TITUS
Ramayana
Part No. 325
Previous part

Chapter: 66 
Adhyāya 66


Verse: 1 
Halfverse: a    saṃstūyamāno hanumān   vyavardʰata mahābalaḥ
   
saṃstūyamāno hanumān   vyavardʰata mahā-balaḥ /
Halfverse: c    
samāvidʰya ca lāṅgūlaṃ   harṣāc ca balam eyivān
   
samāvidʰya ca lāṅgūlaṃ   harṣāc ca balam eyivān /

Verse: 2 
Halfverse: a    
tasya saṃstūyamānasya   sarvair vānarapuṃgavaiḥ
   
tasya saṃstūyamānasya   sarvair vānara-puṃgavaiḥ / {!}
Halfverse: c    
tejasāpūryamāṇasya   rūpam āsīd anuttamam
   
tejasā_āpūryamāṇasya   rūpam āsīd anuttamam /

Verse: 3 
Halfverse: a    
yatʰā vijr̥mbʰate siṃho   vivr̥ddʰo girigahvare
   
yatʰā vijr̥mbʰate siṃho   vivr̥ddʰo giri-gahvare /
Halfverse: c    
mārutasyaurasaḥ putras   tatʰā saṃprati jr̥mbʰate
   
mārutasya_aurasaḥ putras   tatʰā saṃprati jr̥mbʰate /

Verse: 4 
Halfverse: a    
aśobʰata mukʰaṃ tasya   jr̥mbʰamāṇasya dʰīmataḥ
   
aśobʰata mukʰaṃ tasya   jr̥mbʰamāṇasya dʰīmataḥ /
Halfverse: c    
ambarīṣopamaṃ dīptaṃ   vidʰūma iva pāvakaḥ
   
ambarīṣa_upamaṃ dīptaṃ   vidʰūma iva pāvakaḥ /

Verse: 5 
Halfverse: a    
harīṇām uttʰito madʰyāt   saṃprahr̥ṣṭatanūruhaḥ
   
harīṇām uttʰito madʰyāt   saṃprahr̥ṣṭa-tanū-ruhaḥ /
Halfverse: c    
abʰivādya harīn vr̥ddʰān   hanumān idam abravīt
   
abʰivādya harīn vr̥ddʰān   hanumān idam abravīt /

Verse: 6 
Halfverse: a    
arujan parvatāgrāṇi   hutāśanasakʰo 'nilaḥ
   
arujan parvata_agrāṇi   huta_aśana-sakʰo_anilaḥ /
Halfverse: c    
balavān aprameyaś ca   vāyur ākāśagocaraḥ
   
balavān aprameyaś ca   vāyur ākāśa-gocaraḥ /

Verse: 7 
Halfverse: a    
tasyāhaṃ śīgʰravegasya   śīgʰragasya mahātmanaḥ
   
tasya_ahaṃ śīgʰra-vegasya   śīgʰragasya mahātmanaḥ /
Halfverse: c    
mārutasyaurasaḥ putraḥ   plavane nāsti me samaḥ
   
mārutasya_aurasaḥ putraḥ   plavane na_asti me samaḥ /

Verse: 8 
Halfverse: a    
utsaheyaṃ hi vistīrṇam   ālikʰantam ivāmbaram
   
utsaheyaṃ hi vistīrṇam   ālikʰantam iva_ambaram /
Halfverse: c    
meruṃ girim asaṃgena   parigantuṃ sahasraśaḥ
   
meruṃ girim asaṃgena   parigantuṃ sahasraśaḥ /

Verse: 9 
Halfverse: a    
bāhuvegapraṇunnena   sāgareṇāham utsahe
   
bāhu-vega-praṇunnena   sāgareṇa_aham utsahe /
Halfverse: c    
samāplāvayituṃ lokaṃ   saparvatanadīhradam
   
samāplāvayituṃ lokaṃ   saparvata-nadī-hradam /

Verse: 10 
Halfverse: a    
mamorujaṅgʰāvegena   bʰaviṣyati samuttʰitaḥ
   
mama_ūru-jaṅgʰa_āvegena   bʰaviṣyati samuttʰitaḥ /
Halfverse: c    
saṃmūrcʰitamahāgrāhaḥ   samudro varuṇālayaḥ
   
