TITUS
Ramayana
Part No. 311
Chapter: 52
Adhyāya
52
Verse: 1
Halfverse: a
evam
uktaḥ
śubʰaṃ
vākyaṃ
tāpasyā
dʰarmasaṃhitam
evam
uktaḥ
śubʰaṃ
vākyaṃ
tāpasyā
dʰarma-saṃhitam
/
Halfverse: c
uvāca
hanumān
vākyaṃ
tām
aninditaceṣṭitām
uvāca
hanumān
vākyaṃ
tām
anindita-ceṣṭitām
/
Verse: 2
Halfverse: a
śaraṇaṃ
tvāṃ
prapannāḥ
smaḥ
sarve
vai
dʰarmacāriṇi
śaraṇaṃ
tvāṃ
prapannāḥ
smaḥ
sarve
vai
dʰarma-cāriṇi
/
Halfverse: c
yaḥ
kr̥taḥ
samayo
'smākaṃ
sugrīveṇa
mahātmanā
yaḥ
kr̥taḥ
samayo
_asmākaṃ
sugrīveṇa
mahātmanā
/
Halfverse: e
sa
tu
kālo
vyatikrānto
bile
ca
parivartatām
sa
tu
kālo
vyatikrānto
bile
ca
parivartatām
/
Verse: 3
Halfverse: a
sā
tvam
asmād
bilād
gʰorād
uttārayitum
arhasi
sā
tvam
asmād
bilād
gʰorād
uttārayitum
arhasi
/
{ab
only}
{!}
Verse: 4
Halfverse: a
tasmāt
sugrīvavacanād
atikrāntān
gatāyuṣaḥ
tasmāt
sugrīva-vacanād
atikrāntān
gata
_āyuṣaḥ
/
Halfverse: c
trātum
arhasi
naḥ
sarvān
sugrīvabʰayaśaṅkitān
trātum
arhasi
naḥ
sarvān
sugrīva-bʰaya-śaṅkitān
/
Verse: 5
Halfverse: a
mahac
ca
kāryam
asmābʰiḥ
kartavyaṃ
dʰarmacāriṇi
mahac
ca
kāryam
asmābʰiḥ
kartavyaṃ
dʰarma-cāriṇi
/
Halfverse: c
tac
cāpi
na
kr̥taṃ
kāryam
asmābʰir
iha
vāsibʰiḥ
tac
ca
_api
na
kr̥taṃ
kāryam
asmābʰir
iha
vāsibʰiḥ
/
Verse: 6
Halfverse: a
evam
uktā
hanumatā
tāpasī
vākyam
abravīt
evam
uktā
hanumatā
tāpasī
vākyam
abravīt
/
Halfverse: c
jīvatā
duṣkaraṃ
manye
praviṣṭena
nivartitum
jīvatā
duṣkaraṃ
manye
praviṣṭena
nivartitum
/
Verse: 7
Halfverse: a
tapasas
tu
prabʰāvena
niyamopārjitena
ca
tapasas
tu
prabʰāvena
niyama
_upārjitena
ca
/
Halfverse: c
sarvān
eva
bilād
asmād
uddʰariṣyāmi
vānarān
sarvān
eva
bilād
asmād
uddʰariṣyāmi
vānarān
/
Verse: 8
Halfverse: a
nimīlayata
cakṣūṃṣi
sarve
vānarapuṃgavāḥ
nimīlayata
cakṣūṃṣi
sarve
vānara-puṃgavāḥ
/
Halfverse: c
na
hi
niṣkramituṃ
śakyam
animīlitalocanaiḥ
na
hi
niṣkramituṃ
śakyam
animīlita-locanaiḥ
/
Verse: 9
Halfverse: a
tataḥ
saṃmīlitāḥ
sarve
sukumārāṅgulaiḥ
karaiḥ
tataḥ
saṃmīlitāḥ
sarve
sukumāra
_aṅgulaiḥ
karaiḥ
/
Halfverse: c
sahasā
pidadʰur
dr̥ṣṭiṃ
hr̥ṣṭā
gamanakāṅkṣiṇaḥ
sahasā
pidadʰur
dr̥ṣṭiṃ
hr̥ṣṭā
gamana-kāṅkṣiṇaḥ
/
Verse: 10
Halfverse: a
vānarās
tu
mahātmāno
hastaruddʰamukʰās
tadā
vānarās
tu
mahātmāno
hasta-ruddʰa-mukʰās
tadā
/
Halfverse: c
nimeṣāntaramātreṇa
