TITUS
Ramayana
Part No. 315
Chapter: 56
Adhyāya
56
Verse: 1
Halfverse: a
śokād
bʰraṣṭasvaram
api
śrutvā
te
hariyūtʰapāḥ
śokād
bʰraṣṭa-svaram
api
śrutvā
te
hari-yūtʰapāḥ
/
Halfverse: c
śraddadʰur
naiva
tad
vākyaṃ
karmaṇā
tasya
śaṅkitāḥ
śraddadʰur
na
_eva
tad
vākyaṃ
karmaṇā
tasya
śaṅkitāḥ
/
Verse: 2
Halfverse: a
te
prāyam
upaviṣṭās
tu
dr̥ṣṭvā
gr̥dʰraṃ
plavaṃgamāḥ
te
prāyam
upaviṣṭās
tu
dr̥ṣṭvā
gr̥dʰraṃ
plavaṃ-gamāḥ
/
Halfverse: c
cakrur
buddʰiṃ
tadā
raudrāṃ
sarvān
no
bʰakṣayiṣyati
cakrur
buddʰiṃ
tadā
raudrāṃ
sarvān
no
bʰakṣayiṣyati
/
Verse: 3
Halfverse: a
sarvatʰā
prāyam
āsīnān
yadi
no
bʰakṣayiṣyati
sarvatʰā
prāyam
āsīnān
yadi
no
bʰakṣayiṣyati
/
Halfverse: c
kr̥takr̥tyā
bʰaviṣyāmaḥ
kṣipraṃ
siddʰim
ito
gatāḥ
kr̥ta-kr̥tyā
bʰaviṣyāmaḥ
kṣipraṃ
siddʰim
ito
gatāḥ
/
Verse: 4
Halfverse: a
etāṃ
buddʰiṃ
tataś
cakruḥ
sarve
te
vānararṣabʰāḥ
etāṃ
buddʰiṃ
tataś
cakruḥ
sarve
te
vānara-r̥ṣabʰāḥ
/
Halfverse: c
avatārya
gireḥ
śr̥ṅgād
gr̥dʰram
āhāṅgadas
tadā
avatārya
gireḥ
śr̥ṅgād
gr̥dʰram
āha
_aṅgadas
tadā
/
Verse: 5
Halfverse: a
babʰūvur
kṣarajo
nāma
vānarendraḥ
pratāpavān
babʰūvur
kṣarajo
nāma
vānara
_indraḥ
pratāpavān
/
Halfverse: c
mamāryaḥ
pārtʰivaḥ
pakṣin
dʰārmikau
tasya
cātmajau
mama
_āryaḥ
pārtʰivaḥ
pakṣin
dʰārmikau
tasya
ca
_ātmajau
/
Verse: 6
Halfverse: a
sugrīvaś
caiva
valī
ca
putrāv
ogʰabalāv
ubʰau
sugrīvaś
caiva
valī
ca
putrāv
ogʰa-balāv
ubʰau
/
Halfverse: c
loke
viśrutakarmābʰūd
rājā
vālī
pitā
mama
loke
viśruta-karmā
_abʰūd
rājā
vālī
pitā
mama
/
Verse: 7
Halfverse: a
rājā
kr̥tsnasya
jagata
ikṣvākūṇāṃ
mahāratʰaḥ
rājā
kr̥tsnasya
jagata
ikṣvākūṇāṃ
mahā-ratʰaḥ
/
Halfverse: c
rāmo
dāśaratʰiḥ
śrīmān
praviṣṭo
daṇḍakāvanam
rāmo
dāśaratʰiḥ
śrīmān
praviṣṭo
daṇḍakā-vanam
/
Verse: 8
Halfverse: a
lakṣmaṇena
saha
bʰrātrā
vaidehyā
cāpi
bʰāryayā
lakṣmaṇena
saha
bʰrātrā
vaidehyā
ca
_api
bʰāryayā
/
Halfverse: c
pitur
nideśanirato
dʰarmyaṃ
pantʰānam
āśritaḥ
pitur
nideśa-nirato
dʰarmyaṃ
pantʰānam
āśritaḥ
/
Halfverse: e
tasya
bʰāryā
janastʰānād
rāvaṇena
hr̥tā
balāt
tasya
bʰāryā
jana-stʰānād
rāvaṇena
hr̥tā
balāt
/
Verse: 9
Halfverse: a
rāmasya
ca
pitur
mitraṃ
jaṭāyur
nāma
gr̥dʰrarāṭ
rāmasya
ca
pitur
mitraṃ
jaṭāyur
nāma
gr̥dʰra-rāṭ
/
Halfverse: c
dadarśa
sītāṃ
vaidehīṃ
hriyamāṇāṃ
vihāyasā
dadarśa
sītāṃ
vaidehīṃ
hriyamāṇāṃ
vihāyasā
/
Verse: 10
Halfverse: a
rāvaṇaṃ
