TITUS
Ramayana
Part No. 319
Chapter: 60
Adhyāya
60
Verse: 1
Halfverse: a
tatas
tad
dāruṇaṃ
karma
duṣkaraṃ
sāhasāt
kr̥tam
tatas
tad
dāruṇaṃ
karma
duṣkaraṃ
sāhasāt
kr̥tam
/
Halfverse: c
ācacakṣe
muneḥ
sarvaṃ
sūryānugamanaṃ
tatʰā
ācacakṣe
muneḥ
sarvaṃ
sūrya
_anugamanaṃ
tatʰā
/
Verse: 2
Halfverse: a
bʰagavan
vraṇayuktatvāl
lajjayā
cākulendriyaḥ
bʰagavan
vraṇa-yuktatvāl
lajjayā
ca
_ākula
_indriyaḥ
/
Halfverse: c
pariśrānto
na
śaknomi
vacanaṃ
paribʰāṣitum
pariśrānto
na
śaknomi
vacanaṃ
paribʰāṣitum
/
Verse: 3
Halfverse: a
ahaṃ
caiva
jaṭāyuś
ca
saṃgʰarṣād
darpamohitau
ahaṃ
caiva
jaṭāyuś
ca
saṃgʰarṣād
darpa-mohitau
/
Halfverse: c
ākāśaṃ
patitau
vīrau
jigʰāsantau
parākramam
ākāśaṃ
patitau
vīrau
jigʰāsantau
parākramam
/
Verse: 4
Halfverse: a
kailāsaśikʰare
baddʰvā
munīnām
agrataḥ
paṇam
kailāsa-śikʰare
baddʰvā
munīnām
agrataḥ
paṇam
/
Halfverse: c
raviḥ
syād
anuyātavyo
yāvad
astaṃ
mahāgirim
raviḥ
syād
anuyātavyo
yāvad
astaṃ
mahā-girim
/
Verse: 5
Halfverse: a
atʰāvāṃ
yugapat
prāptāv
apaśyāva
mahītale
atʰa
_āvāṃ
yugapat
prāptāv
apaśyāva
mahī-tale
/
Halfverse: c
ratʰacakrapramāṇāni
nagarāṇi
pr̥tʰak
pr̥tʰak
ratʰa-cakra-pramāṇāni
nagarāṇi
pr̥tʰak
pr̥tʰak
/
Verse: 6
Halfverse: a
kva
cid
vāditragʰoṣāṃś
ca
brahmagʰoṣāṃś
ca
śuśruva
kvacid
vāditra-gʰoṣāṃś
ca
brahma-gʰoṣāṃś
ca
śuśruva
/
Halfverse: c
gāyantīś
cāṅganā
bahvīḥ
paśyāvo
raktavāsasaḥ
gāyantīś
ca
_aṅganā
bahvīḥ
paśyāvo
rakta-vāsasaḥ
/
Verse: 7
Halfverse: a
tūrṇam
utpatya
cākāśam
ādityapatʰam
āstʰitau
tūrṇam
utpatya
ca
_ākāśam
āditya-patʰam
āstʰitau
/
Halfverse: c
āvām
ālokayāvas
tad
vanaṃ
śādvalasaṃstʰitam
āvām
ālokayāvas
tad
vanaṃ
śādvala-saṃstʰitam
/
Verse: 8
Halfverse: a
upalair
iva
saṃcʰannā
dr̥śyate
bʰūḥ
śiloccayaiḥ
upalair
iva
saṃcʰannā
dr̥śyate
bʰūḥ
śila
_uccayaiḥ
/
Halfverse: c
āpagābʰiś
ca
saṃvītā
sūtrair
iva
vasuṃdʰarā
āpagābʰiś
ca
saṃvītā
sūtrair
iva
vasuṃ-dʰarā
/
Verse: 9
Halfverse: a
himavāṃś
caiva
vindʰyaś
ca
meruś
ca
sumahān
nagaḥ
himavāṃś
caiva
vindʰyaś
ca
meruś
ca
sumahān
nagaḥ
/
Halfverse: c
bʰūtale
saṃprakāśante
nāgā
iva
jalāśaye
bʰū-tale
saṃprakāśante
nāgā
iva
jala
_āśaye
/
Verse: 10
Halfverse: a
tīvrasvedaś
ca
kʰedaś
ca
bʰayaṃ
cāsīt
tadāvayoḥ
tīvra-svedaś
ca
kʰedaś
ca
bʰayaṃ
ca
_āsīt
tadā
_āvayoḥ
/
Halfverse: c
samāviśata
mohaś
ca
mohān
mūrcʰā
ca
dāruṇā
samāviśata
mohaś
ca
mohān
mūrcʰā
ca
dāruṇā
/
Verse: 11
Halfverse: a
na
dig
vijñāyate
yāmyā
nāgenyā
na
ca
vāruṇī
na
dig
vijñāyate
yāmyā
na
_āgenyā
na
ca
vāruṇī
/
Halfverse: c
yugānte
niyato
loko
hato
dagdʰa
ivāgninā
yuga
_ante
niyato
loko
hato
dagdʰa
iva
_agninā
/
Verse: 12
Halfverse: a
yatnena
mahatā
bʰūyo
raviḥ
samavalokitaḥ
yatnena
mahatā
bʰūyo
raviḥ
samavalokitaḥ
/
Halfverse: c
tulyaḥ
pr̥tʰvīpramāṇena
bʰāskaraḥ
pratibʰāti
nau
tulyaḥ
pr̥tʰvī-pramāṇena
bʰāskaraḥ
pratibʰāti
nau
/
Verse: 13
Halfverse: a
jaṭāyur
mām
anāpr̥ccʰya
nipapāta
mahīṃ
tataḥ
jaṭāyus
mām
anāpr̥ccʰya
nipapāta
mahīṃ
tataḥ
/
Halfverse: c
taṃ
dr̥ṣṭvā
tūrṇam
ākāśād
ātmānaṃ
muktavān
aham
taṃ
dr̥ṣṭvā
tūrṇam
ākāśād
ātmānaṃ
muktavān
aham
/
Verse: 14
Halfverse: a
pakṣibʰyāṃ
ca
mayā
gupto
jaṭāyur
na
pradahyata
pakṣibʰyāṃ
ca
mayā
gupto
jaṭāyur
na
pradahyata
/
Halfverse: c
pramādāt
tatra
nirdagdʰaḥ
patan
vāyupatʰād
aham
pramādāt
tatra
nirdagdʰaḥ
patan
vāyu-patʰād
aham
/
Verse: 15
Halfverse: a
āśaṅke
taṃ
nipatitaṃ
janastʰāne
jaṭāyuṣam
āśaṅke
taṃ
nipatitaṃ
jana-stʰāne
jaṭāyuṣam
/
Halfverse: c
ahaṃ
tu
patito
vindʰye
dagdʰapakṣo
jaḍīkr̥taḥ
ahaṃ
tu
patito
vindʰye
dagdʰa-pakṣo
jaḍī-kr̥taḥ
/
Verse: 16
Halfverse: a
rājyena
hīno
bʰrātrā
ca
pakṣābʰyāṃ
vikrameṇa
ca
rājyena
hīno
bʰrātrā
ca
pakṣābʰyāṃ
vikrameṇa
ca
/
Halfverse: c
sarvatʰā
martum
eveccʰan
patiṣye
śikʰarād
gireḥ
sarvatʰā
martum
eva
_iccʰan
patiṣye
śikʰarād
gireḥ
/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.