TITUS
Ramayana
Part No. 324
Chapter: 65
Adhyāya
65
Verse: 1
Halfverse: a
anekaśatasāhasrīṃ
viṣaṇṇāṃ
harivāhinīm
aneka-śata-sāhasrīṃ
viṣaṇṇāṃ
hari-vāhinīm
/
Halfverse: c
jāmbavān
samudīkṣyaivaṃ
hanumantam
atʰābravīt
jāmbavān
samudīkṣya
_evaṃ
hanumantam
atʰa
_abravīt
/
Verse: 2
Halfverse: a
vīra
vānaralokasya
sarvaśāstram
atʰābravīt
vīra
vānara-lokasya
sarva-śāstram
atʰa
_abravīt
/
Halfverse: c
tūṣṇīm
ekāntam
āśritya
hanuman
kiṃ
na
jalpasi
tūṣṇīm
eka
_antam
āśritya
hanuman
kiṃ
na
jalpasi
/
Verse: 3
Halfverse: a
hanuman
harirājasya
sugrīvasya
samo
hy
asi
hanuman
hari-rājasya
sugrīvasya
samo
hy
asi
/
Halfverse: c
rāmalakṣmaṇayoś
cāpi
tejasā
ca
balena
ca
rāma-lakṣmaṇayoś
ca
_api
tejasā
ca
balena
ca
/3/
Verse: 4
Halfverse: a
ariṣṭaneminaḥ
putrau
vainateyo
mahābalaḥ
ariṣṭa-neminaḥ
putrau
vainateyo
mahā-balaḥ
/
Halfverse: c
garutmān
iva
vikʰyāta
uttamaḥ
sarvapakṣiṇām
garutmān
iva
vikʰyāta
uttamaḥ
sarva-pakṣiṇām
/
Verse: 5
Halfverse: a
bahuśo
hi
mayā
dr̥ṣṭaḥ
sāgare
sa
mahābalaḥ
bahuśo
hi
mayā
dr̥ṣṭaḥ
sāgare
sa
mahā-balaḥ
/
Halfverse: c
bʰujagān
uddʰaran
pakṣī
mahāvego
mahāyaśāḥ
bʰujagān
uddʰaran
pakṣī
mahā-vego
mahā-yaśāḥ
/
Verse: 6
Halfverse: a
pakṣayor
yad
balaṃ
tasya
tāvad
bʰujabalaṃ
tava
pakṣayor
yad
balaṃ
tasya
tāvad
bʰuja-balaṃ
tava
/
Halfverse: c
vikramaś
cāpi
vegaś
ca
na
te
tenāpahīyate
vikramaś
ca
_api
vegaś
ca
na
te
tena
_apahīyate
/
Verse: 7
Halfverse: a
balaṃ
buddʰiś
ca
tejaś
ca
sattvaṃ
ca
harisattama
balaṃ
buddʰiś
ca
tejaś
ca
sattvaṃ
ca
hari-sattama
/
Halfverse: c
viśiṣṭaṃ
sarvabʰūteṣu
kim
ātmānaṃ
na
budʰyase
viśiṣṭaṃ
sarva-bʰūteṣu
kim
ātmānaṃ
na
budʰyase
/
Verse: 8
Halfverse: a
apsarāpsarasāṃ
śreṣṭʰā
vikʰyātā
puñjikastʰalā
apsara
_apsarasāṃ
śreṣṭʰā
vikʰyātā
puñjika-stʰalā
/
Halfverse: c
ajñaneti
parikʰyātā
patnī
kesariṇo
hareḥ
ajñanā
_iti
parikʰyātā
patnī
kesariṇo
hareḥ
/
Verse: 9
Halfverse: a
abʰiśāpād
abʰūt
tāta
vānarī
kāmarūpiṇī
abʰiśāpād
abʰūt
tāta
vānarī
kāma-rūpiṇī
/
Halfverse: c
duhitā
vānarendrasya
kuñjarasya
mahātmanaḥ
duhitā
vānara
_indrasya
kuñjarasya
mahātmanaḥ
/
Verse: 10
Halfverse: a
kapitve
cārusarvāṅgī
kadā
cit
kāmarūpiṇī
kapitve
cāru-sarva
_aṅgī
kadācit
kāma-rūpiṇī
/
Halfverse: c
mānuṣaṃ
vigrahaṃ
