TITUS
Ramayana
Part No. 318
Previous part

Chapter: 59 
Adhyāya 59


Verse: 1 
Halfverse: a    tataḥ kr̥todakaṃ snātaṃ   taṃ gr̥dʰraṃ hariyūtʰapāḥ
   
tataḥ kr̥ta_udakaṃ snātaṃ   taṃ gr̥dʰraṃ hari-yūtʰapāḥ /
Halfverse: c    
upaviṣṭā girau durge   parivārya samantataḥ
   
upaviṣṭā girau durge   parivārya samantataḥ /

Verse: 2 
Halfverse: a    
tam aṅgadam upāsīnaṃ   taiḥ sarvair haribʰir vr̥tam
   
tam aṅgadam upāsīnaṃ   taiḥ sarvair haribʰir vr̥tam /
Halfverse: c    
janitapratyayo harṣāt   saṃpātiḥ punar abravīt
   
janita-pratyayo harṣāt   saṃpātiḥ punar abravīt /

Verse: 3 
Halfverse: a    
kr̥tvā niḥśabdam ekāgrāḥ   śr̥ṇvantu harayo mama
   
kr̥tvā niḥśabdam eka_agrāḥ   śr̥ṇvantu harayo mama /
Halfverse: c    
tattvaṃ saṃkīrtayiṣyāmi   yatʰā jānāmi maitʰilīm
   
tattvaṃ saṃkīrtayiṣyāmi   yatʰā jānāmi maitʰilīm /

Verse: 4 
Halfverse: a    
asya vindʰyasya śikʰare   patito 'smi purā vane
   
asya vindʰyasya śikʰare   patito_asmi purā vane /
Halfverse: c    
sūryātapaparītāṅgo   nirdagdʰaḥ sūryaraśmibʰiḥ
   
sūrya_ātapa-parīta_aṅgo   nirdagdʰaḥ sūrya-raśmibʰiḥ /

Verse: 5 
Halfverse: a    
labdʰasaṃjñas tu ṣaḍrātrād   vivaśo vihvalann iva
   
labdʰa-saṃjñas tu ṣaḍ-rātrād   vivaśo vihvalann iva /
Halfverse: c    
vīkṣamāṇo diśaḥ sarvā   nābʰijānāmi kiṃ cana
   
vīkṣamāṇo diśaḥ sarvā   na_abʰijānāmi kiṃcana /

Verse: 6 
Halfverse: a    
tatas tu sāgarāñ śailān   nadīḥ sarvāḥ sarāṃsi ca
   
tatas tu sāgarān śailān   nadīḥ sarvāḥ sarāṃsi ca /
Halfverse: c    
vanāny aṭavideśāṃś ca   samīkṣya matir āgamat
   
vanāny aṭavi-deśāṃś ca   samīkṣya matir āgamat /

Verse: 7 
Halfverse: a    
hr̥ṣṭapakṣigaṇākīrṇaḥ   kandarāntarakūṭavān
   
hr̥ṣṭa-pakṣi-gaṇa_ākīrṇaḥ   kandara_antara-kūṭavān /
Halfverse: c    
dakṣiṇasyodadʰes tīre   vindʰyo 'yam iti niścitaḥ
   
dakṣiṇasya_udadʰes tīre   vindʰyo_ayam iti niścitaḥ /

Verse: 8 
Halfverse: a    
āsīc cātrāśramaṃ puṇyaṃ   surair api supūjitam
   
āsīc ca_atra_āśramaṃ puṇyaṃ   surair api supūjitam /
Halfverse: c    
r̥ṣir niśākaro nāma   yasminn ugratapābʰavat
   
r̥ṣir niśā-karo nāma   yasminn ugra-tapā_abʰavat / {saṃdhi}

Verse: 9 
Halfverse: a    
aṣṭau varṣasahasrāṇi   tenāsminn r̥ṣiṇā vinā
   
aṣṭau varṣa-sahasrāṇi   tena_asminn r̥ṣiṇā vinā /
Halfverse: c    
vasato mama dʰarmajñāḥ   svargate tu niśākare
   
vasato mama dʰarmajñāḥ   svar-gate tu niśā-kare /

Verse: 10 
Halfverse: a    
avatīrya ca vindʰyāgrāt   kr̥ccʰreṇa viṣamāc cʰanaiḥ
   
avatīrya ca vindʰya_agrāt   kr̥ccʰreṇa viṣamāt śanaiḥ /
Halfverse: c    
tīkṣṇadarbʰāṃ vasumatīṃ   duḥkʰena punar āgataḥ
   
tīkṣṇa-darbʰāṃ vasumatīṃ   duḥkʰena punar āgataḥ /

Verse: 11 
Halfverse: a    
tam r̥ṣiṃ draṣṭu kāmo 'smi   duḥkʰenābʰyāgato bʰr̥śam
   
tam r̥ṣiṃ draṣṭu kāmo_asmi   duḥkʰena_abʰyāgato bʰr̥śam /
Halfverse: c    
jaṭāyuṣā mayā caiva   bahuśo 'bʰigato hi saḥ
   
