TITUS
Ramayana
Part No. 315
Previous part

Chapter: 56 
Adhyāya 56


Verse: 1 
Halfverse: a    śokād bʰraṣṭasvaram api   śrutvā te hariyūtʰapāḥ
   
śokād bʰraṣṭa-svaram api   śrutvā te hari-yūtʰapāḥ /
Halfverse: c    
śraddadʰur naiva tad vākyaṃ   karmaṇā tasya śaṅkitāḥ
   
śraddadʰur na_eva tad vākyaṃ   karmaṇā tasya śaṅkitāḥ /

Verse: 2 
Halfverse: a    
te prāyam upaviṣṭās tu   dr̥ṣṭvā gr̥dʰraṃ plavaṃgamāḥ
   
te prāyam upaviṣṭās tu   dr̥ṣṭvā gr̥dʰraṃ plavaṃ-gamāḥ /
Halfverse: c    
cakrur buddʰiṃ tadā raudrāṃ   sarvān no bʰakṣayiṣyati
   
cakrur buddʰiṃ tadā raudrāṃ   sarvān no bʰakṣayiṣyati /

Verse: 3 
Halfverse: a    
sarvatʰā prāyam āsīnān   yadi no bʰakṣayiṣyati
   
sarvatʰā prāyam āsīnān   yadi no bʰakṣayiṣyati /
Halfverse: c    
kr̥takr̥tyā bʰaviṣyāmaḥ   kṣipraṃ siddʰim ito gatāḥ
   
kr̥ta-kr̥tyā bʰaviṣyāmaḥ   kṣipraṃ siddʰim ito gatāḥ /

Verse: 4 
Halfverse: a    
etāṃ buddʰiṃ tataś cakruḥ   sarve te vānararṣabʰāḥ
   
etāṃ buddʰiṃ tataś cakruḥ   sarve te vānara-r̥ṣabʰāḥ /
Halfverse: c    
avatārya gireḥ śr̥ṅgād   gr̥dʰram āhāṅgadas tadā
   
avatārya gireḥ śr̥ṅgād   gr̥dʰram āha_aṅgadas tadā /

Verse: 5 
Halfverse: a    
babʰūvur kṣarajo nāma   vānarendraḥ pratāpavān
   
babʰūvur kṣarajo nāma   vānara_indraḥ pratāpavān /
Halfverse: c    
mamāryaḥ pārtʰivaḥ pakṣin   dʰārmikau tasya cātmajau
   
mama_āryaḥ pārtʰivaḥ pakṣin   dʰārmikau tasya ca_ātmajau /

Verse: 6 
Halfverse: a    
sugrīvaś caiva valī ca   putrāv ogʰabalāv ubʰau
   
sugrīvaś caiva valī ca   putrāv ogʰa-balāv ubʰau /
Halfverse: c    
loke viśrutakarmābʰūd   rājā vālī pitā mama
   
loke viśruta-karmā_abʰūd   rājā vālī pitā mama /

Verse: 7 
Halfverse: a    
rājā kr̥tsnasya jagata   ikṣvākūṇāṃ mahāratʰaḥ
   
rājā kr̥tsnasya jagata   ikṣvākūṇāṃ mahā-ratʰaḥ /
Halfverse: c    
rāmo dāśaratʰiḥ śrīmān   praviṣṭo daṇḍakāvanam
   
rāmo dāśaratʰiḥ śrīmān   praviṣṭo daṇḍakā-vanam /

Verse: 8 
Halfverse: a    
lakṣmaṇena saha bʰrātrā   vaidehyā cāpi bʰāryayā
   
lakṣmaṇena saha bʰrātrā   vaidehyā ca_api bʰāryayā /
Halfverse: c    
pitur nideśanirato   dʰarmyaṃ pantʰānam āśritaḥ
   
pitur nideśa-nirato   dʰarmyaṃ pantʰānam āśritaḥ /
Halfverse: e    
tasya bʰāryā janastʰānād   rāvaṇena hr̥tā balāt
   
tasya bʰāryā jana-stʰānād   rāvaṇena hr̥tā balāt /

Verse: 9 
Halfverse: a    
rāmasya ca pitur mitraṃ   jaṭāyur nāma gr̥dʰrarāṭ
   
rāmasya ca pitur mitraṃ   jaṭāyur nāma gr̥dʰra-rāṭ /
Halfverse: c    
dadarśa sītāṃ vaidehīṃ   hriyamāṇāṃ vihāyasā
   
