TITUS
Ramayana
Part No. 318
Chapter: 59
Adhyāya
59
Verse: 1
Halfverse: a
tataḥ
kr̥todakaṃ
snātaṃ
taṃ
gr̥dʰraṃ
hariyūtʰapāḥ
tataḥ
kr̥ta
_udakaṃ
snātaṃ
taṃ
gr̥dʰraṃ
hari-yūtʰapāḥ
/
Halfverse: c
upaviṣṭā
girau
durge
parivārya
samantataḥ
upaviṣṭā
girau
durge
parivārya
samantataḥ
/
Verse: 2
Halfverse: a
tam
aṅgadam
upāsīnaṃ
taiḥ
sarvair
haribʰir
vr̥tam
tam
aṅgadam
upāsīnaṃ
taiḥ
sarvair
haribʰir
vr̥tam
/
Halfverse: c
janitapratyayo
harṣāt
saṃpātiḥ
punar
abravīt
janita-pratyayo
harṣāt
saṃpātiḥ
punar
abravīt
/
Verse: 3
Halfverse: a
kr̥tvā
niḥśabdam
ekāgrāḥ
śr̥ṇvantu
harayo
mama
kr̥tvā
niḥśabdam
eka
_agrāḥ
śr̥ṇvantu
harayo
mama
/
Halfverse: c
tattvaṃ
saṃkīrtayiṣyāmi
yatʰā
jānāmi
maitʰilīm
tattvaṃ
saṃkīrtayiṣyāmi
yatʰā
jānāmi
maitʰilīm
/
Verse: 4
Halfverse: a
asya
vindʰyasya
śikʰare
patito
'smi
purā
vane
asya
vindʰyasya
śikʰare
patito
_asmi
purā
vane
/
Halfverse: c
sūryātapaparītāṅgo
nirdagdʰaḥ
sūryaraśmibʰiḥ
sūrya
_ātapa-parīta
_aṅgo
nirdagdʰaḥ
sūrya-raśmibʰiḥ
/
Verse: 5
Halfverse: a
labdʰasaṃjñas
tu
ṣaḍrātrād
vivaśo
vihvalann
iva
labdʰa-saṃjñas
tu
ṣaḍ-rātrād
vivaśo
vihvalann
iva
/
Halfverse: c
vīkṣamāṇo
diśaḥ
sarvā
nābʰijānāmi
kiṃ
cana
vīkṣamāṇo
diśaḥ
sarvā
na
_abʰijānāmi
kiṃcana
/
Verse: 6
Halfverse: a
tatas
tu
sāgarāñ
śailān
nadīḥ
sarvāḥ
sarāṃsi
ca
tatas
tu
sāgarān
śailān
nadīḥ
sarvāḥ
sarāṃsi
ca
/
Halfverse: c
vanāny
aṭavideśāṃś
ca
samīkṣya
matir
āgamat
vanāny
aṭavi-deśāṃś
ca
samīkṣya
matir
āgamat
/
Verse: 7
Halfverse: a
hr̥ṣṭapakṣigaṇākīrṇaḥ
kandarāntarakūṭavān
hr̥ṣṭa-pakṣi-gaṇa
_ākīrṇaḥ
kandara
_antara-kūṭavān
/
Halfverse: c
dakṣiṇasyodadʰes
tīre
vindʰyo
'yam
iti
niścitaḥ
dakṣiṇasya
_udadʰes
tīre
vindʰyo
_ayam
iti
niścitaḥ
/
Verse: 8
Halfverse: a
āsīc
cātrāśramaṃ
puṇyaṃ
surair
api
supūjitam
āsīc
ca
_atra
_āśramaṃ
puṇyaṃ
surair
api
supūjitam
/
Halfverse: c
r̥ṣir
niśākaro
nāma
yasminn
ugratapābʰavat
r̥ṣir
niśā-karo
nāma
yasminn
ugra-tapā
_abʰavat
/
{saṃdhi}
Verse: 9
Halfverse: a
aṣṭau
varṣasahasrāṇi
tenāsminn
r̥ṣiṇā
vinā
aṣṭau
varṣa-sahasrāṇi
tena
_asminn
r̥ṣiṇā
vinā
/
Halfverse: c
vasato
mama
dʰarmajñāḥ
svargate
tu
niśākare
vasato
mama
dʰarmajñāḥ
svar-gate
tu
niśā-kare
/
Verse: 10
Halfverse: a
avatīrya
ca
vindʰyāgrāt
kr̥ccʰreṇa
viṣamāc
cʰanaiḥ
avatīrya
ca
vindʰya
_agrāt
kr̥ccʰreṇa
viṣamāt
śanaiḥ
/
Halfverse: c
tīkṣṇadarbʰāṃ
vasumatīṃ
duḥkʰena
punar
āgataḥ
tīkṣṇa-darbʰāṃ
vasumatīṃ
duḥkʰena
punar
āgataḥ
/
Verse: 11
Halfverse: a
tam
r̥ṣiṃ
draṣṭu
kāmo
'smi
duḥkʰenābʰyāgato
bʰr̥śam
tam
r̥ṣiṃ
draṣṭu
kāmo
_asmi
duḥkʰena
_abʰyāgato
bʰr̥śam
/
Halfverse: c
