TITUS
Ramayana
Part No. 323
Previous part

Chapter: 64 
Adhyāya 64


Verse: 1 
Halfverse: a    tato 'ṅgadavacaḥ śrutvā   sarve te vānarottamāḥ
   
tato_aṅgada-vacaḥ śrutvā   sarve te vānara_uttamāḥ /
Halfverse: c    
svaṃ svaṃ gatau samutsāham   āhus tatra yatʰākramam
   
svaṃ svaṃ gatau samutsāham   āhus tatra yatʰā-kramam /

Verse: 2 
Halfverse: a    
gajo gavākṣo gavayaḥ   śarabʰo gandʰamādanaḥ
   
gajo gava_akṣo gavayaḥ   śarabʰo gandʰa-mādanaḥ /
Halfverse: c    
maindaś ca dvividaś caiva   suṣeṇo jāmbavāṃs tatʰā
   
maindaś ca dvividaś caiva   suṣeṇo jāmbavāṃs tatʰā /

Verse: 3 
Halfverse: a    
ābabʰāṣe gajas tatra   plaveyaṃ daśayojanam
   
ābabʰāṣe gajas tatra   plaveyaṃ daśa-yojanam /
Halfverse: c    
gavākṣo yojanāny āha   gamiṣyāmīti viṃśatim
   
gava_akṣo yojanāny āha   gamiṣyāmi_iti viṃśatim /

Verse: 4 
Halfverse: a    
gavayo vānaras tatra   vānarāṃs tān uvāca ha
   
gavayo vānaras tatra   vānarāṃs tān uvāca ha /
Halfverse: c    
triṃśataṃ tu gamiṣyāmi   yojanānāṃ plavaṃgamāḥ
   
triṃśataṃ tu gamiṣyāmi   yojanānāṃ plavaṃ-gamāḥ /

Verse: 5 
Halfverse: a    
śarabʰo vānaras tatra   vānarāṃs tān uvāca ha
   
śarabʰo vānaras tatra   vānarāṃs tān uvāca ha /
Halfverse: c    
catvāriṃśad gamiṣyāmi   yojanānāṃ na saṃśayaḥ
   
catvāriṃśad gamiṣyāmi   yojanānāṃ na saṃśayaḥ /

Verse: 6 
Halfverse: a    
vānarāṃs tu mahātejā   abravīd gandʰamādanaḥ
   
vānarāṃs tu mahā-tejā   abravīd gandʰa-mādanaḥ /
Halfverse: c    
yojanānāṃ gamiṣyāmi   pañcāśat tu na saṃśayaḥ
   
yojanānāṃ gamiṣyāmi   pañcāśat tu na saṃśayaḥ /

Verse: 7 
Halfverse: a    
maindas tu vānaras tatra   vānarāṃs tān uvāca ha
   
maindas tu vānaras tatra   vānarāṃs tān uvāca ha /
Halfverse: c    
yojanānāṃ paraṃ ṣaṣṭim   ahaṃ plavitum utsahe
   
yojanānāṃ paraṃ ṣaṣṭim   ahaṃ plavitum utsahe /

Verse: 8 
Halfverse: a    
tatas tatra mahātejā   dvividaḥ pratyabʰāṣata
   
tatas tatra mahā-tejā   dvividaḥ pratyabʰāṣata /
Halfverse: c    
gamiṣyāmi na saṃdehaḥ   saptatiṃ yojanāny aham
   
gamiṣyāmi na saṃdehaḥ   saptatiṃ yojanāny aham /

Verse: 9 
Halfverse: a    
suṣeṇas tu hariśreṣṭʰaḥ   proktavān kapisattamān
   
suṣeṇas tu hari-śreṣṭʰaḥ   proktavān kapi-sattamān /
Halfverse: c    
aśītiṃ yojanānāṃ tu   plaveyaṃ plavagarṣabʰāḥ
   