bilād
uttāritās
tayā
nimeṣa
_antara-mātreṇa
bilād
uttāritās
tayā
/
Verse: 11
Halfverse: a
tatas
tān
vānarān
sarvāṃs
tāpasī
dʰarmacāriṇī
tatas
tān
vānarān
sarvāṃs
tāpasī
dʰarma-cāriṇī
/
Halfverse: c
niḥsr̥tān
viṣamāt
tasmāt
samāśvāsyedam
abravīt
niḥsr̥tān
viṣamāt
tasmāt
samāśvāsya
_idam
abravīt
/
Verse: 12
Halfverse: a
eṣa
vindʰyo
giriḥ
śrīmān
nānādrumalatāyutaḥ
eṣa
vindʰyo
giriḥ
śrīmān
nānā-druma-latā
_āyutaḥ
/
Halfverse: c
eṣa
prasavaṇaḥ
śailaḥ
sāgaro
'yaṃ
mahodadʰiḥ
eṣa
prasavaṇaḥ
śailaḥ
sāgaro
_ayaṃ
mahā
_udadʰiḥ
/
Verse: 13
Halfverse: a
svasti
vo
'stu
gamiṣyāmi
bʰavanaṃ
vānararṣabʰāḥ
svasti
vo
_astu
gamiṣyāmi
bʰavanaṃ
vānara-r̥ṣabʰāḥ
/
Halfverse: c
ity
uktvā
tad
bilaṃ
śrīmat
praviveśa
svayaṃprabʰā
ity
uktvā
tad
bilaṃ
śrīmat
praviveśa
svayaṃ-prabʰā
/
Verse: 14
Halfverse: a
tatas
te
dadr̥śur
gʰoraṃ
sāgaraṃ
varuṇālayam
tatas
te
dadr̥śur
gʰoraṃ
sāgaraṃ
varuṇa
_ālayam
/
Halfverse: c
apāram
abʰigarjantaṃ
gʰorair
ūrmibʰir
ākulam
apāram
abʰigarjantaṃ
gʰorair
ūrmibʰir
ākulam
/
Verse: 15
Halfverse: a
mayasya
māyā
vihitaṃ
giridurgaṃ
vicinvatām
mayasya
māyā
vihitaṃ
giri-durgaṃ
vicinvatām
/
Halfverse: c
teṣāṃ
māso
vyatikrānto
yo
rājñā
samayaḥ
kr̥taḥ
teṣāṃ
māso
vyatikrānto
yo
rājñā
samayaḥ
kr̥taḥ
/
Verse: 16
Halfverse: a
vindʰyasya
tu
gireḥ
pāde
saṃprapuṣpitapādape
vindʰyasya
tu
gireḥ
pāde
saṃprapuṣpita-pādape
/
Halfverse: c
upaviśya
mahābʰāgāś
cintām
āpedire
tadā
upaviśya
mahā-bʰāgāś
cintām
āpedire
tadā
/
Verse: 17
Halfverse: a
tataḥ
puṣpātibʰārāgrām̐l
latāśatasamāvr̥tān
tataḥ
puṣpa
_atibʰāra
_agrām̐l
latā-śata-samāvr̥tān
/
Halfverse: c
drumān
vāsantikān
dr̥ṣṭvā
babʰūvur
bʰayaśaṅkitāḥ
drumān
vāsantikān
dr̥ṣṭvā
babʰūvur
bʰaya-śaṅkitāḥ
/
Verse: 18
Halfverse: a
te
vasantam
anuprāptaṃ
prativedya
parasparam
te
vasantam
anuprāptaṃ
prativedya
parasparam
/
Halfverse: c
naṣṭasaṃdeśakālārtʰā
nipetur
dʰaraṇītale
naṣṭa-saṃdeśa-kāla
_artʰā
nipetur
dʰaraṇī-tale
/
Verse: 19
Halfverse: a
sa
tu
siṃharṣabʰa
skandʰaḥ
pīnāyatabʰujaḥ
kapiḥ
sa
tu
siṃha-r̥ṣabʰa
skandʰaḥ
pīna
_āyata-bʰujaḥ
kapiḥ
/
Halfverse: c
yuvarājo
mahāprājña
aṅgado
vākyam
abravīt
yuva-rājo
mahā-prājña
aṅgado
vākyam
abravīt
/
Verse: 20
Halfverse: a
śāsanāt
kapirājasya
vayaṃ
sarve
vinirgatāḥ
śāsanāt
kapi-rājasya
vayaṃ
sarve
