TITUS
Ramayana
Part No. 325
Chapter: 66
Adhyāya
66
Verse: 1
Halfverse: a
saṃstūyamāno
hanumān
vyavardʰata
mahābalaḥ
saṃstūyamāno
hanumān
vyavardʰata
mahā-balaḥ
/
Halfverse: c
samāvidʰya
ca
lāṅgūlaṃ
harṣāc
ca
balam
eyivān
samāvidʰya
ca
lāṅgūlaṃ
harṣāc
ca
balam
eyivān
/
Verse: 2
Halfverse: a
tasya
saṃstūyamānasya
sarvair
vānarapuṃgavaiḥ
tasya
saṃstūyamānasya
sarvair
vānara-puṃgavaiḥ
/
{!}
Halfverse: c
tejasāpūryamāṇasya
rūpam
āsīd
anuttamam
tejasā
_āpūryamāṇasya
rūpam
āsīd
anuttamam
/
Verse: 3
Halfverse: a
yatʰā
vijr̥mbʰate
siṃho
vivr̥ddʰo
girigahvare
yatʰā
vijr̥mbʰate
siṃho
vivr̥ddʰo
giri-gahvare
/
Halfverse: c
mārutasyaurasaḥ
putras
tatʰā
saṃprati
jr̥mbʰate
mārutasya
_aurasaḥ
putras
tatʰā
saṃprati
jr̥mbʰate
/
Verse: 4
Halfverse: a
aśobʰata
mukʰaṃ
tasya
jr̥mbʰamāṇasya
dʰīmataḥ
aśobʰata
mukʰaṃ
tasya
jr̥mbʰamāṇasya
dʰīmataḥ
/
Halfverse: c
ambarīṣopamaṃ
dīptaṃ
vidʰūma
iva
pāvakaḥ
ambarīṣa
_upamaṃ
dīptaṃ
vidʰūma
iva
pāvakaḥ
/
Verse: 5
Halfverse: a
harīṇām
uttʰito
madʰyāt
saṃprahr̥ṣṭatanūruhaḥ
harīṇām
uttʰito
madʰyāt
saṃprahr̥ṣṭa-tanū-ruhaḥ
/
Halfverse: c
abʰivādya
harīn
vr̥ddʰān
hanumān
idam
abravīt
abʰivādya
harīn
vr̥ddʰān
hanumān
idam
abravīt
/
Verse: 6
Halfverse: a
arujan
parvatāgrāṇi
hutāśanasakʰo
'nilaḥ
arujan
parvata
_agrāṇi
huta
_aśana-sakʰo
_anilaḥ
/
Halfverse: c
balavān
aprameyaś
ca
vāyur
ākāśagocaraḥ
balavān
aprameyaś
ca
vāyur
ākāśa-gocaraḥ
/
Verse: 7
Halfverse: a
tasyāhaṃ
śīgʰravegasya
śīgʰragasya
mahātmanaḥ
tasya
_ahaṃ
śīgʰra-vegasya
śīgʰragasya
mahātmanaḥ
/
Halfverse: c
mārutasyaurasaḥ
putraḥ
plavane
nāsti
me
samaḥ
mārutasya
_aurasaḥ
putraḥ
plavane
na
_asti
me
samaḥ
/
Verse: 8
Halfverse: a
utsaheyaṃ
hi
vistīrṇam
ālikʰantam
ivāmbaram
utsaheyaṃ
hi
vistīrṇam
ālikʰantam
iva
_ambaram
/
Halfverse: c
meruṃ
girim
asaṃgena
parigantuṃ
sahasraśaḥ
meruṃ
girim
asaṃgena
parigantuṃ
sahasraśaḥ
/
Verse: 9
Halfverse: a
bāhuvegapraṇunnena
sāgareṇāham
utsahe
bāhu-vega-praṇunnena
sāgareṇa
_aham
utsahe
/
Halfverse: c
samāplāvayituṃ
lokaṃ
saparvatanadīhradam
samāplāvayituṃ
lokaṃ
saparvata-nadī-hradam
/
Verse: 10
Halfverse: a
mamorujaṅgʰāvegena
bʰaviṣyati
samuttʰitaḥ
mama
