TITUS
Ramayana
Part No. 314
Previous part

Chapter: 55 
Adhyāya 55


Verse: 1 
Halfverse: a    upaviṣṭās tu te sarve   yasmin prāyaṃ giristʰale
   
upaviṣṭās tu te sarve   yasmin prāyaṃ giri-stʰale /
Halfverse: c    
harayo gr̥dʰrarājaś ca   taṃ deśam upacakrame
   
harayo gr̥dʰra-rājaś ca   taṃ deśam upacakrame /

Verse: 2 
Halfverse: a    
sāmpātir nāma nāmnā tu   cirajīvī vihaṃgamaḥ
   
sāmpātir nāma nāmnā tu   cira-jīvī vihaṃ-gamaḥ /
Halfverse: c    
bʰrātā jaṭāyuṣaḥ śrīmān   prakʰyātabalapauruṣaḥ
   
bʰrātā jaṭāyuṣaḥ śrīmān   prakʰyāta-bala-pauruṣaḥ /

Verse: 3 
Halfverse: a    
kandarād abʰiniṣkramya   sa vindʰyasya mahāgireḥ
   
kandarād abʰiniṣkramya   sa vindʰyasya mahā-gireḥ /
Halfverse: c    
upaviṣṭān harīn dr̥ṣṭvā   hr̥ṣṭātmā giram abravīt
   
upaviṣṭān harīn dr̥ṣṭvā   hr̥ṣṭa_ātmā giram abravīt /

Verse: 4 
Halfverse: a    
vidʰiḥ kila naraṃ loke   vidʰānenānuvartate
   
vidʰiḥ kila naraṃ loke   vidʰānena_anuvartate /
Halfverse: c    
yatʰāyaṃ vihito bʰakṣyaś   cirān mahyam upāgataḥ
   
yatʰā_ayaṃ vihito bʰakṣyaś   cirān mahyam upāgataḥ /

Verse: 5 
Halfverse: a    
paramparāṇāṃ bʰakṣiṣye   vānarāṇāṃ mr̥taṃ mr̥tam
   
paramparāṇāṃ bʰakṣiṣye   vānarāṇāṃ mr̥taṃ mr̥tam /
Halfverse: c    
uvācaivaṃ vacaḥ pakṣī   tān nirīkṣya plavaṃgamān
   
uvāca_evaṃ vacaḥ pakṣī   tān nirīkṣya plavaṃ-gamān /

Verse: 6 
Halfverse: a    
tasya tadvacanaṃ śrutvā   bʰakṣalubdʰasya pakṣiṇaḥ
   
tasya tad-vacanaṃ śrutvā   bʰakṣa-lubdʰasya pakṣiṇaḥ /
Halfverse: c    
aṅgadaḥ param āyasto   hanūmantam atʰābravīt
   
aṅgadaḥ param āyasto   hanūmantam atʰa_abravīt /

Verse: 7 
Halfverse: a    
paśya sītāpadeśena   sākṣād vaivasvato yamaḥ
   
paśya sītā_apadeśena   sākṣād vaivasvato yamaḥ /
Halfverse: c    
imaṃ deśam anuprāpto   vānarāṇāṃ vipattaye
   
imaṃ deśam anuprāpto   vānarāṇāṃ vipattaye /

Verse: 8 
Halfverse: a    
rāmasya na kr̥taṃ kāryaṃ   rājño na ca vacaḥ kr̥tam
   
rāmasya na kr̥taṃ kāryaṃ   rājño na ca vacaḥ kr̥tam /
Halfverse: c    
harīṇām iyam ajñātā   vipattiḥ sahasāgatā
   
harīṇām iyam ajñātā   vipattiḥ sahasā_āgatā /

Verse: 9 
Halfverse: a    
vaidehyāḥ priyakāmena   kr̥taṃ karma jaṭāyuṣā
   
vaidehyāḥ priya-kāmena   kr̥taṃ karma jaṭāyuṣā /
Halfverse: c    
gr̥dʰrarājena yat tatra   śrutaṃ vas tad aśeṣataḥ
   
gr̥dʰra-rājena yat tatra   śrutaṃ vas tad aśeṣataḥ /

Verse: 10 
Halfverse: a    
tatʰā sarvāṇi bʰūtāni   tiryagyonigatāny api
   
tatʰā sarvāṇi bʰūtāni   tiryag-yoni-gatāny api /
Halfverse: c    
priyaṃ kurvanti rāmasya   tyaktvā prāṇān yatʰā vayam
   
priyaṃ kurvanti rāmasya   tyaktvā prāṇān yatʰā vayam /

Verse: 11 
Halfverse: a    
rāgʰavārtʰe pariśrāntā   vayaṃ saṃtyaktajīvitāḥ
   
rāgʰava_artʰe pariśrāntā   vayaṃ saṃtyakta-jīvitāḥ /
Halfverse: c    
kāntārāṇi prapannāḥ sma   na ca paśyāma maitʰilīm
   