kr̥tvā
yauvanottamaśālinī
mānuṣaṃ
vigrahaṃ
kr̥tvā
yauvana
_uttama-śālinī
/
Verse: 11
Halfverse: a
acarat
parvatasyāgre
prāvr̥ḍambudasaṃnibʰe
acarat
parvatasya
_agre
prāvr̥ḍ-ambuda-saṃnibʰe
/
Halfverse: c
vicitramālyābʰaraṇā
mahārhakṣaumavāsinī
vicitra-mālya
_ābʰaraṇā
mahā
_arha-kṣauma-vāsinī
/
Verse: 12
Halfverse: a
tasyā
vastraṃ
viśālākṣyāḥ
pītaṃ
raktadaśaṃ
śubʰam
tasyā
vastraṃ
viśāla
_akṣyāḥ
pītaṃ
rakta-daśaṃ
śubʰam
/
Halfverse: c
stʰitāyāḥ
parvatasyāgre
māruto
'paharac
cʰanaiḥ
stʰitāyāḥ
parvatasya
_agre
māruto
_apaharat
śanaiḥ
/
Verse: 13
Halfverse: a
sa
dadarśa
tatas
tasyā
vr̥ttāv
ūrū
susaṃhatau
sa
dadarśa
tatas
tasyā
vr̥ttāv
ūrū
susaṃhatau
/
Halfverse: c
stanau
ca
pīnau
sahitau
sujātaṃ
cāru
cānanam
stanau
ca
pīnau
sahitau
sujātaṃ
cāru
ca
_ānanam
/
Verse: 14
Halfverse: a
tāṃ
viśālāyataśroṇīṃ
tanumadʰyāṃ
yaśasvinīm
tāṃ
viśāla
_āyata-śroṇīṃ
tanu-madʰyāṃ
yaśasvinīm
/
Halfverse: c
dr̥ṣṭvaiva
śubʰasarvāgnīṃ
pavanaḥ
kāmamohitaḥ
dr̥ṣṭvā
_eva
śubʰa-sarva
_agnīṃ
pavanaḥ
kāma-mohitaḥ
/
Verse: 15
Halfverse: a
sa
tāṃ
bʰujābʰyāṃ
pīnābʰyāṃ
paryaṣvajata
mārutaḥ
sa
tāṃ
bʰujābʰyāṃ
pīnābʰyāṃ
paryaṣvajata
mārutaḥ
/
Halfverse: c
manmatʰāviṣṭasarvāṅgo
gatātmā
tām
aninditām
manmatʰa
_āviṣṭa-sarva
_aṅgo
gata
_ātmā
tām
aninditām
/
Verse: 16
Halfverse: a
sā
tu
tatraiva
saṃbʰrāntā
suvr̥ttā
vākyam
abravīt
sā
tu
tatra
_eva
saṃbʰrāntā
suvr̥ttā
vākyam
abravīt
/
Halfverse: c
ekapatnīvratam
idaṃ
ko
nāśayitum
iccʰati
eka-patnī-vratam
idaṃ
ko
nāśayitum
iccʰati
/
Verse: 17
Halfverse: a
añjanāyā
vacaḥ
śrutvā
mārutaḥ
pratyabʰāṣata
añjanāyā
vacaḥ
śrutvā
mārutaḥ
pratyabʰāṣata
/
Halfverse: c
na
tvāṃ
hiṃsāmi
suśroṇi
mā
bʰūt
te
subʰage
bʰayam
na
tvāṃ
hiṃsāmi
suśroṇi
mā
bʰūt
te
subʰage
bʰayam
/
Verse: 18
Halfverse: a
manasāsmi
gato
yat
tvāṃ
pariṣvajya
yaśasvini
manasā
_asmi
gato
yat
tvāṃ
pariṣvajya
yaśasvini
/
Halfverse: c
vīryavān
buddʰisaṃpannaḥ
putras
tava
bʰaviṣyati
vīryavān
buddʰi-saṃpannaḥ
putras
tava
bʰaviṣyati
/
Verse: 19
Halfverse: a
abʰyuttʰitaṃ
tataḥ
sūryaṃ
bālo
dr̥ṣṭvā
mahāvane
abʰyuttʰitaṃ
tataḥ
sūryaṃ
bālo
dr̥ṣṭvā
mahā-vane
/
Halfverse: c
pʰalaṃ
ceti
jigʰr̥kṣus
tvam
utplutyābʰyapato
divam
pʰalaṃ
ca
_iti
jigʰr̥kṣus
tvam
utplutya
_abʰyapato
divam