saṃmūrcʰita-mahā-grāhaḥ   samudro varuṇa_ālayaḥ /

Verse: 11 
Halfverse: a    
pannagāśanam ākāśe   patantaṃ pakṣisevitam
   
pannaga_aśanam ākāśe   patantaṃ pakṣi-sevitam /
Halfverse: c    
vainateyam ahaṃ śaktaḥ   parigantuṃ sahasraśaḥ
   
vainateyam ahaṃ śaktaḥ   parigantuṃ sahasraśaḥ /

Verse: 12 
Halfverse: a    
udayāt prastʰitaṃ vāpi   jvalantaṃ raśmimālinam
   
udayāt prastʰitaṃ _api   jvalantaṃ raśmi-mālinam /
Halfverse: c    
anastamitam ādityam   abʰigantuṃ samutsahe
   
anastamitam ādityam   abʰigantuṃ samutsahe /

Verse: 13 
Halfverse: a    
tato bʰūmim asaṃspr̥śya   punar āgantum utsahe
   
tato bʰūmim asaṃspr̥śya   punar āgantum utsahe /
Halfverse: c    
pravegenaiva mahatā   bʰīmena plavagarṣabʰāḥ
   
pravegena_eva mahatā   bʰīmena plavaga-r̥ṣabʰāḥ /

Verse: 14 
Halfverse: a    
utsaheyam atikrāntuṃ   sarvān ākāśagocarān
   
utsaheyam atikrāntuṃ   sarvān ākāśa-gocarān /
Halfverse: c    
sāgaraṃ kṣobʰayiṣyāmi   dārayiṣyāmi medinīm
   
sāgaraṃ kṣobʰayiṣyāmi   dārayiṣyāmi medinīm /

Verse: 15 
Halfverse: a    
parvatān kampayiṣyāmi   plavamānaḥ plavaṃgamāḥ
   
parvatān kampayiṣyāmi   plavamānaḥ plavaṃ-gamāḥ /
Halfverse: c    
hariṣye coruvegena   plavamāno mahārṇavam
   
hariṣye ca_ūru-vegena   plavamāno mahā_arṇavam /

Verse: 16 
Halfverse: a    
latānāṃ vīrudʰāṃ puṣpaṃ   pādapānāṃ ca sarvaśaḥ
   
latānāṃ vīrudʰāṃ puṣpaṃ   pādapānāṃ ca sarvaśaḥ /
Halfverse: c    
anuyāsyati mām adya   plavamānaṃ vihāyasā
   
anuyāsyati mām adya   plavamānaṃ vihāyasā /
Halfverse: e    
bʰaviṣyati hi me pantʰāḥ   svāteḥ pantʰā ivāmbare
   
bʰaviṣyati hi me pantʰāḥ   svāteḥ pantʰā iva_ambare /

Verse: 17 
Halfverse: a    
carantaṃ gʰoram ākāśam   utpatiṣyantam eva ca
   
carantaṃ gʰoram ākāśam   utpatiṣyantam eva ca /
Halfverse: c    
drakṣyanti nipatantaṃ ca   sarvabʰūtāni vānarāḥ
   
drakṣyanti nipatantaṃ ca   sarva-bʰūtāni vānarāḥ /

Verse: 18 
Halfverse: a    
mahāmerupratīkāśaṃ   māṃ drakṣyadʰvaṃ plavaṃgamāḥ
   
mahā-meru-pratīkāśaṃ   māṃ drakṣyadʰvaṃ plavaṃ-gamāḥ /
Halfverse: c    
divam āvr̥tya gaccʰantaṃ   grasamānam ivāmbaram
   
divam āvr̥tya gaccʰantaṃ   grasamānam iva_ambaram /

Verse: 19 
Halfverse: a    
vidʰamiṣyāmi jīmūtān   kampayiṣyāmi parvatān
   
vidʰamiṣyāmi jīmūtān   kampayiṣyāmi parvatān /
Halfverse: c    
sāgaraṃ kṣobʰayiṣyāmi   plavamānaḥ samāhitaḥ
   
