TITUS
Ramayana
Part No. 321
Previous part

Chapter: 62 
Adhyāya 62


Verse: 1 
Halfverse: a    etair anyaiś ca bahubʰir   vākyair vākyaviśāradaḥ
   
etair anyaiś ca bahubʰir   vākyair vākya-viśāradaḥ /
Halfverse: c    
māṃ praśasyābʰyanujñāpya   praviṣṭaḥ sa svam āśramam
   
māṃ praśasya_abʰyanujñāpya   praviṣṭaḥ sa svam āśramam /

Verse: 2 
Halfverse: a    
kandarāt tu visarpitvā   parvatasya śanaiḥ śanaiḥ
   
kandarāt tu visarpitvā   parvatasya śanaiḥ śanaiḥ /
Halfverse: c    
ahaṃ vindʰyaṃ samāruhya   bʰavataḥ pratipālaye
   
ahaṃ vindʰyaṃ samāruhya   bʰavataḥ pratipālaye /

Verse: 3 
Halfverse: a    
adya tv etasya kālasya   sāgraṃ varṣaśataṃ gatam
   
adya tv etasya kālasya   sāgraṃ varṣa-śataṃ gatam /
Halfverse: c    
deśakālapratīkṣo 'smi   hr̥di kr̥tvā muner vacaḥ
   
deśa-kāla-pratīkṣo_asmi   hr̥di kr̥tvā muner vacaḥ /

Verse: 4 
Halfverse: a    
mahāprastʰānam āsādya   svargate tu niśākare
   
mahā-prastʰānam āsādya   svar-gate tu niśā-kare /
Halfverse: c    
māṃ nirdahati saṃtāpo   vitarkair bahubʰir vr̥tam
   
māṃ nirdahati saṃtāpo   vitarkair bahubʰir vr̥tam /

Verse: 5 
Halfverse: a    
uttʰitāṃ maraṇe buddʰiṃ   muni vākyair nivartaye
   
uttʰitāṃ maraṇe buddʰiṃ   muni vākyair nivartaye /
Halfverse: c    
buddʰir tena me dattā   prāṇasaṃrakṣaṇāya tu
   
buddʰir tena me dattā   prāṇa-saṃrakṣaṇāya tu /
Halfverse: e    
me 'panayate duḥkʰaṃ   dīptevāgniśikʰā tamaḥ
   
me_apanayate duḥkʰaṃ   dīptā_iva_agni-śikʰā tamaḥ /

Verse: 6 
Halfverse: a    
budʰyatā ca mayā vīryaṃ   rāvaṇasya durātmanaḥ
   
budʰyatā ca mayā vīryaṃ   rāvaṇasya durātmanaḥ /
Halfverse: c    
putraḥ saṃtarjito vāgbʰir   na trātā maitʰilī katʰam
   
putraḥ saṃtarjito vāgbʰir   na trātā maitʰilī katʰam /

Verse: 7 
Halfverse: a    
tasyā vilapitaṃ śrutvā   tau ca sītā vinākr̥tau
   
tasyā vilapitaṃ śrutvā   tau ca sītā vinā-kr̥tau /
Halfverse: c    
na me daśaratʰasnehāt   putreṇotpāditaṃ priyam
   
na me daśaratʰa-snehāt   putreṇa_utpāditaṃ priyam /

Verse: 8 
Halfverse: a    
tasya tv evaṃ bruvāṇasya   saṃpāter vānaraiḥ saha
   
tasya tv evaṃ bruvāṇasya   saṃpāter vānaraiḥ saha /
Halfverse: c    
utpetatus tadā pakṣau   samakṣaṃ vanacāriṇām
   
utpetatus tadā pakṣau   samakṣaṃ vana-cāriṇām /

Verse: 9 
Halfverse: a    
sa dr̥ṣṭvā svāṃ tanuṃ pakṣair   udgatair aruṇaccʰadaiḥ
   
sa dr̥ṣṭvā svāṃ tanuṃ pakṣair   udgatair aruṇac-cʰadaiḥ /
Halfverse: c    
praharṣam atulaṃ lebʰe   vānarāṃś cedam abravīt
   
praharṣam atulaṃ lebʰe   vānarāṃś ca_idam abravīt /

Verse: 10 
Halfverse: a    
niśākarasya maharṣeḥ   prabʰāvād amitātmanaḥ
   
niśā-karasya maharṣeḥ   prabʰāvād amita_ātmanaḥ /
Halfverse: c    
ādityaraśminirdagdʰau   pakṣau me punar uttʰitau
   
āditya-raśmi-nirdagdʰau   pakṣau me punar uttʰitau /

Verse: 11 
Halfverse: a    
yauvane vartamānasya   mamāsīd yaḥ parākramaḥ
   
yauvane vartamānasya   mama_āsīd yaḥ parākramaḥ /
Halfverse: c    
tam evādyāvagaccʰāmi   balaṃ pauruṣam eva ca
   
tam eva_adya_avagaccʰāmi   balaṃ pauruṣam eva ca /11/

Verse: 12 
Halfverse: a    
sarvatʰā kriyatāṃ yatnaḥ   sītām adʰigamiṣyatʰa
   
sarvatʰā kriyatāṃ yatnaḥ   sītām adʰigamiṣyatʰa /
Halfverse: c    
pakṣalābʰo mamāyaṃ vaḥ   siddʰipratyaya kārakaḥ
   
pakṣa-lābʰo mama_ayaṃ vaḥ   siddʰi-pratyaya kārakaḥ /

Verse: 13 
Halfverse: a    
ity uktvā tān harīn sarvān   saṃpātiḥ patatāṃ varaḥ
   
ity uktvā tān harīn sarvān   saṃpātiḥ patatāṃ varaḥ /
Halfverse: c    
utpapāta gireḥ śr̥ṅgāj   jijñāsuḥ kʰagamo gatim
   
utpapāta gireḥ śr̥ṅgāj   jijñāsuḥ kʰa-gamo gatim /

Verse: 14 
Halfverse: a    
tasya tadvacanaṃ śrutvā   prītisaṃhr̥ṣṭamānasāḥ
   
tasya tad-vacanaṃ śrutvā   prīti-saṃhr̥ṣṭa-mānasāḥ /
Halfverse: c    
babʰūvur hariśārdūlā   vikramābʰyudayonmukʰāḥ
   
babʰūvur hari-śārdūlā   vikrama_abʰyudaya_unmukʰāḥ /

Verse: 15 
Halfverse: a    
atʰa pavanasamānavikramāḥ   plavagavarāḥ pratilabdʰa pauruṣāḥ
   
atʰa pavana-samāna-vikramāḥ   plavaga-varāḥ pratilabdʰa pauruṣāḥ /
Halfverse: c    
abʰijidabʰimukʰāṃ diśaṃ   yayur janakasutā parimārgaṇonmukʰāḥ
   
abʰijid-abʰimukʰāṃ diśaṃ   yayur janaka-sutā parimārgaṇa_unmukʰāḥ / {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.