TITUS
Ramayana
Part No. 316
Chapter: 57
Adhyāya
57
Verse: 1
Halfverse: a
ity
uktaḥ
karuṇaṃ
vākyaṃ
vānarais
tyaktajīvitaiḥ
ity
uktaḥ
karuṇaṃ
vākyaṃ
vānarais
tyakta-jīvitaiḥ
/
Halfverse: c
sabāṣpo
vānarān
gr̥dʰraḥ
pratyuvāca
mahāsvanaḥ
sabāṣpo
vānarān
gr̥dʰraḥ
pratyuvāca
mahā-svanaḥ
/
Verse: 2
Halfverse: a
yavīyān
mama
sa
bʰrātā
jaṭāyur
nāma
vānarāḥ
yavīyān
mama
sa
bʰrātā
jaṭāyur
nāma
vānarāḥ
/
Halfverse: c
yamākʰyāta
hataṃ
yuddʰe
rāvaṇena
balīyasā
yam-ākʰyāta
hataṃ
yuddʰe
rāvaṇena
balīyasā
/
Verse: 3
Halfverse: a
vr̥ddʰabʰāvād
apakṣatvāc
cʰr̥ṇvaṃs
tad
api
marṣaye
vr̥ddʰa-bʰāvād
apakṣatvāt
śr̥ṇvaṃs
tad
api
marṣaye
/
Halfverse: c
na
hi
me
śaktir
adyāsti
bʰrātur
vairavimokṣaṇe
na
hi
me
śaktir
adya
_asti
bʰrātur
vaira-vimokṣaṇe
/
Verse: 4
Halfverse: a
purā
vr̥travadʰe
vr̥tte
sa
cāhaṃ
ca
jayaiṣiṇau
purā
vr̥tra-vadʰe
vr̥tte
sa
ca
_ahaṃ
ca
jaya
_eṣiṇau
/
Halfverse: c
ādityam
upayātau
svo
jvalantaṃ
raśmimālinam
ādityam
upayātau
svo
jvalantaṃ
raśmi-mālinam
/
Verse: 5
Halfverse: a
āvr̥tyākāśamārgeṇa
javena
sma
gatau
bʰr̥śam
āvr̥tya
_ākāśa-mārgeṇa
javena
sma
gatau
bʰr̥śam
/
Halfverse: c
madʰyaṃ
prāpte
ca
sūrye
ca
jaṭāyur
avasīdati
madʰyaṃ
prāpte
ca
sūrye
ca
jaṭāyur
avasīdati
/
Verse: 6
Halfverse: a
tam
ahaṃ
bʰrātaraṃ
dr̥ṣṭvā
sūryaraśmibʰir
arditam
tam
ahaṃ
bʰrātaraṃ
dr̥ṣṭvā
sūrya-raśmibʰir
arditam
/
Halfverse: c
pakṣābʰyaṃ
cʰādayām
āsa
snehāt
paramavihvalam
pakṣābʰyaṃ
cʰādayām
āsa
snehāt
parama-vihvalam
/
Verse: 7
Halfverse: a
nirdagdʰapakṣaḥ
patito
vindʰye
'haṃ
vānarottamāḥ
nirdagdʰa-pakṣaḥ
patito
vindʰye
_ahaṃ
vānara
_uttamāḥ
/
Halfverse: c
aham
asmin
vasan
bʰrātuḥ
pravr̥ttiṃ
nopalakṣaye
aham
asmin
vasan
bʰrātuḥ
pravr̥ttiṃ
na
_upalakṣaye
/
Verse: 8
Halfverse: a
jaṭāyuṣas
tv
evam
ukto
bʰrātrā
saṃpātinā
tadā
jaṭāyuṣas
tv
evam
ukto
bʰrātrā
saṃpātinā
tadā
/
Halfverse: c
yuvarājo
mahāprājñaḥ
pratyuvācāṅgadas
tadā
yuva-rājo
mahā-prājñaḥ
pratyuvāca
_aṅgadas
tadā
/
Verse: 9
Halfverse: a
jaṭāyuṣo
yadi
bʰrātā
śrutaṃ
te
gaditaṃ
mayā
jaṭāyuṣo
yadi
bʰrātā
śrutaṃ
te
gaditaṃ
mayā
/
Halfverse: c
