TITUS
Ramayana
Part No. 321
Chapter: 62
Adhyāya
62
Verse: 1
Halfverse: a
etair
anyaiś
ca
bahubʰir
vākyair
vākyaviśāradaḥ
etair
anyaiś
ca
bahubʰir
vākyair
vākya-viśāradaḥ
/
Halfverse: c
māṃ
praśasyābʰyanujñāpya
praviṣṭaḥ
sa
svam
āśramam
māṃ
praśasya
_abʰyanujñāpya
praviṣṭaḥ
sa
svam
āśramam
/
Verse: 2
Halfverse: a
kandarāt
tu
visarpitvā
parvatasya
śanaiḥ
śanaiḥ
kandarāt
tu
visarpitvā
parvatasya
śanaiḥ
śanaiḥ
/
Halfverse: c
ahaṃ
vindʰyaṃ
samāruhya
bʰavataḥ
pratipālaye
ahaṃ
vindʰyaṃ
samāruhya
bʰavataḥ
pratipālaye
/
Verse: 3
Halfverse: a
adya
tv
etasya
kālasya
sāgraṃ
varṣaśataṃ
gatam
adya
tv
etasya
kālasya
sāgraṃ
varṣa-śataṃ
gatam
/
Halfverse: c
deśakālapratīkṣo
'smi
hr̥di
kr̥tvā
muner
vacaḥ
deśa-kāla-pratīkṣo
_asmi
hr̥di
kr̥tvā
muner
vacaḥ
/
Verse: 4
Halfverse: a
mahāprastʰānam
āsādya
svargate
tu
niśākare
mahā-prastʰānam
āsādya
svar-gate
tu
niśā-kare
/
Halfverse: c
māṃ
nirdahati
saṃtāpo
vitarkair
bahubʰir
vr̥tam
māṃ
nirdahati
saṃtāpo
vitarkair
bahubʰir
vr̥tam
/
Verse: 5
Halfverse: a
uttʰitāṃ
maraṇe
buddʰiṃ
muni
vākyair
nivartaye
uttʰitāṃ
maraṇe
buddʰiṃ
muni
vākyair
nivartaye
/
Halfverse: c
buddʰir
yā
tena
me
dattā
prāṇasaṃrakṣaṇāya
tu
buddʰir
yā
tena
me
dattā
prāṇa-saṃrakṣaṇāya
tu
/
Halfverse: e
sā
me
'panayate
duḥkʰaṃ
dīptevāgniśikʰā
tamaḥ
sā
me
_apanayate
duḥkʰaṃ
dīptā
_iva
_agni-śikʰā
tamaḥ
/
Verse: 6
Halfverse: a
budʰyatā
ca
mayā
vīryaṃ
rāvaṇasya
durātmanaḥ
budʰyatā
ca
mayā
vīryaṃ
rāvaṇasya
durātmanaḥ
/
Halfverse: c
putraḥ
saṃtarjito
vāgbʰir
na
trātā
maitʰilī
katʰam
putraḥ
saṃtarjito
vāgbʰir
na
trātā
maitʰilī
katʰam
/
Verse: 7
Halfverse: a
tasyā
vilapitaṃ
śrutvā
tau
ca
sītā
vinākr̥tau
tasyā
vilapitaṃ
śrutvā
tau
ca
sītā
vinā-kr̥tau
/
Halfverse: c
na
me
daśaratʰasnehāt
putreṇotpāditaṃ
priyam
na
me
daśaratʰa-snehāt
putreṇa
_utpāditaṃ
priyam
/
Verse: 8
Halfverse: a
tasya
tv
evaṃ
bruvāṇasya
saṃpāter
vānaraiḥ
saha
tasya
tv
evaṃ
bruvāṇasya
saṃpāter
vānaraiḥ
saha
/
Halfverse: c
utpetatus
tadā
pakṣau
samakṣaṃ
vanacāriṇām
utpetatus
tadā
pakṣau
samakṣaṃ
vana-cāriṇām
/
Verse: 9
Halfverse: a
sa
dr̥ṣṭvā
svāṃ
tanuṃ
pakṣair
udgatair
aruṇaccʰadaiḥ
sa
dr̥ṣṭvā
svāṃ
tanuṃ
pakṣair
udgatair
aruṇac-cʰadaiḥ
/
Halfverse: c
praharṣam
atulaṃ
lebʰe
vānarāṃś
cedam
abravīt
praharṣam
atulaṃ
lebʰe
vānarāṃś
ca
_idam
abravīt
/
Verse: 10
Halfverse: a
niśākarasya
maharṣeḥ
prabʰāvād
amitātmanaḥ
niśā-karasya
maharṣeḥ
prabʰāvād
amita
_ātmanaḥ
/
Halfverse: c
ādityaraśminirdagdʰau
pakṣau
me
punar
uttʰitau
āditya-raśmi-nirdagdʰau
pakṣau
me
punar
uttʰitau
/
Verse: 11
Halfverse: a
yauvane
vartamānasya
mamāsīd
yaḥ
parākramaḥ
yauvane
vartamānasya
mama
_āsīd
yaḥ
parākramaḥ
/
Halfverse: c
tam
evādyāvagaccʰāmi
balaṃ
pauruṣam
eva
ca
tam
eva
_adya
_avagaccʰāmi
balaṃ
pauruṣam
eva
ca
/11/
Verse: 12
Halfverse: a
sarvatʰā
kriyatāṃ
yatnaḥ
sītām
adʰigamiṣyatʰa
sarvatʰā
kriyatāṃ
yatnaḥ
sītām
adʰigamiṣyatʰa
/
Halfverse: c
pakṣalābʰo
mamāyaṃ
vaḥ
siddʰipratyaya
kārakaḥ
pakṣa-lābʰo
mama
_ayaṃ
vaḥ
siddʰi-pratyaya
kārakaḥ
/
Verse: 13
Halfverse: a
ity
uktvā
tān
harīn
sarvān
saṃpātiḥ
patatāṃ
varaḥ
ity
uktvā
tān
harīn
sarvān
saṃpātiḥ
patatāṃ
varaḥ
/
Halfverse: c
utpapāta
gireḥ
śr̥ṅgāj
jijñāsuḥ
kʰagamo
gatim
utpapāta
gireḥ
śr̥ṅgāj
jijñāsuḥ
kʰa-gamo
gatim
/
Verse: 14
Halfverse: a
tasya
tadvacanaṃ
śrutvā
prītisaṃhr̥ṣṭamānasāḥ
tasya
tad-vacanaṃ
śrutvā
prīti-saṃhr̥ṣṭa-mānasāḥ
/
Halfverse: c
babʰūvur
hariśārdūlā
vikramābʰyudayonmukʰāḥ
babʰūvur
hari-śārdūlā
vikrama
_abʰyudaya
_unmukʰāḥ
/
Verse: 15
Halfverse: a
atʰa
pavanasamānavikramāḥ
plavagavarāḥ
pratilabdʰa
pauruṣāḥ
atʰa
pavana-samāna-vikramāḥ
plavaga-varāḥ
pratilabdʰa
pauruṣāḥ
/
Halfverse: c
abʰijidabʰimukʰāṃ
diśaṃ
yayur
janakasutā
parimārgaṇonmukʰāḥ
abʰijid-abʰimukʰāṃ
diśaṃ
yayur
janaka-sutā
parimārgaṇa
_unmukʰāḥ
/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.