TITUS
Ramayana
Part No. 313
Previous part

Chapter: 54 
Adhyāya 54


Verse: 1 
Halfverse: a    śrutvā hanumato vākyaṃ   praśritaṃ dʰarmasaṃhitam
   
śrutvā hanumato vākyaṃ   praśritaṃ dʰarma-saṃhitam /
Halfverse: c    
svāmisatkārasaṃyuktam   aṅgado vākyam abravīt
   
svāmi-satkāra-saṃyuktam   aṅgado vākyam abravīt /

Verse: 2 
Halfverse: a    
stʰairyaṃ sarvātmanā śaucam   ānr̥śaṃsyam atʰārjavam
   
stʰairyaṃ sarva_ātmanā śaucam   ānr̥śaṃsyam atʰa_ārjavam /
Halfverse: c    
vikramaiś caiva dʰairyaṃ ca   sugrīve nopapadyate
   
vikramaiś caiva dʰairyaṃ ca   sugrīve na_upapadyate /

Verse: 3 
Halfverse: a    
bʰrātur jyeṣṭʰasya yo bʰāryāṃ   jīvito mahiṣīṃ priyām
   
bʰrātur jyeṣṭʰasya yo bʰāryāṃ   jīvito mahiṣīṃ priyām /
Halfverse: c    
dʰarmeṇa mātaraṃ yas tu   svīkaroti jugupsitaḥ
   
dʰarmeṇa mātaraṃ yas tu   svīkaroti jugupsitaḥ /

Verse: 4 
Halfverse: a    
katʰaṃ sa dʰarmaṃ jānīte   yena bʰrātrā durātmanā
   
katʰaṃ sa dʰarmaṃ jānīte   yena bʰrātrā durātmanā /
Halfverse: c    
yuddʰāyābʰiniyuktena   bilasya pihitaṃ mukʰam
   
yuddʰāya_abʰiniyuktena   bilasya pihitaṃ mukʰam /

Verse: 5 
Halfverse: a    
satyāt pāṇigr̥hītaś ca   kr̥takarmā mahāyaśāḥ
   
satyāt pāṇi-gr̥hītaś ca   kr̥ta-karmā mahā-yaśāḥ /
Halfverse: c    
vismr̥to rāgʰavo yena   sa kasya sukr̥taṃ smaret
   
vismr̥to rāgʰavo yena   sa kasya sukr̥taṃ smaret /

Verse: 6 
Halfverse: a    
lakṣmaṇasya bʰayād yena   nādʰarmabʰayabʰīruṇā
   
lakṣmaṇasya bʰayād yena   na_adʰarma-bʰaya-bʰīruṇā /
Halfverse: c    
ādiṣṭā mārgituṃ sītāṃ   dʰarmam asmin katʰaṃ bʰavet
   
ādiṣṭā mārgituṃ sītāṃ   dʰarmam asmin katʰaṃ bʰavet /

Verse: 7 
Halfverse: a    
tasmin pāpe kr̥tagʰne tu   smr̥tihīne calātmani
   
tasmin pāpe kr̥tagʰne tu   smr̥ti-hīne cala_ātmani /
Halfverse: c    
āryaḥ ko viśvasej jātu   tat kulīno jijīviṣuḥ
   
āryaḥ ko viśvasej jātu   tat kulīno jijīviṣuḥ /

Verse: 8 
Halfverse: a    
rājye putraṃ pratiṣṭʰāpya   saguṇo nirguṇo 'pi
   
rājye putraṃ pratiṣṭʰāpya   saguṇo nirguṇo_api /
Halfverse: c    
katʰaṃ śatrukulīnaṃ māṃ   sugrīvo jīvayiṣyati
   
katʰaṃ śatru-kulīnaṃ māṃ   sugrīvo jīvayiṣyati /

Verse: 9 
Halfverse: a    
bʰinnamantro 'parāddʰaś ca   hīnaśaktiḥ katʰaṃ hy aham
   
bʰinna-mantro_aparāddʰaś ca   hīna-śaktiḥ katʰaṃ hy aham /
Halfverse: c    
kiṣkindʰāṃ prāpya jīveyam   anātʰa iva durbalaḥ
   
kiṣkindʰāṃ prāpya jīveyam   anātʰa iva durbalaḥ /

Verse: 10 
Halfverse: a    
upāṃśudaṇḍena hi māṃ   bandʰanenopapādayet
   
upāṃśu-daṇḍena hi māṃ   bandʰanena_upapādayet /
Halfverse: c    
śaṭʰaḥ krūro nr̥śaṃsaś ca   sugrīvo rājyakāraṇāt
   