ākʰyāhi
yadi
jānāsi
nilayaṃ
tasya
rakṣasaḥ
ākʰyāhi
yadi
jānāsi
nilayaṃ
tasya
rakṣasaḥ
/
Verse: 10
Halfverse: a
adīrgʰadarśinaṃ
taṃ
vā
rāvaṇaṃ
rākṣasādʰipam
adīrgʰa-darśinaṃ
taṃ
vā
rāvaṇaṃ
rākṣasa
_adʰipam
/
Halfverse: c
antike
yadi
vā
dūre
yadi
jānāsi
śaṃsa
naḥ
antike
yadi
vā
dūre
yadi
jānāsi
śaṃsa
naḥ
/
Verse: 11
Halfverse: a
tato
'bravīn
mahātejā
jyeṣṭʰo
bʰrātā
jaṭāyuṣaḥ
tato
_abravīn
mahā-tejā
jyeṣṭʰo
bʰrātā
jaṭāyuṣaḥ
/
Halfverse: c
ātmānurūpaṃ
vacanaṃ
vānarān
saṃpraharṣayan
ātma
_anurūpaṃ
vacanaṃ
vānarān
saṃpraharṣayan
/
Verse: 12
Halfverse: a
nirdagdʰapakṣo
gr̥dʰro
'haṃ
gatavīryaḥ
plavaṃgamāḥ
nirdagdʰa-pakṣo
gr̥dʰro
_ahaṃ
gata-vīryaḥ
plavaṃ-gamāḥ
/
Halfverse: c
vāṅmātreṇa
tu
rāmasya
kariṣye
sāhyam
uttamam
vāṅ-mātreṇa
tu
rāmasya
kariṣye
sāhyam
uttamam
/
{!}
Verse: 13
Halfverse: a
jānāmi
vāruṇāl
lokān
viṣṇos
traivikramān
api
jānāmi
vāruṇāl
lokān
viṣṇos
traivikramān
api
/
{trai
- !}
Halfverse: c
devāsuravimardāṃś
ca
amr̥tasya
ca
mantʰanam
deva
_asura-vimardāṃś
ca
amr̥tasya
ca
mantʰanam
/
Verse: 14
Halfverse: a
rāmasya
yad
idaṃ
kāryaṃ
kartavyaṃ
pratʰamaṃ
mayā
rāmasya
yad
idaṃ
kāryaṃ
kartavyaṃ
pratʰamaṃ
mayā
/
Halfverse: c
jarayā
ca
hr̥taṃ
tejaḥ
prāṇāś
ca
śitʰilā
mama
jarayā
ca
hr̥taṃ
tejaḥ
prāṇāś
ca
śitʰilā
mama
/
Verse: 15
Halfverse: a
taruṇī
rūpasaṃpannā
sarvābʰaraṇabʰūṣitā
taruṇī
rūpa-saṃpannā
sarva
_ābʰaraṇa-bʰūṣitā
/
Halfverse: c
hriyamāṇā
mayā
dr̥ṣṭā
rāvaṇena
durātmanā
hriyamāṇā
mayā
dr̥ṣṭā
rāvaṇena
durātmanā
/
Verse: 16
Halfverse: a
krośantī
rāma
rāmeti
lakṣmaṇeti
ca
bʰāminī
krośantī
rāma
rāma
_iti
lakṣmaṇa
_iti
ca
bʰāminī
/
Halfverse: c
bʰūṣaṇāny
apavidʰyantī
gātrāṇi
ca
vidʰunvatī
bʰūṣaṇāny
apavidʰyantī
gātrāṇi
ca
vidʰunvatī
/
Verse: 17
Halfverse: a
sūryaprabʰeva
śailāgre
tasyāḥ
kauśeyam
uttamam
sūrya-prabʰā
_iva
śaila
_agre
tasyāḥ
kauśeyam
uttamam
/
Halfverse: c
asite
rākṣase
bʰāti
yatʰā
vā
taḍidambude
asite
rākṣase
bʰāti
yatʰā
vā
taḍid-ambude
/
Verse: 18
Halfverse: a
tāṃ
tu
sītām
ahaṃ
manye
rāmasya
parikīrtanāt
tāṃ
tu
sītām
ahaṃ
manye
rāmasya
parikīrtanāt
/
