TITUS
Ramayana
Part No. 323
Chapter: 64
Adhyāya
64
Verse: 1
Halfverse: a
tato
'ṅgadavacaḥ
śrutvā
sarve
te
vānarottamāḥ
tato
_aṅgada-vacaḥ
śrutvā
sarve
te
vānara
_uttamāḥ
/
Halfverse: c
svaṃ
svaṃ
gatau
samutsāham
āhus
tatra
yatʰākramam
svaṃ
svaṃ
gatau
samutsāham
āhus
tatra
yatʰā-kramam
/
Verse: 2
Halfverse: a
gajo
gavākṣo
gavayaḥ
śarabʰo
gandʰamādanaḥ
gajo
gava
_akṣo
gavayaḥ
śarabʰo
gandʰa-mādanaḥ
/
Halfverse: c
maindaś
ca
dvividaś
caiva
suṣeṇo
jāmbavāṃs
tatʰā
maindaś
ca
dvividaś
caiva
suṣeṇo
jāmbavāṃs
tatʰā
/
Verse: 3
Halfverse: a
ābabʰāṣe
gajas
tatra
plaveyaṃ
daśayojanam
ābabʰāṣe
gajas
tatra
plaveyaṃ
daśa-yojanam
/
Halfverse: c
gavākṣo
yojanāny
āha
gamiṣyāmīti
viṃśatim
gava
_akṣo
yojanāny
āha
gamiṣyāmi
_iti
viṃśatim
/
Verse: 4
Halfverse: a
gavayo
vānaras
tatra
vānarāṃs
tān
uvāca
ha
gavayo
vānaras
tatra
vānarāṃs
tān
uvāca
ha
/
Halfverse: c
triṃśataṃ
tu
gamiṣyāmi
yojanānāṃ
plavaṃgamāḥ
triṃśataṃ
tu
gamiṣyāmi
yojanānāṃ
plavaṃ-gamāḥ
/
Verse: 5
Halfverse: a
śarabʰo
vānaras
tatra
vānarāṃs
tān
uvāca
ha
śarabʰo
vānaras
tatra
vānarāṃs
tān
uvāca
ha
/
Halfverse: c
catvāriṃśad
gamiṣyāmi
yojanānāṃ
na
saṃśayaḥ
catvāriṃśad
gamiṣyāmi
yojanānāṃ
na
saṃśayaḥ
/
Verse: 6
Halfverse: a
vānarāṃs
tu
mahātejā
abravīd
gandʰamādanaḥ
vānarāṃs
tu
mahā-tejā
abravīd
gandʰa-mādanaḥ
/
Halfverse: c
yojanānāṃ
gamiṣyāmi
pañcāśat
tu
na
saṃśayaḥ
yojanānāṃ
gamiṣyāmi
pañcāśat
tu
na
saṃśayaḥ
/
Verse: 7
Halfverse: a
maindas
tu
vānaras
tatra
vānarāṃs
tān
uvāca
ha
maindas
tu
vānaras
tatra
vānarāṃs
tān
uvāca
ha
/
Halfverse: c
yojanānāṃ
paraṃ
ṣaṣṭim
ahaṃ
plavitum
utsahe
yojanānāṃ
paraṃ
ṣaṣṭim
ahaṃ
plavitum
utsahe
/
Verse: 8
Halfverse: a
tatas
tatra
mahātejā
dvividaḥ
pratyabʰāṣata
tatas
tatra
mahā-tejā
dvividaḥ
pratyabʰāṣata
/
Halfverse: c
gamiṣyāmi
na
saṃdehaḥ
saptatiṃ
yojanāny
aham
gamiṣyāmi
na
saṃdehaḥ
saptatiṃ
yojanāny
aham
/
Verse: 9
Halfverse: a
suṣeṇas
tu
hariśreṣṭʰaḥ
proktavān
kapisattamān
suṣeṇas
tu
hari-śreṣṭʰaḥ
proktavān
kapi-sattamān
/
Halfverse: c
aśītiṃ
yojanānāṃ
tu
plaveyaṃ
plavagarṣabʰāḥ
aśītiṃ
yojanānāṃ
tu
plaveyaṃ
plavaga-r̥ṣabʰāḥ
/
Verse: 10
Halfverse: a
teṣāṃ
katʰayatāṃ
tatra
sarvāṃs