kāntārāṇi prapannāḥ sma   na ca paśyāma maitʰilīm /

Verse: 12 
Halfverse: a    
sa sukʰī gr̥dʰrarājas tu   rāvaṇena hato raṇe
   
sa sukʰī gr̥dʰra-rājas tu   rāvaṇena hato raṇe /
Halfverse: c    
muktaś ca sugrīvabʰayād   gataś ca paramāṃ gatim
   
muktaś ca sugrīva-bʰayād   gataś ca paramāṃ gatim /

Verse: 13 
Halfverse: a    
jaṭāyuṣo vināśena   rājño daśaratʰasya ca
   
jaṭāyuṣo vināśena   rājño daśaratʰasya ca /
Halfverse: c    
haraṇena ca vaidehyāḥ   saṃśayaṃ harayo gatāḥ
   
haraṇena ca vaidehyāḥ   saṃśayaṃ harayo gatāḥ /

Verse: 14 
Halfverse: a    
rāmalakṣmaṇayor vāsām   araṇye saha sītayā
   
rāma-lakṣmaṇayor vāsām   araṇye saha sītayā /
Halfverse: c    
rāgʰavasya ca bāṇena   vālinaś ca tatʰā vadʰaḥ
   
rāgʰavasya ca bāṇena   vālinaś ca tatʰā vadʰaḥ /

Verse: 15 
Halfverse: a    
rāmakopād aśeṣāṇāṃ   rākṣasānāṃ tatʰā vadʰaḥ
   
rāma-kopād aśeṣāṇāṃ   rākṣasānāṃ tatʰā vadʰaḥ /
Halfverse: c    
kaikeyyā varadānena   idaṃ hi vikr̥taṃ kr̥tam
   
kaikeyyā vara-dānena   idaṃ hi vikr̥taṃ kr̥tam /

Verse: 16 
Halfverse: a    
tat tu śrutvā tadā vākyam   aṅgadasya mukʰodgatam
   
tat tu śrutvā tadā vākyam   aṅgadasya mukʰa_udgatam /
Halfverse: c    
abravīd vacanaṃ gr̥dʰras   tīkṣṇatuṇḍo mahāsvanaḥ
   
abravīd vacanaṃ gr̥dʰras   tīkṣṇa-tuṇḍo mahā-svanaḥ /

Verse: 17 
Halfverse: a    
ko 'yaṃ girā gʰoṣayati   prāṇaiḥ priyatarasya me
   
ko_ayaṃ girā gʰoṣayati   prāṇaiḥ priyatarasya me /
Halfverse: c    
jaṭāyuṣo vadʰaṃ bʰrātuḥ   kampayann iva me manaḥ
   
jaṭāyuṣo vadʰaṃ bʰrātuḥ   kampayann iva me manaḥ /

Verse: 18 
Halfverse: a    
katʰam āsīj janastʰāne   yuddʰaṃ rākṣasagr̥dʰrayoḥ
   
katʰam āsīj jana-stʰāne   yuddʰaṃ rākṣasa-gr̥dʰrayoḥ /
Halfverse: c    
nāmadʰeyam idaṃ bʰrātuś   cirasyādya mayā śrutam
   
nāma-dʰeyam idaṃ bʰrātuś   cirasya_adya mayā śrutam /

Verse: 19 
Halfverse: a    
yavīyaso guṇajñasya   ślāgʰanīyasya vikramaiḥ
   
yavīyaso guṇajñasya   ślāgʰanīyasya vikramaiḥ /
Halfverse: c    
tad iccʰeyam ahaṃ śrotuṃ   vināśaṃ vānararṣabʰāḥ
   
tad iccʰeyam ahaṃ śrotuṃ   vināśaṃ vānara-r̥ṣabʰāḥ /

Verse: 20 
Halfverse: a    
bʰrātur jaṭāyuṣas tasya   janastʰānanivāsinaḥ
   
bʰrātur jaṭāyuṣas tasya   jana-stʰāna-nivāsinaḥ /
Halfverse: c    
tasyaiva ca mama bʰrātuḥ   sakʰā daśaratʰaḥ katʰam
   
tasya_eva ca mama bʰrātuḥ   sakʰā daśaratʰaḥ katʰam /
Halfverse: e    
yasya rāmaḥ priyaḥ putro   jyeṣṭʰo gurujanapriyaḥ
   
yasya rāmaḥ priyaḥ putro   jyeṣṭʰo guru-jana-priyaḥ /

Verse: 21 
Halfverse: a    
sūryāṃśudagdʰapakṣatvān   na śaknomi visarpitum
   
sūrya_aṃśu-dagdʰa-pakṣatvān   na śaknomi visarpitum /
Halfverse: c    
iccʰeyaṃ parvatād asmād   avatartum ariṃdamāḥ
   
iccʰeyaṃ parvatād asmād   avatartum ariṃ-damāḥ / {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.