_ūru-jaṅgʰa
_āvegena
bʰaviṣyati
samuttʰitaḥ
/
Halfverse: c
saṃmūrcʰitamahāgrāhaḥ
samudro
varuṇālayaḥ
saṃmūrcʰita-mahā-grāhaḥ
samudro
varuṇa
_ālayaḥ
/
Verse: 11
Halfverse: a
pannagāśanam
ākāśe
patantaṃ
pakṣisevitam
pannaga
_aśanam
ākāśe
patantaṃ
pakṣi-sevitam
/
Halfverse: c
vainateyam
ahaṃ
śaktaḥ
parigantuṃ
sahasraśaḥ
vainateyam
ahaṃ
śaktaḥ
parigantuṃ
sahasraśaḥ
/
Verse: 12
Halfverse: a
udayāt
prastʰitaṃ
vāpi
jvalantaṃ
raśmimālinam
udayāt
prastʰitaṃ
vā
_api
jvalantaṃ
raśmi-mālinam
/
Halfverse: c
anastamitam
ādityam
abʰigantuṃ
samutsahe
anastamitam
ādityam
abʰigantuṃ
samutsahe
/
Verse: 13
Halfverse: a
tato
bʰūmim
asaṃspr̥śya
punar
āgantum
utsahe
tato
bʰūmim
asaṃspr̥śya
punar
āgantum
utsahe
/
Halfverse: c
pravegenaiva
mahatā
bʰīmena
plavagarṣabʰāḥ
pravegena
_eva
mahatā
bʰīmena
plavaga-r̥ṣabʰāḥ
/
Verse: 14
Halfverse: a
utsaheyam
atikrāntuṃ
sarvān
ākāśagocarān
utsaheyam
atikrāntuṃ
sarvān
ākāśa-gocarān
/
Halfverse: c
sāgaraṃ
kṣobʰayiṣyāmi
dārayiṣyāmi
medinīm
sāgaraṃ
kṣobʰayiṣyāmi
dārayiṣyāmi
medinīm
/
Verse: 15
Halfverse: a
parvatān
kampayiṣyāmi
plavamānaḥ
plavaṃgamāḥ
parvatān
kampayiṣyāmi
plavamānaḥ
plavaṃ-gamāḥ
/
Halfverse: c
hariṣye
coruvegena
plavamāno
mahārṇavam
hariṣye
ca
_ūru-vegena
plavamāno
mahā
_arṇavam
/
Verse: 16
Halfverse: a
latānāṃ
vīrudʰāṃ
puṣpaṃ
pādapānāṃ
ca
sarvaśaḥ
latānāṃ
vīrudʰāṃ
puṣpaṃ
pādapānāṃ
ca
sarvaśaḥ
/
Halfverse: c
anuyāsyati
mām
adya
plavamānaṃ
vihāyasā
anuyāsyati
mām
adya
plavamānaṃ
vihāyasā
/
Halfverse: e
bʰaviṣyati
hi
me
pantʰāḥ
svāteḥ
pantʰā
ivāmbare
bʰaviṣyati
hi
me
pantʰāḥ
svāteḥ
pantʰā
iva
_ambare
/
Verse: 17
Halfverse: a
carantaṃ
gʰoram
ākāśam
utpatiṣyantam
eva
ca
carantaṃ
gʰoram
ākāśam
utpatiṣyantam
eva
ca
/
Halfverse: c
drakṣyanti
nipatantaṃ
ca
sarvabʰūtāni
vānarāḥ
drakṣyanti
nipatantaṃ
ca
sarva-bʰūtāni
vānarāḥ
/
Verse: 18
Halfverse: a
mahāmerupratīkāśaṃ
māṃ
drakṣyadʰvaṃ
plavaṃgamāḥ
mahā-meru-pratīkāśaṃ
māṃ
drakṣyadʰvaṃ
plavaṃ-gamāḥ
/
Halfverse: c
divam
āvr̥tya
gaccʰantaṃ
grasamānam
ivāmbaram
divam
āvr̥tya
gaccʰantaṃ
grasamānam
iva
_ambaram
/
Verse: 19
Halfverse: a
vidʰamiṣyāmi
jīmūtān
kampayiṣyāmi
parvatān
vidʰamiṣyāmi
jīmūtān