aśītiṃ yojanānāṃ tu   plaveyaṃ plavaga-r̥ṣabʰāḥ /

Verse: 10 
Halfverse: a    
teṣāṃ katʰayatāṃ tatra   sarvāṃs tān anumānya ca
   
teṣāṃ katʰayatāṃ tatra   sarvāṃs tān anumānya ca /
Halfverse: c    
tato vr̥ddʰatamas teṣāṃ   jāmbavān pratyabʰāṣata
   
tato vr̥ddʰatamas teṣāṃ   jāmbavān pratyabʰāṣata /

Verse: 11 
Halfverse: a    
pūrvam asmākam apy āsīt   kaś cid gatiparākramaḥ
   
pūrvam asmākam apy āsīt   kaścid gati-parākramaḥ /
Halfverse: c    
te vayaṃ vayasaḥ pāram   anuprāptāḥ sma sāmpratam
   
te vayaṃ vayasaḥ pāram   anuprāptāḥ sma sāmpratam /

Verse: 12 
Halfverse: a    
kiṃ tu naivaṃ gate śakyam   idaṃ kāryam upekṣitum
   
kiṃ tu na_evaṃ gate śakyam   idaṃ kāryam upekṣitum /
Halfverse: c    
yad artʰaṃ kapirājaś ca   rāmaś ca kr̥taniścayau
   
yad artʰaṃ kapi-rājaś ca   rāmaś ca kr̥ta-niścayau /

Verse: 13 
Halfverse: a    
sāmprataṃ kālabʰedena    gatis tāṃ nibodʰata
   
sāmprataṃ kāla-bʰedena    gatis tāṃ nibodʰata /
Halfverse: c    
navatiṃ yojanānāṃ tu   gamiṣyāmi na saṃśayaḥ
   
navatiṃ yojanānāṃ tu   gamiṣyāmi na saṃśayaḥ /

Verse: 14 
Halfverse: a    
tāṃś ca sarvān hariśreṣṭʰāñ   jāmbavān punar abravīt
   
tāṃś ca sarvān hari-śreṣṭʰān   jāmbavān punar abravīt /
Halfverse: c    
na kʰalv etāvad evāsīd   gamane me parākramaḥ
   
na kʰalv etāvad eva_āsīd   gamane me parākramaḥ /

Verse: 15 
Halfverse: a    
mayā mahābalaiś caiva   yajñe viṣṇuḥ sanātanaḥ
   
mayā mahā-balaiś caiva   yajñe viṣṇuḥ sanātanaḥ /
Halfverse: c    
pradakṣiṇīkr̥taḥ pūrvaṃ   kramamāṇas trivikramaḥ
   
pradakṣiṇī-kr̥taḥ pūrvaṃ   kramamāṇas trivikramaḥ /

Verse: 16 
Halfverse: a    
sa idānīm ahaṃ vr̥ddʰaḥ   plavane mandavikramaḥ
   
sa idānīm ahaṃ vr̥ddʰaḥ   plavane mandavikramaḥ /
Halfverse: c    
yauvane ca tadāsīn me   balam apratimaṃ paraiḥ
   
yauvane ca tadā_āsīn me   balam apratimaṃ paraiḥ /

Verse: 17 
Halfverse: a    
saṃpraty etāvatīṃ śaktiṃ   gamane tarkayāmy aham
   
saṃpraty etāvatīṃ śaktiṃ   gamane tarkayāmy aham /
Halfverse: c    
naitāvatā ca saṃsiddʰiḥ   kāryasyāsya bʰaviṣyati
   
na_etāvatā ca saṃsiddʰiḥ   kāryasya_asya bʰaviṣyati /

Verse: 18 
Halfverse: a    
atʰottaram udārārtʰam   abravīd aṅgadas tadā
   
atʰa_uttaram udāra_artʰam   abravīd aṅgadas tadā /
Halfverse: c    
anumānya mahāprājño   jāmbavantaṃ mahākapim
   
