TITUS
Ramayana
Part No. 322
Chapter: 63
Adhyāya
63
Verse: 1
Halfverse: a
ākʰyātā
gr̥dʰrarājena
samutpatya
plavaṃgamāḥ
ākʰyātā
gr̥dʰra-rājena
samutpatya
plavaṃ-gamāḥ
/
Halfverse: c
saṃgatāḥ
prītisaṃyuktā
vineduḥ
siṃhavikramāḥ
saṃgatāḥ
prīti-saṃyuktā
vineduḥ
siṃha-vikramāḥ
/
Verse: 2
Halfverse: a
saṃpāter
vacanaṃ
śrutvā
harayo
rāvaṇakṣayam
saṃpāter
vacanaṃ
śrutvā
harayo
rāvaṇa-kṣayam
/
Halfverse: c
hr̥ṣṭāḥ
sāgaram
ājagmuḥ
sītādarśanakāṅkṣiṇaḥ
hr̥ṣṭāḥ
sāgaram
ājagmuḥ
sītā-darśana-kāṅkṣiṇaḥ
/
Verse: 3
Halfverse: a
abʰikramya
tu
taṃ
deśaṃ
dadr̥śur
bʰīmavikramāḥ
abʰikramya
tu
taṃ
deśaṃ
dadr̥śur
bʰīma-vikramāḥ
/
Halfverse: c
kr̥tsnaṃ
lokasya
mahataḥ
pratibimbam
iva
stʰitam
kr̥tsnaṃ
lokasya
mahataḥ
pratibimbam
iva
stʰitam
/
Verse: 4
Halfverse: a
dakṣiṇasya
samudrasya
samāsādyottarāṃ
diśam
dakṣiṇasya
samudrasya
samāsādya
_uttarāṃ
diśam
/
Halfverse: c
saṃniveśaṃ
tataś
cakruḥ
sahitā
vānarottamāḥ
saṃniveśaṃ
tataś
cakruḥ
sahitā
vānara
_uttamāḥ
/
Verse: 5
Halfverse: a
sattvair
mahadbʰir
vikr̥taiḥ
krīḍadbʰir
vividʰair
jale
sattvair
mahadbʰir
vikr̥taiḥ
krīḍadbʰir
vividʰair
jale
/
Halfverse: c
vyāttāsyaiḥ
sumahākāyair
ūrmibʰiś
ca
samākulam
vyātta
_āsyaiḥ
sumahā-kāyair
ūrmibʰiś
ca
samākulam
/
Verse: 6
Halfverse: a
prasuptam
iva
cānyatra
krīḍantam
iva
cānyataḥ
prasuptam
iva
ca
_anyatra
krīḍantam
iva
ca
_anyataḥ
/
Halfverse: c
kva
cit
parvatamātraiś
ca
jalarāśibʰir
āvr̥tam
kvacit
parvata-mātraiś
ca
jala-rāśibʰir
āvr̥tam
/
Verse: 7
Halfverse: a
saṃkulaṃ
dānavendraiś
ca
pātālatalavāsibʰiḥ
saṃkulaṃ
dānava
_indraiś
ca
pātāla-tala-vāsibʰiḥ
/
Halfverse: c
romaharṣakaraṃ
dr̥ṣṭvā
viṣeduḥ
kapikuñjarāḥ
roma-harṣa-karaṃ
dr̥ṣṭvā
viṣeduḥ
kapikuñjarāḥ
/
Verse: 8
Halfverse: a
ākāśam
iva
duṣpāraṃ
sāgaraṃ
prekṣya
vānarāḥ
ākāśam
iva
duṣpāraṃ
sāgaraṃ
prekṣya
vānarāḥ
/
Halfverse: c
viṣeduḥ
sahasā
sarve
katʰaṃ
kāryam
iti
bruvan
viṣeduḥ
sahasā
sarve
katʰaṃ
kāryam
iti
bruvan
/
Verse: 9
Halfverse: a
viṣaṇṇāṃ
vāhinīṃ
dr̥ṣṭvā
sāgarasya
nirīkṣaṇāt
viṣaṇṇāṃ
vāhinīṃ
dr̥ṣṭvā
sāgarasya
nirīkṣaṇāt
/
Halfverse: c
āśvāsayām
āsa
harīn
bʰayārtān
harisattamaḥ
āśvāsayām
āsa
harīn
bʰaya
_ārtān
hari-sattamaḥ
/
Verse: 10
Halfverse: a
na
niṣādena
naḥ
kāryaṃ
viṣādo
doṣavattaraḥ
na
niṣādena
naḥ
kāryaṃ
viṣādo
doṣavattaraḥ
/
Halfverse: c
viṣādo
hanti
puruṣaṃ
bālaṃ
kruddʰa
ivoragaḥ
viṣādo
hanti
puruṣaṃ
bālaṃ
kruddʰa
iva
_uragaḥ
/
Verse: 11
Halfverse: a
viṣādo
'yaṃ
prasahate
vikrame
paryupastʰite
viṣādo
_ayaṃ
prasahate
vikrame
paryupastʰite
/
Halfverse: c
tejasā
tasya
hīnasya
puruṣārtʰo
na
sidʰyati
tejasā
tasya
hīnasya
puruṣa
_artʰo
na
sidʰyati
/
Verse: 12
Halfverse: a
tasyāṃ
rātryāṃ
vyatītāyām
aṅgado
vānaraiḥ
saha
tasyāṃ
rātryāṃ
vyatītāyām
aṅgado
vānaraiḥ
saha
/
Halfverse: c
harivr̥ddʰaiḥ
samāgamya
punar
mantram
amantrayat
hari-vr̥ddʰaiḥ