kampayiṣyāmi
parvatān
/
Halfverse: c
sāgaraṃ
kṣobʰayiṣyāmi
plavamānaḥ
samāhitaḥ
sāgaraṃ
kṣobʰayiṣyāmi
plavamānaḥ
samāhitaḥ
/
Verse: 20
Halfverse: a
vainateyasya
vā
śaktir
mama
vā
mārutasya
vā
vainateyasya
vā
śaktir
mama
vā
mārutasya
vā
/
Halfverse: c
r̥te
suparṇarājānaṃ
mārutaṃ
vā
mahābalam
r̥te
suparṇa-rājānaṃ
mārutaṃ
vā
mahā-balam
/
Halfverse: e
na
hi
bʰūtaṃ
prapaśyāmi
yo
māṃ
plutam
anuvrajet
na
hi
bʰūtaṃ
prapaśyāmi
yo
māṃ
plutam
anuvrajet
/
Verse: 21
Halfverse: a
nimeṣāntaramātreṇa
nirālambʰanam
ambaram
nimeṣa
_antara-mātreṇa
nirālambʰanam
ambaram
/
Halfverse: c
sahasā
nipatiṣyāmi
gʰanād
vidyud
ivottʰitā
sahasā
nipatiṣyāmi
gʰanād
vidyud
iva
_uttʰitā
/
Verse: 22
Halfverse: a
bʰaviṣyati
hi
me
rūpaṃ
plavamānasya
sāgaram
bʰaviṣyati
hi
me
rūpaṃ
plavamānasya
sāgaram
/
Halfverse: c
viṣṇoḥ
prakramamāṇasya
tadā
trīn
vikramān
iva
viṣṇoḥ
prakramamāṇasya
tadā
trīn
vikramān
iva
/
Verse: 23
Halfverse: a
buddʰyā
cāhaṃ
prapaśyāmi
manaś
ceṣṭā
ca
me
tatʰā
buddʰyā
ca
_ahaṃ
prapaśyāmi
manaś
ceṣṭā
ca
me
tatʰā
/
Halfverse: c
ahaṃ
drakṣyāmi
vaidehīṃ
pramodadʰvaṃ
plavaṃgamāḥ
ahaṃ
drakṣyāmi
vaidehīṃ
pramodadʰvaṃ
plavaṃ-gamāḥ
/
Verse: 24
Halfverse: a
mārutasya
samo
vege
garuḍasya
samo
jave
mārutasya
samo
vege
garuḍasya
samo
jave
/
Halfverse: c
ayutaṃ
yojanānāṃ
tu
gamiṣyāmīti
me
matiḥ
ayutaṃ
yojanānāṃ
tu
gamiṣyāmi
_iti
me
matiḥ
/
Verse: 25
Halfverse: a
vāsavasya
savajrasya
brahmaṇo
vā
svayambʰuvaḥ
vāsavasya
savajrasya
brahmaṇo
vā
svayambʰuvaḥ
/
Halfverse: c
vikramya
sahasā
hastād
amr̥taṃ
tad
ihānaye
vikramya
sahasā
hastād
amr̥taṃ
tad
iha
_ānaye
/
Halfverse: e
laṅkāṃ
vāpi
samutkṣipya
gaccʰeyam
iti
me
matiḥ
laṅkāṃ
vā
_api
samutkṣipya
gaccʰeyam
iti
me
matiḥ
/
Verse: 26
Halfverse: a
tam
evaṃ
vānaraśreṣṭʰaṃ
garjantam
amitaujasaṃ
tam
evaṃ
vānara-śreṣṭʰaṃ
garjantam
amita
_ojasaṃ
/
Halfverse: c
uvāca
parisaṃhr̥ṣṭo
jāmbavān
harisattamaḥ
uvāca
parisaṃhr̥ṣṭo
jāmbavān
hari-sattamaḥ
/
Verse: 27
Halfverse: a
vīra
kesariṇaḥ
putra
vegavan
mārutātmaja
vīra
kesariṇaḥ
putra
vegavan
māruta
_ātmaja
/
Halfverse: c
jñātīnāṃ
vipulaṃ
śokas
tvayā
tāta
praṇāśitaḥ
jñātīnāṃ
vipulaṃ
śokas
tvayā
tāta
praṇāśitaḥ
/