jaṭāyuṣā
mayā
caiva
bahuśo
'bʰigato
hi
saḥ
jaṭāyuṣā
mayā
caiva
bahuśo
_abʰigato
hi
saḥ
/
Verse: 12
Halfverse: a
tasyāśramapadābʰyāśe
vavur
vātāḥ
sugandʰinaḥ
tasya
_āśrama-pada
_abʰyāśe
vavur
vātāḥ
sugandʰinaḥ
/
Halfverse: c
vr̥kṣo
nāpuṣpitaḥ
kaś
cid
apʰalo
vā
na
dr̥śyate
vr̥kṣo
na
_apuṣpitaḥ
kaścid
apʰalo
vā
na
dr̥śyate
/
Verse: 13
Halfverse: a
upetya
cāśramaṃ
puṇyaṃ
vr̥kṣamūlam
upāśritaḥ
upetya
ca
_āśramaṃ
puṇyaṃ
vr̥kṣa-mūlam
upāśritaḥ
/
Halfverse: c
draṣṭukāmaḥ
pratīkṣe
ca
bʰagavantaṃ
niśākaram
draṣṭu-kāmaḥ
pratīkṣe
ca
bʰagavantaṃ
niśā-karam
/
Verse: 14
Halfverse: a
atʰāpaśyam
adūrastʰam
r̥ṣiṃ
jvalitatejasaṃ
atʰa
_apaśyam
adūrastʰam
r̥ṣiṃ
jvalita-tejasaṃ
/
Halfverse: c
kr̥tābʰiṣekaṃ
durdʰarṣam
upāvr̥ttam
udaṅmukʰam
kr̥ta
_abʰiṣekaṃ
durdʰarṣam
upāvr̥ttam
udaṅ-mukʰam
/
Verse: 15
Halfverse: a
tam
r̥kṣāḥ
sr̥marā
vyāgʰrāḥ
siṃhā
nāgāḥ
sarīsr̥pāḥ
tam
r̥kṣāḥ
sr̥marā
vyāgʰrāḥ
siṃhā
nāgāḥ
sarī-sr̥pāḥ
/
Halfverse: c
parivāryopagaccʰanti
dātāraṃ
prāṇino
yatʰā
parivārya
_upagaccʰanti
dātāraṃ
prāṇino
yatʰā
/
Verse: 16
Halfverse: a
tataḥ
prāptam
r̥ṣiṃ
jñātvā
tāni
sattvāni
vai
yayuḥ
tataḥ
prāptam
r̥ṣiṃ
jñātvā
tāni
sattvāni
vai
yayuḥ
/
Halfverse: c
praviṣṭe
rājani
yatʰā
sarvaṃ
sāmātyakaṃ
balam
praviṣṭe
rājani
yatʰā
sarvaṃ
sāmātyakaṃ
balam
/
Verse: 17
Halfverse: a
r̥ṣis
tu
dr̥ṣṭvā
māṃ
tuṣṭaḥ
praviṣṭaś
cāśramaṃ
punaḥ
r̥ṣis
tu
dr̥ṣṭvā
māṃ
tuṣṭaḥ
praviṣṭaś
ca
_āśramaṃ
punaḥ
/
Halfverse: c
muhūrtamātrān
niṣkramya
tataḥ
kāryam
apr̥ccʰata
muhūrta-mātrān
niṣkramya
tataḥ
kāryam
apr̥ccʰata
/
Verse: 18
Halfverse: a
saumya
vaikalyatāṃ
dr̥ṣṭvā
romṇāṃ
te
nāvagamyate
saumya
vaikalyatāṃ
dr̥ṣṭvā
romṇāṃ
te
na
_avagamyate
/
Halfverse: c
agnidagdʰāv
imau
pakṣau
tvak
caiva
vraṇitā
tava
agni-dagdʰāv
imau
pakṣau
tvak
caiva
vraṇitā
tava
/
Verse: 19
Halfverse: a
dvau
gr̥dʰrau
dr̥ṣṭapūrvau
me
mātariśvasamau
jave
dvau
gr̥dʰrau
dr̥ṣṭa-pūrvau
me
mātariśva-samau
jave
/
Halfverse: c
gr̥dʰrāṇāṃ
caiva
rājānau
bʰrātarau
kāmarūpiṇau
gr̥dʰrāṇāṃ
caiva
rājānau
bʰrātarau
kāma-rūpiṇau
/
Verse: 20
Halfverse: a
jyeṣṭʰas
tvaṃ
tu
ca
saṃpātir
jaṭāyur
anujas
tava
jyeṣṭʰas
tvaṃ
tu
ca
saṃpātir
jaṭāyur
anujas
tava
/
Halfverse: c
mānuṣaṃ
rūpam
āstʰāya
gr̥hṇītāṃ
caraṇau
mama
mānuṣaṃ
rūpam
āstʰāya
gr̥hṇītāṃ
caraṇau
mama
/
Verse: 21
Halfverse: a
kiṃ
te
vyādʰisamuttʰānaṃ
pakṣayoḥ
patanaṃ
katʰam
kiṃ
te
vyādʰi-samuttʰānaṃ
pakṣayoḥ
patanaṃ
katʰam
/
Halfverse: c
daṇḍo
vāyaṃ
dʰr̥taḥ
kena
sarvam
ākʰyāhi
pr̥ccʰataḥ
daṇḍo
vā
_ayaṃ
dʰr̥taḥ
kena
sarvam
ākʰyāhi
pr̥ccʰataḥ
/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.