TITUS
Ramayana
Part No. 313
Chapter: 54
Adhyāya
54
Verse: 1
Halfverse: a
śrutvā
hanumato
vākyaṃ
praśritaṃ
dʰarmasaṃhitam
śrutvā
hanumato
vākyaṃ
praśritaṃ
dʰarma-saṃhitam
/
Halfverse: c
svāmisatkārasaṃyuktam
aṅgado
vākyam
abravīt
svāmi-satkāra-saṃyuktam
aṅgado
vākyam
abravīt
/
Verse: 2
Halfverse: a
stʰairyaṃ
sarvātmanā
śaucam
ānr̥śaṃsyam
atʰārjavam
stʰairyaṃ
sarva
_ātmanā
śaucam
ānr̥śaṃsyam
atʰa
_ārjavam
/
Halfverse: c
vikramaiś
caiva
dʰairyaṃ
ca
sugrīve
nopapadyate
vikramaiś
caiva
dʰairyaṃ
ca
sugrīve
na
_upapadyate
/
Verse: 3
Halfverse: a
bʰrātur
jyeṣṭʰasya
yo
bʰāryāṃ
jīvito
mahiṣīṃ
priyām
bʰrātur
jyeṣṭʰasya
yo
bʰāryāṃ
jīvito
mahiṣīṃ
priyām
/
Halfverse: c
dʰarmeṇa
mātaraṃ
yas
tu
svīkaroti
jugupsitaḥ
dʰarmeṇa
mātaraṃ
yas
tu
svīkaroti
jugupsitaḥ
/
Verse: 4
Halfverse: a
katʰaṃ
sa
dʰarmaṃ
jānīte
yena
bʰrātrā
durātmanā
katʰaṃ
sa
dʰarmaṃ
jānīte
yena
bʰrātrā
durātmanā
/
Halfverse: c
yuddʰāyābʰiniyuktena
bilasya
pihitaṃ
mukʰam
yuddʰāya
_abʰiniyuktena
bilasya
pihitaṃ
mukʰam
/
Verse: 5
Halfverse: a
satyāt
pāṇigr̥hītaś
ca
kr̥takarmā
mahāyaśāḥ
satyāt
pāṇi-gr̥hītaś
ca
kr̥ta-karmā
mahā-yaśāḥ
/
Halfverse: c
vismr̥to
rāgʰavo
yena
sa
kasya
sukr̥taṃ
smaret
vismr̥to
rāgʰavo
yena
sa
kasya
sukr̥taṃ
smaret
/
Verse: 6
Halfverse: a
lakṣmaṇasya
bʰayād
yena
nādʰarmabʰayabʰīruṇā
lakṣmaṇasya
bʰayād
yena
na
_adʰarma-bʰaya-bʰīruṇā
/
Halfverse: c
ādiṣṭā
mārgituṃ
sītāṃ
dʰarmam
asmin
katʰaṃ
bʰavet
ādiṣṭā
mārgituṃ
sītāṃ
dʰarmam
asmin
katʰaṃ
bʰavet
/
Verse: 7
Halfverse: a
tasmin
pāpe
kr̥tagʰne
tu
smr̥tihīne
calātmani
tasmin
pāpe
kr̥tagʰne
tu
smr̥ti-hīne
cala
_ātmani
/
Halfverse: c
āryaḥ
ko
viśvasej
jātu
tat
kulīno
jijīviṣuḥ
āryaḥ
ko
viśvasej
jātu
tat
kulīno
jijīviṣuḥ
/
Verse: 8
Halfverse: a
rājye
putraṃ
pratiṣṭʰāpya
saguṇo
nirguṇo
'pi
vā
rājye
putraṃ
pratiṣṭʰāpya
saguṇo
nirguṇo
_api
vā
/
Halfverse: c
katʰaṃ
śatrukulīnaṃ
māṃ
sugrīvo
jīvayiṣyati
katʰaṃ
śatru-kulīnaṃ
māṃ
sugrīvo
jīvayiṣyati
/
Verse: 9
Halfverse: a
bʰinnamantro
'parāddʰaś
ca
hīnaśaktiḥ
katʰaṃ
hy
aham
bʰinna-mantro
_aparāddʰaś
ca
hīna-śaktiḥ
katʰaṃ
hy
aham
/
Halfverse: c
kiṣkindʰāṃ
prāpya
jīveyam
anātʰa
iva
durbalaḥ
kiṣkindʰāṃ
prāpya
jīveyam
anātʰa
iva
durbalaḥ
/
Verse: 10
Halfverse: a
upāṃśudaṇḍena
hi
māṃ
bandʰanenopapādayet
upāṃśu-daṇḍena
hi
māṃ
bandʰanena
_upapādayet
/
Halfverse: c
śaṭʰaḥ
krūro
nr̥śaṃsaś
ca
sugrīvo
rājyakāraṇāt
śaṭʰaḥ
krūro
nr̥śaṃsaś
ca
sugrīvo
rājya-kāraṇāt
/
Verse: 11
Halfverse: a
bandʰanāc
cāvasādān
me
śreyaḥ
prāyopaveśanam
bandʰanāc
ca
_avasādān
me
śreyaḥ
prāya
_upaveśanam
/
Halfverse: c
anujānīta
māṃ
sarve
gr̥hān
gaccʰantu
vānarāḥ
anujānīta
māṃ
sarve
gr̥hān
gaccʰantu
vānarāḥ
/
Verse: 12
