TITUS
Ramayana
Part No. 312
Chapter: 53
Adhyāya
53
Verse: 1
Halfverse: a
tatʰā
bruvati
tāre
tu
tārādʰipativarcasi
tatʰā
bruvati
tāre
tu
tārā
_adʰipati-varcasi
/
Halfverse: c
atʰa
mene
hr̥taṃ
rājyaṃ
hanumān
aṅgadena
tat
atʰa
mene
hr̥taṃ
rājyaṃ
hanumān
aṅgadena
tat
/
Verse: 2
Halfverse: a
buddʰyā
hy
aṣṭāṅgayā
yuktaṃ
caturbalasamanvitam
buddʰyā
hy
aṣṭa
_aṅgayā
yuktaṃ
catur-bala-samanvitam
/
Halfverse: c
caturdaśaguṇaṃ
mene
hanumān
vālinaḥ
sutam
caturdaśa-guṇaṃ
mene
hanumān
vālinaḥ
sutam
/
Verse: 3
Halfverse: a
āpūryamāṇaṃ
śaśvac
ca
tejobalaparākramaiḥ
āpūryamāṇaṃ
śaśvac
ca
tejo-bala-parākramaiḥ
/
Halfverse: c
śaśinaṃ
śuklapakṣādau
vardʰamānam
iva
śriyā
śaśinaṃ
śukla-pakṣa
_ādau
vardʰamānam
iva
śriyā
/
Verse: 4
Halfverse: a
br̥haspatisamaṃ
buddʰyā
vikrame
sadr̥śaṃ
pituḥ
br̥haspati-samaṃ
buddʰyā
vikrame
sadr̥śaṃ
pituḥ
/
Halfverse: c
śuśrūṣamāṇaṃ
tārasya
śukrasyeva
puraṃdaram
śuśrūṣamāṇaṃ
tārasya
śukrasya
_iva
puraṃ-daram
/
Verse: 5
Halfverse: a
bʰartur
artʰe
pariśrāntaṃ
sarvaśāstraviśāradam
bʰartur
artʰe
pariśrāntaṃ
sarva-śāstra-viśāradam
/
Halfverse: c
abʰisaṃdʰātum
ārebʰe
hanumān
aṅgadaṃ
tataḥ
abʰisaṃdʰātum
ārebʰe
hanumān
aṅgadaṃ
tataḥ
/
Verse: 6
Halfverse: a
sa
caturṇām
upāyānāṃ
tr̥tīyam
upavarṇayan
sa
caturṇām
upāyānāṃ
tr̥tīyam
upavarṇayan
/
Halfverse: c
bʰedayām
āsa
tān
sarvān
vānarān
vākyasaṃpadā
bʰedayām
āsa
tān
sarvān
vānarān
vākya-saṃpadā
/
Verse: 7
Halfverse: a
teṣu
sarveṣu
bʰinneṣu
tato
'bʰīṣayad
aṅgadam
teṣu
sarveṣu
bʰinneṣu
tato
_abʰīṣayad
aṅgadam
/
Halfverse: c
bʰīṣaṇair
bahubʰir
vākyaiḥ
kopopāyasamanvitaiḥ
bʰīṣaṇair
bahubʰir
vākyaiḥ
kopa
_upāya-samanvitaiḥ
/
Verse: 8
Halfverse: a
tvaṃ
samartʰataraḥ
pitrā
yuddʰe
tāreya
vai
dʰuram
tvaṃ
samartʰataraḥ
pitrā
yuddʰe
tāreya
vai
dʰuram
/
Halfverse: c
dr̥ḍʰaṃ
dʰārayituṃ
śaktaḥ
kapirājyaṃ
yatʰā
pitā
dr̥ḍʰaṃ
dʰārayituṃ
śaktaḥ
kapi-rājyaṃ
yatʰā
pitā
/
Verse: 9
Halfverse: a
nityam
astʰiracittā
hi
kapayo
haripuṃgava
nityam
astʰira-cittā
hi
kapayo
hari-puṃgava
/
Halfverse: c
nājñāpyaṃ
viṣahiṣyanti
putradārān
vinā
tvayā
na
_ājñāpyaṃ
viṣahiṣyanti
putra-dārān
vinā
tvayā
/
Verse: 10
Halfverse: a
tvāṃ
naite
hy
anuyuñjeyuḥ
pratyakṣaṃ
pravadāmi
te
tvāṃ
na
_ete
hy
anuyuñjeyuḥ
pratyakṣaṃ
pravadāmi
te
/
Halfverse: c
yatʰāyaṃ
jāmbavān
nīlaḥ
suhotraś
ca
mahākapiḥ
yatʰā
_ayaṃ
jāmbavān
nīlaḥ
suhotraś
ca
mahā-kapiḥ
/
Verse: 11
Halfverse: a
na
hy
ahaṃ
ta
ime
sarve
sāmadānādibʰir
guṇaiḥ
na
hy
ahaṃ
ta
ime
sarve
sāma-dāna
_ādibʰir
guṇaiḥ
/
Halfverse: c
daṇḍena
na
tvayā
śakyāḥ
sugrīvād
apakarṣitum
daṇḍena
na
tvayā
śakyāḥ
sugrīvād