śaṭʰaḥ krūro nr̥śaṃsaś ca   sugrīvo rājya-kāraṇāt /

Verse: 11 
Halfverse: a    
bandʰanāc cāvasādān me   śreyaḥ prāyopaveśanam
   
bandʰanāc ca_avasādān me   śreyaḥ prāya_upaveśanam /
Halfverse: c    
anujānīta māṃ sarve   gr̥hān gaccʰantu vānarāḥ
   
anujānīta māṃ sarve   gr̥hān gaccʰantu vānarāḥ /

Verse: 12 
Halfverse: a    
ahaṃ vaḥ pratijānāmi   na gamiṣyāmy ahaṃ purīm
   
ahaṃ vaḥ pratijānāmi   na gamiṣyāmy ahaṃ purīm /
Halfverse: c    
ihaiva prāyam āsiṣye   śreyo maraṇam eva me
   
iha_eva prāyam āsiṣye   śreyo maraṇam eva me /

Verse: 13 
Halfverse: a    
abʰivādanapūrvaṃ tu   rājā kuśalam eva ca
   
abʰivādana-pūrvaṃ tu   rājā kuśalam eva ca /
Halfverse: c    
vācyas tato yavīyān me   sugrīvo vānareśvaraḥ
   
vācyas tato yavīyān me   sugrīvo vānara_īśvaraḥ /

Verse: 14 
Halfverse: a    
ārogyapūrvaṃ kuśalaṃ   vācyā mātā rumā ca me
   
ārogya-pūrvaṃ kuśalaṃ   vācyā mātā rumā ca me /
Halfverse: c    
mātaraṃ caiva me tārām   āśvāsayitum arhatʰa
   
mātaraṃ caiva me tārām   āśvāsayitum arhatʰa /

Verse: 15 
Halfverse: a    
prakr̥tyā priyaputrā    sānukrośā tapasvinī
   
prakr̥tyā priya-putrā    sānukrośā tapasvinī /
Halfverse: c    
vinaṣṭaṃ mām iha śrutvā   vyaktaṃ hāsyati jīvitam
   
vinaṣṭaṃ mām iha śrutvā   vyaktaṃ hāsyati jīvitam /

Verse: 16 
Halfverse: a    
etāvad uktvā vacanaṃ   vr̥ddʰān apy abʰivādya ca
   
etāvad uktvā vacanaṃ   vr̥ddʰān apy abʰivādya ca /
Halfverse: c    
saṃviveśāṅgado bʰūmau   rudan darbʰeṣu durmanāḥ
   
saṃviveśa_aṅgado bʰūmau   rudan darbʰeṣu durmanāḥ /

Verse: 17 
Halfverse: a    
tasya saṃviśatas tatra   rudanto vānararṣabʰāḥ
   
tasya saṃviśatas tatra   rudanto vānara-r̥ṣabʰāḥ /
Halfverse: c    
nayanebʰyaḥ pramumucur   uṣṇaṃ vai vāriduḥkʰitāḥ
   
nayanebʰyaḥ pramumucur   uṣṇaṃ vai vāri-duḥkʰitāḥ /

Verse: 18 
Halfverse: a    
sugrīvaṃ caiva nindantaḥ   praśaṃsantaś ca vālinam
   
sugrīvaṃ caiva nindantaḥ   praśaṃsantaś ca vālinam /
Halfverse: c    
parivāryāṅgado sarve   vyavasyan prāyam āsitum
   
parivārya_aṅgado sarve   vyavasyan prāyam āsitum /

Verse: 19 
Halfverse: a    
mataṃ tad vāliputrasya   vijñāya plavagarṣabʰāḥ
   
mataṃ tad vāli-putrasya   vijñāya plavaga-r̥ṣabʰāḥ /
Halfverse: c    
upaspr̥śyodakaṃ sarve   prāṅmukʰāḥ samupāviśan
   
upaspr̥śya_udakaṃ sarve   prāṅ-mukʰāḥ samupāviśan /
Halfverse: e    
dakṣiṇāgreṣu darbʰeṣu   udaktīraṃ samāśritāḥ
   
dakṣiṇa_agreṣu darbʰeṣu   udak-tīraṃ samāśritāḥ /

Verse: 20 


Halfverse: a    
sa saṃviśadbʰir bahubʰir mahīdʰaro    sa saṃviśadbʰir bahubʰir mahīdʰaro
   
sa saṃviśadbʰir bahubʰir mahī-dʰaro    sa saṃviśadbʰir bahubʰir mahī-dʰaro / {Gem}
Halfverse: b    
mahādrikūṭapramitaiḥ plavaṃgamaiḥ    mahādrikūṭapramitaiḥ plavaṃgamaiḥ
   
mahā_adri-kūṭa-pramitaiḥ plavaṃ-gamaiḥ    mahā_adri-kūṭa-pramitaiḥ plavaṃ-gamaiḥ / {Gem}
Halfverse: c    
babʰūva saṃnāditanirjʰarāntaro    babʰūva saṃnāditanirjʰarāntaro
   
babʰūva saṃnādita-nirjʰara_antaro    babʰūva saṃnādita-nirjʰara_antaro / {Gem}
Halfverse: d    
bʰr̥śaṃ nadadbʰir jaladair ivolbaṇaiḥ    bʰr̥śaṃ nadadbʰir jaladair ivolbaṇaiḥ
   
bʰr̥śaṃ nadadbʰir jaladair iva_ulbaṇaiḥ    bʰr̥śaṃ nadadbʰir jaladair iva_ulbaṇaiḥ / {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.