Halfverse: c
śrūyatāṃ
me
katʰayato
nilayaṃ
tasya
rakṣasaḥ
śrūyatāṃ
me
katʰayato
nilayaṃ
tasya
rakṣasaḥ
/
Verse: 19
Halfverse: a
putro
viśravasaḥ
sākṣād
bʰrātā
vaiśravaṇasya
ca
putro
viśravasaḥ
sākṣād
bʰrātā
vaiśravaṇasya
ca
/
Halfverse: c
adʰyāste
nagarīṃ
laṅkāṃ
rāvaṇo
nāma
rākasaḥ
adʰyāste
nagarīṃ
laṅkāṃ
rāvaṇo
nāma
rākasaḥ
/
Verse: 20
Halfverse: a
ito
dvīpe
samudrasya
saṃpūrṇe
śatayojane
ito
dvīpe
samudrasya
saṃpūrṇe
śata-yojane
/
Halfverse: c
tasmim̐l
laṅkā
purī
ramyā
nirmitā
viśvakarmaṇā
tasmim̐l
laṅkā
purī
ramyā
nirmitā
viśva-karmaṇā
/
Verse: 21
Halfverse: a
tasyāṃ
vasati
vaidehī
dīnā
kauśeyavāsinī
tasyāṃ
vasati
vaidehī
dīnā
kauśeya-vāsinī
/
Halfverse: c
rāvaṇāntaḥpure
ruddʰā
rākṣasībʰiḥ
surakṣitā
rāvaṇa
_antaḥ-pure
ruddʰā
rākṣasībʰiḥ
surakṣitā
/
Verse: 22
Halfverse: a
janakasyātmajāṃ
rājñas
tasyāṃ
drakṣyatʰa
maitʰilīm
janakasya
_ātmajāṃ
rājñas
tasyāṃ
drakṣyatʰa
maitʰilīm
/
Halfverse: c
laṅkāyām
atʰa
guptāyāṃ
sāgareṇa
samantataḥ
laṅkāyām
atʰa
guptāyāṃ
sāgareṇa
samantataḥ
/
Verse: 23
Halfverse: a
saṃprāpya
sāgarasyāntaṃ
saṃpūrṇaṃ
śatayojanam
saṃprāpya
sāgarasya
_antaṃ
saṃpūrṇaṃ
śata-yojanam
/
Halfverse: c
āsādya
dakṣiṇaṃ
kūlaṃ
tato
drakṣyatʰa
rāvaṇam
āsādya
dakṣiṇaṃ
kūlaṃ
tato
drakṣyatʰa
rāvaṇam
/
Verse: 24
Halfverse: a
tatraiva
tvaritāḥ
kṣipraṃ
vikramadʰvaṃ
plavaṃgamāḥ
tatra
_eva
tvaritāḥ
kṣipraṃ
vikramadʰvaṃ
plavaṃ-gamāḥ
/
Halfverse: c
jñānena
kʰalu
paśyāmi
dr̥ṣṭvā
pratyāgamiṣyatʰa
jñānena
kʰalu
paśyāmi
dr̥ṣṭvā
pratyāgamiṣyatʰa
/
Verse: 25
Halfverse: a
ādyaḥ
pantʰāḥ
kuliṅgānāṃ
ye
cānye
dʰānyajīvinaḥ
ādyaḥ
pantʰāḥ
kuliṅgānāṃ
ye
ca
_anye
dʰānya-jīvinaḥ
/
Halfverse: c
dvitīyo
balibʰojānāṃ
ye
ca
vr̥kṣapʰalāśinaḥ
dvitīyo
bali-bʰojānāṃ
ye
ca
vr̥kṣa-pʰala
_aśinaḥ
/
Verse: 26
Halfverse: a
bʰāsās
tr̥tīyaṃ
gaccʰanti
krauñcāś
ca
kuraraiḥ
saha
bʰāsās
tr̥tīyaṃ
gaccʰanti
krauñcāś
ca
kuraraiḥ
saha
/
Halfverse: c
śyenāś
caturtʰaṃ
gaccʰanti
gr̥dʰrā
gaccʰanti
pañcamam
śyenāś
caturtʰaṃ
gaccʰanti
gr̥dʰrā
gaccʰanti
pañcamam
/
Verse: 27
Halfverse: a
balavīryopapannānāṃ
rūpayauvanaśālinām