apakarṣitum
/
Verse: 12
Halfverse: a
vigr̥hyāsanam
apy
āhur
durbalena
balīyasaḥ
vigr̥hya
_āsanam
apy
āhur
durbalena
balīyasaḥ
/
Halfverse: c
ātmarakṣākaras
tasmān
na
vigr̥hṇīta
durbalaḥ
ātma-rakṣā-karas
tasmān
na
vigr̥hṇīta
durbalaḥ
/
Verse: 13
Halfverse: a
yāṃ
cemāṃ
manyase
dʰātrīm
etad
bilam
iti
śrutam
yāṃ
ca
_imāṃ
manyase
dʰātrīm
etad
bilam
iti
śrutam
/
Halfverse: c
etal
lakṣmaṇabāṇānām
īṣatkāryaṃ
vidāraṇe
etal
lakṣmaṇa-bāṇānām
īṣat-kāryaṃ
vidāraṇe
/
Verse: 14
Halfverse: a
svalpaṃ
hi
kr̥tam
indreṇa
kṣipatā
hy
aśaniṃ
purā
svalpaṃ
hi
kr̥tam
indreṇa
kṣipatā
hy
aśaniṃ
purā
/
Halfverse: c
lakṣmaṇo
niśitair
bāṇair
bʰindyāt
patrapuṭaṃ
yatʰā
lakṣmaṇo
niśitair
bāṇair
bʰindyāt
patra-puṭaṃ
yatʰā
/
Halfverse: e
lakṣmaṇasya
ca
nārācā
bahavaḥ
santi
tadvidʰāḥ
lakṣmaṇasya
ca
nārācā
bahavaḥ
santi
tad-vidʰāḥ
/
Verse: 15
Halfverse: a
avastʰāne
yadaiva
tvam
āsiṣyasi
paraṃtapa
avastʰāne
yadā
_eva
tvam
āsiṣyasi
paraṃ-tapa
/
Halfverse: c
tadaiva
harayaḥ
sarve
tyakṣyanti
kr̥taniścayāḥ
tadā
_eva
harayaḥ
sarve
tyakṣyanti
kr̥ta-niścayāḥ
/
Verse: 16
Halfverse: a
smarantaḥ
putradārāṇāṃ
nityodvignā
bubʰukṣitāḥ
smarantaḥ
putra-dārāṇāṃ
nitya
_udvignā
bubʰukṣitāḥ
/
Halfverse: c
kʰeditā
duḥkʰaśayyābʰis
tvāṃ
kariṣyanti
pr̥ṣṭʰataḥ
kʰeditā
duḥkʰa-śayyābʰis
tvāṃ
kariṣyanti
pr̥ṣṭʰataḥ
/16/
Verse: 17
Halfverse: a
sa
tvaṃ
hīnaḥ
suhr̥dbʰiś
ca
hitakāmaiś
ca
bandʰubʰiḥ
sa
tvaṃ
hīnaḥ
suhr̥dbʰiś
ca
hita-kāmaiś
ca
bandʰubʰiḥ
/
Halfverse: c
tr̥ṇād
api
bʰr̥śodvignaḥ
spandamānād
bʰaviṣyasi
tr̥ṇād
api
bʰr̥śa
_udvignaḥ
spandamānād
bʰaviṣyasi
/
Verse: 18
Halfverse: a
na
ca
jātu
na
hiṃsyus
tvāṃ
gʰorā
lakṣmaṇasāyakāḥ
na
ca
jātu
na
hiṃsyus
tvāṃ
gʰorā
lakṣmaṇa-sāyakāḥ
/
Halfverse: c
apavr̥ttaṃ
jigʰāṃsanto
mahāvegā
durāsadāḥ
apavr̥ttaṃ
jigʰāṃsanto
mahā-vegā
durāsadāḥ
/
Verse: 19
Halfverse: a
asmābʰis
tu
gataṃ
sārdʰaṃ
vinītavad
upastʰitam
asmābʰis
tu
gataṃ
sārdʰaṃ
vinītavad
upastʰitam
/
Halfverse: c
ānupūrvyāt
tu
sugrīvo
rājye
tvāṃ
stʰāpayiṣyati
ānupūrvyāt
tu
sugrīvo
rājye
tvāṃ
stʰāpayiṣyati
/
Verse: 20
Halfverse: a
dʰarmakāmaḥ
pitr̥vyas
te
prītikāmo
dr̥ḍʰavrataḥ
dʰarma-kāmaḥ
pitr̥vyas
te
prīti-kāmo
dr̥ḍʰa-vrataḥ
/
Halfverse: c
śuciḥ
satyapratijñaś
ca
nā
tvāṃ
jātu
jigʰāṃsati
śuciḥ
satya-pratijñaś
ca
nā
tvāṃ
jātu
jigʰāṃsati
/
Verse: 21
Halfverse: a
priyakāmaś
ca
te
mātus
tadartʰaṃ
cāsya
jīvitam
priya-kāmaś
ca
te
mātus
tad-artʰaṃ
ca
_asya
jīvitam
/
Halfverse: c
tasyāpatyaṃ
ca
nāsty
anyat
tasmād
aṅgada
gamyatām
tasya
_apatyaṃ
ca
na
_asty
anyat
tasmād
aṅgada
gamyatām
/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.