TITUS
Ramayana
Part No. 316
Previous part

Chapter: 57 
Adhyāya 57


Verse: 1 
Halfverse: a    ity uktaḥ karuṇaṃ vākyaṃ   vānarais tyaktajīvitaiḥ
   
ity uktaḥ karuṇaṃ vākyaṃ   vānarais tyakta-jīvitaiḥ /
Halfverse: c    
sabāṣpo vānarān gr̥dʰraḥ   pratyuvāca mahāsvanaḥ
   
sabāṣpo vānarān gr̥dʰraḥ   pratyuvāca mahā-svanaḥ /

Verse: 2 
Halfverse: a    
yavīyān mama sa bʰrātā   jaṭāyur nāma vānarāḥ
   
yavīyān mama sa bʰrātā   jaṭāyur nāma vānarāḥ /
Halfverse: c    
yamākʰyāta hataṃ yuddʰe   rāvaṇena balīyasā
   
yam-ākʰyāta hataṃ yuddʰe   rāvaṇena balīyasā /

Verse: 3 
Halfverse: a    
vr̥ddʰabʰāvād apakṣatvāc   cʰr̥ṇvaṃs tad api marṣaye
   
vr̥ddʰa-bʰāvād apakṣatvāt   śr̥ṇvaṃs tad api marṣaye /
Halfverse: c    
na hi me śaktir adyāsti   bʰrātur vairavimokṣaṇe
   
na hi me śaktir adya_asti   bʰrātur vaira-vimokṣaṇe /

Verse: 4 
Halfverse: a    
purā vr̥travadʰe vr̥tte   sa cāhaṃ ca jayaiṣiṇau
   
purā vr̥tra-vadʰe vr̥tte   sa ca_ahaṃ ca jaya_eṣiṇau /
Halfverse: c    
ādityam upayātau svo   jvalantaṃ raśmimālinam
   
ādityam upayātau svo   jvalantaṃ raśmi-mālinam /

Verse: 5 
Halfverse: a    
āvr̥tyākāśamārgeṇa   javena sma gatau bʰr̥śam
   
āvr̥tya_ākāśa-mārgeṇa   javena sma gatau bʰr̥śam /
Halfverse: c    
madʰyaṃ prāpte ca sūrye ca   jaṭāyur avasīdati
   
madʰyaṃ prāpte ca sūrye ca   jaṭāyur avasīdati /

Verse: 6 
Halfverse: a    
tam ahaṃ bʰrātaraṃ dr̥ṣṭvā   sūryaraśmibʰir arditam
   
tam ahaṃ bʰrātaraṃ dr̥ṣṭvā   sūrya-raśmibʰir arditam /
Halfverse: c    
pakṣābʰyaṃ cʰādayām āsa   snehāt paramavihvalam
   
pakṣābʰyaṃ cʰādayām āsa   snehāt parama-vihvalam /

Verse: 7 
Halfverse: a    
nirdagdʰapakṣaḥ patito   vindʰye 'haṃ vānarottamāḥ
   
nirdagdʰa-pakṣaḥ patito   vindʰye_ahaṃ vānara_uttamāḥ /
Halfverse: c    
aham asmin vasan bʰrātuḥ   pravr̥ttiṃ nopalakṣaye
   
aham asmin vasan bʰrātuḥ   pravr̥ttiṃ na_upalakṣaye /

Verse: 8 
Halfverse: a    
jaṭāyuṣas tv evam ukto   bʰrātrā saṃpātinā tadā
   
jaṭāyuṣas tv evam ukto   bʰrātrā saṃpātinā tadā /
Halfverse: c    
yuvarājo mahāprājñaḥ   pratyuvācāṅgadas tadā
   
yuva-rājo mahā-prājñaḥ   pratyuvāca_aṅgadas tadā /

Verse: 9 
Halfverse: a    
jaṭāyuṣo yadi bʰrātā   śrutaṃ te gaditaṃ mayā
   
jaṭāyuṣo yadi bʰrātā   śrutaṃ te gaditaṃ mayā /
Halfverse: c    
ākʰyāhi yadi jānāsi   nilayaṃ tasya rakṣasaḥ
   