jaṭāyuṣā mayā caiva   bahuśo_abʰigato hi saḥ /

Verse: 12 
Halfverse: a    
tasyāśramapadābʰyāśe   vavur vātāḥ sugandʰinaḥ
   
tasya_āśrama-pada_abʰyāśe   vavur vātāḥ sugandʰinaḥ /
Halfverse: c    
vr̥kṣo nāpuṣpitaḥ kaś cid   apʰalo na dr̥śyate
   
vr̥kṣo na_apuṣpitaḥ kaścid   apʰalo na dr̥śyate /

Verse: 13 
Halfverse: a    
upetya cāśramaṃ puṇyaṃ   vr̥kṣamūlam upāśritaḥ
   
upetya ca_āśramaṃ puṇyaṃ   vr̥kṣa-mūlam upāśritaḥ /
Halfverse: c    
draṣṭukāmaḥ pratīkṣe ca   bʰagavantaṃ niśākaram
   
draṣṭu-kāmaḥ pratīkṣe ca   bʰagavantaṃ niśā-karam /

Verse: 14 
Halfverse: a    
atʰāpaśyam adūrastʰam   r̥ṣiṃ jvalitatejasaṃ
   
atʰa_apaśyam adūrastʰam   r̥ṣiṃ jvalita-tejasaṃ /
Halfverse: c    
kr̥tābʰiṣekaṃ durdʰarṣam   upāvr̥ttam udaṅmukʰam
   
kr̥ta_abʰiṣekaṃ durdʰarṣam   upāvr̥ttam udaṅ-mukʰam /

Verse: 15 
Halfverse: a    
tam r̥kṣāḥ sr̥marā vyāgʰrāḥ   siṃhā nāgāḥ sarīsr̥pāḥ
   
tam r̥kṣāḥ sr̥marā vyāgʰrāḥ   siṃhā nāgāḥ sarī-sr̥pāḥ /
Halfverse: c    
parivāryopagaccʰanti   dātāraṃ prāṇino yatʰā
   
parivārya_upagaccʰanti   dātāraṃ prāṇino yatʰā /

Verse: 16 
Halfverse: a    
tataḥ prāptam r̥ṣiṃ jñātvā   tāni sattvāni vai yayuḥ
   
tataḥ prāptam r̥ṣiṃ jñātvā   tāni sattvāni vai yayuḥ /
Halfverse: c    
praviṣṭe rājani yatʰā   sarvaṃ sāmātyakaṃ balam
   
praviṣṭe rājani yatʰā   sarvaṃ sāmātyakaṃ balam /

Verse: 17 
Halfverse: a    
r̥ṣis tu dr̥ṣṭvā māṃ tuṣṭaḥ   praviṣṭaś cāśramaṃ punaḥ
   
r̥ṣis tu dr̥ṣṭvā māṃ tuṣṭaḥ   praviṣṭaś ca_āśramaṃ punaḥ /
Halfverse: c    
muhūrtamātrān niṣkramya   tataḥ kāryam apr̥ccʰata
   
muhūrta-mātrān niṣkramya   tataḥ kāryam apr̥ccʰata /

Verse: 18 
Halfverse: a    
saumya vaikalyatāṃ dr̥ṣṭvā   romṇāṃ te nāvagamyate
   
saumya vaikalyatāṃ dr̥ṣṭvā   romṇāṃ te na_avagamyate /
Halfverse: c    
agnidagdʰāv imau pakṣau   tvak caiva vraṇitā tava
   
agni-dagdʰāv imau pakṣau   tvak caiva vraṇitā tava /

Verse: 19 
Halfverse: a    
dvau gr̥dʰrau dr̥ṣṭapūrvau me   mātariśvasamau jave
   
dvau gr̥dʰrau dr̥ṣṭa-pūrvau me   mātariśva-samau jave /
Halfverse: c    
gr̥dʰrāṇāṃ caiva rājānau   bʰrātarau kāmarūpiṇau
   
gr̥dʰrāṇāṃ caiva rājānau   bʰrātarau kāma-rūpiṇau /

Verse: 20 
Halfverse: a    
jyeṣṭʰas tvaṃ tu ca saṃpātir   jaṭāyur anujas tava
   
jyeṣṭʰas tvaṃ tu ca saṃpātir   jaṭāyur anujas tava /
Halfverse: c    
mānuṣaṃ rūpam āstʰāya   gr̥hṇītāṃ caraṇau mama
   
mānuṣaṃ rūpam āstʰāya   gr̥hṇītāṃ caraṇau mama /

Verse: 21 
Halfverse: a    
kiṃ te vyādʰisamuttʰānaṃ   pakṣayoḥ patanaṃ katʰam
   
kiṃ te vyādʰi-samuttʰānaṃ   pakṣayoḥ patanaṃ katʰam /
Halfverse: c    
daṇḍo vāyaṃ dʰr̥taḥ kena   sarvam ākʰyāhi pr̥ccʰataḥ
   
daṇḍo _ayaṃ dʰr̥taḥ kena   sarvam ākʰyāhi pr̥ccʰataḥ / {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.