tān
anumānya
ca
teṣāṃ
katʰayatāṃ
tatra
sarvāṃs
tān
anumānya
ca
/
Halfverse: c
tato
vr̥ddʰatamas
teṣāṃ
jāmbavān
pratyabʰāṣata
tato
vr̥ddʰatamas
teṣāṃ
jāmbavān
pratyabʰāṣata
/
Verse: 11
Halfverse: a
pūrvam
asmākam
apy
āsīt
kaś
cid
gatiparākramaḥ
pūrvam
asmākam
apy
āsīt
kaścid
gati-parākramaḥ
/
Halfverse: c
te
vayaṃ
vayasaḥ
pāram
anuprāptāḥ
sma
sāmpratam
te
vayaṃ
vayasaḥ
pāram
anuprāptāḥ
sma
sāmpratam
/
Verse: 12
Halfverse: a
kiṃ
tu
naivaṃ
gate
śakyam
idaṃ
kāryam
upekṣitum
kiṃ
tu
na
_evaṃ
gate
śakyam
idaṃ
kāryam
upekṣitum
/
Halfverse: c
yad
artʰaṃ
kapirājaś
ca
rāmaś
ca
kr̥taniścayau
yad
artʰaṃ
kapi-rājaś
ca
rāmaś
ca
kr̥ta-niścayau
/
Verse: 13
Halfverse: a
sāmprataṃ
kālabʰedena
yā
gatis
tāṃ
nibodʰata
sāmprataṃ
kāla-bʰedena
yā
gatis
tāṃ
nibodʰata
/
Halfverse: c
navatiṃ
yojanānāṃ
tu
gamiṣyāmi
na
saṃśayaḥ
navatiṃ
yojanānāṃ
tu
gamiṣyāmi
na
saṃśayaḥ
/
Verse: 14
Halfverse: a
tāṃś
ca
sarvān
hariśreṣṭʰāñ
jāmbavān
punar
abravīt
tāṃś
ca
sarvān
hari-śreṣṭʰān
jāmbavān
punar
abravīt
/
Halfverse: c
na
kʰalv
etāvad
evāsīd
gamane
me
parākramaḥ
na
kʰalv
etāvad
eva
_āsīd
gamane
me
parākramaḥ
/
Verse: 15
Halfverse: a
mayā
mahābalaiś
caiva
yajñe
viṣṇuḥ
sanātanaḥ
mayā
mahā-balaiś
caiva
yajñe
viṣṇuḥ
sanātanaḥ
/
Halfverse: c
pradakṣiṇīkr̥taḥ
pūrvaṃ
kramamāṇas
trivikramaḥ
pradakṣiṇī-kr̥taḥ
pūrvaṃ
kramamāṇas
trivikramaḥ
/
Verse: 16
Halfverse: a
sa
idānīm
ahaṃ
vr̥ddʰaḥ
plavane
mandavikramaḥ
sa
idānīm
ahaṃ
vr̥ddʰaḥ
plavane
mandavikramaḥ
/
Halfverse: c
yauvane
ca
tadāsīn
me
balam
apratimaṃ
paraiḥ
yauvane
ca
tadā
_āsīn
me
balam
apratimaṃ
paraiḥ
/
Verse: 17
Halfverse: a
saṃpraty
etāvatīṃ
śaktiṃ
gamane
tarkayāmy
aham
saṃpraty
etāvatīṃ
śaktiṃ
gamane
tarkayāmy
aham
/
Halfverse: c
naitāvatā
ca
saṃsiddʰiḥ
kāryasyāsya
bʰaviṣyati
na
_etāvatā
ca
saṃsiddʰiḥ
kāryasya
_asya
bʰaviṣyati
/
Verse: 18
Halfverse: a
atʰottaram
udārārtʰam
abravīd
aṅgadas
tadā
atʰa
_uttaram
udāra
_artʰam
abravīd
aṅgadas
tadā
/
Halfverse: c
anumānya
mahāprājño
jāmbavantaṃ
mahākapim
anumānya
mahā-prājño
jāmbavantaṃ
mahā-kapim
/
Verse: 19
Halfverse: a
aham
etad
gamiṣyāmi
yojanānāṃ
śataṃ
mahat
aham
etad
gamiṣyāmi
yojanānāṃ
śataṃ