vinirgatāḥ
/
Halfverse: c
māsaḥ
pūrṇo
bilastʰānāṃ
harayaḥ
kiṃ
na
budʰyate
māsaḥ
pūrṇo
bilastʰānāṃ
harayaḥ
kiṃ
na
budʰyate
/
Verse: 21
Halfverse: a
tasminn
atīte
kāle
tu
sugrīveṇa
kr̥te
svayam
tasminn
atīte
kāle
tu
sugrīveṇa
kr̥te
svayam
/
Halfverse: c
prāyopaveśanaṃ
yuktaṃ
sarveṣāṃ
ca
vanaukasām
prāya
_upaveśanaṃ
yuktaṃ
sarveṣāṃ
ca
vana
_okasām
/
Verse: 22
Halfverse: a
tīkṣṇaḥ
prakr̥tyā
sugrīvaḥ
svāmibʰāve
vyavastʰitaḥ
tīkṣṇaḥ
prakr̥tyā
sugrīvaḥ
svāmi-bʰāve
vyavastʰitaḥ
/
Halfverse: c
na
kṣamiṣyati
naḥ
sarvān
aparādʰakr̥to
gatān
na
kṣamiṣyati
naḥ
sarvān
aparādʰa-kr̥to
gatān
/
Verse: 23
Halfverse: a
apravr̥ttau
ca
sītāyāḥ
pāpam
eva
kariṣyati
apravr̥ttau
ca
sītāyāḥ
pāpam
eva
kariṣyati
/
Halfverse: c
tasmāt
kṣamam
ihādyaiva
prāyopaviśanaṃ
hi
naḥ
tasmāt
kṣamam
iha
_adya
_eva
prāya
_upaviśanaṃ
hi
naḥ
/
Verse: 24
Halfverse: a
tyaktvā
putrāṃś
ca
dārāṃś
ca
dʰanāni
ca
gr̥hāṇi
ca
tyaktvā
putrāṃś
ca
dārāṃś
ca
dʰanāni
ca
gr̥hāṇi
ca
/
Halfverse: c
yāvan
na
gʰātayed
rājā
sarvān
pratigatān
itaḥ
yāvan
na
gʰātayed
rājā
sarvān
pratigatān
itaḥ
/
Halfverse: e
vadʰenāpratirūpeṇa
śreyān
mr̥tyur
ihaiva
naḥ
vadʰena
_apratirūpeṇa
śreyān
mr̥tyur
iha
_eva
naḥ
/
Verse: 25
Halfverse: a
na
cāhaṃ
yauvarājyena
sugrīveṇābʰiṣecitaḥ
na
ca
_ahaṃ
yauvarājyena
sugrīveṇa
_abʰiṣecitaḥ
/
Halfverse: c
narendreṇābʰiṣikto
'smi
rāmeṇākliṣṭakarmaṇā
nara
_indreṇa
_abʰiṣikto
_asmi
rāmeṇa
_akliṣṭa-karmaṇā
/
Verse: 26
Halfverse: a
sa
pūrvaṃ
baddʰavairo
māṃ
rājā
dr̥ṣṭvā
vyatikramam
sa
pūrvaṃ
baddʰa-vairo
māṃ
rājā
dr̥ṣṭvā
vyatikramam
/
Halfverse: c
gʰātayiṣyati
daṇḍena
tīkṣṇena
kr̥taniścayaḥ
gʰātayiṣyati
daṇḍena
tīkṣṇena
kr̥ta-niścayaḥ
/
Verse: 27
Halfverse: a
kiṃ
me
suhr̥dbʰir
vyasanaṃ
paśyadbʰir
jīvitāntare
kiṃ
me
suhr̥dbʰir
vyasanaṃ
paśyadbʰir
jīvita
_antare
/
Halfverse: c
ihaiva
prāyam
āsiṣye
puṇye
sāgararodʰasi
iha
_eva
prāyam
āsiṣye
puṇye
sāgara-rodʰasi
/
Verse: 28
Halfverse: a
etac
cʰrutvā
kumāreṇa
yuvarājena
bʰāṣitam
etat
śrutvā
kumāreṇa
yuva-rājena
bʰāṣitam
/
Halfverse: c
sarve
te
vānaraśreṣṭʰāḥ
karuṇaṃ
vākyam
abruvan
sarve
te
vānara-śreṣṭʰāḥ
karuṇaṃ
vākyam
abruvan
/
Verse: 29
Halfverse: a
tīkṣṇaḥ
prakr̥tyā
sugrīvaḥ
priyāsaktaś
ca
rāgʰavaḥ
tīkṣṇaḥ
prakr̥tyā
sugrīvaḥ
priyā-saktaś
ca
rāgʰavaḥ
/
Halfverse: c
adr̥ṣṭāyāṃ