ākʰyāhi yadi jānāsi   nilayaṃ tasya rakṣasaḥ /

Verse: 10 
Halfverse: a    
adīrgʰadarśinaṃ taṃ    rāvaṇaṃ rākṣasādʰipam
   
adīrgʰa-darśinaṃ taṃ    rāvaṇaṃ rākṣasa_adʰipam /
Halfverse: c    
antike yadi dūre   yadi jānāsi śaṃsa naḥ
   
antike yadi dūre   yadi jānāsi śaṃsa naḥ /

Verse: 11 
Halfverse: a    
tato 'bravīn mahātejā   jyeṣṭʰo bʰrātā jaṭāyuṣaḥ
   
tato_abravīn mahā-tejā   jyeṣṭʰo bʰrātā jaṭāyuṣaḥ /
Halfverse: c    
ātmānurūpaṃ vacanaṃ   vānarān saṃpraharṣayan
   
ātma_anurūpaṃ vacanaṃ   vānarān saṃpraharṣayan /

Verse: 12 
Halfverse: a    
nirdagdʰapakṣo gr̥dʰro 'haṃ   gatavīryaḥ plavaṃgamāḥ
   
nirdagdʰa-pakṣo gr̥dʰro_ahaṃ   gata-vīryaḥ plavaṃ-gamāḥ /
Halfverse: c    
vāṅmātreṇa tu rāmasya   kariṣye sāhyam uttamam
   
vāṅ-mātreṇa tu rāmasya   kariṣye sāhyam uttamam / {!}

Verse: 13 
Halfverse: a    
jānāmi vāruṇāl lokān   viṣṇos traivikramān api
   
jānāmi vāruṇāl lokān   viṣṇos traivikramān api / {trai- !}
Halfverse: c    
devāsuravimardāṃś ca   amr̥tasya ca mantʰanam
   
deva_asura-vimardāṃś ca   amr̥tasya ca mantʰanam /

Verse: 14 
Halfverse: a    
rāmasya yad idaṃ kāryaṃ   kartavyaṃ pratʰamaṃ mayā
   
rāmasya yad idaṃ kāryaṃ   kartavyaṃ pratʰamaṃ mayā /
Halfverse: c    
jarayā ca hr̥taṃ tejaḥ   prāṇāś ca śitʰilā mama
   
jarayā ca hr̥taṃ tejaḥ   prāṇāś ca śitʰilā mama /

Verse: 15 
Halfverse: a    
taruṇī rūpasaṃpannā   sarvābʰaraṇabʰūṣitā
   
taruṇī rūpa-saṃpannā   sarva_ābʰaraṇa-bʰūṣitā /
Halfverse: c    
hriyamāṇā mayā dr̥ṣṭā   rāvaṇena durātmanā
   
hriyamāṇā mayā dr̥ṣṭā   rāvaṇena durātmanā /

Verse: 16 
Halfverse: a    
krośantī rāma rāmeti   lakṣmaṇeti ca bʰāminī
   
krośantī rāma rāma_iti   lakṣmaṇa_iti ca bʰāminī /
Halfverse: c    
bʰūṣaṇāny apavidʰyantī   gātrāṇi ca vidʰunvatī
   
bʰūṣaṇāny apavidʰyantī   gātrāṇi ca vidʰunvatī /

Verse: 17 
Halfverse: a    
sūryaprabʰeva śailāgre   tasyāḥ kauśeyam uttamam
   
sūrya-prabʰā_iva śaila_agre   tasyāḥ kauśeyam uttamam /
Halfverse: c    
asite rākṣase bʰāti   yatʰā taḍidambude
   
asite rākṣase bʰāti   yatʰā taḍid-ambude /

Verse: 18 
Halfverse: a    
tāṃ tu sītām ahaṃ manye   rāmasya parikīrtanāt
   
tāṃ tu sītām ahaṃ manye   rāmasya parikīrtanāt /
Halfverse: c    
śrūyatāṃ me katʰayato   nilayaṃ tasya rakṣasaḥ
   
