TITUS
Ramayana
Part No. 324
Previous part

Chapter: 65 
Adhyāya 65


Verse: 1 
Halfverse: a    anekaśatasāhasrīṃ   viṣaṇṇāṃ harivāhinīm
   
aneka-śata-sāhasrīṃ   viṣaṇṇāṃ hari-vāhinīm /
Halfverse: c    
jāmbavān samudīkṣyaivaṃ   hanumantam atʰābravīt
   
jāmbavān samudīkṣya_evaṃ   hanumantam atʰa_abravīt /

Verse: 2 
Halfverse: a    
vīra vānaralokasya   sarvaśāstram atʰābravīt
   
vīra vānara-lokasya   sarva-śāstram atʰa_abravīt /
Halfverse: c    
tūṣṇīm ekāntam āśritya   hanuman kiṃ na jalpasi
   
tūṣṇīm eka_antam āśritya   hanuman kiṃ na jalpasi /

Verse: 3 
Halfverse: a    
hanuman harirājasya   sugrīvasya samo hy asi
   
hanuman hari-rājasya   sugrīvasya samo hy asi /
Halfverse: c    
rāmalakṣmaṇayoś cāpi   tejasā ca balena ca
   
rāma-lakṣmaṇayoś ca_api   tejasā ca balena ca /3/

Verse: 4 
Halfverse: a    
ariṣṭaneminaḥ putrau   vainateyo mahābalaḥ
   
ariṣṭa-neminaḥ putrau   vainateyo mahā-balaḥ /
Halfverse: c    
garutmān iva vikʰyāta   uttamaḥ sarvapakṣiṇām
   
garutmān iva vikʰyāta   uttamaḥ sarva-pakṣiṇām /

Verse: 5 
Halfverse: a    
bahuśo hi mayā dr̥ṣṭaḥ   sāgare sa mahābalaḥ
   
bahuśo hi mayā dr̥ṣṭaḥ   sāgare sa mahā-balaḥ /
Halfverse: c    
bʰujagān uddʰaran pakṣī   mahāvego mahāyaśāḥ
   
bʰujagān uddʰaran pakṣī   mahā-vego mahā-yaśāḥ /

Verse: 6 
Halfverse: a    
pakṣayor yad balaṃ tasya   tāvad bʰujabalaṃ tava
   
pakṣayor yad balaṃ tasya   tāvad bʰuja-balaṃ tava /
Halfverse: c    
vikramaś cāpi vegaś ca   na te tenāpahīyate
   
vikramaś ca_api vegaś ca   na te tena_apahīyate /

Verse: 7 
Halfverse: a    
balaṃ buddʰiś ca tejaś ca   sattvaṃ ca harisattama
   
balaṃ buddʰiś ca tejaś ca   sattvaṃ ca hari-sattama /
Halfverse: c    
viśiṣṭaṃ sarvabʰūteṣu   kim ātmānaṃ na budʰyase
   
viśiṣṭaṃ sarva-bʰūteṣu   kim ātmānaṃ na budʰyase /

Verse: 8 
Halfverse: a    
apsarāpsarasāṃ śreṣṭʰā   vikʰyātā puñjikastʰalā
   
apsara_apsarasāṃ śreṣṭʰā   vikʰyātā puñjika-stʰalā /
Halfverse: c    
ajñaneti parikʰyātā   patnī kesariṇo hareḥ
   
ajñanā_iti parikʰyātā   patnī kesariṇo hareḥ /

Verse: 9 
Halfverse: a    
abʰiśāpād abʰūt tāta   vānarī kāmarūpiṇī
   
abʰiśāpād abʰūt tāta   vānarī kāma-rūpiṇī /
Halfverse: c    
duhitā vānarendrasya   kuñjarasya mahātmanaḥ
   
duhitā vānara_indrasya   kuñjarasya mahātmanaḥ /

Verse: 10 
Halfverse: a    
kapitve cārusarvāṅgī   kadā cit kāmarūpiṇī
   
kapitve cāru-sarva_aṅgī   kadācit kāma-rūpiṇī /
Halfverse: c    
mānuṣaṃ vigrahaṃ kr̥tvā   yauvanottamaśālinī
   