anumānya mahā-prājño   jāmbavantaṃ mahā-kapim /

Verse: 19 
Halfverse: a    
aham etad gamiṣyāmi   yojanānāṃ śataṃ mahat
   
aham etad gamiṣyāmi   yojanānāṃ śataṃ mahat /
Halfverse: c    
nivartane tu me śaktiḥ   syān na veti na niścitam
   
nivartane tu me śaktiḥ   syān na _iti na niścitam /

Verse: 20 
Halfverse: a    
tam uvāca hariśreṣṭʰo   jāmbavān vākyakovidaḥ
   
tam uvāca hari-śreṣṭʰo   jāmbavān vākya-kovidaḥ /
Halfverse: c    
jñāyate gamane śaktis   tava haryr̥kṣasattama
   
jñāyate gamane śaktis   tava hary-r̥kṣa-sattama /

Verse: 21 
Halfverse: a    
kāmaṃ śatasahasraṃ    na hy eṣa vidʰir ucyate
   
kāmaṃ śata-sahasraṃ    na hy eṣa vidʰir ucyate /
Halfverse: c    
yojanānāṃ bʰavāñ śakto   gantuṃ pratinivartitum
   
yojanānāṃ bʰavān śakto   gantuṃ pratinivartitum /

Verse: 22 
Halfverse: a    
na hi preṣayitā tata   svāmī preṣyaḥ katʰaṃ cana
   
na hi preṣayitā tata   svāmī preṣyaḥ katʰaṃcana /
Halfverse: c    
bʰavatāyaṃ janaḥ sarvaḥ   preṣyaḥ plavagasattama
   
bʰavata_ayaṃ janaḥ sarvaḥ   preṣyaḥ plavaga-sattama /

Verse: 23 
Halfverse: a    
bʰavān kalatram asmākaṃ   svāmibʰāve vyavastʰitaḥ
   
bʰavān kalatram asmākaṃ   svāmi-bʰāve vyavastʰitaḥ /
Halfverse: c    
svāmī kalatraṃ sainyasya   gatir eṣā paraṃtapa
   
svāmī kalatraṃ sainyasya   gatir eṣā paraṃ-tapa /

Verse: 24 
Halfverse: a    
tasmāt kalatravat tāta   pratipālyaḥ sadā bʰavān
   
tasmāt kalatravat tāta   pratipālyaḥ sadā bʰavān /
Halfverse: c    
api caitasya kāryasya   bʰavān mūlam ariṃdama
   
api ca_etasya kāryasya   bʰavān mūlam ariṃ-dama /

Verse: 25 
Halfverse: a    
mūlam artʰasya saṃrakṣyam   eṣa kāryavidāṃ nayaḥ
   
mūlam artʰasya saṃrakṣyam   eṣa kāryavidāṃ nayaḥ /
Halfverse: c    
mūle hi sati sidʰyanti   guṇāḥ puṣpapʰalādayaḥ
   
mūle hi sati sidʰyanti   guṇāḥ puṣpa-pʰala_ādayaḥ /

Verse: 26 
Halfverse: a    
tad bʰavān asyā kāryasya   sādʰane satyavikramaḥ
   
tad bʰavān asyā kāryasya   sādʰane satya-vikramaḥ /
Halfverse: c    
buddʰivikramasaṃpanno   hetur atra paraṃtapaḥ
   
buddʰi-vikrama-saṃpanno   hetur atra paraṃ-tapaḥ /

Verse: 27 
Halfverse: a    
guruś ca guruputraś ca   tvaṃ hi naḥ kapisattama
   
guruś ca guru-putraś ca   tvaṃ hi naḥ kapi-sattama /
Halfverse: c    
bʰavantam āśritya vayaṃ   samartʰā hy artʰasādʰane
   
bʰavantam āśritya vayaṃ   samartʰā hy artʰa-sādʰane /

Verse: 28 
Halfverse: a    
uktavākyaṃ mahāprājñaṃ   jāmbavantaṃ mahākapiḥ
   
ukta-vākyaṃ mahā-prājñaṃ   jāmbavantaṃ mahā-kapiḥ /
Halfverse: c    
pratyuvācottaraṃ vākyaṃ   vālisūnur atʰāṅgadaḥ
   