samāgamya
punar
mantram
amantrayat
/
Verse: 13
Halfverse: a
sā
vānarāṇāṃ
dʰvajinī
parivāryāṅgadaṃ
babʰau
sā
vānarāṇāṃ
dʰvajinī
parivārya
_aṅgadaṃ
babʰau
/
Halfverse: c
vāsavaṃ
parivāryeva
marutāṃ
vāhinī
stʰitā
vāsavaṃ
parivārya
_iva
marutāṃ
vāhinī
stʰitā
/
Verse: 14
Halfverse: a
ko
'nyas
tāṃ
vānarīṃ
senāṃ
śaktaḥ
stambʰayituṃ
bʰavet
ko
_anyas
tāṃ
vānarīṃ
senāṃ
śaktaḥ
stambʰayituṃ
bʰavet
/
Halfverse: c
anyatra
vālitanayād
anyatra
ca
hanūmataḥ
anyatra
vāli-tanayād
anyatra
ca
hanūmataḥ
/
Verse: 15
Halfverse: a
tatas
tān
harivr̥ddʰāṃś
ca
tac
ca
sainyam
ariṃdamaḥ
tatas
tān
hari-vr̥ddʰāṃś
ca
tac
ca
sainyam
ariṃ-damaḥ
/
Halfverse: c
anumānyāṅgadaḥ
śrīmān
vākyam
artʰavad
abravīt
anumānya
_aṅgadaḥ
śrīmān
vākyam
artʰavad
abravīt
/
Verse: 16
Halfverse: a
ka
idānīṃ
mahātejā
laṅgʰayiṣyati
sāgaram
ka
idānīṃ
mahā-tejā
laṅgʰayiṣyati
sāgaram
/
Halfverse: c
kaḥ
kariṣyati
sugrīvaṃ
satyasaṃdʰam
ariṃdamam
kaḥ
kariṣyati
sugrīvaṃ
satya-saṃdʰam
ariṃ-damam
/
Verse: 17
Halfverse: a
ko
vīro
yojanaśataṃ
laṅgʰayeta
plavaṃgamāḥ
ko
vīro
yojana-śataṃ
laṅgʰayeta
plavaṃ-gamāḥ
/
Halfverse: c
imāṃś
ca
yūtʰapān
sarvān
mocayet
ko
mahābʰayāt
imāṃś
ca
yūtʰapān
sarvān
mocayet
ko
mahā-bʰayāt
/
Verse: 18
Halfverse: a
kasya
prasādād
dārāṃś
ca
putrāṃś
caiva
gr̥hāṇi
ca
kasya
prasādād
dārāṃś
ca
putrāṃś
caiva
gr̥hāṇi
ca
/
Halfverse: c
ito
nivr̥ttāḥ
paśyema
siddʰārtʰāḥ
sukʰino
vayam
ito
nivr̥ttāḥ
paśyema
siddʰa
_artʰāḥ
sukʰino
vayam
/
Verse: 19
Halfverse: a
kasya
prasādād
rāmaṃ
ca
lakṣmaṇaṃ
ca
mahābalam
kasya
prasādād
rāmaṃ
ca
lakṣmaṇaṃ
ca
mahā-balam
/
Halfverse: c
abʰigaccʰema
saṃhr̥ṣṭāḥ
sugrīvaṃ
ca
mahābalam
abʰigaccʰema
saṃhr̥ṣṭāḥ
sugrīvaṃ
ca
mahā-balam
/
Verse: 20
Halfverse: a
yadi
kaś
cit
samartʰo
vaḥ
sāgaraplavane
hariḥ
yadi
kaścit
samartʰo
vaḥ
sāgara-plavane
hariḥ
/
Halfverse: c
sa
dadātv
iha
naḥ
śīgʰraṃ
puṇyām
abʰayadakṣiṇām
sa
dadātv
iha
naḥ
śīgʰraṃ
puṇyām
abʰaya-dakṣiṇām
/
Verse: 21
Halfverse: a
aṅgadasya
vacaḥ
śrutvā
na
kaś
cit
kiṃ
cid
abravīt
aṅgadasya
vacaḥ
śrutvā
na
kaścit
kiṃcid
abravīt
/
Halfverse: c
stimitevābʰavat
sarvā
sā
tatra
harivāhinī
stimitā
_iva
_abʰavat
sarvā
sā
tatra
hari-vāhinī
/
Verse: 22
Halfverse: a
punar
evāṅgadaḥ
prāha
tān
harīn
harisattamaḥ
punar
eva
_aṅgadaḥ
prāha
tān
harīn
hari-sattamaḥ
/
Halfverse: c
sarve
balavatāṃ
śreṣṭʰā
bʰavanto
dr̥ḍʰavikramāḥ
sarve
balavatāṃ
śreṣṭʰā
bʰavanto
dr̥ḍʰa-vikramāḥ
/
Verse: 23
Halfverse: a
vyapadeśya
kule
jātāḥ
pūjitāś
cāpy
abʰīkṣṇaśaḥ
vyapadeśya
kule
jātāḥ
pūjitāś
ca
_apy
abʰīkṣṇaśaḥ
/
Halfverse: c
na
hi
vo
gamane
saṃgaḥ
kadā
cid
api
kasya
cit
na
hi
vo
gamane
saṃgaḥ
kadācid
api
kasyacit
/
Verse: 24
Halfverse: a
bruvadʰvaṃ
yasya
yā
śaktir
gamane
plavagarṣabʰāḥ
bruvadʰvaṃ
yasya
yā
śaktir
gamane
plavaga-r̥ṣabʰāḥ
/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.