dadarśa sītāṃ vaidehīṃ   hriyamāṇāṃ vihāyasā /

Verse: 10 
Halfverse: a    
rāvaṇaṃ viratʰaṃ kr̥tvā   stʰāpayitvā ca maitʰilīm
   
rāvaṇaṃ viratʰaṃ kr̥tvā   stʰāpayitvā ca maitʰilīm /
Halfverse: c    
pariśrāntaś ca vr̥ddʰaś ca   rāvaṇena hato raṇe
   
pariśrāntaś ca vr̥ddʰaś ca   rāvaṇena hato raṇe /

Verse: 11 
Halfverse: a    
evaṃ gr̥dʰro hatas tena   rāvaṇena bahīyasā
   
evaṃ gr̥dʰro hatas tena   rāvaṇena bahīyasā /
Halfverse: c    
saṃskr̥taś cāpi rāmeṇa   gataś ca gatim uttamām
   
saṃskr̥taś ca_api rāmeṇa   gataś ca gatim uttamām /

Verse: 12 
Halfverse: a    
tato mama pitr̥vyeṇa   sugrīveṇa mahātmanā
   
tato mama pitr̥vyeṇa   sugrīveṇa mahātmanā /
Halfverse: c    
cakāra rāgʰavaḥ sakʰyaṃ   so 'vadʰīt pitaraṃ mama
   
cakāra rāgʰavaḥ sakʰyaṃ   so_avadʰīt pitaraṃ mama /

Verse: 13 
Halfverse: a    
māma pitrā viruddʰo hi   sugrīvaḥ sacivaiḥ saha
   
māma pitrā viruddʰo hi   sugrīvaḥ sacivaiḥ saha /
Halfverse: c    
nihatya vālinaṃ rāmas   tatas tam abʰiṣecayat
   
nihatya vālinaṃ rāmas   tatas tam abʰiṣecayat /

Verse: 14 
Halfverse: a    
sa rājye stʰāpitas tena   sugrīvo vānareśvaraḥ
   
sa rājye stʰāpitas tena   sugrīvo vānara_īśvaraḥ /
Halfverse: c    
rājā vānaramukʰyānāṃ   yena prastʰāpitā vayam
   
rājā vānara-mukʰyānāṃ   yena prastʰāpitā vayam /

Verse: 15 
Halfverse: a    
evaṃ rāmaprayuktās tu   mārgamāṇās tatas tataḥ
   
evaṃ rāma-prayuktās tu   mārgamāṇās tatas tataḥ /
Halfverse: c    
vaidehīṃ nādʰigaccʰāmo   rātrau sūryaprabʰām iva
   
vaidehīṃ na_adʰigaccʰāmo   rātrau sūrya-prabʰām iva /

Verse: 16 
Halfverse: a    
te vayaṃ daṇḍakāraṇyaṃ   vicitya susamāhitāḥ {!}
   
te vayaṃ daṇḍaka_araṇyaṃ   vicitya susamāhitāḥ / {!}
Halfverse: c    
ajñānāt tu praviṣṭāḥ sma   dʰaraṇyā vivr̥taṃ bilam
   
ajñānāt tu praviṣṭāḥ sma   dʰaraṇyā vivr̥taṃ bilam /

Verse: 17 
Halfverse: a    
mayasya māyā vihitaṃ   tad bilaṃ ca vicinvatām
   
mayasya māyā vihitaṃ   tad bilaṃ ca vicinvatām /
Halfverse: c    
vyatītas tatra no māso   yo rājñā sāmayaḥ kr̥taḥ
   
vyatītas tatra no māso   yo rājñā sāmayaḥ kr̥taḥ /

Verse: 18 
Halfverse: a    
te vayaṃ kapirājasya   sarve vacanakāriṇaḥ
   
te vayaṃ kapi-rājasya   sarve vacana-kāriṇaḥ /
Halfverse: c    
kr̥tāṃ saṃstʰām atikrāntā   bʰayāt prāyam upāsmahe
   
kr̥tāṃ saṃstʰām atikrāntā   bʰayāt prāyam upāsmahe /

Verse: 19 
Halfverse: a    
kruddʰe tasmiṃs tu kākutstʰe   sugrīve ca salakṣmaṇe
   
kruddʰe tasmiṃs tu kākutstʰe   sugrīve ca salakṣmaṇe /
Halfverse: c    
gatānām api sarveṣāṃ   tatra no nāsti jīvitam
   
gatānām api sarveṣāṃ   tatra no na_asti jīvitam / {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.