TITUS
Ramayana
Part No. 317
Previous part

Chapter: 58 
Adhyāya 58


Verse: 1 
Halfverse: a    tatas tad amr̥tāsvādaṃ   gr̥dʰrarājena bʰāṣitam
   
tatas tad amr̥ta_āsvādaṃ   gr̥dʰra-rājena bʰāṣitam /
Halfverse: c    
niśamya vadato hr̥ṣṭās   te vacaḥ plavagarṣabʰāḥ
   
niśamya vadato hr̥ṣṭās   te vacaḥ plavaga-r̥ṣabʰāḥ /

Verse: 2 
Halfverse: a    
jāmbavān vai hariśreṣṭʰaḥ   saha sarvaiḥ plavaṃgamaiḥ
   
jāmbavān vai hari-śreṣṭʰaḥ   saha sarvaiḥ plavaṃ-gamaiḥ /
Halfverse: c    
bʰūtalāt sahasottʰāya   gr̥dʰrarājānam abravīt
   
bʰū-talāt sahasā_uttʰāya   gr̥dʰra-rājānam abravīt /

Verse: 3 
Halfverse: a    
kva sītā kena dr̥ṣṭā   ko harati maitʰilīm
   
kva sītā kena dr̥ṣṭā   ko harati maitʰilīm /
Halfverse: c    
tad ākʰyātu bʰavān sarvaṃ   gatir bʰava vanaukasām
   
tad ākʰyātu bʰavān sarvaṃ   gatir bʰava vana_okasām /

Verse: 4 
Halfverse: a    
ko dāśaratʰibāṇānāṃ   vajraveganipātinām
   
ko dāśaratʰi-bāṇānāṃ   vajra-vega-nipātinām /
Halfverse: c    
svayaṃ lakṣmaṇam uktānāṃ   na cintayati vikramam
   
svayaṃ lakṣmaṇam uktānāṃ   na cintayati vikramam /

Verse: 5 
Halfverse: a    
sa harīn prītisaṃyuktān   sītā śrutisamāhitān
   
sa harīn prīti-saṃyuktān   sītā śruti-samāhitān /
Halfverse: c    
punar āśvāsayan prīta   idaṃ vacanam abravīt
   
punar āśvāsayan prīta   idaṃ vacanam abravīt /

Verse: 6 
Halfverse: a    
śrūyatām iha vaidehyā   yatʰā me haraṇaṃ śrutam
   
śrūyatām iha vaidehyā   yatʰā me haraṇaṃ śrutam /
Halfverse: c    
yena cāpi mamākʰyātaṃ   yatra cāyatalocanā
   
yena ca_api mama_ākʰyātaṃ   yatra ca_āyata-locanā /

Verse: 7 
Halfverse: a    
aham asmin girau durge   bahuyojanam āyate
   
aham asmin girau durge   bahu-yojanam āyate /
Halfverse: c    
cirān nipatito vr̥ddʰaḥ   kṣīṇaprāṇaparākramaḥ
   
cirān nipatito vr̥ddʰaḥ   kṣīṇa-prāṇa-parākramaḥ /

Verse: 8 
Halfverse: a    
taṃ mām evaṃgataṃ putraḥ   supārśvo nāma nāmataḥ
   
taṃ mām evaṃ-gataṃ putraḥ   supārśvo nāma nāmataḥ /
Halfverse: c    
āhāreṇa yatʰākālaṃ   bibʰarti patatāṃ varaḥ
   
āhāreṇa yatʰā-kālaṃ   bibʰarti patatāṃ varaḥ /

Verse: 9 
Halfverse: a    
tīkṣṇakāmās tu gandʰarvās   tīkṣṇakopā bʰujaṃgamāḥ
   
tīkṣṇa-kāmās tu gandʰarvās   tīkṣṇa-kopā bʰujaṃ-gamāḥ /
Halfverse: c    
mr̥gāṇāṃ tu bʰayaṃ tīkṣṇaṃ   tatas tīkṣṇakṣudʰā vayam
   
mr̥gāṇāṃ tu bʰayaṃ tīkṣṇaṃ   tatas tīkṣṇa-kṣudʰā vayam /

Verse: 10 
Halfverse: a    
sa kadā cit kṣudʰārtasya   mama cāhārakāṅkṣiṇaḥ
   
sa kadācit kṣudʰā_ārtasya   mama ca_āhāra-kāṅkṣiṇaḥ /
Halfverse: c    
gatasūryo 'hani prāpto   mama putro hy anāmiṣaḥ
   