mānuṣaṃ vigrahaṃ kr̥tvā   yauvana_uttama-śālinī /

Verse: 11 
Halfverse: a    
acarat parvatasyāgre   prāvr̥ḍambudasaṃnibʰe
   
acarat parvatasya_agre   prāvr̥ḍ-ambuda-saṃnibʰe /
Halfverse: c    
vicitramālyābʰaraṇā   mahārhakṣaumavāsinī
   
vicitra-mālya_ābʰaraṇā   mahā_arha-kṣauma-vāsinī /

Verse: 12 
Halfverse: a    
tasyā vastraṃ viśālākṣyāḥ   pītaṃ raktadaśaṃ śubʰam
   
tasyā vastraṃ viśāla_akṣyāḥ   pītaṃ rakta-daśaṃ śubʰam /
Halfverse: c    
stʰitāyāḥ parvatasyāgre   māruto 'paharac cʰanaiḥ
   
stʰitāyāḥ parvatasya_agre   māruto_apaharat śanaiḥ /

Verse: 13 
Halfverse: a    
sa dadarśa tatas tasyā   vr̥ttāv ūrū susaṃhatau
   
sa dadarśa tatas tasyā   vr̥ttāv ūrū susaṃhatau /
Halfverse: c    
stanau ca pīnau sahitau   sujātaṃ cāru cānanam
   
stanau ca pīnau sahitau   sujātaṃ cāru ca_ānanam /

Verse: 14 
Halfverse: a    
tāṃ viśālāyataśroṇīṃ   tanumadʰyāṃ yaśasvinīm
   
tāṃ viśāla_āyata-śroṇīṃ   tanu-madʰyāṃ yaśasvinīm /
Halfverse: c    
dr̥ṣṭvaiva śubʰasarvāgnīṃ   pavanaḥ kāmamohitaḥ
   
dr̥ṣṭvā_eva śubʰa-sarva_agnīṃ   pavanaḥ kāma-mohitaḥ /

Verse: 15 
Halfverse: a    
sa tāṃ bʰujābʰyāṃ pīnābʰyāṃ   paryaṣvajata mārutaḥ
   
sa tāṃ bʰujābʰyāṃ pīnābʰyāṃ   paryaṣvajata mārutaḥ /
Halfverse: c    
manmatʰāviṣṭasarvāṅgo   gatātmā tām aninditām
   
manmatʰa_āviṣṭa-sarva_aṅgo   gata_ātmā tām aninditām /

Verse: 16 
Halfverse: a    
tu tatraiva saṃbʰrāntā   suvr̥ttā vākyam abravīt
   
tu tatra_eva saṃbʰrāntā   suvr̥ttā vākyam abravīt /
Halfverse: c    
ekapatnīvratam idaṃ   ko nāśayitum iccʰati
   
eka-patnī-vratam idaṃ   ko nāśayitum iccʰati /

Verse: 17 
Halfverse: a    
añjanāyā vacaḥ śrutvā   mārutaḥ pratyabʰāṣata
   
añjanāyā vacaḥ śrutvā   mārutaḥ pratyabʰāṣata /
Halfverse: c    
na tvāṃ hiṃsāmi suśroṇi    bʰūt te subʰage bʰayam
   
na tvāṃ hiṃsāmi suśroṇi    bʰūt te subʰage bʰayam /

Verse: 18 
Halfverse: a    
manasāsmi gato yat tvāṃ   pariṣvajya yaśasvini
   
manasā_asmi gato yat tvāṃ   pariṣvajya yaśasvini /
Halfverse: c    
vīryavān buddʰisaṃpannaḥ   putras tava bʰaviṣyati
   
vīryavān buddʰi-saṃpannaḥ   putras tava bʰaviṣyati /

Verse: 19 
Halfverse: a    
abʰyuttʰitaṃ tataḥ sūryaṃ   bālo dr̥ṣṭvā mahāvane
   
abʰyuttʰitaṃ tataḥ sūryaṃ   bālo dr̥ṣṭvā mahā-vane /
Halfverse: c    
pʰalaṃ ceti jigʰr̥kṣus tvam   utplutyābʰyapato divam
   