mahat
/
Halfverse: c
nivartane
tu
me
śaktiḥ
syān
na
veti
na
niścitam
nivartane
tu
me
śaktiḥ
syān
na
vā
_iti
na
niścitam
/
Verse: 20
Halfverse: a
tam
uvāca
hariśreṣṭʰo
jāmbavān
vākyakovidaḥ
tam
uvāca
hari-śreṣṭʰo
jāmbavān
vākya-kovidaḥ
/
Halfverse: c
jñāyate
gamane
śaktis
tava
haryr̥kṣasattama
jñāyate
gamane
śaktis
tava
hary-r̥kṣa-sattama
/
Verse: 21
Halfverse: a
kāmaṃ
śatasahasraṃ
vā
na
hy
eṣa
vidʰir
ucyate
kāmaṃ
śata-sahasraṃ
vā
na
hy
eṣa
vidʰir
ucyate
/
Halfverse: c
yojanānāṃ
bʰavāñ
śakto
gantuṃ
pratinivartitum
yojanānāṃ
bʰavān
śakto
gantuṃ
pratinivartitum
/
Verse: 22
Halfverse: a
na
hi
preṣayitā
tata
svāmī
preṣyaḥ
katʰaṃ
cana
na
hi
preṣayitā
tata
svāmī
preṣyaḥ
katʰaṃcana
/
Halfverse: c
bʰavatāyaṃ
janaḥ
sarvaḥ
preṣyaḥ
plavagasattama
bʰavata
_ayaṃ
janaḥ
sarvaḥ
preṣyaḥ
plavaga-sattama
/
Verse: 23
Halfverse: a
bʰavān
kalatram
asmākaṃ
svāmibʰāve
vyavastʰitaḥ
bʰavān
kalatram
asmākaṃ
svāmi-bʰāve
vyavastʰitaḥ
/
Halfverse: c
svāmī
kalatraṃ
sainyasya
gatir
eṣā
paraṃtapa
svāmī
kalatraṃ
sainyasya
gatir
eṣā
paraṃ-tapa
/
Verse: 24
Halfverse: a
tasmāt
kalatravat
tāta
pratipālyaḥ
sadā
bʰavān
tasmāt
kalatravat
tāta
pratipālyaḥ
sadā
bʰavān
/
Halfverse: c
api
caitasya
kāryasya
bʰavān
mūlam
ariṃdama
api
ca
_etasya
kāryasya
bʰavān
mūlam
ariṃ-dama
/
Verse: 25
Halfverse: a
mūlam
artʰasya
saṃrakṣyam
eṣa
kāryavidāṃ
nayaḥ
mūlam
artʰasya
saṃrakṣyam
eṣa
kāryavidāṃ
nayaḥ
/
Halfverse: c
mūle
hi
sati
sidʰyanti
guṇāḥ
puṣpapʰalādayaḥ
mūle
hi
sati
sidʰyanti
guṇāḥ
puṣpa-pʰala
_ādayaḥ
/
Verse: 26
Halfverse: a
tad
bʰavān
asyā
kāryasya
sādʰane
satyavikramaḥ
tad
bʰavān
asyā
kāryasya
sādʰane
satya-vikramaḥ
/
Halfverse: c
buddʰivikramasaṃpanno
hetur
atra
paraṃtapaḥ
buddʰi-vikrama-saṃpanno
hetur
atra
paraṃ-tapaḥ
/
Verse: 27
Halfverse: a
guruś
ca
guruputraś
ca
tvaṃ
hi
naḥ
kapisattama
guruś
ca
guru-putraś
ca
tvaṃ
hi
naḥ
kapi-sattama
/
Halfverse: c
bʰavantam
āśritya
vayaṃ
samartʰā
hy
artʰasādʰane
bʰavantam
āśritya
vayaṃ
samartʰā
hy
artʰa-sādʰane
/
Verse: 28
Halfverse: a
uktavākyaṃ
mahāprājñaṃ
jāmbavantaṃ
mahākapiḥ
ukta-vākyaṃ
mahā-prājñaṃ
jāmbavantaṃ
mahā-kapiḥ
/
Halfverse: c
pratyuvācottaraṃ
