TITUS
Ramayana
Part No. 320
Chapter: 61
Adhyāya
61
Verse: 1
Halfverse: a
evam
uktvā
muniśreṣṭʰam
arudaṃ
duḥkʰito
bʰr̥śam
evam
uktvā
muni-śreṣṭʰam
arudaṃ
duḥkʰito
bʰr̥śam
/
Halfverse: c
atʰa
dʰyātvā
muhūrtaṃ
tu
bʰagavān
idam
abravīt
atʰa
dʰyātvā
muhūrtaṃ
tu
bʰagavān
idam
abravīt
/
Verse: 2
Halfverse: a
pakṣau
ca
te
prapakṣau
ca
punar
anyau
bʰaviṣyataḥ
pakṣau
ca
te
prapakṣau
ca
punar
anyau
bʰaviṣyataḥ
/
Halfverse: c
cakṣuṣī
caiva
prāṇāś
ca
vikramaś
ca
balaṃ
ca
te
cakṣuṣī
caiva
prāṇāś
ca
vikramaś
ca
balaṃ
ca
te
/
Verse: 3
Halfverse: a
purāṇe
sumahat
kāryaṃ
bʰaviṣyaṃ
hi
mayā
śrutam
purāṇe
sumahat
kāryaṃ
bʰaviṣyaṃ
hi
mayā
śrutam
/
Halfverse: c
dr̥ṣṭaṃ
me
tapasā
caiva
śrutvā
ca
viditaṃ
mama
dr̥ṣṭaṃ
me
tapasā
caiva
śrutvā
ca
viditaṃ
mama
/
Verse: 4
Halfverse: a
rājā
daśaratʰo
nāma
kaś
cid
ikṣvākunandanaḥ
rājā
daśaratʰo
nāma
kaścid
ikṣvāku-nandanaḥ
/
Halfverse: c
tasya
putro
mahātejā
rāmo
nāma
bʰaviṣyati
tasya
putro
mahā-tejā
rāmo
nāma
bʰaviṣyati
/
Verse: 5
Halfverse: a
araṇyaṃ
ca
saha
bʰrātrā
lakṣmaṇena
gamiṣyati
araṇyaṃ
ca
saha
bʰrātrā
lakṣmaṇena
gamiṣyati
/
Halfverse: c
tasminn
artʰe
niyuktaḥ
san
pitrā
satyaparākramaḥ
tasminn
artʰe
niyuktaḥ
san
pitrā
satya-parākramaḥ
/
Verse: 6
Halfverse: a
nairr̥to
rāvaṇo
nāma
tasyā
bʰāryāṃ
hariṣyati
nairr̥to
rāvaṇo
nāma
tasyā
bʰāryāṃ
hariṣyati
/
Halfverse: c
rākṣasendro
janastʰānād
avadʰyaḥ
suradānavaiḥ
rākṣasa
_indro
jana-stʰānād
avadʰyaḥ
sura-dānavaiḥ
/
Verse: 7
Halfverse: a
sā
ca
kāmaiḥ
pralobʰyantī
bʰakṣyair
bʰojyaiś
ca
maitʰilī
sā
ca
kāmaiḥ
pralobʰyantī
bʰakṣyair
bʰojyaiś
ca
maitʰilī
/
Halfverse: c
na
bʰokṣyati
mahābʰāgā
duḥkʰamagnā
yaśasvinī
na
bʰokṣyati
mahā-bʰāgā
duḥkʰa-magnā
yaśasvinī
/
Verse: 8
Halfverse: a
paramānnaṃ
tu
vaidehyā
jñātvā
dāsyati
vāsavaḥ
parama
_annaṃ
tu
vaidehyā
jñātvā
dāsyati
vāsavaḥ
/
Halfverse: c
yad
annam
amr̥taprakʰyaṃ
surāṇām
api
durlabʰam
yad
annam
amr̥ta-prakʰyaṃ
surāṇām
api
durlabʰam
/
Verse: 9
Halfverse: a
tad
annaṃ
maitʰilī
prāpya
vijñāyendrād
idaṃ
tv
iti
tad
annaṃ
maitʰilī
prāpya
vijñāya
_indrād
idaṃ
tv
iti
/
Halfverse: c
agram
uddʰr̥tya
rāmāya
bʰūtale
nirvapiṣyati
agram
uddʰr̥tya
rāmāya
bʰū-tale
nirvapiṣyati
/
Verse: 10
Halfverse: a
yadi
jīvati
me
bʰartā
lakṣmaṇena
saha
prabʰuḥ
yadi
jīvati
me
bʰartā
lakṣmaṇena
saha
prabʰuḥ
/
Halfverse: c
devatvaṃ
gatayor
vāpi
tayor
annam
idaṃ
tv
iti
devatvaṃ
gatayor
vā
_api
tayor
annam
idaṃ
tv
iti
/
Verse: 11
Halfverse: a
eṣyanty
anveṣakās
tasyā
rāmadūtāḥ
plavaṃgamāḥ
eṣyanty
anveṣakās
tasyā
rāma-dūtāḥ
plavaṃ-gamāḥ
/
Halfverse: c
ākʰyeyā
rāmamahiṣī
tvayā
tebʰyo
vihaṃgama
ākʰyeyā
rāma-mahiṣī
tvayā
tebʰyo
vihaṃ-gama
/
Verse: 12
Halfverse: a
sarvatʰā
tu
na
gantavyam
īdr̥śaḥ
kva
gamiṣyasi
sarvatʰā
tu
na
gantavyam
īdr̥śaḥ
kva
gamiṣyasi
/
Halfverse: c
deśakālau
pratīkṣasva
pakṣau
tvaṃ
pratipatsyase
deśa-kālau
pratīkṣasva
pakṣau
tvaṃ
pratipatsyase
/
Verse: 13
Halfverse: a
utsaheyam
ahaṃ
kartum
adyaiva
tvāṃ
sapakṣakam
utsaheyam
ahaṃ
kartum
adya
_eva
tvāṃ
sapakṣakam
/
Halfverse: c
ihastʰas
tvaṃ
tu
lokānāṃ
hitaṃ
kāryaṃ
kariṣyasi
ihastʰas
tvaṃ
tu
lokānāṃ
hitaṃ
kāryaṃ
kariṣyasi
/
Verse: 14
Halfverse: a
tvayāpi
kʰalu
tat
kāryaṃ
tayoś
ca
nr̥paputrayoḥ
tvayā
_api
kʰalu
tat
kāryaṃ
tayoś
ca
nr̥pa-putrayoḥ
/
Halfverse: c
brāhmaṇānāṃ
surāṇāṃ
ca
munīnāṃ
vāsavasya
ca
brāhmaṇānāṃ
surāṇāṃ
ca
munīnāṃ
vāsavasya
ca
/14/
Verse: 15
Halfverse: a
iccʰāmy
aham
api
draṣṭuṃ
bʰrātaru
rāmalakṣmaṇau
iccʰāmy
aham
api
draṣṭuṃ
bʰrātaru
rāma-lakṣmaṇau
/
Halfverse: c
neccʰe
ciraṃ
dʰārayituṃ
prāṇāṃs
tyakṣye
kalevaram
na
_iccʰe
ciraṃ
dʰārayituṃ
prāṇāṃs
tyakṣye
kalevaram
/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.