śrūyatāṃ me katʰayato   nilayaṃ tasya rakṣasaḥ /

Verse: 19 
Halfverse: a    
putro viśravasaḥ sākṣād   bʰrātā vaiśravaṇasya ca
   
putro viśravasaḥ sākṣād   bʰrātā vaiśravaṇasya ca /
Halfverse: c    
adʰyāste nagarīṃ laṅkāṃ   rāvaṇo nāma rākasaḥ
   
adʰyāste nagarīṃ laṅkāṃ   rāvaṇo nāma rākasaḥ /

Verse: 20 
Halfverse: a    
ito dvīpe samudrasya   saṃpūrṇe śatayojane
   
ito dvīpe samudrasya   saṃpūrṇe śata-yojane /
Halfverse: c    
tasmim̐l laṅkā purī ramyā   nirmitā viśvakarmaṇā
   
tasmim̐l laṅkā purī ramyā   nirmitā viśva-karmaṇā /

Verse: 21 
Halfverse: a    
tasyāṃ vasati vaidehī   dīnā kauśeyavāsinī
   
tasyāṃ vasati vaidehī   dīnā kauśeya-vāsinī /
Halfverse: c    
rāvaṇāntaḥpure ruddʰā   rākṣasībʰiḥ surakṣitā
   
rāvaṇa_antaḥ-pure ruddʰā   rākṣasībʰiḥ surakṣitā /

Verse: 22 
Halfverse: a    
janakasyātmajāṃ rājñas   tasyāṃ drakṣyatʰa maitʰilīm
   
janakasya_ātmajāṃ rājñas   tasyāṃ drakṣyatʰa maitʰilīm /
Halfverse: c    
laṅkāyām atʰa guptāyāṃ   sāgareṇa samantataḥ
   
laṅkāyām atʰa guptāyāṃ   sāgareṇa samantataḥ /

Verse: 23 
Halfverse: a    
saṃprāpya sāgarasyāntaṃ   saṃpūrṇaṃ śatayojanam
   
saṃprāpya sāgarasya_antaṃ   saṃpūrṇaṃ śata-yojanam /
Halfverse: c    
āsādya dakṣiṇaṃ kūlaṃ   tato drakṣyatʰa rāvaṇam
   
āsādya dakṣiṇaṃ kūlaṃ   tato drakṣyatʰa rāvaṇam /

Verse: 24 
Halfverse: a    
tatraiva tvaritāḥ kṣipraṃ   vikramadʰvaṃ plavaṃgamāḥ
   
tatra_eva tvaritāḥ kṣipraṃ   vikramadʰvaṃ plavaṃ-gamāḥ /
Halfverse: c    
jñānena kʰalu paśyāmi   dr̥ṣṭvā pratyāgamiṣyatʰa
   
jñānena kʰalu paśyāmi   dr̥ṣṭvā pratyāgamiṣyatʰa /

Verse: 25 
Halfverse: a    
ādyaḥ pantʰāḥ kuliṅgānāṃ   ye cānye dʰānyajīvinaḥ
   
ādyaḥ pantʰāḥ kuliṅgānāṃ   ye ca_anye dʰānya-jīvinaḥ /
Halfverse: c    
dvitīyo balibʰojānāṃ   ye ca vr̥kṣapʰalāśinaḥ
   
dvitīyo bali-bʰojānāṃ   ye ca vr̥kṣa-pʰala_aśinaḥ /

Verse: 26 
Halfverse: a    
bʰāsās tr̥tīyaṃ gaccʰanti   krauñcāś ca kuraraiḥ saha
   
bʰāsās tr̥tīyaṃ gaccʰanti   krauñcāś ca kuraraiḥ saha /
Halfverse: c    
śyenāś caturtʰaṃ gaccʰanti   gr̥dʰrā gaccʰanti pañcamam
   