/
Verse: 20
Halfverse: a
śatāni
trīṇi
gatvātʰa
yojanānāṃ
mahākape
śatāni
trīṇi
gatvā
_atʰa
yojanānāṃ
mahā-kape
/
Halfverse: c
tejasā
tasya
nirdʰūto
na
viṣādaṃ
tato
gataḥ
tejasā
tasya
nirdʰūto
na
viṣādaṃ
tato
gataḥ
/
Verse: 21
Halfverse: a
tāvad
āpatatas
tūrṇam
antarikṣaṃ
mahākape
tāvad
āpatatas
tūrṇam
antarikṣaṃ
mahā-kape
/
Halfverse: c
kṣiptam
indreṇa
te
vajraṃ
krodʰāviṣṭena
dʰīmatā
kṣiptam
indreṇa
te
vajraṃ
krodʰa
_āviṣṭena
dʰīmatā
/
Verse: 22
Halfverse: a
tataḥ
śailāgraśikʰare
vāmo
hanur
abʰajyata
tataḥ
śaila
_agra-śikʰare
vāmo
hanur
abʰajyata
/
Halfverse: c
tato
hi
nāmadʰeyaṃ
te
hanumān
iti
kīrtyate
tato
hi
nāma-dʰeyaṃ
te
hanumān
iti
kīrtyate
/
Verse: 23
Halfverse: a
tatas
tvāṃ
nihataṃ
dr̥ṣṭvā
vāyur
gandʰavahaḥ
svayam
tatas
tvāṃ
nihataṃ
dr̥ṣṭvā
vāyur
gandʰa-vahaḥ
svayam
/
Halfverse: c
trailokye
bʰr̥śasaṃkruddʰo
na
vavau
vai
prabʰañjanaḥ
trailokye
bʰr̥śa-saṃkruddʰo
na
vavau
vai
prabʰañjanaḥ
/
Verse: 24
Halfverse: a
saṃbʰrāntāś
ca
surāḥ
sarve
trailokye
kṣubʰite
sati
saṃbʰrāntāś
ca
surāḥ
sarve
trailokye
kṣubʰite
sati
/
Halfverse: c
prasādayanti
saṃkruddʰaṃ
mārutaṃ
bʰuvaneśvarāḥ
prasādayanti
saṃkruddʰaṃ
mārutaṃ
bʰuvana
_īśvarāḥ
/
Verse: 25
Halfverse: a
prasādite
ca
pavane
brahmā
tubʰyaṃ
varaṃ
dadau
prasādite
ca
pavane
brahmā
tubʰyaṃ
varaṃ
dadau
/
Halfverse: c
aśastravadʰyatāṃ
tāta
samare
satyavikrama
aśastra-vadʰyatāṃ
tāta
samare
satya-vikrama
/
Verse: 26
Halfverse: a
vajrasya
ca
nipātena
virujaṃ
tvāṃ
samīkṣya
ca
vajrasya
ca
nipātena
virujaṃ
tvāṃ
samīkṣya
ca
/
Halfverse: c
sahasranetraḥ
prītātmā
dadau
te
varam
uttamam
sahasra-netraḥ
prīta
_ātmā
dadau
te
varam
uttamam
/
Verse: 27
Halfverse: a
svaccʰandataś
ca
maraṇaṃ
te
bʰūyād
iti
vai
prabʰo
svaccʰandataś
ca
maraṇaṃ
te
bʰūyād
iti
vai
prabʰo
/
Halfverse: c
sa
tvaṃ
kesariṇaḥ
putraḥ
kṣetrajo
bʰīmavikramaḥ
sa
tvaṃ
kesariṇaḥ
putraḥ
kṣetrajo
bʰīma-vikramaḥ
/
Verse: 28
Halfverse: a
mārutasyaurasaḥ
putras
tejasā
cāpi
tatsamaḥ
mārutasya
_aurasaḥ
putras
tejasā
ca
_api
tat-samaḥ
/
Halfverse: c
tvaṃ
hi
vāyusuto
vatsa
plavane
cāpi
tatsamaḥ
tvaṃ
hi
vāyu-suto
vatsa
plavane
ca
_api
tat-samaḥ
/
Verse: 29
Halfverse: a
vayam
adya
gataprāṇā
bʰavān
asmāsu
sāmpratam
vayam
adya
gata-prāṇā
bʰavān