bala-vīrya
_upapannānāṃ
rūpa-yauvana-śālinām
/
Halfverse: c
ṣaṣṭʰas
tu
pantʰā
haṃsānāṃ
vainateyagatiḥ
parā
ṣaṣṭʰas
tu
pantʰā
haṃsānāṃ
vainateya-gatiḥ
parā
/
Halfverse: e
vainateyāc
ca
no
janma
sarveṣāṃ
vānararṣabʰāḥ
vainateyāc
ca
no
janma
sarveṣāṃ
vānara-r̥ṣabʰāḥ
/
Verse: 28
Halfverse: a
garhitaṃ
tu
kr̥taṃ
karma
yena
sma
piśitāśanāḥ
garhitaṃ
tu
kr̥taṃ
karma
yena
sma
piśita
_aśanāḥ
/
Halfverse: c
ihastʰo
'haṃ
prapaśyāmi
rāvaṇaṃ
jānakīṃ
tatʰā
ihastʰo
_ahaṃ
prapaśyāmi
rāvaṇaṃ
jānakīṃ
tatʰā
/
Verse: 29
Halfverse: a
asmākam
api
sauvarṇaṃ
divyaṃ
cakṣurbalaṃ
tatʰā
asmākam
api
sauvarṇaṃ
divyaṃ
cakṣur-balaṃ
tatʰā
/
Halfverse: c
tasmād
āhāravīryeṇa
nisargeṇa
ca
vānarāḥ
tasmād
āhāra-vīryeṇa
nisargeṇa
ca
vānarāḥ
/
Halfverse: e
āyojanaśatāt
sāgrād
vayaṃ
paśyāma
nityaśaḥ
āyojana-śatāt
sāgrād
vayaṃ
paśyāma
nityaśaḥ
/
Verse: 30
Halfverse: a
asmākaṃ
vihitā
vr̥ttir
nisārgeṇa
ca
dūrataḥ
asmākaṃ
vihitā
vr̥ttir
nisārgeṇa
ca
dūrataḥ
/
Halfverse: c
vihitā
pādamūle
tu
vr̥ttiś
caraṇayodʰinām
vihitā
pāda-mūle
tu
vr̥ttiś
caraṇa-yodʰinām
/
Verse: 31
Halfverse: a
upāyo
dr̥śyatāṃ
kaś
cil
laṅgʰane
lavaṇāmbʰasaḥ
upāyo
dr̥śyatāṃ
kaścil
laṅgʰane
lavaṇa
_ambʰasaḥ
/
Halfverse: c
abʰigamya
tu
vaidehīṃ
samr̥ddʰārtʰā
gamiṣyatʰa
abʰigamya
tu
vaidehīṃ
samr̥ddʰa
_artʰā
gamiṣyatʰa
/
Verse: 32
Halfverse: a
samudraṃ
netum
iccʰāmi
bʰavadbʰir
varuṇālayam
samudraṃ
netum
iccʰāmi
bʰavadbʰir
varuṇa
_ālayam
/
Halfverse: c
pradāsyāmy
udakaṃ
bʰrātuḥ
svargatasya
mahātmanaḥ
pradāsyāmy
udakaṃ
bʰrātuḥ
svar-gatasya
mahātmanaḥ
/
Verse: 33
Halfverse: a
tato
nītvā
tu
taṃ
deśaṃ
tīre
nadanadīpateḥ
tato
nītvā
tu
taṃ
deśaṃ
tīre
nada-nadī-pateḥ
/
Halfverse: c
nirdagdʰapakṣaṃ
saṃpātiṃ
vānarāḥ
sumahaujasaḥ
nirdagdʰa-pakṣaṃ
saṃpātiṃ
vānarāḥ
sumahā
_ojasaḥ
/
Verse: 34
Halfverse: a
punaḥ
pratyānayitvā
vai
taṃ
deśaṃ
patageśvaram
punaḥ
pratyānayitvā
vai
taṃ
deśaṃ
pataga
_īśvaram
/
Halfverse: c
babʰūvur
vānarā
hr̥ṣṭāḥ
pravr̥ttim
upalabʰya
te
babʰūvur
vānarā
hr̥ṣṭāḥ
pravr̥ttim
upalabʰya
te
/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.