TITUS
Ramayana
Part No. 312
Previous part

Chapter: 53 
Adhyāya 53


Verse: 1 
Halfverse: a    tatʰā bruvati tāre tu   tārādʰipativarcasi
   
tatʰā bruvati tāre tu   tārā_adʰipati-varcasi /
Halfverse: c    
atʰa mene hr̥taṃ rājyaṃ   hanumān aṅgadena tat
   
atʰa mene hr̥taṃ rājyaṃ   hanumān aṅgadena tat /

Verse: 2 
Halfverse: a    
buddʰyā hy aṣṭāṅgayā yuktaṃ   caturbalasamanvitam
   
buddʰyā hy aṣṭa_aṅgayā yuktaṃ   catur-bala-samanvitam /
Halfverse: c    
caturdaśaguṇaṃ mene   hanumān vālinaḥ sutam
   
caturdaśa-guṇaṃ mene   hanumān vālinaḥ sutam /

Verse: 3 
Halfverse: a    
āpūryamāṇaṃ śaśvac ca   tejobalaparākramaiḥ
   
āpūryamāṇaṃ śaśvac ca   tejo-bala-parākramaiḥ /
Halfverse: c    
śaśinaṃ śuklapakṣādau   vardʰamānam iva śriyā
   
śaśinaṃ śukla-pakṣa_ādau   vardʰamānam iva śriyā /

Verse: 4 
Halfverse: a    
br̥haspatisamaṃ buddʰyā   vikrame sadr̥śaṃ pituḥ
   
br̥haspati-samaṃ buddʰyā   vikrame sadr̥śaṃ pituḥ /
Halfverse: c    
śuśrūṣamāṇaṃ tārasya   śukrasyeva puraṃdaram
   
śuśrūṣamāṇaṃ tārasya   śukrasya_iva puraṃ-daram /

Verse: 5 
Halfverse: a    
bʰartur artʰe pariśrāntaṃ   sarvaśāstraviśāradam
   
bʰartur artʰe pariśrāntaṃ   sarva-śāstra-viśāradam /
Halfverse: c    
abʰisaṃdʰātum ārebʰe   hanumān aṅgadaṃ tataḥ
   
abʰisaṃdʰātum ārebʰe   hanumān aṅgadaṃ tataḥ /

Verse: 6 
Halfverse: a    
sa caturṇām upāyānāṃ   tr̥tīyam upavarṇayan
   
sa caturṇām upāyānāṃ   tr̥tīyam upavarṇayan /
Halfverse: c    
bʰedayām āsa tān sarvān   vānarān vākyasaṃpadā
   
bʰedayām āsa tān sarvān   vānarān vākya-saṃpadā /

Verse: 7 
Halfverse: a    
teṣu sarveṣu bʰinneṣu   tato 'bʰīṣayad aṅgadam
   
teṣu sarveṣu bʰinneṣu   tato_abʰīṣayad aṅgadam /
Halfverse: c    
bʰīṣaṇair bahubʰir vākyaiḥ   kopopāyasamanvitaiḥ
   
bʰīṣaṇair bahubʰir vākyaiḥ   kopa_upāya-samanvitaiḥ /

Verse: 8 
Halfverse: a    
tvaṃ samartʰataraḥ pitrā   yuddʰe tāreya vai dʰuram
   
tvaṃ samartʰataraḥ pitrā   yuddʰe tāreya vai dʰuram /
Halfverse: c    
dr̥ḍʰaṃ dʰārayituṃ śaktaḥ   kapirājyaṃ yatʰā pitā
   
dr̥ḍʰaṃ dʰārayituṃ śaktaḥ   kapi-rājyaṃ yatʰā pitā /

Verse: 9 
Halfverse: a    
nityam astʰiracittā hi   kapayo haripuṃgava
   
nityam astʰira-cittā hi   kapayo hari-puṃgava /
Halfverse: c    
nājñāpyaṃ viṣahiṣyanti   putradārān vinā tvayā
   
na_ājñāpyaṃ viṣahiṣyanti   putra-dārān vinā tvayā /

Verse: 10 
Halfverse: a    
tvāṃ naite hy anuyuñjeyuḥ   pratyakṣaṃ pravadāmi te
   
tvāṃ na_ete hy anuyuñjeyuḥ   pratyakṣaṃ pravadāmi te /
Halfverse: c    
yatʰāyaṃ jāmbavān nīlaḥ   suhotraś ca mahākapiḥ
   
yatʰā_ayaṃ jāmbavān nīlaḥ   suhotraś ca mahā-kapiḥ /

Verse: 11 
Halfverse: a    
na hy ahaṃ ta ime sarve   sāmadānādibʰir guṇaiḥ
   
na hy ahaṃ ta ime sarve   sāma-dāna_ādibʰir guṇaiḥ /
Halfverse: c    
daṇḍena na tvayā śakyāḥ   sugrīvād apakarṣitum
   
daṇḍena na tvayā śakyāḥ   sugrīvād apakarṣitum /

Verse: 12 
Halfverse: a    
vigr̥hyāsanam apy āhur   durbalena balīyasaḥ
   
vigr̥hya_āsanam apy āhur   durbalena balīyasaḥ /
Halfverse: c    
ātmarakṣākaras tasmān   na vigr̥hṇīta durbalaḥ
   
