TITUS
Ramayana
Part No. 320
Previous part

Chapter: 61 
Adhyāya 61


Verse: 1 
Halfverse: a    evam uktvā muniśreṣṭʰam   arudaṃ duḥkʰito bʰr̥śam
   
evam uktvā muni-śreṣṭʰam   arudaṃ duḥkʰito bʰr̥śam /
Halfverse: c    
atʰa dʰyātvā muhūrtaṃ tu   bʰagavān idam abravīt
   
atʰa dʰyātvā muhūrtaṃ tu   bʰagavān idam abravīt /

Verse: 2 
Halfverse: a    
pakṣau ca te prapakṣau ca   punar anyau bʰaviṣyataḥ
   
pakṣau ca te prapakṣau ca   punar anyau bʰaviṣyataḥ /
Halfverse: c    
cakṣuṣī caiva prāṇāś ca   vikramaś ca balaṃ ca te
   
cakṣuṣī caiva prāṇāś ca   vikramaś ca balaṃ ca te /

Verse: 3 
Halfverse: a    
purāṇe sumahat kāryaṃ   bʰaviṣyaṃ hi mayā śrutam
   
purāṇe sumahat kāryaṃ   bʰaviṣyaṃ hi mayā śrutam /
Halfverse: c    
dr̥ṣṭaṃ me tapasā caiva   śrutvā ca viditaṃ mama
   
dr̥ṣṭaṃ me tapasā caiva   śrutvā ca viditaṃ mama /

Verse: 4 
Halfverse: a    
rājā daśaratʰo nāma   kaś cid ikṣvākunandanaḥ
   
rājā daśaratʰo nāma   kaścid ikṣvāku-nandanaḥ /
Halfverse: c    
tasya putro mahātejā   rāmo nāma bʰaviṣyati
   
tasya putro mahā-tejā   rāmo nāma bʰaviṣyati /

Verse: 5 
Halfverse: a    
araṇyaṃ ca saha bʰrātrā   lakṣmaṇena gamiṣyati
   
araṇyaṃ ca saha bʰrātrā   lakṣmaṇena gamiṣyati /
Halfverse: c    
tasminn artʰe niyuktaḥ san   pitrā satyaparākramaḥ
   
tasminn artʰe niyuktaḥ san   pitrā satya-parākramaḥ /

Verse: 6 
Halfverse: a    
nairr̥to rāvaṇo nāma   tasyā bʰāryāṃ hariṣyati
   
nairr̥to rāvaṇo nāma   tasyā bʰāryāṃ hariṣyati /
Halfverse: c    
rākṣasendro janastʰānād   avadʰyaḥ suradānavaiḥ
   
rākṣasa_indro jana-stʰānād   avadʰyaḥ sura-dānavaiḥ /

Verse: 7 
Halfverse: a    
ca kāmaiḥ pralobʰyantī   bʰakṣyair bʰojyaiś ca maitʰilī
   
ca kāmaiḥ pralobʰyantī   bʰakṣyair bʰojyaiś ca maitʰilī /
Halfverse: c    
na bʰokṣyati mahābʰāgā   duḥkʰamagnā yaśasvinī
   
na bʰokṣyati mahā-bʰāgā   duḥkʰa-magnā yaśasvinī /

Verse: 8 
Halfverse: a    
paramānnaṃ tu vaidehyā   jñātvā dāsyati vāsavaḥ
   
parama_annaṃ tu vaidehyā   jñātvā dāsyati vāsavaḥ /
Halfverse: c    
yad annam amr̥taprakʰyaṃ   surāṇām api durlabʰam
   
yad annam amr̥ta-prakʰyaṃ   surāṇām api durlabʰam /

Verse: 9 
Halfverse: a    
tad annaṃ maitʰilī prāpya   vijñāyendrād idaṃ tv iti
   
tad annaṃ maitʰilī prāpya   vijñāya_indrād idaṃ tv iti /
Halfverse: c    
agram uddʰr̥tya rāmāya   bʰūtale nirvapiṣyati
   
agram uddʰr̥tya rāmāya   bʰū-tale nirvapiṣyati /

Verse: 10 
Halfverse: a    
yadi jīvati me bʰartā   lakṣmaṇena saha prabʰuḥ
   
yadi jīvati me bʰartā   lakṣmaṇena saha prabʰuḥ /
Halfverse: c    
devatvaṃ gatayor vāpi   tayor annam idaṃ tv iti
   
devatvaṃ gatayor _api   tayor annam idaṃ tv iti /

Verse: 11 
Halfverse: a    
eṣyanty anveṣakās tasyā   rāmadūtāḥ plavaṃgamāḥ
   
eṣyanty anveṣakās tasyā   rāma-dūtāḥ plavaṃ-gamāḥ /
Halfverse: c    
ākʰyeyā rāmamahiṣī   tvayā tebʰyo vihaṃgama
   
ākʰyeyā rāma-mahiṣī   tvayā tebʰyo vihaṃ-gama /

Verse: 12 
Halfverse: a    
sarvatʰā tu na gantavyam   īdr̥śaḥ kva gamiṣyasi
   
sarvatʰā tu na gantavyam   īdr̥śaḥ kva gamiṣyasi /
Halfverse: c    
deśakālau pratīkṣasva   pakṣau tvaṃ pratipatsyase
   
deśa-kālau pratīkṣasva   pakṣau tvaṃ pratipatsyase /

Verse: 13 
Halfverse: a    
utsaheyam ahaṃ kartum   adyaiva tvāṃ sapakṣakam
   
utsaheyam ahaṃ kartum   adya_eva tvāṃ sapakṣakam /
Halfverse: c    
ihastʰas tvaṃ tu lokānāṃ   hitaṃ kāryaṃ kariṣyasi
   
ihastʰas tvaṃ tu lokānāṃ   hitaṃ kāryaṃ kariṣyasi /

Verse: 14 
Halfverse: a    
tvayāpi kʰalu tat kāryaṃ   tayoś ca nr̥paputrayoḥ
   
tvayā_api kʰalu tat kāryaṃ   tayoś ca nr̥pa-putrayoḥ /
Halfverse: c    
brāhmaṇānāṃ surāṇāṃ ca   munīnāṃ vāsavasya ca
   
brāhmaṇānāṃ surāṇāṃ ca   munīnāṃ vāsavasya ca /14/

Verse: 15 
Halfverse: a    
iccʰāmy aham api draṣṭuṃ   bʰrātaru rāmalakṣmaṇau
   
iccʰāmy aham api draṣṭuṃ   bʰrātaru rāma-lakṣmaṇau /
Halfverse: c    
neccʰe ciraṃ dʰārayituṃ   prāṇāṃs tyakṣye kalevaram
   
na_iccʰe ciraṃ dʰārayituṃ   prāṇāṃs tyakṣye kalevaram / {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.