sāgaraṃ kṣobʰayiṣyāmi   plavamānaḥ samāhitaḥ /

Verse: 20 
Halfverse: a    
vainateyasya śaktir   mama mārutasya
   
vainateyasya śaktir   mama mārutasya /
Halfverse: c    
r̥te suparṇarājānaṃ   mārutaṃ mahābalam
   
r̥te suparṇa-rājānaṃ   mārutaṃ mahā-balam /
Halfverse: e    
na hi bʰūtaṃ prapaśyāmi   yo māṃ plutam anuvrajet
   
na hi bʰūtaṃ prapaśyāmi   yo māṃ plutam anuvrajet /

Verse: 21 
Halfverse: a    
nimeṣāntaramātreṇa   nirālambʰanam ambaram
   
nimeṣa_antara-mātreṇa   nirālambʰanam ambaram /
Halfverse: c    
sahasā nipatiṣyāmi   gʰanād vidyud ivottʰitā
   
sahasā nipatiṣyāmi   gʰanād vidyud iva_uttʰitā /

Verse: 22 
Halfverse: a    
bʰaviṣyati hi me rūpaṃ   plavamānasya sāgaram
   
bʰaviṣyati hi me rūpaṃ   plavamānasya sāgaram /
Halfverse: c    
viṣṇoḥ prakramamāṇasya   tadā trīn vikramān iva
   
viṣṇoḥ prakramamāṇasya   tadā trīn vikramān iva /

Verse: 23 
Halfverse: a    
buddʰyā cāhaṃ prapaśyāmi   manaś ceṣṭā ca me tatʰā
   
buddʰyā ca_ahaṃ prapaśyāmi   manaś ceṣṭā ca me tatʰā /
Halfverse: c    
ahaṃ drakṣyāmi vaidehīṃ   pramodadʰvaṃ plavaṃgamāḥ
   
ahaṃ drakṣyāmi vaidehīṃ   pramodadʰvaṃ plavaṃ-gamāḥ /

Verse: 24 
Halfverse: a    
mārutasya samo vege   garuḍasya samo jave
   
mārutasya samo vege   garuḍasya samo jave /
Halfverse: c    
ayutaṃ yojanānāṃ tu   gamiṣyāmīti me matiḥ
   
ayutaṃ yojanānāṃ tu   gamiṣyāmi_iti me matiḥ /

Verse: 25 
Halfverse: a    
vāsavasya savajrasya   brahmaṇo svayambʰuvaḥ
   
vāsavasya savajrasya   brahmaṇo svayambʰuvaḥ /
Halfverse: c    
vikramya sahasā hastād   amr̥taṃ tad ihānaye
   
vikramya sahasā hastād   amr̥taṃ tad iha_ānaye /
Halfverse: e    
laṅkāṃ vāpi samutkṣipya   gaccʰeyam iti me matiḥ
   
laṅkāṃ _api samutkṣipya   gaccʰeyam iti me matiḥ /

Verse: 26 
Halfverse: a    
tam evaṃ vānaraśreṣṭʰaṃ   garjantam amitaujasaṃ
   
tam evaṃ vānara-śreṣṭʰaṃ   garjantam amita_ojasaṃ /
Halfverse: c    
uvāca parisaṃhr̥ṣṭo   jāmbavān harisattamaḥ
   
uvāca parisaṃhr̥ṣṭo   jāmbavān hari-sattamaḥ /

Verse: 27 
Halfverse: a    
vīra kesariṇaḥ putra   vegavan mārutātmaja
   
vīra kesariṇaḥ putra   vegavan māruta_ātmaja /
Halfverse: c    
jñātīnāṃ vipulaṃ śokas   tvayā tāta praṇāśitaḥ
   