pʰalaṃ ca_iti jigʰr̥kṣus tvam   utplutya_abʰyapato divam /

Verse: 20 
Halfverse: a    
śatāni trīṇi gatvātʰa   yojanānāṃ mahākape
   
śatāni trīṇi gatvā_atʰa   yojanānāṃ mahā-kape /
Halfverse: c    
tejasā tasya nirdʰūto   na viṣādaṃ tato gataḥ
   
tejasā tasya nirdʰūto   na viṣādaṃ tato gataḥ /

Verse: 21 
Halfverse: a    
tāvad āpatatas tūrṇam   antarikṣaṃ mahākape
   
tāvad āpatatas tūrṇam   antarikṣaṃ mahā-kape /
Halfverse: c    
kṣiptam indreṇa te vajraṃ   krodʰāviṣṭena dʰīmatā
   
kṣiptam indreṇa te vajraṃ   krodʰa_āviṣṭena dʰīmatā /

Verse: 22 
Halfverse: a    
tataḥ śailāgraśikʰare   vāmo hanur abʰajyata
   
tataḥ śaila_agra-śikʰare   vāmo hanur abʰajyata /
Halfverse: c    
tato hi nāmadʰeyaṃ te   hanumān iti kīrtyate
   
tato hi nāma-dʰeyaṃ te   hanumān iti kīrtyate /

Verse: 23 
Halfverse: a    
tatas tvāṃ nihataṃ dr̥ṣṭvā   vāyur gandʰavahaḥ svayam
   
tatas tvāṃ nihataṃ dr̥ṣṭvā   vāyur gandʰa-vahaḥ svayam /
Halfverse: c    
trailokye bʰr̥śasaṃkruddʰo   na vavau vai prabʰañjanaḥ
   
trailokye bʰr̥śa-saṃkruddʰo   na vavau vai prabʰañjanaḥ /

Verse: 24 
Halfverse: a    
saṃbʰrāntāś ca surāḥ sarve   trailokye kṣubʰite sati
   
saṃbʰrāntāś ca surāḥ sarve   trailokye kṣubʰite sati /
Halfverse: c    
prasādayanti saṃkruddʰaṃ   mārutaṃ bʰuvaneśvarāḥ
   
prasādayanti saṃkruddʰaṃ   mārutaṃ bʰuvana_īśvarāḥ /

Verse: 25 
Halfverse: a    
prasādite ca pavane   brahmā tubʰyaṃ varaṃ dadau
   
prasādite ca pavane   brahmā tubʰyaṃ varaṃ dadau /
Halfverse: c    
aśastravadʰyatāṃ tāta   samare satyavikrama
   
aśastra-vadʰyatāṃ tāta   samare satya-vikrama /

Verse: 26 
Halfverse: a    
vajrasya ca nipātena   virujaṃ tvāṃ samīkṣya ca
   
vajrasya ca nipātena   virujaṃ tvāṃ samīkṣya ca /
Halfverse: c    
sahasranetraḥ prītātmā   dadau te varam uttamam
   
sahasra-netraḥ prīta_ātmā   dadau te varam uttamam /

Verse: 27 
Halfverse: a    
svaccʰandataś ca maraṇaṃ   te bʰūyād iti vai prabʰo
   
svaccʰandataś ca maraṇaṃ   te bʰūyād iti vai prabʰo /
Halfverse: c    
sa tvaṃ kesariṇaḥ putraḥ   kṣetrajo bʰīmavikramaḥ
   
sa tvaṃ kesariṇaḥ putraḥ   kṣetrajo bʰīma-vikramaḥ /

Verse: 28 
Halfverse: a    
mārutasyaurasaḥ putras   tejasā cāpi tatsamaḥ
   
mārutasya_aurasaḥ putras   tejasā ca_api tat-samaḥ /
Halfverse: c    
tvaṃ hi vāyusuto vatsa   plavane cāpi tatsamaḥ
   
