TITUS
Ramayana
Part No. 317
Chapter: 58
Adhyāya
58
Verse: 1
Halfverse: a
tatas
tad
amr̥tāsvādaṃ
gr̥dʰrarājena
bʰāṣitam
tatas
tad
amr̥ta
_āsvādaṃ
gr̥dʰra-rājena
bʰāṣitam
/
Halfverse: c
niśamya
vadato
hr̥ṣṭās
te
vacaḥ
plavagarṣabʰāḥ
niśamya
vadato
hr̥ṣṭās
te
vacaḥ
plavaga-r̥ṣabʰāḥ
/
Verse: 2
Halfverse: a
jāmbavān
vai
hariśreṣṭʰaḥ
saha
sarvaiḥ
plavaṃgamaiḥ
jāmbavān
vai
hari-śreṣṭʰaḥ
saha
sarvaiḥ
plavaṃ-gamaiḥ
/
Halfverse: c
bʰūtalāt
sahasottʰāya
gr̥dʰrarājānam
abravīt
bʰū-talāt
sahasā
_uttʰāya
gr̥dʰra-rājānam
abravīt
/
Verse: 3
Halfverse: a
kva
sītā
kena
vā
dr̥ṣṭā
ko
vā
harati
maitʰilīm
kva
sītā
kena
vā
dr̥ṣṭā
ko
vā
harati
maitʰilīm
/
Halfverse: c
tad
ākʰyātu
bʰavān
sarvaṃ
gatir
bʰava
vanaukasām
tad
ākʰyātu
bʰavān
sarvaṃ
gatir
bʰava
vana
_okasām
/
Verse: 4
Halfverse: a
ko
dāśaratʰibāṇānāṃ
vajraveganipātinām
ko
dāśaratʰi-bāṇānāṃ
vajra-vega-nipātinām
/
Halfverse: c
svayaṃ
lakṣmaṇam
uktānāṃ
na
cintayati
vikramam
svayaṃ
lakṣmaṇam
uktānāṃ
na
cintayati
vikramam
/
Verse: 5
Halfverse: a
sa
harīn
prītisaṃyuktān
sītā
śrutisamāhitān
sa
harīn
prīti-saṃyuktān
sītā
śruti-samāhitān
/
Halfverse: c
punar
āśvāsayan
prīta
idaṃ
vacanam
abravīt
punar
āśvāsayan
prīta
idaṃ
vacanam
abravīt
/
Verse: 6
Halfverse: a
śrūyatām
iha
vaidehyā
yatʰā
me
haraṇaṃ
śrutam
śrūyatām
iha
vaidehyā
yatʰā
me
haraṇaṃ
śrutam
/
Halfverse: c
yena
cāpi
mamākʰyātaṃ
yatra
cāyatalocanā
yena
ca
_api
mama
_ākʰyātaṃ
yatra
ca
_āyata-locanā
/
Verse: 7
Halfverse: a
aham
asmin
girau
durge
bahuyojanam
āyate
aham
asmin
girau
durge
bahu-yojanam
āyate
/
Halfverse: c
cirān
nipatito
vr̥ddʰaḥ
kṣīṇaprāṇaparākramaḥ
cirān
nipatito
vr̥ddʰaḥ
kṣīṇa-prāṇa-parākramaḥ
/
Verse: 8
Halfverse: a
taṃ
mām
evaṃgataṃ
putraḥ
supārśvo
nāma
nāmataḥ
taṃ
mām
evaṃ-gataṃ
putraḥ
supārśvo
nāma
nāmataḥ
/
Halfverse: c
āhāreṇa
yatʰākālaṃ
bibʰarti
patatāṃ
varaḥ
āhāreṇa
yatʰā-kālaṃ
bibʰarti
patatāṃ
varaḥ
/
Verse: 9
Halfverse: a
tīkṣṇakāmās
tu
gandʰarvās
tīkṣṇakopā
bʰujaṃgamāḥ
tīkṣṇa-kāmās
tu
gandʰarvās
tīkṣṇa-kopā
bʰujaṃ-gamāḥ
/
Halfverse: c
mr̥gāṇāṃ
tu
bʰayaṃ
tīkṣṇaṃ
tatas
tīkṣṇakṣudʰā
vayam
mr̥gāṇāṃ
tu
bʰayaṃ
tīkṣṇaṃ
tatas
tīkṣṇa-kṣudʰā
vayam
/
Verse: 10
Halfverse: a
sa
kadā
cit
kṣudʰārtasya
mama
cāhārakāṅkṣiṇaḥ
sa
kadācit
kṣudʰā
_ārtasya
mama
ca
_āhāra-kāṅkṣiṇaḥ
/
Halfverse: c
gatasūryo
'hani
prāpto
mama
putro
hy
anāmiṣaḥ
gata-sūryo