asmāsu
sāmpratam
/
Halfverse: c
dākṣyavikramasaṃpannaḥ
pakṣirāja
ivāparaḥ
dākṣya-vikrama-saṃpannaḥ
pakṣi-rāja
iva
_aparaḥ
/
Verse: 30
Halfverse: a
trivikrame
mayā
tāta
saśailavanakānanā
trivikrame
mayā
tāta
saśaila-vana-kānanā
/
Halfverse: c
triḥ
saptakr̥tvaḥ
pr̥tʰivī
parikrāntā
pradakṣiṇam
triḥ
sapta-kr̥tvaḥ
pr̥tʰivī
parikrāntā
pradakṣiṇam
/
Verse: 31
Halfverse: a
tadā
cauṣadʰayo
'smābʰiḥ
saṃcitā
devaśāsanāt
tadā
ca
_oṣadʰayo
_asmābʰiḥ
saṃcitā
deva-śāsanāt
/
Halfverse: c
niṣpannam
amr̥taṃ
yābʰis
tadāsīn
no
mahad
balam
niṣpannam
amr̥taṃ
yābʰis
tadā
_āsīn
no
mahad
balam
/
Verse: 32
Halfverse: a
sa
idānīm
ahaṃ
vr̥ddʰaḥ
parihīnaparākramaḥ
sa
idānīm
ahaṃ
vr̥ddʰaḥ
parihīna-parākramaḥ
/
Halfverse: c
sāmprataṃ
kālam
asmākaṃ
bʰavān
sarvaguṇānvitaḥ
sāmprataṃ
kālam
asmākaṃ
bʰavān
sarva-guṇa
_anvitaḥ
/
Verse: 33
Halfverse: a
tad
vijr̥mbʰasva
vikrāntaḥ
plavatām
uttamo
hy
asi
tad
vijr̥mbʰasva
vikrāntaḥ
plavatām
uttamo
hy
asi
/
Halfverse: c
tvadvīryaṃ
draṣṭukāmeyaṃ
sarvā
vānaravāhinī
tvad-vīryaṃ
draṣṭu-kāmā
_iyaṃ
sarvā
vānara-vāhinī
/
Verse: 34
Halfverse: a
uttiṣṭʰa
hariśārdūla
laṅgʰayasva
mahārṇavam
uttiṣṭʰa
hari-śārdūla
laṅgʰayasva
mahā
_arṇavam
/
Halfverse: c
parā
hi
sarvabʰūtānāṃ
hanuman
yā
gatis
tava
parā
hi
sarva-bʰūtānāṃ
hanuman
yā
gatis
tava
/
Verse: 35
Halfverse: a
viṣāṇṇā
harayaḥ
sarve
hanuman
kim
upekṣase
viṣāṇṇā
harayaḥ
sarve
hanuman
kim
upekṣase
/
Halfverse: c
vikramasva
mahāvego
viṣṇus
trīn
vikramān
iva
vikramasva
mahā-vego
viṣṇus
trīn
vikramān
iva
/
Verse: 36
Halfverse: a
tatas
tu
vai
jāmbavatābʰicoditaḥ
tatas
tu
vai
jāmbavatābʰicoditaḥ
tatas
tu
vai
jāmbavatā
_abʰicoditaḥ
tatas
tu
vai
jāmbavatā
_abʰicoditaḥ
/
{Gem}
Halfverse: b
pratītavegaḥ
pavanātmajaḥ
kapiḥ
pratītavegaḥ
pavanātmajaḥ
kapiḥ
pratīta-vegaḥ
pavana
_ātmajaḥ
kapiḥ
pratīta-vegaḥ
pavana
_ātmajaḥ
kapiḥ
/
{Gem}
Halfverse: c
praharṣayaṃs
tāṃ
harivīra
vāhinīṃ
praharṣayaṃs
tāṃ
harivīra
vāhinīṃ
praharṣayaṃs
tāṃ
hari-vīra
vāhinīṃ
praharṣayaṃs
tāṃ
hari-vīra
vāhinīṃ
/
{Gem}
Halfverse: d
cakāra
rūpaṃ
mahad
ātmanas
tadā
cakāra
rūpaṃ
mahad
ātmanas
tadā
cakāra
rūpaṃ
mahad
ātmanas
tadā
cakāra
rūpaṃ
mahad
ātmanas
tadā
/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.