tvaṃ hi vāyu-suto vatsa   plavane ca_api tat-samaḥ /

Verse: 29 
Halfverse: a    
vayam adya gataprāṇā   bʰavān asmāsu sāmpratam
   
vayam adya gata-prāṇā   bʰavān asmāsu sāmpratam /
Halfverse: c    
dākṣyavikramasaṃpannaḥ   pakṣirāja ivāparaḥ
   
dākṣya-vikrama-saṃpannaḥ   pakṣi-rāja iva_aparaḥ /

Verse: 30 
Halfverse: a    
trivikrame mayā tāta   saśailavanakānanā
   
trivikrame mayā tāta   saśaila-vana-kānanā /
Halfverse: c    
triḥ saptakr̥tvaḥ pr̥tʰivī   parikrāntā pradakṣiṇam
   
triḥ sapta-kr̥tvaḥ pr̥tʰivī   parikrāntā pradakṣiṇam /

Verse: 31 
Halfverse: a    
tadā cauṣadʰayo 'smābʰiḥ   saṃcitā devaśāsanāt
   
tadā ca_oṣadʰayo_asmābʰiḥ   saṃcitā deva-śāsanāt /
Halfverse: c    
niṣpannam amr̥taṃ yābʰis   tadāsīn no mahad balam
   
niṣpannam amr̥taṃ yābʰis   tadā_āsīn no mahad balam /

Verse: 32 
Halfverse: a    
sa idānīm ahaṃ vr̥ddʰaḥ   parihīnaparākramaḥ
   
sa idānīm ahaṃ vr̥ddʰaḥ   parihīna-parākramaḥ /
Halfverse: c    
sāmprataṃ kālam asmākaṃ   bʰavān sarvaguṇānvitaḥ
   
sāmprataṃ kālam asmākaṃ   bʰavān sarva-guṇa_anvitaḥ /

Verse: 33 
Halfverse: a    
tad vijr̥mbʰasva vikrāntaḥ   plavatām uttamo hy asi
   
tad vijr̥mbʰasva vikrāntaḥ   plavatām uttamo hy asi /
Halfverse: c    
tvadvīryaṃ draṣṭukāmeyaṃ   sarvā vānaravāhinī
   
tvad-vīryaṃ draṣṭu-kāmā_iyaṃ   sarvā vānara-vāhinī /

Verse: 34 
Halfverse: a    
uttiṣṭʰa hariśārdūla   laṅgʰayasva mahārṇavam
   
uttiṣṭʰa hari-śārdūla   laṅgʰayasva mahā_arṇavam /
Halfverse: c    
parā hi sarvabʰūtānāṃ   hanuman gatis tava
   
parā hi sarva-bʰūtānāṃ   hanuman gatis tava /

Verse: 35 
Halfverse: a    
viṣāṇṇā harayaḥ sarve   hanuman kim upekṣase
   
viṣāṇṇā harayaḥ sarve   hanuman kim upekṣase /
Halfverse: c    
vikramasva mahāvego   viṣṇus trīn vikramān iva
   
vikramasva mahā-vego   viṣṇus trīn vikramān iva /

Verse: 36 


Halfverse: a    
tatas tu vai jāmbavatābʰicoditaḥ    tatas tu vai jāmbavatābʰicoditaḥ
   
tatas tu vai jāmbavatā_abʰicoditaḥ    tatas tu vai jāmbavatā_abʰicoditaḥ / {Gem}
Halfverse: b    
pratītavegaḥ pavanātmajaḥ kapiḥ    pratītavegaḥ pavanātmajaḥ kapiḥ
   
pratīta-vegaḥ pavana_ātmajaḥ kapiḥ    pratīta-vegaḥ pavana_ātmajaḥ kapiḥ / {Gem}
Halfverse: c    
praharṣayaṃs tāṃ harivīra vāhinīṃ    praharṣayaṃs tāṃ harivīra vāhinīṃ
   
praharṣayaṃs tāṃ hari-vīra vāhinīṃ    praharṣayaṃs tāṃ hari-vīra vāhinīṃ / {Gem}
Halfverse: d    
cakāra rūpaṃ mahad ātmanas tadā    cakāra rūpaṃ mahad ātmanas tadā
   
cakāra rūpaṃ mahad ātmanas tadā    cakāra rūpaṃ mahad ātmanas tadā / {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.