ātma-rakṣā-karas tasmān   na vigr̥hṇīta durbalaḥ /

Verse: 13 
Halfverse: a    
yāṃ cemāṃ manyase dʰātrīm   etad bilam iti śrutam
   
yāṃ ca_imāṃ manyase dʰātrīm   etad bilam iti śrutam /
Halfverse: c    
etal lakṣmaṇabāṇānām   īṣatkāryaṃ vidāraṇe
   
etal lakṣmaṇa-bāṇānām   īṣat-kāryaṃ vidāraṇe /

Verse: 14 
Halfverse: a    
svalpaṃ hi kr̥tam indreṇa   kṣipatā hy aśaniṃ purā
   
svalpaṃ hi kr̥tam indreṇa   kṣipatā hy aśaniṃ purā /
Halfverse: c    
lakṣmaṇo niśitair bāṇair   bʰindyāt patrapuṭaṃ yatʰā
   
lakṣmaṇo niśitair bāṇair   bʰindyāt patra-puṭaṃ yatʰā /
Halfverse: e    
lakṣmaṇasya ca nārācā   bahavaḥ santi tadvidʰāḥ
   
lakṣmaṇasya ca nārācā   bahavaḥ santi tad-vidʰāḥ /

Verse: 15 
Halfverse: a    
avastʰāne yadaiva tvam   āsiṣyasi paraṃtapa
   
avastʰāne yadā_eva tvam   āsiṣyasi paraṃ-tapa /
Halfverse: c    
tadaiva harayaḥ sarve   tyakṣyanti kr̥taniścayāḥ
   
tadā_eva harayaḥ sarve   tyakṣyanti kr̥ta-niścayāḥ /

Verse: 16 
Halfverse: a    
smarantaḥ putradārāṇāṃ   nityodvignā bubʰukṣitāḥ
   
smarantaḥ putra-dārāṇāṃ   nitya_udvignā bubʰukṣitāḥ /
Halfverse: c    
kʰeditā duḥkʰaśayyābʰis   tvāṃ kariṣyanti pr̥ṣṭʰataḥ
   
kʰeditā duḥkʰa-śayyābʰis   tvāṃ kariṣyanti pr̥ṣṭʰataḥ /16/

Verse: 17 
Halfverse: a    
sa tvaṃ hīnaḥ suhr̥dbʰiś ca   hitakāmaiś ca bandʰubʰiḥ
   
sa tvaṃ hīnaḥ suhr̥dbʰiś ca   hita-kāmaiś ca bandʰubʰiḥ /
Halfverse: c    
tr̥ṇād api bʰr̥śodvignaḥ   spandamānād bʰaviṣyasi
   
tr̥ṇād api bʰr̥śa_udvignaḥ   spandamānād bʰaviṣyasi /

Verse: 18 
Halfverse: a    
na ca jātu na hiṃsyus tvāṃ   gʰorā lakṣmaṇasāyakāḥ
   
na ca jātu na hiṃsyus tvāṃ   gʰorā lakṣmaṇa-sāyakāḥ /
Halfverse: c    
apavr̥ttaṃ jigʰāṃsanto   mahāvegā durāsadāḥ
   
apavr̥ttaṃ jigʰāṃsanto   mahā-vegā durāsadāḥ /

Verse: 19 
Halfverse: a    
asmābʰis tu gataṃ sārdʰaṃ   vinītavad upastʰitam
   
asmābʰis tu gataṃ sārdʰaṃ   vinītavad upastʰitam /
Halfverse: c    
ānupūrvyāt tu sugrīvo   rājye tvāṃ stʰāpayiṣyati
   
ānupūrvyāt tu sugrīvo   rājye tvāṃ stʰāpayiṣyati /

Verse: 20 
Halfverse: a    
dʰarmakāmaḥ pitr̥vyas te   prītikāmo dr̥ḍʰavrataḥ
   
dʰarma-kāmaḥ pitr̥vyas te   prīti-kāmo dr̥ḍʰa-vrataḥ /
Halfverse: c    
śuciḥ satyapratijñaś ca    tvāṃ jātu jigʰāṃsati
   
śuciḥ satya-pratijñaś ca    tvāṃ jātu jigʰāṃsati /

Verse: 21 
Halfverse: a    
priyakāmaś ca te mātus   tadartʰaṃ cāsya jīvitam
   
priya-kāmaś ca te mātus   tad-artʰaṃ ca_asya jīvitam /
Halfverse: c    
tasyāpatyaṃ ca nāsty anyat   tasmād aṅgada gamyatām
   
tasya_apatyaṃ ca na_asty anyat   tasmād aṅgada gamyatām / {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.