gata-sūryo_ahani prāpto   mama putro hy anāmiṣaḥ /

Verse: 11 
Halfverse: a    
sa mayā vr̥ddʰabʰāvāc ca   kopāc ca paribʰartsitaḥ
   
sa mayā vr̥ddʰa-bʰāvāc ca   kopāc ca paribʰartsitaḥ /
Halfverse: c    
kṣutpipāsā parītena   kumāraḥ patatāṃ varaḥ
   
kṣut-pipāsā parītena   kumāraḥ patatāṃ varaḥ /

Verse: 12 
Halfverse: a    
sa mamāhārasaṃrodʰāt   pīḍitaḥ prītivardʰanaḥ
   
sa mama_āhāra-saṃrodʰāt   pīḍitaḥ prīti-vardʰanaḥ /
Halfverse: c    
anumānya yatʰātattvam   idaṃ vacanam abravīt
   
anumānya yatʰā-tattvam   idaṃ vacanam abravīt /

Verse: 13 
Halfverse: a    
ahaṃ tāta yatʰākālam   āmiṣārtʰī kʰam āplutaḥ
   
ahaṃ tāta yatʰā-kālam   āmiṣa_artʰī kʰam āplutaḥ /
Halfverse: c    
mahendrasya girer dvāram   āvr̥tya ca samāstʰitaḥ
   
mahā_indrasya girer dvāram   āvr̥tya ca samāstʰitaḥ /

Verse: 14 
Halfverse: a    
tatra sattvasahasrāṇāṃ   sāgarāntaracāriṇām
   
tatra sattva-sahasrāṇāṃ   sāgara_antara-cāriṇām /
Halfverse: c    
pantʰānam eko 'dʰyavasaṃ   saṃniroddʰum avāṅmukʰaḥ
   
pantʰānam eko_adʰyavasaṃ   saṃniroddʰum avāṅ-mukʰaḥ /

Verse: 15 
Halfverse: a    
tatra kaś cin mayā dr̥ṣṭaḥ   sūryodayasamaprabʰām
   
tatra kaścin mayā dr̥ṣṭaḥ   sūrya_udaya-sama-prabʰām /
Halfverse: c    
striyam ādāya gaccʰan vai   bʰinnāñjanacayopamaḥ
   
striyam ādāya gaccʰan vai   bʰinna_añjana-caya_upamaḥ /

Verse: 16 
Halfverse: a    
so 'ham abʰyavahārārtʰī   tau dr̥ṣṭvā kr̥taniścayaḥ
   
so_aham abʰyavahāra_artʰī   tau dr̥ṣṭvā kr̥ta-niścayaḥ /
Halfverse: c    
tena sāmnā vinītena   pantʰānam abʰiyācitaḥ
   
tena sāmnā vinītena   pantʰānam abʰiyācitaḥ /

Verse: 17 
Halfverse: a    
na hi sāmopapannānāṃ   prahartā vidyate kva cit
   
na hi sāma_upapannānāṃ   prahartā vidyate kvacit /
Halfverse: c    
nīceṣv api janaḥ kaś cit   kim aṅga bata madvidʰaḥ
   
nīceṣv api janaḥ kaścit   kim aṅga bata mad-vidʰaḥ /

Verse: 18 
Halfverse: a    
sa yātas tejasā vyoma   saṃkṣipann iva vegataḥ
   
sa yātas tejasā vyoma   saṃkṣipann iva vegataḥ /
Halfverse: c    
atʰāhaṃ kʰe carair bʰūtair   abʰigamya sabʰājitaḥ
   
atʰa_ahaṃ kʰe carair bʰūtair   abʰigamya sabʰājitaḥ /

Verse: 19 
Halfverse: a    
diṣṭyā jīvasi tāteti   abruvan māṃ maharṣayaḥ
   
diṣṭyā jīvasi tāta_iti   abruvan māṃ maharṣayaḥ /
Halfverse: c    
katʰaṃ cit sakalatro 'sau   gatas te svasty asaṃśayam
   
katʰaṃcit sakalatro_asau   gatas te svasty asaṃśayam /

Verse: 20 
Halfverse: a    
evam uktas tato 'haṃ taiḥ   siddʰaiḥ paramaśobʰanaiḥ
   
evam uktas tato_ahaṃ taiḥ   siddʰaiḥ parama-śobʰanaiḥ /
Halfverse: c    
sa ca me rāvaṇo rājā   rakṣasāṃ prativeditaḥ
   