jñātīnāṃ vipulaṃ śokas   tvayā tāta praṇāśitaḥ /

Verse: 28 
Halfverse: a    
tava kalyāṇarucayaḥ   kapimukʰyāḥ samāgatāḥ
   
tava kalyāṇa-rucayaḥ   kapi-mukʰyāḥ samāgatāḥ /
Halfverse: c    
maṅgalaṃ kāryasiddʰyartʰaṃ   kariṣyanti samāhitāḥ
   
maṅgalaṃ kārya-siddʰy-artʰaṃ   kariṣyanti samāhitāḥ /

Verse: 29 
Halfverse: a    
r̥ṣīṇāṃ ca prasādena   kapivr̥ddʰamatena ca
   
r̥ṣīṇāṃ ca prasādena   kapi-vr̥ddʰa-matena ca /
Halfverse: c    
gurūṇāṃ ca prasādena   plavasva tvaṃ mahārṇavam
   
gurūṇāṃ ca prasādena   plavasva tvaṃ mahā_arṇavam /

Verse: 30 
Halfverse: a    
stʰāsyāmaś caikapādena   yāvadāgamanaṃ tava
   
stʰāsyāmaś ca_eka-pādena   yāvad-āgamanaṃ tava /
Halfverse: c    
tvadgatāni ca sarveṣāṃ   jīvitāni vanaukasām
   
tvad-gatāni ca sarveṣāṃ   jīvitāni vana_okasām /

Verse: 31 
Halfverse: a    
tatas tu hariśārdūlas   tān uvāca vanaukasaḥ
   
tatas tu hari-śārdūlas   tān uvāca vana_okasaḥ /
Halfverse: c    
neyaṃ mama mahī vegaṃ   plavane dʰārayiṣyati
   
na_iyaṃ mama mahī vegaṃ   plavane dʰārayiṣyati /

Verse: 32 
Halfverse: a    
etāni hi nagasyāsya   śilāsaṃkaṭaśālinaḥ
   
etāni hi nagasya_asya   śilā-saṃkaṭa-śālinaḥ /
Halfverse: c    
śikʰarāṇi mahendrasya   stʰirāṇi ca mahānti ca
   
śikʰarāṇi mahā_indrasya   stʰirāṇi ca mahānti ca /32/

Verse: 33 
Halfverse: a    
etāni mama niṣpeṣaṃ   pādayoḥ patatāṃ varāḥ
   
etāni mama niṣpeṣaṃ   pādayoḥ patatāṃ varāḥ /
Halfverse: c    
plavato dʰārayiṣyanti   yojanānām itaḥ śatam
   
plavato dʰārayiṣyanti   yojanānām itaḥ śatam /

Verse: 34 
Halfverse: a    
tatas tu mārutaprakʰyaḥ   sa harir mārutātmajaḥ
   
tatas tu māruta-prakʰyaḥ   sa harir māruta_ātmajaḥ /
Halfverse: c    
āruroha nagaśreṣṭʰaṃ   mahendram arimardanaḥ
   
āruroha naga-śreṣṭʰaṃ   mahā_indram ari-mardanaḥ /

Verse: 35 
Halfverse: a    
vr̥taṃ nānāvidʰair vr̥kṣair   mr̥gasevitaśādvalam
   
vr̥taṃ nānā-vidʰair vr̥kṣair   mr̥ga-sevita-śādvalam /
Halfverse: c    
latākusumasaṃbādʰaṃ   nityapuṣpapʰaladrumam
   
latā-kusuma-saṃbādʰaṃ   nitya-puṣpa-pʰala-drumam /

Verse: 36 
Halfverse: a    
siṃhaśārdūlacaritaṃ   mattamātaṅgasevitam
   
siṃha-śārdūla-caritaṃ   matta-mātaṅga-sevitam /
Halfverse: c    
mattadvijagaṇodgʰuṣṭaṃ   salilotpīḍasaṃkulam
   
matta-dvija-gaṇa_udgʰuṣṭaṃ   salila_utpīḍa-saṃkulam /

Verse: 37 
Halfverse: a    
mahadbʰir uccʰritaṃ śr̥ṅgair   mahendraṃ sa mahābalaḥ
   
