TITUS
Ramayana
Part No. 319
Previous part

Chapter: 60 
Adhyāya 60


Verse: 1 
Halfverse: a    tatas tad dāruṇaṃ karma   duṣkaraṃ sāhasāt kr̥tam
   
tatas tad dāruṇaṃ karma   duṣkaraṃ sāhasāt kr̥tam /
Halfverse: c    
ācacakṣe muneḥ sarvaṃ   sūryānugamanaṃ tatʰā
   
ācacakṣe muneḥ sarvaṃ   sūrya_anugamanaṃ tatʰā /

Verse: 2 
Halfverse: a    
bʰagavan vraṇayuktatvāl   lajjayā cākulendriyaḥ
   
bʰagavan vraṇa-yuktatvāl   lajjayā ca_ākula_indriyaḥ /
Halfverse: c    
pariśrānto na śaknomi   vacanaṃ paribʰāṣitum
   
pariśrānto na śaknomi   vacanaṃ paribʰāṣitum /

Verse: 3 
Halfverse: a    
ahaṃ caiva jaṭāyuś ca   saṃgʰarṣād darpamohitau
   
ahaṃ caiva jaṭāyuś ca   saṃgʰarṣād darpa-mohitau /
Halfverse: c    
ākāśaṃ patitau vīrau   jigʰāsantau parākramam
   
ākāśaṃ patitau vīrau   jigʰāsantau parākramam /

Verse: 4 
Halfverse: a    
kailāsaśikʰare baddʰvā   munīnām agrataḥ paṇam
   
kailāsa-śikʰare baddʰvā   munīnām agrataḥ paṇam /
Halfverse: c    
raviḥ syād anuyātavyo   yāvad astaṃ mahāgirim
   
raviḥ syād anuyātavyo   yāvad astaṃ mahā-girim /

Verse: 5 
Halfverse: a    
atʰāvāṃ yugapat prāptāv   apaśyāva mahītale
   
atʰa_āvāṃ yugapat prāptāv   apaśyāva mahī-tale /
Halfverse: c    
ratʰacakrapramāṇāni   nagarāṇi pr̥tʰak pr̥tʰak
   
ratʰa-cakra-pramāṇāni   nagarāṇi pr̥tʰak pr̥tʰak /

Verse: 6 
Halfverse: a    
kva cid vāditragʰoṣāṃś ca   brahmagʰoṣāṃś ca śuśruva
   
kvacid vāditra-gʰoṣāṃś ca   brahma-gʰoṣāṃś ca śuśruva /
Halfverse: c    
gāyantīś cāṅganā bahvīḥ   paśyāvo raktavāsasaḥ
   
gāyantīś ca_aṅganā bahvīḥ   paśyāvo rakta-vāsasaḥ /

Verse: 7 
Halfverse: a    
tūrṇam utpatya cākāśam   ādityapatʰam āstʰitau
   
tūrṇam utpatya ca_ākāśam   āditya-patʰam āstʰitau /
Halfverse: c    
āvām ālokayāvas tad   vanaṃ śādvalasaṃstʰitam
   
āvām ālokayāvas tad   vanaṃ śādvala-saṃstʰitam /

Verse: 8 
Halfverse: a    
upalair iva saṃcʰannā   dr̥śyate bʰūḥ śiloccayaiḥ
   
upalair iva saṃcʰannā   dr̥śyate bʰūḥ śila_uccayaiḥ /
Halfverse: c    
āpagābʰiś ca saṃvītā   sūtrair iva vasuṃdʰarā
   
āpagābʰiś ca saṃvītā   sūtrair iva vasuṃ-dʰarā /

Verse: 9 
Halfverse: a    
himavāṃś caiva vindʰyaś ca   meruś ca sumahān nagaḥ
   
himavāṃś caiva vindʰyaś ca   meruś ca sumahān nagaḥ /
Halfverse: c    
bʰūtale saṃprakāśante   nāgā iva jalāśaye
   
bʰū-tale saṃprakāśante   nāgā iva jala_āśaye /

Verse: 10 
Halfverse: a    
tīvrasvedaś ca kʰedaś ca   bʰayaṃ cāsīt tadāvayoḥ
   
tīvra-svedaś ca kʰedaś ca   bʰayaṃ ca_āsīt tadā_āvayoḥ /
Halfverse: c    
samāviśata mohaś ca   mohān mūrcʰā ca dāruṇā
   
samāviśata mohaś ca   mohān mūrcʰā ca dāruṇā /

Verse: 11 
Halfverse: a    
na dig vijñāyate yāmyā   nāgenyā na ca vāruṇī
   
na dig vijñāyate yāmyā   na_āgenyā na ca vāruṇī /
Halfverse: c    
yugānte niyato loko   hato dagdʰa ivāgninā
   
yuga_ante niyato loko   hato dagdʰa iva_agninā /

Verse: 12 
Halfverse: a    
yatnena mahatā bʰūyo   raviḥ samavalokitaḥ
   
yatnena mahatā bʰūyo   raviḥ samavalokitaḥ /
Halfverse: c    
tulyaḥ pr̥tʰvīpramāṇena   bʰāskaraḥ pratibʰāti nau
   
tulyaḥ pr̥tʰvī-pramāṇena   bʰāskaraḥ pratibʰāti nau /

Verse: 13 
Halfverse: a    
jaṭāyur mām anāpr̥ccʰya   nipapāta mahīṃ tataḥ
   
jaṭāyus mām anāpr̥ccʰya   nipapāta mahīṃ tataḥ /
Halfverse: c    
taṃ dr̥ṣṭvā tūrṇam ākāśād   ātmānaṃ muktavān aham
   
taṃ dr̥ṣṭvā tūrṇam ākāśād   ātmānaṃ muktavān aham /

Verse: 14 
Halfverse: a    
pakṣibʰyāṃ ca mayā gupto   jaṭāyur na pradahyata
   
pakṣibʰyāṃ ca mayā gupto   jaṭāyur na pradahyata /
Halfverse: c    
pramādāt tatra nirdagdʰaḥ   patan vāyupatʰād aham
   
pramādāt tatra nirdagdʰaḥ   patan vāyu-patʰād aham /

Verse: 15 
Halfverse: a    
āśaṅke taṃ nipatitaṃ   janastʰāne jaṭāyuṣam
   
āśaṅke taṃ nipatitaṃ   jana-stʰāne jaṭāyuṣam /
Halfverse: c    
ahaṃ tu patito vindʰye   dagdʰapakṣo jaḍīkr̥taḥ
   
ahaṃ tu patito vindʰye   dagdʰa-pakṣo jaḍī-kr̥taḥ /

Verse: 16 
Halfverse: a    
rājyena hīno bʰrātrā ca   pakṣābʰyāṃ vikrameṇa ca
   
rājyena hīno bʰrātrā ca   pakṣābʰyāṃ vikrameṇa ca /
Halfverse: c    
sarvatʰā martum eveccʰan   patiṣye śikʰarād gireḥ
   
sarvatʰā martum eva_iccʰan   patiṣye śikʰarād gireḥ / {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.