TITUS
Ramayana
Part No. 322
Previous part

Chapter: 63 
Adhyāya 63


Verse: 1 
Halfverse: a    ākʰyātā gr̥dʰrarājena   samutpatya plavaṃgamāḥ
   
ākʰyātā gr̥dʰra-rājena   samutpatya plavaṃ-gamāḥ /
Halfverse: c    
saṃgatāḥ prītisaṃyuktā   vineduḥ siṃhavikramāḥ
   
saṃgatāḥ prīti-saṃyuktā   vineduḥ siṃha-vikramāḥ /

Verse: 2 
Halfverse: a    
saṃpāter vacanaṃ śrutvā   harayo rāvaṇakṣayam
   
saṃpāter vacanaṃ śrutvā   harayo rāvaṇa-kṣayam /
Halfverse: c    
hr̥ṣṭāḥ sāgaram ājagmuḥ   sītādarśanakāṅkṣiṇaḥ
   
hr̥ṣṭāḥ sāgaram ājagmuḥ   sītā-darśana-kāṅkṣiṇaḥ /

Verse: 3 
Halfverse: a    
abʰikramya tu taṃ deśaṃ   dadr̥śur bʰīmavikramāḥ
   
abʰikramya tu taṃ deśaṃ   dadr̥śur bʰīma-vikramāḥ /
Halfverse: c    
kr̥tsnaṃ lokasya mahataḥ   pratibimbam iva stʰitam
   
kr̥tsnaṃ lokasya mahataḥ   pratibimbam iva stʰitam /

Verse: 4 
Halfverse: a    
dakṣiṇasya samudrasya   samāsādyottarāṃ diśam
   
dakṣiṇasya samudrasya   samāsādya_uttarāṃ diśam /
Halfverse: c    
saṃniveśaṃ tataś cakruḥ   sahitā vānarottamāḥ
   
saṃniveśaṃ tataś cakruḥ   sahitā vānara_uttamāḥ /

Verse: 5 
Halfverse: a    
sattvair mahadbʰir vikr̥taiḥ   krīḍadbʰir vividʰair jale
   
sattvair mahadbʰir vikr̥taiḥ   krīḍadbʰir vividʰair jale /
Halfverse: c    
vyāttāsyaiḥ sumahākāyair   ūrmibʰiś ca samākulam
   
vyātta_āsyaiḥ sumahā-kāyair   ūrmibʰiś ca samākulam /

Verse: 6 
Halfverse: a    
prasuptam iva cānyatra   krīḍantam iva cānyataḥ
   
prasuptam iva ca_anyatra   krīḍantam iva ca_anyataḥ /
Halfverse: c    
kva cit parvatamātraiś ca   jalarāśibʰir āvr̥tam
   
kvacit parvata-mātraiś ca   jala-rāśibʰir āvr̥tam /

Verse: 7 
Halfverse: a    
saṃkulaṃ dānavendraiś ca   pātālatalavāsibʰiḥ
   
saṃkulaṃ dānava_indraiś ca   pātāla-tala-vāsibʰiḥ /
Halfverse: c    
romaharṣakaraṃ dr̥ṣṭvā   viṣeduḥ kapikuñjarāḥ
   
roma-harṣa-karaṃ dr̥ṣṭvā   viṣeduḥ kapikuñjarāḥ /

Verse: 8 
Halfverse: a    
ākāśam iva duṣpāraṃ   sāgaraṃ prekṣya vānarāḥ
   
ākāśam iva duṣpāraṃ   sāgaraṃ prekṣya vānarāḥ /
Halfverse: c    
viṣeduḥ sahasā sarve   katʰaṃ kāryam iti bruvan
   
viṣeduḥ sahasā sarve   katʰaṃ kāryam iti bruvan /

Verse: 9 
Halfverse: a    
viṣaṇṇāṃ vāhinīṃ dr̥ṣṭvā   sāgarasya nirīkṣaṇāt
   
viṣaṇṇāṃ vāhinīṃ dr̥ṣṭvā   sāgarasya nirīkṣaṇāt /
Halfverse: c    
āśvāsayām āsa harīn   bʰayārtān harisattamaḥ
   
āśvāsayām āsa harīn   bʰaya_ārtān hari-sattamaḥ /

Verse: 10 
Halfverse: a    
na niṣādena naḥ kāryaṃ   viṣādo doṣavattaraḥ
   
na niṣādena naḥ kāryaṃ   viṣādo doṣavattaraḥ /
Halfverse: c    
viṣādo hanti puruṣaṃ   bālaṃ kruddʰa ivoragaḥ
   
viṣādo hanti puruṣaṃ   bālaṃ kruddʰa iva_uragaḥ /

Verse: 11 
Halfverse: a    
viṣādo 'yaṃ prasahate   vikrame paryupastʰite
   
viṣādo_ayaṃ prasahate   vikrame paryupastʰite /
Halfverse: c    
tejasā tasya hīnasya   puruṣārtʰo na sidʰyati
   
tejasā tasya hīnasya   puruṣa_artʰo na sidʰyati /

Verse: 12 
Halfverse: a    
tasyāṃ rātryāṃ vyatītāyām   aṅgado vānaraiḥ saha
   
tasyāṃ rātryāṃ vyatītāyām   aṅgado vānaraiḥ saha /
Halfverse: c    
harivr̥ddʰaiḥ samāgamya   punar mantram amantrayat
   