mahadbʰir uccʰritaṃ śr̥ṅgair   mahā_indraṃ sa mahā-balaḥ /
Halfverse: c    
vicacāra hariśreṣṭʰo   mahendrasamavikramaḥ
   
vicacāra hari-śreṣṭʰo   mahā_indra-sama-vikramaḥ / {!}

Verse: 38 
Halfverse: a    
pādābʰyāṃ pīḍitas tena   mahāśailo mahātmanā
   
pādābʰyāṃ pīḍitas tena   mahā-śailo mahātmanā /
Halfverse: c    
rarāsa siṃhābʰihato   mahān matta iva dvipaḥ
   
rarāsa siṃha_abʰihato   mahān matta iva dvipaḥ /

Verse: 39 
Halfverse: a    
mumoca salilotpīḍān   viprakīrṇaśiloccayaḥ
   
mumoca salila_utpīḍān   viprakīrṇa-śilā_uccayaḥ /
Halfverse: c    
vitrastamr̥gamātaṅgaḥ   prakampitamahādrumaḥ
   
vitrasta-mr̥ga-mātaṅgaḥ   prakampita-mahā-drumaḥ /

Verse: 40 
Halfverse: a    
nānāgandʰarvamitʰunaiḥ   pānasaṃsargakarkaśaiḥ
   
nānā-gandʰarva-mitʰunaiḥ   pāna-saṃsarga-karkaśaiḥ /
Halfverse: c    
utpatadbʰir vihaṃgaiś ca   vidyādʰaragaṇair api
   
utpatadbʰir vihaṃgaiś ca   vidyā-dʰara-gaṇair api /

Verse: 41 
Halfverse: a    
tyajyamānamahāsānuḥ   saṃnilīnamahoragaḥ
   
tyajyamāna-mahā-sānuḥ   saṃnilīna-mahā_uragaḥ /
Halfverse: c    
śailaśr̥ṅgaśilodgʰātas   tadābʰūt sa mahāgiriḥ
   
śaila-śr̥ṅga-śilā_udgʰātas   tadā_abʰūt sa mahā-giriḥ /

Verse: 42 
Halfverse: a    
niḥśvasadbʰis tadā tais tu   bʰujagair ardʰaniḥsr̥taiḥ
   
niḥśvasadbʰis tadā tais tu   bʰujagair ardʰa-niḥsr̥taiḥ / {!}
Halfverse: c    
sapatāka ivābʰāti   sa tadā dʰaraṇīdʰaraḥ
   
sapatāka iva_ābʰāti   sa tadā dʰaraṇī-dʰaraḥ /

Verse: 43 
Halfverse: a    
r̥ṣibʰis trāsa saṃbʰrāntais   tyajyamānaḥ śiloccayaḥ
   
r̥ṣibʰis trāsa saṃbʰrāntais   tyajyamānaḥ śila_uccayaḥ /
Halfverse: c    
sīdan mahati kāntāre   sārtʰahīna ivādʰvagaḥ
   
sīdan mahati kāntāre   sārtʰa-hīna iva_adʰvagaḥ /

Verse: 44 


Halfverse: a    
sa vegavān vegasamāhitātmā    sa vegavān vegasamāhitātmā
   
sa vegavān vega-samāhita_ātmā    sa vegavān vega-samāhita_ātmā / {Gem}
Halfverse: b    
haripravīraḥ paravīrahantā    haripravīraḥ paravīrahantā
   
hari-pravīraḥ para-vīra-hantā    hari-pravīraḥ para-vīra-hantā / {Gem}
Halfverse: c    
manaḥ samādʰāya mahānubʰāvo    manaḥ samādʰāya mahānubʰāvo
   
manaḥ samādʰāya mahā_anubʰāvo    manaḥ samādʰāya mahā_anubʰāvo / {Gem}
Halfverse: d    
jagāma laṅkāṃ manasā manasvī    jagāma laṅkāṃ manasā manasvī
   
jagāma laṅkāṃ manasā manasvī    jagāma laṅkāṃ manasā manasvī / {EEE} {Gem}





Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.