śyenāś caturtʰaṃ gaccʰanti   gr̥dʰrā gaccʰanti pañcamam /

Verse: 27 
Halfverse: a    
balavīryopapannānāṃ   rūpayauvanaśālinām
   
bala-vīrya_upapannānāṃ   rūpa-yauvana-śālinām /
Halfverse: c    
ṣaṣṭʰas tu pantʰā haṃsānāṃ   vainateyagatiḥ parā
   
ṣaṣṭʰas tu pantʰā haṃsānāṃ   vainateya-gatiḥ parā /
Halfverse: e    
vainateyāc ca no janma   sarveṣāṃ vānararṣabʰāḥ
   
vainateyāc ca no janma   sarveṣāṃ vānara-r̥ṣabʰāḥ /

Verse: 28 
Halfverse: a    
garhitaṃ tu kr̥taṃ karma   yena sma piśitāśanāḥ
   
garhitaṃ tu kr̥taṃ karma   yena sma piśita_aśanāḥ /
Halfverse: c    
ihastʰo 'haṃ prapaśyāmi   rāvaṇaṃ jānakīṃ tatʰā
   
ihastʰo_ahaṃ prapaśyāmi   rāvaṇaṃ jānakīṃ tatʰā /

Verse: 29 
Halfverse: a    
asmākam api sauvarṇaṃ   divyaṃ cakṣurbalaṃ tatʰā
   
asmākam api sauvarṇaṃ   divyaṃ cakṣur-balaṃ tatʰā /
Halfverse: c    
tasmād āhāravīryeṇa   nisargeṇa ca vānarāḥ
   
tasmād āhāra-vīryeṇa   nisargeṇa ca vānarāḥ /
Halfverse: e    
āyojanaśatāt sāgrād   vayaṃ paśyāma nityaśaḥ
   
āyojana-śatāt sāgrād   vayaṃ paśyāma nityaśaḥ /

Verse: 30 
Halfverse: a    
asmākaṃ vihitā vr̥ttir   nisārgeṇa ca dūrataḥ
   
asmākaṃ vihitā vr̥ttir   nisārgeṇa ca dūrataḥ /
Halfverse: c    
vihitā pādamūle tu   vr̥ttiś caraṇayodʰinām
   
vihitā pāda-mūle tu   vr̥ttiś caraṇa-yodʰinām /

Verse: 31 
Halfverse: a    
upāyo dr̥śyatāṃ kaś cil   laṅgʰane lavaṇāmbʰasaḥ
   
upāyo dr̥śyatāṃ kaścil   laṅgʰane lavaṇa_ambʰasaḥ /
Halfverse: c    
abʰigamya tu vaidehīṃ   samr̥ddʰārtʰā gamiṣyatʰa
   
abʰigamya tu vaidehīṃ   samr̥ddʰa_artʰā gamiṣyatʰa /

Verse: 32 
Halfverse: a    
samudraṃ netum iccʰāmi   bʰavadbʰir varuṇālayam
   
samudraṃ netum iccʰāmi   bʰavadbʰir varuṇa_ālayam /
Halfverse: c    
pradāsyāmy udakaṃ bʰrātuḥ   svargatasya mahātmanaḥ
   
pradāsyāmy udakaṃ bʰrātuḥ   svar-gatasya mahātmanaḥ /

Verse: 33 
Halfverse: a    
tato nītvā tu taṃ deśaṃ   tīre nadanadīpateḥ
   
tato nītvā tu taṃ deśaṃ   tīre nada-nadī-pateḥ /
Halfverse: c    
nirdagdʰapakṣaṃ saṃpātiṃ   vānarāḥ sumahaujasaḥ
   
nirdagdʰa-pakṣaṃ saṃpātiṃ   vānarāḥ sumahā_ojasaḥ /

Verse: 34 
Halfverse: a    
punaḥ pratyānayitvā vai   taṃ deśaṃ patageśvaram
   
punaḥ pratyānayitvā vai   taṃ deśaṃ pataga_īśvaram /
Halfverse: c    
babʰūvur vānarā hr̥ṣṭāḥ   pravr̥ttim upalabʰya te
   
babʰūvur vānarā hr̥ṣṭāḥ   pravr̥ttim upalabʰya te / {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.