TITUS
Ramayana
Part No. 314
Chapter: 55
Adhyāya
55
Verse: 1
Halfverse: a
upaviṣṭās
tu
te
sarve
yasmin
prāyaṃ
giristʰale
upaviṣṭās
tu
te
sarve
yasmin
prāyaṃ
giri-stʰale
/
Halfverse: c
harayo
gr̥dʰrarājaś
ca
taṃ
deśam
upacakrame
harayo
gr̥dʰra-rājaś
ca
taṃ
deśam
upacakrame
/
Verse: 2
Halfverse: a
sāmpātir
nāma
nāmnā
tu
cirajīvī
vihaṃgamaḥ
sāmpātir
nāma
nāmnā
tu
cira-jīvī
vihaṃ-gamaḥ
/
Halfverse: c
bʰrātā
jaṭāyuṣaḥ
śrīmān
prakʰyātabalapauruṣaḥ
bʰrātā
jaṭāyuṣaḥ
śrīmān
prakʰyāta-bala-pauruṣaḥ
/
Verse: 3
Halfverse: a
kandarād
abʰiniṣkramya
sa
vindʰyasya
mahāgireḥ
kandarād
abʰiniṣkramya
sa
vindʰyasya
mahā-gireḥ
/
Halfverse: c
upaviṣṭān
harīn
dr̥ṣṭvā
hr̥ṣṭātmā
giram
abravīt
upaviṣṭān
harīn
dr̥ṣṭvā
hr̥ṣṭa
_ātmā
giram
abravīt
/
Verse: 4
Halfverse: a
vidʰiḥ
kila
naraṃ
loke
vidʰānenānuvartate
vidʰiḥ
kila
naraṃ
loke
vidʰānena
_anuvartate
/
Halfverse: c
yatʰāyaṃ
vihito
bʰakṣyaś
cirān
mahyam
upāgataḥ
yatʰā
_ayaṃ
vihito
bʰakṣyaś
cirān
mahyam
upāgataḥ
/
Verse: 5
Halfverse: a
paramparāṇāṃ
bʰakṣiṣye
vānarāṇāṃ
mr̥taṃ
mr̥tam
paramparāṇāṃ
bʰakṣiṣye
vānarāṇāṃ
mr̥taṃ
mr̥tam
/
Halfverse: c
uvācaivaṃ
vacaḥ
pakṣī
tān
nirīkṣya
plavaṃgamān
uvāca
_evaṃ
vacaḥ
pakṣī
tān
nirīkṣya
plavaṃ-gamān
/
Verse: 6
Halfverse: a
tasya
tadvacanaṃ
śrutvā
bʰakṣalubdʰasya
pakṣiṇaḥ
tasya
tad-vacanaṃ
śrutvā
bʰakṣa-lubdʰasya
pakṣiṇaḥ
/
Halfverse: c
aṅgadaḥ
param
āyasto
hanūmantam
atʰābravīt
aṅgadaḥ
param
āyasto
hanūmantam
atʰa
_abravīt
/
Verse: 7
Halfverse: a
paśya
sītāpadeśena
sākṣād
vaivasvato
yamaḥ
paśya
sītā
_apadeśena
sākṣād
vaivasvato
yamaḥ
/
Halfverse: c
imaṃ
deśam
anuprāpto
vānarāṇāṃ
vipattaye
imaṃ
deśam
anuprāpto
vānarāṇāṃ
vipattaye
/
Verse: 8
Halfverse: a
rāmasya
na
kr̥taṃ
kāryaṃ
rājño
na
ca
vacaḥ
kr̥tam
rāmasya
na
kr̥taṃ
kāryaṃ
rājño
na
ca
vacaḥ
kr̥tam
/
Halfverse: c
harīṇām
iyam
ajñātā
vipattiḥ
sahasāgatā
harīṇām
iyam
ajñātā
vipattiḥ
sahasā
_āgatā
/
Verse: 9
Halfverse: a
vaidehyāḥ
priyakāmena
kr̥taṃ
karma
jaṭāyuṣā
vaidehyāḥ
priya-kāmena
kr̥taṃ
karma
jaṭāyuṣā
/
Halfverse: c
gr̥dʰrarājena
yat
tatra
śrutaṃ
vas
tad
aśeṣataḥ
gr̥dʰra-rājena
yat
tatra
śrutaṃ
vas
tad
aśeṣataḥ
/
Verse: 10
Halfverse: a
tatʰā
sarvāṇi
bʰūtāni
tiryagyonigatāny
api
tatʰā
sarvāṇi
bʰūtāni
tiryag-yoni-gatāny
api
/
Halfverse: c
priyaṃ
kurvanti
rāmasya
tyaktvā
prāṇān
yatʰā
vayam
priyaṃ
kurvanti
rāmasya
tyaktvā
prāṇān
yatʰā
vayam
/
Verse: 11
Halfverse: a
rāgʰavārtʰe
pariśrāntā
vayaṃ
saṃtyaktajīvitāḥ
rāgʰava
_artʰe
pariśrāntā
vayaṃ
saṃtyakta-jīvitāḥ
/
Halfverse: c
kāntārāṇi
prapannāḥ
sma
na
ca
paśyāma