hari-vr̥ddʰaiḥ samāgamya   punar mantram amantrayat /

Verse: 13 
Halfverse: a    
vānarāṇāṃ dʰvajinī   parivāryāṅgadaṃ babʰau
   
vānarāṇāṃ dʰvajinī   parivārya_aṅgadaṃ babʰau /
Halfverse: c    
vāsavaṃ parivāryeva   marutāṃ vāhinī stʰitā
   
vāsavaṃ parivārya_iva   marutāṃ vāhinī stʰitā /

Verse: 14 
Halfverse: a    
ko 'nyas tāṃ vānarīṃ senāṃ   śaktaḥ stambʰayituṃ bʰavet
   
ko_anyas tāṃ vānarīṃ senāṃ   śaktaḥ stambʰayituṃ bʰavet /
Halfverse: c    
anyatra vālitanayād   anyatra ca hanūmataḥ
   
anyatra vāli-tanayād   anyatra ca hanūmataḥ /

Verse: 15 
Halfverse: a    
tatas tān harivr̥ddʰāṃś ca   tac ca sainyam ariṃdamaḥ
   
tatas tān hari-vr̥ddʰāṃś ca   tac ca sainyam ariṃ-damaḥ /
Halfverse: c    
anumānyāṅgadaḥ śrīmān   vākyam artʰavad abravīt
   
anumānya_aṅgadaḥ śrīmān   vākyam artʰavad abravīt /

Verse: 16 
Halfverse: a    
ka idānīṃ mahātejā   laṅgʰayiṣyati sāgaram
   
ka idānīṃ mahā-tejā   laṅgʰayiṣyati sāgaram /
Halfverse: c    
kaḥ kariṣyati sugrīvaṃ   satyasaṃdʰam ariṃdamam
   
kaḥ kariṣyati sugrīvaṃ   satya-saṃdʰam ariṃ-damam /

Verse: 17 
Halfverse: a    
ko vīro yojanaśataṃ   laṅgʰayeta plavaṃgamāḥ
   
ko vīro yojana-śataṃ   laṅgʰayeta plavaṃ-gamāḥ /
Halfverse: c    
imāṃś ca yūtʰapān sarvān   mocayet ko mahābʰayāt
   
imāṃś ca yūtʰapān sarvān   mocayet ko mahā-bʰayāt /

Verse: 18 
Halfverse: a    
kasya prasādād dārāṃś ca   putrāṃś caiva gr̥hāṇi ca
   
kasya prasādād dārāṃś ca   putrāṃś caiva gr̥hāṇi ca /
Halfverse: c    
ito nivr̥ttāḥ paśyema   siddʰārtʰāḥ sukʰino vayam
   
ito nivr̥ttāḥ paśyema   siddʰa_artʰāḥ sukʰino vayam /

Verse: 19 
Halfverse: a    
kasya prasādād rāmaṃ ca   lakṣmaṇaṃ ca mahābalam
   
kasya prasādād rāmaṃ ca   lakṣmaṇaṃ ca mahā-balam /
Halfverse: c    
abʰigaccʰema saṃhr̥ṣṭāḥ   sugrīvaṃ ca mahābalam
   
abʰigaccʰema saṃhr̥ṣṭāḥ   sugrīvaṃ ca mahā-balam /

Verse: 20 
Halfverse: a    
yadi kaś cit samartʰo vaḥ   sāgaraplavane hariḥ
   
yadi kaścit samartʰo vaḥ   sāgara-plavane hariḥ /
Halfverse: c    
sa dadātv iha naḥ śīgʰraṃ   puṇyām abʰayadakṣiṇām
   
sa dadātv iha naḥ śīgʰraṃ   puṇyām abʰaya-dakṣiṇām /

Verse: 21 
Halfverse: a    
aṅgadasya vacaḥ śrutvā   na kaś cit kiṃ cid abravīt
   
aṅgadasya vacaḥ śrutvā   na kaścit kiṃcid abravīt /
Halfverse: c    
stimitevābʰavat sarvā    tatra harivāhinī
   
stimitā_iva_abʰavat sarvā    tatra hari-vāhinī /

Verse: 22 
Halfverse: a    
punar evāṅgadaḥ prāha   tān harīn harisattamaḥ
   
punar eva_aṅgadaḥ prāha   tān harīn hari-sattamaḥ /
Halfverse: c    
sarve balavatāṃ śreṣṭʰā   bʰavanto dr̥ḍʰavikramāḥ
   
sarve balavatāṃ śreṣṭʰā   bʰavanto dr̥ḍʰa-vikramāḥ /

Verse: 23 
Halfverse: a    
vyapadeśya kule jātāḥ   pūjitāś cāpy abʰīkṣṇaśaḥ
   
vyapadeśya kule jātāḥ   pūjitāś ca_apy abʰīkṣṇaśaḥ /
Halfverse: c    
na hi vo gamane saṃgaḥ   kadā cid api kasya cit
   
na hi vo gamane saṃgaḥ   kadācid api kasyacit /

Verse: 24 
Halfverse: a    
bruvadʰvaṃ yasya śaktir   gamane plavagarṣabʰāḥ
   
bruvadʰvaṃ yasya śaktir   gamane plavaga-r̥ṣabʰāḥ / {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.