_ahani
prāpto
mama
putro
hy
anāmiṣaḥ
/
Verse: 11
Halfverse: a
sa
mayā
vr̥ddʰabʰāvāc
ca
kopāc
ca
paribʰartsitaḥ
sa
mayā
vr̥ddʰa-bʰāvāc
ca
kopāc
ca
paribʰartsitaḥ
/
Halfverse: c
kṣutpipāsā
parītena
kumāraḥ
patatāṃ
varaḥ
kṣut-pipāsā
parītena
kumāraḥ
patatāṃ
varaḥ
/
Verse: 12
Halfverse: a
sa
mamāhārasaṃrodʰāt
pīḍitaḥ
prītivardʰanaḥ
sa
mama
_āhāra-saṃrodʰāt
pīḍitaḥ
prīti-vardʰanaḥ
/
Halfverse: c
anumānya
yatʰātattvam
idaṃ
vacanam
abravīt
anumānya
yatʰā-tattvam
idaṃ
vacanam
abravīt
/
Verse: 13
Halfverse: a
ahaṃ
tāta
yatʰākālam
āmiṣārtʰī
kʰam
āplutaḥ
ahaṃ
tāta
yatʰā-kālam
āmiṣa
_artʰī
kʰam
āplutaḥ
/
Halfverse: c
mahendrasya
girer
dvāram
āvr̥tya
ca
samāstʰitaḥ
mahā
_indrasya
girer
dvāram
āvr̥tya
ca
samāstʰitaḥ
/
Verse: 14
Halfverse: a
tatra
sattvasahasrāṇāṃ
sāgarāntaracāriṇām
tatra
sattva-sahasrāṇāṃ
sāgara
_antara-cāriṇām
/
Halfverse: c
pantʰānam
eko
'dʰyavasaṃ
saṃniroddʰum
avāṅmukʰaḥ
pantʰānam
eko
_adʰyavasaṃ
saṃniroddʰum
avāṅ-mukʰaḥ
/
Verse: 15
Halfverse: a
tatra
kaś
cin
mayā
dr̥ṣṭaḥ
sūryodayasamaprabʰām
tatra
kaścin
mayā
dr̥ṣṭaḥ
sūrya
_udaya-sama-prabʰām
/
Halfverse: c
striyam
ādāya
gaccʰan
vai
bʰinnāñjanacayopamaḥ
striyam
ādāya
gaccʰan
vai
bʰinna
_añjana-caya
_upamaḥ
/
Verse: 16
Halfverse: a
so
'ham
abʰyavahārārtʰī
tau
dr̥ṣṭvā
kr̥taniścayaḥ
so
_aham
abʰyavahāra
_artʰī
tau
dr̥ṣṭvā
kr̥ta-niścayaḥ
/
Halfverse: c
tena
sāmnā
vinītena
pantʰānam
abʰiyācitaḥ
tena
sāmnā
vinītena
pantʰānam
abʰiyācitaḥ
/
Verse: 17
Halfverse: a
na
hi
sāmopapannānāṃ
prahartā
vidyate
kva
cit
na
hi
sāma
_upapannānāṃ
prahartā
vidyate
kvacit
/
Halfverse: c
nīceṣv
api
janaḥ
kaś
cit
kim
aṅga
bata
madvidʰaḥ
nīceṣv
api
janaḥ
kaścit
kim
aṅga
bata
mad-vidʰaḥ
/
Verse: 18
Halfverse: a
sa
yātas
tejasā
vyoma
saṃkṣipann
iva
vegataḥ
sa
yātas
tejasā
vyoma
saṃkṣipann
iva
vegataḥ
/
Halfverse: c
atʰāhaṃ
kʰe
carair
bʰūtair
abʰigamya
sabʰājitaḥ
atʰa
_ahaṃ
kʰe
carair
bʰūtair
abʰigamya
sabʰājitaḥ
/
Verse: 19
Halfverse: a
diṣṭyā
jīvasi
tāteti
abruvan
māṃ
maharṣayaḥ
diṣṭyā
jīvasi
tāta
_iti
abruvan
māṃ
maharṣayaḥ
/
Halfverse: c
katʰaṃ
cit
sakalatro
'sau
gatas
te
svasty
asaṃśayam
katʰaṃcit
sakalatro
_asau
gatas
te
svasty
asaṃśayam
/
Verse: 20
Halfverse: a
evam
uktas
tato
'haṃ
taiḥ
siddʰaiḥ
paramaśobʰanaiḥ
evam
uktas
tato
_ahaṃ
taiḥ
siddʰaiḥ
parama-śobʰanaiḥ
/
Halfverse: c
sa
ca
me
rāvaṇo
rājā