viratʰaṃ
kr̥tvā
stʰāpayitvā
ca
maitʰilīm
rāvaṇaṃ
viratʰaṃ
kr̥tvā
stʰāpayitvā
ca
maitʰilīm
/
Halfverse: c
pariśrāntaś
ca
vr̥ddʰaś
ca
rāvaṇena
hato
raṇe
pariśrāntaś
ca
vr̥ddʰaś
ca
rāvaṇena
hato
raṇe
/
Verse: 11
Halfverse: a
evaṃ
gr̥dʰro
hatas
tena
rāvaṇena
bahīyasā
evaṃ
gr̥dʰro
hatas
tena
rāvaṇena
bahīyasā
/
Halfverse: c
saṃskr̥taś
cāpi
rāmeṇa
gataś
ca
gatim
uttamām
saṃskr̥taś
ca
_api
rāmeṇa
gataś
ca
gatim
uttamām
/
Verse: 12
Halfverse: a
tato
mama
pitr̥vyeṇa
sugrīveṇa
mahātmanā
tato
mama
pitr̥vyeṇa
sugrīveṇa
mahātmanā
/
Halfverse: c
cakāra
rāgʰavaḥ
sakʰyaṃ
so
'vadʰīt
pitaraṃ
mama
cakāra
rāgʰavaḥ
sakʰyaṃ
so
_avadʰīt
pitaraṃ
mama
/
Verse: 13
Halfverse: a
māma
pitrā
viruddʰo
hi
sugrīvaḥ
sacivaiḥ
saha
māma
pitrā
viruddʰo
hi
sugrīvaḥ
sacivaiḥ
saha
/
Halfverse: c
nihatya
vālinaṃ
rāmas
tatas
tam
abʰiṣecayat
nihatya
vālinaṃ
rāmas
tatas
tam
abʰiṣecayat
/
Verse: 14
Halfverse: a
sa
rājye
stʰāpitas
tena
sugrīvo
vānareśvaraḥ
sa
rājye
stʰāpitas
tena
sugrīvo
vānara
_īśvaraḥ
/
Halfverse: c
rājā
vānaramukʰyānāṃ
yena
prastʰāpitā
vayam
rājā
vānara-mukʰyānāṃ
yena
prastʰāpitā
vayam
/
Verse: 15
Halfverse: a
evaṃ
rāmaprayuktās
tu
mārgamāṇās
tatas
tataḥ
evaṃ
rāma-prayuktās
tu
mārgamāṇās
tatas
tataḥ
/
Halfverse: c
vaidehīṃ
nādʰigaccʰāmo
rātrau
sūryaprabʰām
iva
vaidehīṃ
na
_adʰigaccʰāmo
rātrau
sūrya-prabʰām
iva
/
Verse: 16
Halfverse: a
te
vayaṃ
daṇḍakāraṇyaṃ
vicitya
susamāhitāḥ
{!}
te
vayaṃ
daṇḍaka
_araṇyaṃ
vicitya
susamāhitāḥ
/
{!}
Halfverse: c
ajñānāt
tu
praviṣṭāḥ
sma
dʰaraṇyā
vivr̥taṃ
bilam
ajñānāt
tu
praviṣṭāḥ
sma
dʰaraṇyā
vivr̥taṃ
bilam
/
Verse: 17
Halfverse: a
mayasya
māyā
vihitaṃ
tad
bilaṃ
ca
vicinvatām
mayasya
māyā
vihitaṃ
tad
bilaṃ
ca
vicinvatām
/
Halfverse: c
vyatītas
tatra
no
māso
yo
rājñā
sāmayaḥ
kr̥taḥ
vyatītas
tatra
no
māso
yo
rājñā
sāmayaḥ
kr̥taḥ
/
Verse: 18
Halfverse: a
te
vayaṃ
kapirājasya
sarve
vacanakāriṇaḥ
te
vayaṃ
kapi-rājasya
sarve
vacana-kāriṇaḥ
/
Halfverse: c
kr̥tāṃ
saṃstʰām
atikrāntā
bʰayāt
prāyam
upāsmahe
kr̥tāṃ
saṃstʰām
atikrāntā
bʰayāt
prāyam
upāsmahe
/
Verse: 19
Halfverse: a
kruddʰe
tasmiṃs
tu
kākutstʰe
sugrīve
ca
salakṣmaṇe
kruddʰe
tasmiṃs
tu
kākutstʰe
sugrīve
ca
salakṣmaṇe
/
Halfverse: c
gatānām
api
sarveṣāṃ
tatra
no
nāsti
jīvitam
gatānām
api
sarveṣāṃ
tatra
no
na
_asti
jīvitam
/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.