sa ca me rāvaṇo rājā   rakṣasāṃ prativeditaḥ /

Verse: 21 
Halfverse: a    
haran dāśaratʰer bʰāryāṃ   rāmasya janakātmajām
   
haran dāśaratʰer bʰāryāṃ   rāmasya janaka_ātmajām /
Halfverse: c    
bʰraṣṭābʰaraṇakauśeyāṃ   śokavegaparājitām
   
bʰraṣṭa_ābʰaraṇa-kauśeyāṃ   śoka-vega-parājitām /

Verse: 22 
Halfverse: a    
rāmalakṣmaṇayor nāma   krośantīṃ muktamūrdʰajām
   
rāma-lakṣmaṇayor nāma   krośantīṃ mukta-mūrdʰajām /
Halfverse: c    
eṣa kālātyayas tāvad   iti vākyavidāṃ varaḥ
   
eṣa kāla_atyayas tāvad   iti vākyavidāṃ varaḥ /

Verse: 23 
Halfverse: a    
etam artʰaṃ samagraṃ me   supārśvaḥ pratyavedayat
   
etam artʰaṃ samagraṃ me   supārśvaḥ pratyavedayat /
Halfverse: c    
tac cʰrutvāpi hi me buddʰir   nāsīt cit parākrame
   
tat śrutvā_api hi me buddʰir   na_āsīt kācit parākrame /

Verse: 24 
Halfverse: a    
apakṣo hi katʰaṃ pakṣī   karma kiṃ cid upakramet
   
apakṣo hi katʰaṃ pakṣī   karma kiṃcid upakramet /
Halfverse: c    
yat tu śakyaṃ mayā kartuṃ   vāgbuddʰiguṇavartinā
   
yat tu śakyaṃ mayā kartuṃ   vāg-buddʰi-guṇa-vartinā /

Verse: 25 
Halfverse: a    
śrūyatāṃ tat pravakṣyāmi   bʰavatāṃ pauruṣāśrayam
   
śrūyatāṃ tat pravakṣyāmi   bʰavatāṃ pauruṣa_āśrayam /
Halfverse: c    
vāṅmatibʰyāṃ hi sārveṣāṃ   kariṣyāmi priyaṃ hi vaḥ
   
vāṅ-matibʰyāṃ hi sārveṣāṃ   kariṣyāmi priyaṃ hi vaḥ / {!}
Halfverse: e    
yad dʰi dāśaratʰeḥ kāryaṃ   mama tan nātra saṃśayaḥ
   
yadd^hi dāśaratʰeḥ kāryaṃ   mama tan na_atra saṃśayaḥ /

Verse: 26 
Halfverse: a    
te bʰavanto matiśreṣṭʰā   balavanto manasvinaḥ
   
te bʰavanto mati-śreṣṭʰā   balavanto manasvinaḥ /
Halfverse: c    
sahitāḥ kapirājena   devair api durāsadāḥ
   
sahitāḥ kapi-rājena   devair api durāsadāḥ /

Verse: 27 
Halfverse: a    
rāmalakṣmaṇabāṇāś ca   niśitāḥ kaṅkapatriṇaḥ
   
rāma-lakṣmaṇa-bāṇāś ca   niśitāḥ kaṅka-patriṇaḥ /
Halfverse: c    
trayāṇām api lokānāṃ   paryāptās trāṇanigrahe
   
trayāṇām api lokānāṃ   paryāptās trāṇa-nigrahe /

Verse: 28 
Halfverse: a    
kāmaṃ kʰalu daśagrīvas   tejobalasamanvitaḥ
   
kāmaṃ kʰalu daśa-grīvas   tejo-bala-samanvitaḥ /
Halfverse: c    
bʰavatāṃ tu samartʰānāṃ   na kiṃ cid api duṣkaram
   
bʰavatāṃ tu samartʰānāṃ   na kiṃcid api duṣkaram /

Verse: 29 
Halfverse: a    
tad alaṃ kālasaṃgena   kriyatāṃ buddʰiniścayaḥ
   
tad alaṃ kāla-saṃgena   kriyatāṃ buddʰi-niścayaḥ /
Halfverse: c    
na hi karmasu sajjante   buddʰimanto bʰavadvidʰāḥ
   
na hi karmasu sajjante   buddʰimanto bʰavad-vidʰāḥ / {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.