rakṣasāṃ
prativeditaḥ
sa
ca
me
rāvaṇo
rājā
rakṣasāṃ
prativeditaḥ
/
Verse: 21
Halfverse: a
haran
dāśaratʰer
bʰāryāṃ
rāmasya
janakātmajām
haran
dāśaratʰer
bʰāryāṃ
rāmasya
janaka
_ātmajām
/
Halfverse: c
bʰraṣṭābʰaraṇakauśeyāṃ
śokavegaparājitām
bʰraṣṭa
_ābʰaraṇa-kauśeyāṃ
śoka-vega-parājitām
/
Verse: 22
Halfverse: a
rāmalakṣmaṇayor
nāma
krośantīṃ
muktamūrdʰajām
rāma-lakṣmaṇayor
nāma
krośantīṃ
mukta-mūrdʰajām
/
Halfverse: c
eṣa
kālātyayas
tāvad
iti
vākyavidāṃ
varaḥ
eṣa
kāla
_atyayas
tāvad
iti
vākyavidāṃ
varaḥ
/
Verse: 23
Halfverse: a
etam
artʰaṃ
samagraṃ
me
supārśvaḥ
pratyavedayat
etam
artʰaṃ
samagraṃ
me
supārśvaḥ
pratyavedayat
/
Halfverse: c
tac
cʰrutvāpi
hi
me
buddʰir
nāsīt
kā
cit
parākrame
tat
śrutvā
_api
hi
me
buddʰir
na
_āsīt
kācit
parākrame
/
Verse: 24
Halfverse: a
apakṣo
hi
katʰaṃ
pakṣī
karma
kiṃ
cid
upakramet
apakṣo
hi
katʰaṃ
pakṣī
karma
kiṃcid
upakramet
/
Halfverse: c
yat
tu
śakyaṃ
mayā
kartuṃ
vāgbuddʰiguṇavartinā
yat
tu
śakyaṃ
mayā
kartuṃ
vāg-buddʰi-guṇa-vartinā
/
Verse: 25
Halfverse: a
śrūyatāṃ
tat
pravakṣyāmi
bʰavatāṃ
pauruṣāśrayam
śrūyatāṃ
tat
pravakṣyāmi
bʰavatāṃ
pauruṣa
_āśrayam
/
Halfverse: c
vāṅmatibʰyāṃ
hi
sārveṣāṃ
kariṣyāmi
priyaṃ
hi
vaḥ
vāṅ-matibʰyāṃ
hi
sārveṣāṃ
kariṣyāmi
priyaṃ
hi
vaḥ
/
{!}
Halfverse: e
yad
dʰi
dāśaratʰeḥ
kāryaṃ
mama
tan
nātra
saṃśayaḥ
yadd^hi
dāśaratʰeḥ
kāryaṃ
mama
tan
na
_atra
saṃśayaḥ
/
Verse: 26
Halfverse: a
te
bʰavanto
matiśreṣṭʰā
balavanto
manasvinaḥ
te
bʰavanto
mati-śreṣṭʰā
balavanto
manasvinaḥ
/
Halfverse: c
sahitāḥ
kapirājena
devair
api
durāsadāḥ
sahitāḥ
kapi-rājena
devair
api
durāsadāḥ
/
Verse: 27
Halfverse: a
rāmalakṣmaṇabāṇāś
ca
niśitāḥ
kaṅkapatriṇaḥ
rāma-lakṣmaṇa-bāṇāś
ca
niśitāḥ
kaṅka-patriṇaḥ
/
Halfverse: c
trayāṇām
api
lokānāṃ
paryāptās
trāṇanigrahe
trayāṇām
api
lokānāṃ
paryāptās
trāṇa-nigrahe
/
Verse: 28
Halfverse: a
kāmaṃ
kʰalu
daśagrīvas
tejobalasamanvitaḥ
kāmaṃ
kʰalu
daśa-grīvas
tejo-bala-samanvitaḥ
/
Halfverse: c
bʰavatāṃ
tu
samartʰānāṃ
na
kiṃ
cid
api
duṣkaram
bʰavatāṃ
tu
samartʰānāṃ
na
kiṃcid
api
duṣkaram
/
Verse: 29
Halfverse: a
tad
alaṃ
kālasaṃgena
kriyatāṃ
buddʰiniścayaḥ
tad
alaṃ
kāla-saṃgena
kriyatāṃ
buddʰi-niścayaḥ
/
Halfverse: c
na
hi
karmasu
sajjante
buddʰimanto
bʰavadvidʰāḥ
na
hi
karmasu
sajjante
buddʰimanto
bʰavad-vidʰāḥ
/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.