Verse: 28
Halfverse: a
tava
kalyāṇarucayaḥ
kapimukʰyāḥ
samāgatāḥ
tava
kalyāṇa-rucayaḥ
kapi-mukʰyāḥ
samāgatāḥ
/
Halfverse: c
maṅgalaṃ
kāryasiddʰyartʰaṃ
kariṣyanti
samāhitāḥ
maṅgalaṃ
kārya-siddʰy-artʰaṃ
kariṣyanti
samāhitāḥ
/
Verse: 29
Halfverse: a
r̥ṣīṇāṃ
ca
prasādena
kapivr̥ddʰamatena
ca
r̥ṣīṇāṃ
ca
prasādena
kapi-vr̥ddʰa-matena
ca
/
Halfverse: c
gurūṇāṃ
ca
prasādena
plavasva
tvaṃ
mahārṇavam
gurūṇāṃ
ca
prasādena
plavasva
tvaṃ
mahā
_arṇavam
/
Verse: 30
Halfverse: a
stʰāsyāmaś
caikapādena
yāvadāgamanaṃ
tava
stʰāsyāmaś
ca
_eka-pādena
yāvad-āgamanaṃ
tava
/
Halfverse: c
tvadgatāni
ca
sarveṣāṃ
jīvitāni
vanaukasām
tvad-gatāni
ca
sarveṣāṃ
jīvitāni
vana
_okasām
/
Verse: 31
Halfverse: a
tatas
tu
hariśārdūlas
tān
uvāca
vanaukasaḥ
tatas
tu
hari-śārdūlas
tān
uvāca
vana
_okasaḥ
/
Halfverse: c
neyaṃ
mama
mahī
vegaṃ
plavane
dʰārayiṣyati
na
_iyaṃ
mama
mahī
vegaṃ
plavane
dʰārayiṣyati
/
Verse: 32
Halfverse: a
etāni
hi
nagasyāsya
śilāsaṃkaṭaśālinaḥ
etāni
hi
nagasya
_asya
śilā-saṃkaṭa-śālinaḥ
/
Halfverse: c
śikʰarāṇi
mahendrasya
stʰirāṇi
ca
mahānti
ca
śikʰarāṇi
mahā
_indrasya
stʰirāṇi
ca
mahānti
ca
/32/
Verse: 33
Halfverse: a
etāni
mama
niṣpeṣaṃ
pādayoḥ
patatāṃ
varāḥ
etāni
mama
niṣpeṣaṃ
pādayoḥ
patatāṃ
varāḥ
/
Halfverse: c
plavato
dʰārayiṣyanti
yojanānām
itaḥ
śatam
plavato
dʰārayiṣyanti
yojanānām
itaḥ
śatam
/
Verse: 34
Halfverse: a
tatas
tu
mārutaprakʰyaḥ
sa
harir
mārutātmajaḥ
tatas
tu
māruta-prakʰyaḥ
sa
harir
māruta
_ātmajaḥ
/
Halfverse: c
āruroha
nagaśreṣṭʰaṃ
mahendram
arimardanaḥ
āruroha
naga-śreṣṭʰaṃ
mahā
_indram
ari-mardanaḥ
/
Verse: 35
Halfverse: a
vr̥taṃ
nānāvidʰair
vr̥kṣair
mr̥gasevitaśādvalam
vr̥taṃ
nānā-vidʰair
vr̥kṣair
mr̥ga-sevita-śādvalam
/
Halfverse: c
latākusumasaṃbādʰaṃ
nityapuṣpapʰaladrumam
latā-kusuma-saṃbādʰaṃ
nitya-puṣpa-pʰala-drumam
/
Verse: 36
Halfverse: a
siṃhaśārdūlacaritaṃ
mattamātaṅgasevitam
siṃha-śārdūla-caritaṃ
matta-mātaṅga-sevitam
/
Halfverse: c
mattadvijagaṇodgʰuṣṭaṃ
salilotpīḍasaṃkulam
matta-dvija-gaṇa
_udgʰuṣṭaṃ
salila
_utpīḍa-saṃkulam
/
Verse: 37
Halfverse: a
mahadbʰir
uccʰritaṃ
śr̥ṅgair
mahendraṃ
sa
mahābalaḥ
mahadbʰir
uccʰritaṃ
śr̥ṅgair
mahā
_indraṃ