vākyaṃ
vālisūnur
atʰāṅgadaḥ
pratyuvāca
_uttaraṃ
vākyaṃ
vāli-sūnur
atʰa
_aṅgadaḥ
/
Verse: 29
Halfverse: a
yadi
nāhaṃ
gamiṣyāmi
nānyo
vānarapuṃgavaḥ
yadi
na
_ahaṃ
gamiṣyāmi
na
_anyo
vānara-puṃgavaḥ
/
Halfverse: c
punaḥ
kʰalv
idam
asmābʰiḥ
kāryaṃ
prāyopaveśanam
punaḥ
kʰalv
idam
asmābʰiḥ
kāryaṃ
prāya
_upaveśanam
/
Verse: 30
Halfverse: a
na
hy
akr̥tvā
haripateḥ
saṃdeśaṃ
tasya
dʰīmataḥ
na
hy
akr̥tvā
hari-pateḥ
saṃdeśaṃ
tasya
dʰīmataḥ
/
Halfverse: c
tatrāpi
gatvā
prāṇānāṃ
paśyāmi
parirakṣaṇam
tatra
_api
gatvā
prāṇānāṃ
paśyāmi
parirakṣaṇam
/
Verse: 31
Halfverse: a
sa
hi
prasāde
cātyartʰaṃ
kope
ca
harir
īśvaraḥ
sa
hi
prasāde
ca
_atyartʰaṃ
kope
ca
harir
īśvaraḥ
/
Halfverse: c
atītya
tasya
saṃdeśaṃ
vināśo
gamane
bʰavet
atītya
tasya
saṃdeśaṃ
vināśo
gamane
bʰavet
/
Verse: 32
Halfverse: a
tad
yatʰā
hy
asya
kāryasya
na
bʰavaty
anyatʰā
gatiḥ
tad
yatʰā
hy
asya
kāryasya
na
bʰavaty
anyatʰā
gatiḥ
/
Halfverse: c
tad
bʰavān
eva
dr̥ṣṭārtʰaḥ
saṃcintayitum
arhati
tad
bʰavān
eva
dr̥ṣṭa
_artʰaḥ
saṃcintayitum
arhati
/
Verse: 33
Halfverse: a
so
'ṅgadena
tadā
vīraḥ
pratyuktaḥ
plavagarṣabʰaḥ
so
_aṅgadena
tadā
vīraḥ
pratyuktaḥ
plavaga-r̥ṣabʰaḥ
/
Halfverse: c
jāmbavān
uttaraṃ
vākyaṃ
provācedaṃ
tato
'ṅgadam
jāmbavān
uttaraṃ
vākyaṃ
provāca
_idaṃ
tato
_aṅgadam
/
Verse: 34
Halfverse: a
asya
te
vīra
kāryasya
na
kiṃ
cit
parihīyate
asya
te
vīra
kāryasya
na
kiṃcit
parihīyate
/
Halfverse: c
eṣa
saṃcodayāmy
enaṃ
yaḥ
kāryaṃ
sādʰayiṣyati
eṣa
saṃcodayāmy
enaṃ
yaḥ
kāryaṃ
sādʰayiṣyati
/
Verse: 35
Halfverse: a
tataḥ
pratītaṃ
plavatāṃ
variṣṭʰam
tataḥ
pratītaṃ
plavatāṃ
variṣṭʰam
tataḥ
pratītaṃ
plavatāṃ
variṣṭʰam
tataḥ
pratītaṃ
plavatāṃ
variṣṭʰam
/
{Gem}
Halfverse: b
ekāntam
āśritya
sukʰopaviṣṭam
ekāntam
āśritya
sukʰopaviṣṭam
eka
_antam
āśritya
sukʰa
_upaviṣṭam
eka
_antam
āśritya
sukʰa
_upaviṣṭam
/
{Gem}
Halfverse: c
saṃcodayām
āsa
haripravīro
saṃcodayām
āsa
haripravīro
saṃcodayām
āsa
hari-pravīro
saṃcodayām
āsa
hari-pravīro
/
{Gem}
Halfverse: d
haripravīraṃ
hanumantam
eva
haripravīraṃ
hanumantam
eva
haripravīraṃ
hanumantam
eva
haripravīraṃ
hanumantam
eva
/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.