ca
vaidehyāṃ
dr̥ṣṭvāsmāṃś
ca
samāgatān
adr̥ṣṭāyāṃ
ca
vaidehyāṃ
dr̥ṣṭvā
_asmāṃś
ca
samāgatān
/
Verse: 30
Halfverse: a
rāgʰavapriyakāmārtʰaṃ
gʰātayiṣyaty
asaṃśayam
rāgʰava-priya-kāma
_artʰaṃ
gʰātayiṣyaty
asaṃśayam
/
Halfverse: c
na
kṣamaṃ
cāparāddʰānāṃ
gamanaṃ
svāmipārśvataḥ
na
kṣamaṃ
ca
_aparāddʰānāṃ
gamanaṃ
svāmi-pārśvataḥ
/
Verse: 31
Halfverse: a
plavaṃgamānāṃ
tu
bʰayārditānāṃ
plavaṃgamānāṃ
tu
bʰayārditānāṃ
plavaṃ-gamānāṃ
tu
bʰaya
_arditānāṃ
plavaṃ-gamānāṃ
tu
bʰaya
_arditānāṃ
/
{Gem}
Halfverse: b
śrutvā
vacas
tāra
idaṃ
babʰāṣe
śrutvā
vacas
tāra
idaṃ
babʰāṣe
śrutvā
vacas
tāra
idaṃ
babʰāṣe
śrutvā
vacas
tāra
idaṃ
babʰāṣe
/
{Gem}
Halfverse: c
alaṃ
viṣādena
bilaṃ
praviśya
alaṃ
viṣādena
bilaṃ
praviśya
alaṃ
viṣādena
bilaṃ
praviśya
alaṃ
viṣādena
bilaṃ
praviśya
/
{Gem}
Halfverse: d
vasāma
sarve
yadi
rocate
vaḥ
vasāma
sarve
yadi
rocate
vaḥ
vasāma
sarve
yadi
rocate
vaḥ
vasāma
sarve
yadi
rocate
vaḥ
/
{Gem}
Verse: 32
Halfverse: a
idaṃ
hi
māyā
vihitaṃ
sudurgamaṃ
idaṃ
hi
māyā
vihitaṃ
sudurgamaṃ
idaṃ
hi
māyā
vihitaṃ
sudurgamaṃ
idaṃ
hi
māyā
vihitaṃ
sudurgamaṃ
/
{Gem}
Halfverse: b
prabʰūtavr̥kṣodakabʰojyapeyam
prabʰūtavr̥kṣodakabʰojyapeyam
prabʰūta-vr̥kṣa
_udaka-bʰojya-peyam
prabʰūta-vr̥kṣa
_udaka-bʰojya-peyam
/
{Gem}
Halfverse: c
ihāsti
no
naiva
bʰayaṃ
puraṃdarān
ihāsti
no
naiva
bʰayaṃ
puraṃdarān
iha
_asti
no
na
_eva
bʰayaṃ
puraṃ-darān
iha
_asti
no
na
_eva
bʰayaṃ
puraṃ-darān
/
{Gem}
Halfverse: d
na
rāgʰavād
vānararājato
'pi
vā
na
rāgʰavād
vānararājato
'pi
vā
na
rāgʰavād
vānara-rājato
_api
vā
na
rāgʰavād
vānara-rājato
_api
vā
/
{Gem}
Verse: 33
Halfverse: a
śrutvāṅgadasyāpi
vaco
'nukūlam
śrutvāṅgadasyāpi
vaco
'nukūlam
śrutvā
_aṅgadasya
_api
vaco
_anukūlam
śrutvā
_aṅgadasya
_api
vaco
_anukūlam
/
{Gem}
Halfverse: b
ūcuś
ca
sarve
harayaḥ
pratītāḥ
ūcuś
ca
sarve
harayaḥ
pratītāḥ
ūcuś
ca
sarve
harayaḥ
pratītāḥ
ūcuś
ca
sarve
harayaḥ
pratītāḥ
/
{Gem}
Halfverse: c
yatʰā
na
hanyema
tatʰāvidʰānam
yatʰā
na
hanyema
tatʰāvidʰānam
yatʰā
na
hanyema
tatʰā-vidʰānam
yatʰā
na
hanyema
tatʰā-vidʰānam
/
{Gem}
Halfverse: d
asaktam
adyaiva
vidʰīyatāṃ
naḥ
asaktam
adyaiva
vidʰīyatāṃ
naḥ
asaktam
adya
_eva
vidʰīyatāṃ
naḥ
asaktam
adya
_eva
vidʰīyatāṃ
naḥ
/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.