 'pi     na rāgʰavād vānararājato 'pi
   
na rāgʰavād vānara-rājato_api     na rāgʰavād vānara-rājato_api / {Gem}

Verse: 33 
Halfverse: a    
śrutvāṅgadasyāpi vaco 'nukūlam    śrutvāṅgadasyāpi vaco 'nukūlam
   
śrutvā_aṅgadasya_api vaco_anukūlam    śrutvā_aṅgadasya_api vaco_anukūlam / {Gem}
Halfverse: b    
ūcuś ca sarve harayaḥ pratītāḥ    ūcuś ca sarve harayaḥ pratītāḥ
   
ūcuś ca sarve harayaḥ pratītāḥ    ūcuś ca sarve harayaḥ pratītāḥ / {Gem}
Halfverse: c    
yatʰā na hanyema tatʰāvidʰānam    yatʰā na hanyema tatʰāvidʰānam
   
yatʰā na hanyema tatʰā-vidʰānam    yatʰā na hanyema tatʰā-vidʰānam / {Gem}
Halfverse: d    
asaktam adyaiva vidʰīyatāṃ naḥ    asaktam adyaiva vidʰīyatāṃ naḥ
   
asaktam adya_eva vidʰīyatāṃ naḥ    asaktam adya_eva vidʰīyatāṃ naḥ / {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.