sa
mahā-balaḥ
/
Halfverse: c
vicacāra
hariśreṣṭʰo
mahendrasamavikramaḥ
vicacāra
hari-śreṣṭʰo
mahā
_indra-sama-vikramaḥ
/
{!}
Verse: 38
Halfverse: a
pādābʰyāṃ
pīḍitas
tena
mahāśailo
mahātmanā
pādābʰyāṃ
pīḍitas
tena
mahā-śailo
mahātmanā
/
Halfverse: c
rarāsa
siṃhābʰihato
mahān
matta
iva
dvipaḥ
rarāsa
siṃha
_abʰihato
mahān
matta
iva
dvipaḥ
/
Verse: 39
Halfverse: a
mumoca
salilotpīḍān
viprakīrṇaśiloccayaḥ
mumoca
salila
_utpīḍān
viprakīrṇa-śilā
_uccayaḥ
/
Halfverse: c
vitrastamr̥gamātaṅgaḥ
prakampitamahādrumaḥ
vitrasta-mr̥ga-mātaṅgaḥ
prakampita-mahā-drumaḥ
/
Verse: 40
Halfverse: a
nānāgandʰarvamitʰunaiḥ
pānasaṃsargakarkaśaiḥ
nānā-gandʰarva-mitʰunaiḥ
pāna-saṃsarga-karkaśaiḥ
/
Halfverse: c
utpatadbʰir
vihaṃgaiś
ca
vidyādʰaragaṇair
api
utpatadbʰir
vihaṃgaiś
ca
vidyā-dʰara-gaṇair
api
/
Verse: 41
Halfverse: a
tyajyamānamahāsānuḥ
saṃnilīnamahoragaḥ
tyajyamāna-mahā-sānuḥ
saṃnilīna-mahā
_uragaḥ
/
Halfverse: c
śailaśr̥ṅgaśilodgʰātas
tadābʰūt
sa
mahāgiriḥ
śaila-śr̥ṅga-śilā
_udgʰātas
tadā
_abʰūt
sa
mahā-giriḥ
/
Verse: 42
Halfverse: a
niḥśvasadbʰis
tadā
tais
tu
bʰujagair
ardʰaniḥsr̥taiḥ
niḥśvasadbʰis
tadā
tais
tu
bʰujagair
ardʰa-niḥsr̥taiḥ
/
{!}
Halfverse: c
sapatāka
ivābʰāti
sa
tadā
dʰaraṇīdʰaraḥ
sapatāka
iva
_ābʰāti
sa
tadā
dʰaraṇī-dʰaraḥ
/
Verse: 43
Halfverse: a
r̥ṣibʰis
trāsa
saṃbʰrāntais
tyajyamānaḥ
śiloccayaḥ
r̥ṣibʰis
trāsa
saṃbʰrāntais
tyajyamānaḥ
śila
_uccayaḥ
/
Halfverse: c
sīdan
mahati
kāntāre
sārtʰahīna
ivādʰvagaḥ
sīdan
mahati
kāntāre
sārtʰa-hīna
iva
_adʰvagaḥ
/
Verse: 44
Halfverse: a
sa
vegavān
vegasamāhitātmā
sa
vegavān
vegasamāhitātmā
sa
vegavān
vega-samāhita
_ātmā
sa
vegavān
vega-samāhita
_ātmā
/
{Gem}
Halfverse: b
haripravīraḥ
paravīrahantā
haripravīraḥ
paravīrahantā
hari-pravīraḥ
para-vīra-hantā
hari-pravīraḥ
para-vīra-hantā
/
{Gem}
Halfverse: c
manaḥ
samādʰāya
mahānubʰāvo
manaḥ
samādʰāya
mahānubʰāvo
manaḥ
samādʰāya
mahā
_anubʰāvo
manaḥ
samādʰāya
mahā
_anubʰāvo
/
{Gem}
Halfverse: d
jagāma
laṅkāṃ
manasā
manasvī
jagāma
laṅkāṃ
manasā
manasvī
jagāma
laṅkāṃ
manasā
manasvī
jagāma
laṅkāṃ
manasā
manasvī
/
{EEE}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.