maitʰilīm
kāntārāṇi
prapannāḥ
sma
na
ca
paśyāma
maitʰilīm
/
Verse: 12
Halfverse: a
sa
sukʰī
gr̥dʰrarājas
tu
rāvaṇena
hato
raṇe
sa
sukʰī
gr̥dʰra-rājas
tu
rāvaṇena
hato
raṇe
/
Halfverse: c
muktaś
ca
sugrīvabʰayād
gataś
ca
paramāṃ
gatim
muktaś
ca
sugrīva-bʰayād
gataś
ca
paramāṃ
gatim
/
Verse: 13
Halfverse: a
jaṭāyuṣo
vināśena
rājño
daśaratʰasya
ca
jaṭāyuṣo
vināśena
rājño
daśaratʰasya
ca
/
Halfverse: c
haraṇena
ca
vaidehyāḥ
saṃśayaṃ
harayo
gatāḥ
haraṇena
ca
vaidehyāḥ
saṃśayaṃ
harayo
gatāḥ
/
Verse: 14
Halfverse: a
rāmalakṣmaṇayor
vāsām
araṇye
saha
sītayā
rāma-lakṣmaṇayor
vāsām
araṇye
saha
sītayā
/
Halfverse: c
rāgʰavasya
ca
bāṇena
vālinaś
ca
tatʰā
vadʰaḥ
rāgʰavasya
ca
bāṇena
vālinaś
ca
tatʰā
vadʰaḥ
/
Verse: 15
Halfverse: a
rāmakopād
aśeṣāṇāṃ
rākṣasānāṃ
tatʰā
vadʰaḥ
rāma-kopād
aśeṣāṇāṃ
rākṣasānāṃ
tatʰā
vadʰaḥ
/
Halfverse: c
kaikeyyā
varadānena
idaṃ
hi
vikr̥taṃ
kr̥tam
kaikeyyā
vara-dānena
idaṃ
hi
vikr̥taṃ
kr̥tam
/
Verse: 16
Halfverse: a
tat
tu
śrutvā
tadā
vākyam
aṅgadasya
mukʰodgatam
tat
tu
śrutvā
tadā
vākyam
aṅgadasya
mukʰa
_udgatam
/
Halfverse: c
abravīd
vacanaṃ
gr̥dʰras
tīkṣṇatuṇḍo
mahāsvanaḥ
abravīd
vacanaṃ
gr̥dʰras
tīkṣṇa-tuṇḍo
mahā-svanaḥ
/
Verse: 17
Halfverse: a
ko
'yaṃ
girā
gʰoṣayati
prāṇaiḥ
priyatarasya
me
ko
_ayaṃ
girā
gʰoṣayati
prāṇaiḥ
priyatarasya
me
/
Halfverse: c
jaṭāyuṣo
vadʰaṃ
bʰrātuḥ
kampayann
iva
me
manaḥ
jaṭāyuṣo
vadʰaṃ
bʰrātuḥ
kampayann
iva
me
manaḥ
/
Verse: 18
Halfverse: a
katʰam
āsīj
janastʰāne
yuddʰaṃ
rākṣasagr̥dʰrayoḥ
katʰam
āsīj
jana-stʰāne
yuddʰaṃ
rākṣasa-gr̥dʰrayoḥ
/
Halfverse: c
nāmadʰeyam
idaṃ
bʰrātuś
cirasyādya
mayā
śrutam
nāma-dʰeyam
idaṃ
bʰrātuś
cirasya
_adya
mayā
śrutam
/
Verse: 19
Halfverse: a
yavīyaso
guṇajñasya
ślāgʰanīyasya
vikramaiḥ
yavīyaso
guṇajñasya
ślāgʰanīyasya
vikramaiḥ
/
Halfverse: c
tad
iccʰeyam
ahaṃ
śrotuṃ
vināśaṃ
vānararṣabʰāḥ
tad
iccʰeyam
ahaṃ
śrotuṃ
vināśaṃ
vānara-r̥ṣabʰāḥ
/
Verse: 20
Halfverse: a
bʰrātur
jaṭāyuṣas
tasya
janastʰānanivāsinaḥ
bʰrātur
jaṭāyuṣas
tasya
jana-stʰāna-nivāsinaḥ
/
Halfverse: c
tasyaiva
ca
mama
bʰrātuḥ
sakʰā
daśaratʰaḥ
katʰam
tasya
_eva
ca
mama
bʰrātuḥ
sakʰā
daśaratʰaḥ
katʰam
/
Halfverse: e
yasya
rāmaḥ
priyaḥ
putro
jyeṣṭʰo
gurujanapriyaḥ
yasya
rāmaḥ
priyaḥ
putro
jyeṣṭʰo
guru-jana-priyaḥ
/
Verse: 21
Halfverse: a
sūryāṃśudagdʰapakṣatvān
na
śaknomi
visarpitum
sūrya
_aṃśu-dagdʰa-pakṣatvān
na
śaknomi
visarpitum
/
Halfverse: c
iccʰeyaṃ
parvatād
asmād
avatartum
ariṃdamāḥ
iccʰeyaṃ
parvatād
asmād
avatartum
ariṃ-damāḥ
/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.