pratyuvāca_uttaraṃ vākyaṃ   vāli-sūnur atʰa_aṅgadaḥ /

Verse: 29 
Halfverse: a    
yadi nāhaṃ gamiṣyāmi   nānyo vānarapuṃgavaḥ
   
yadi na_ahaṃ gamiṣyāmi   na_anyo vānara-puṃgavaḥ /
Halfverse: c    
punaḥ kʰalv idam asmābʰiḥ   kāryaṃ prāyopaveśanam
   
punaḥ kʰalv idam asmābʰiḥ   kāryaṃ prāya_upaveśanam /

Verse: 30 
Halfverse: a    
na hy akr̥tvā haripateḥ   saṃdeśaṃ tasya dʰīmataḥ
   
na hy akr̥tvā hari-pateḥ   saṃdeśaṃ tasya dʰīmataḥ /
Halfverse: c    
tatrāpi gatvā prāṇānāṃ   paśyāmi parirakṣaṇam
   
tatra_api gatvā prāṇānāṃ   paśyāmi parirakṣaṇam /

Verse: 31 
Halfverse: a    
sa hi prasāde cātyartʰaṃ   kope ca harir īśvaraḥ
   
sa hi prasāde ca_atyartʰaṃ   kope ca harir īśvaraḥ /
Halfverse: c    
atītya tasya saṃdeśaṃ   vināśo gamane bʰavet
   
atītya tasya saṃdeśaṃ   vināśo gamane bʰavet /

Verse: 32 
Halfverse: a    
tad yatʰā hy asya kāryasya   na bʰavaty anyatʰā gatiḥ
   
tad yatʰā hy asya kāryasya   na bʰavaty anyatʰā gatiḥ /
Halfverse: c    
tad bʰavān eva dr̥ṣṭārtʰaḥ   saṃcintayitum arhati
   
tad bʰavān eva dr̥ṣṭa_artʰaḥ   saṃcintayitum arhati /

Verse: 33 
Halfverse: a    
so 'ṅgadena tadā vīraḥ   pratyuktaḥ plavagarṣabʰaḥ
   
so_aṅgadena tadā vīraḥ   pratyuktaḥ plavaga-r̥ṣabʰaḥ /
Halfverse: c    
jāmbavān uttaraṃ vākyaṃ   provācedaṃ tato 'ṅgadam
   
jāmbavān uttaraṃ vākyaṃ   provāca_idaṃ tato_aṅgadam /

Verse: 34 
Halfverse: a    
asya te vīra kāryasya   na kiṃ cit parihīyate
   
asya te vīra kāryasya   na kiṃcit parihīyate /
Halfverse: c    
eṣa saṃcodayāmy enaṃ   yaḥ kāryaṃ sādʰayiṣyati
   
eṣa saṃcodayāmy enaṃ   yaḥ kāryaṃ sādʰayiṣyati /

Verse: 35 


Halfverse: a    
tataḥ pratītaṃ plavatāṃ variṣṭʰam    tataḥ pratītaṃ plavatāṃ variṣṭʰam
   
tataḥ pratītaṃ plavatāṃ variṣṭʰam    tataḥ pratītaṃ plavatāṃ variṣṭʰam / {Gem}
Halfverse: b    
ekāntam āśritya sukʰopaviṣṭam    ekāntam āśritya sukʰopaviṣṭam
   
eka_antam āśritya sukʰa_upaviṣṭam    eka_antam āśritya sukʰa_upaviṣṭam / {Gem}
Halfverse: c    
saṃcodayām āsa haripravīro    saṃcodayām āsa haripravīro
   
saṃcodayām āsa hari-pravīro    saṃcodayām āsa hari-pravīro / {Gem}
Halfverse: d    
haripravīraṃ hanumantam eva    haripravīraṃ hanumantam eva
   
haripravīraṃ hanumantam eva    haripravīraṃ hanumantam eva / {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.