Halfverse: a
ahaṃ
vaḥ
pratijānāmi
na
gamiṣyāmy
ahaṃ
purīm
ahaṃ
vaḥ
pratijānāmi
na
gamiṣyāmy
ahaṃ
purīm
/
Halfverse: c
ihaiva
prāyam
āsiṣye
śreyo
maraṇam
eva
me
iha
_eva
prāyam
āsiṣye
śreyo
maraṇam
eva
me
/
Verse: 13
Halfverse: a
abʰivādanapūrvaṃ
tu
rājā
kuśalam
eva
ca
abʰivādana-pūrvaṃ
tu
rājā
kuśalam
eva
ca
/
Halfverse: c
vācyas
tato
yavīyān
me
sugrīvo
vānareśvaraḥ
vācyas
tato
yavīyān
me
sugrīvo
vānara
_īśvaraḥ
/
Verse: 14
Halfverse: a
ārogyapūrvaṃ
kuśalaṃ
vācyā
mātā
rumā
ca
me
ārogya-pūrvaṃ
kuśalaṃ
vācyā
mātā
rumā
ca
me
/
Halfverse: c
mātaraṃ
caiva
me
tārām
āśvāsayitum
arhatʰa
mātaraṃ
caiva
me
tārām
āśvāsayitum
arhatʰa
/
Verse: 15
Halfverse: a
prakr̥tyā
priyaputrā
sā
sānukrośā
tapasvinī
prakr̥tyā
priya-putrā
sā
sānukrośā
tapasvinī
/
Halfverse: c
vinaṣṭaṃ
mām
iha
śrutvā
vyaktaṃ
hāsyati
jīvitam
vinaṣṭaṃ
mām
iha
śrutvā
vyaktaṃ
hāsyati
jīvitam
/
Verse: 16
Halfverse: a
etāvad
uktvā
vacanaṃ
vr̥ddʰān
apy
abʰivādya
ca
etāvad
uktvā
vacanaṃ
vr̥ddʰān
apy
abʰivādya
ca
/
Halfverse: c
saṃviveśāṅgado
bʰūmau
rudan
darbʰeṣu
durmanāḥ
saṃviveśa
_aṅgado
bʰūmau
rudan
darbʰeṣu
durmanāḥ
/
Verse: 17
Halfverse: a
tasya
saṃviśatas
tatra
rudanto
vānararṣabʰāḥ
tasya
saṃviśatas
tatra
rudanto
vānara-r̥ṣabʰāḥ
/
Halfverse: c
nayanebʰyaḥ
pramumucur
uṣṇaṃ
vai
vāriduḥkʰitāḥ
nayanebʰyaḥ
pramumucur
uṣṇaṃ
vai
vāri-duḥkʰitāḥ
/
Verse: 18
Halfverse: a
sugrīvaṃ
caiva
nindantaḥ
praśaṃsantaś
ca
vālinam
sugrīvaṃ
caiva
nindantaḥ
praśaṃsantaś
ca
vālinam
/
Halfverse: c
parivāryāṅgado
sarve
vyavasyan
prāyam
āsitum
parivārya
_aṅgado
sarve
vyavasyan
prāyam
āsitum
/
Verse: 19
Halfverse: a
mataṃ
tad
vāliputrasya
vijñāya
plavagarṣabʰāḥ
mataṃ
tad
vāli-putrasya
vijñāya
plavaga-r̥ṣabʰāḥ
/
Halfverse: c
upaspr̥śyodakaṃ
sarve
prāṅmukʰāḥ
samupāviśan
upaspr̥śya
_udakaṃ
sarve
prāṅ-mukʰāḥ
samupāviśan
/
Halfverse: e
dakṣiṇāgreṣu
darbʰeṣu
udaktīraṃ
samāśritāḥ
dakṣiṇa
_agreṣu
darbʰeṣu
udak-tīraṃ
samāśritāḥ
/
Verse: 20
Halfverse: a
sa
saṃviśadbʰir
bahubʰir
mahīdʰaro
sa
saṃviśadbʰir
bahubʰir
mahīdʰaro
sa
saṃviśadbʰir
bahubʰir
mahī-dʰaro
sa
saṃviśadbʰir
bahubʰir
mahī-dʰaro
/
{Gem}
Halfverse: b
mahādrikūṭapramitaiḥ
plavaṃgamaiḥ
mahādrikūṭapramitaiḥ
plavaṃgamaiḥ
mahā
_adri-kūṭa-pramitaiḥ
plavaṃ-gamaiḥ
mahā
_adri-kūṭa-pramitaiḥ
plavaṃ-gamaiḥ
/
{Gem}
Halfverse: c
babʰūva
saṃnāditanirjʰarāntaro
babʰūva
saṃnāditanirjʰarāntaro
babʰūva
saṃnādita-nirjʰara
_antaro
babʰūva
saṃnādita-nirjʰara
_antaro
/
{Gem}
Halfverse: d
bʰr̥śaṃ
nadadbʰir
jaladair
ivolbaṇaiḥ
bʰr̥śaṃ
nadadbʰir
jaladair
ivolbaṇaiḥ
bʰr̥śaṃ
nadadbʰir
jaladair
iva
_ulbaṇaiḥ
bʰr̥śaṃ
nadadbʰir
jaladair
iva
_ulbaṇaiḥ
/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.