TITUS
Ramayana
Part No. 326
Previous part

Book: 5 
Mundara-Kāṇḍa



Chapter: 1 
Adhyāya 1


Verse: 1 
Halfverse: a    tato rāvaṇanītāyāḥ   sītāyāḥ śatrukarśanaḥ
   
tato rāvaṇa-nītāyāḥ   sītāyāḥ śatru-karśanaḥ /
Halfverse: c    
iyeṣa padam anveṣṭuṃ   cāraṇācarite patʰi
   
iyeṣa padam anveṣṭuṃ   cāraṇa_ācarite patʰi /1/

Verse: 2 
Halfverse: a    
atʰa vaidūryavarṇeṣu   śādvaleṣu mahābalaḥ
   
atʰa vaidūrya-varṇeṣu   śādvaleṣu mahā-balaḥ /
Halfverse: c    
dʰīraḥ salilakalpeṣu   vicacāra yatʰāsukʰam
   
dʰīraḥ salila-kalpeṣu   vicacāra yatʰā-sukʰam /2/

Verse: 3 
Halfverse: a    
dvijān vitrāsayan dʰīmān   urasā pādapān haran
   
dvijān vitrāsayan dʰīmān   urasā pādapān haran /
Halfverse: c    
mr̥gāṃś ca subahūn nigʰnan   pravr̥ddʰa iva kesarī
   
mr̥gāṃś ca subahūn nigʰnan   pravr̥ddʰa iva kesarī /3/

Verse: 4 
Halfverse: a    
nīlalohitamāñjiṣṭʰapadmavarṇaiḥ   sitāsitaiḥ
   
nīla-lohita-māñjiṣṭʰa-padma-varṇaiḥ   sita_asitaiḥ / {Pāda}
Halfverse: c    
svabʰāva vihitaiś citrair   dʰātubʰiḥ samalaṃkr̥tam
   
svabʰāva vihitaiś citrair   dʰātubʰiḥ samalaṃkr̥tam /4/

Verse: 5 
Halfverse: a    
kāmarūpibʰir āviṣṭam   abʰīkṣṇaṃ sapariccʰadaiḥ
   
kāma-rūpibʰir āviṣṭam   abʰīkṣṇaṃ sapariccʰadaiḥ /
Halfverse: c    
yakṣakiṃnaragandʰarvair   devakalpaiś ca pannagaiḥ
   
yakṣa-kiṃnara-gandʰarvair   deva-kalpaiś ca pannagaiḥ /5/

Verse: 6 
Halfverse: a    
sa tasya girivaryasya   tale nāgavarāyute
   
sa tasya giri-varyasya   tale nāga-vara_āyute /
Halfverse: c    
tiṣṭʰan kapivaras tatra   hrade nāga ivābabʰau
   
tiṣṭʰan kapi-varas tatra   hrade nāga iva_ābabʰau /6/

Verse: 7 
Halfverse: a    
sa sūryāya mahendrāya   pavanāya svayambʰuve
   
sa sūryāya mahā_indrāya   pavanāya svayambʰuve /
Halfverse: c    
bʰūtebʰyaś cāñjaliṃ kr̥tvā   cakāra gamane matim
   
bʰūtebʰyaś ca_añjaliṃ kr̥tvā   cakāra gamane matim /7/

Verse: 8 
Halfverse: a    
añjaliṃ prāṅmukʰaḥ kurvan   pavanāyātmayonaye
   
añjaliṃ prāṅ-mukʰaḥ kurvan   pavanāya_ātma-yonaye /
Halfverse: c    
tato hi vavr̥dʰe gantuṃ   dakṣiṇo dakṣiṇāṃ diśam
   
tato hi vavr̥dʰe gantuṃ   dakṣiṇo dakṣiṇāṃ diśam /8/

Verse: 9 
Halfverse: a    
plavaṃgapravarair dr̥ṣṭaḥ   plavane kr̥taniścayaḥ
   
plavaṃga-pravarair dr̥ṣṭaḥ   plavane kr̥ta-niścayaḥ /
Halfverse: c    
vavr̥dʰe rāmavr̥ddʰyartʰaṃ   samudra iva parvasu
   
vavr̥dʰe rāma-vr̥ddʰy-artʰaṃ   samudra iva parvasu /9/

Verse: 10 
Halfverse: a    
niṣpramāṇa śarīraḥ sam̐l   lilaṅgʰayiṣur arṇavam {!}
   
niṣpramāṇa śarīraḥ sam̐l   lilaṅgʰayiṣur arṇavam / {!}
Halfverse: c    
bāhubʰyāṃ pīḍayām āsa   caraṇābʰyāṃ ca parvatam
   
bāhubʰyāṃ pīḍayām āsa   caraṇābʰyāṃ ca parvatam /10/

Verse: 11 
Halfverse: a    
sa cacālācalāś cāru   muhūrtaṃ kapipīḍitaḥ
   
sa cacāla_acalāś cāru   muhūrtaṃ kapi-pīḍitaḥ /
Halfverse: c    
tarūṇāṃ puṣpitāgrāṇāṃ   sarvaṃ puṣpam aśātayat
   
tarūṇāṃ puṣpita_agrāṇāṃ   sarvaṃ puṣpam aśātayat /11/

Verse: 12 
Halfverse: a    
tena pādapamuktena   puṣpaugʰeṇa sugandʰinā
   
tena pādapa-muktena   puṣpa_ogʰeṇa sugandʰinā /
Halfverse: c    
sarvataḥ saṃvr̥taḥ śailo   babʰau puṣpamayo yatʰā
   
sarvataḥ saṃvr̥taḥ śailo   babʰau puṣpamayo yatʰā /12/

Verse: 13 
Halfverse: a    
tena cottamavīryeṇa   pīḍyamānaḥ sa parvataḥ
   
tena ca_uttama-vīryeṇa   pīḍyamānaḥ sa parvataḥ /
Halfverse: c    
salilaṃ saṃprasusrāva   madaṃ matta iva dvipaḥ
   
salilaṃ saṃprasusrāva   madaṃ matta iva dvipaḥ /13/

Verse: 14 
Halfverse: a    
pīḍyamānas tu balinā   mahendras tena parvataḥ
   
pīḍyamānas tu balinā   mahā_indras tena parvataḥ /
Halfverse: c    
rītir nirvartayām āsa   kāñcanāñjanarājatīḥ
   
rītir nirvartayām āsa   kāñcana_añjana-rājatīḥ /
Halfverse: e    
mumoca ca śilāḥ śailo   viśālāḥ samanaḥśilāḥ
   
mumoca ca śilāḥ śailo   viśālāḥ samanaḥ-śilāḥ /14/ {!}

Verse: 15 
Halfverse: a    
giriṇā pīḍyamānena   pīḍyamānāni sarvaśaḥ
   
giriṇā pīḍyamānena   pīḍyamānāni sarvaśaḥ /
Halfverse: c    
guhāviṣṭāni bʰūtāni   vinedur vikr̥taiḥ svaraiḥ
   
guhā_āviṣṭāni bʰūtāni   vinedur vikr̥taiḥ svaraiḥ /15/

Verse: 16 
Halfverse: a    
sa mahāsattvasaṃnādaḥ   śailapīḍānimittajaḥ
   
sa mahā-sattva-saṃnādaḥ   śaila-pīḍā-nimittajaḥ /
Halfverse: c    
pr̥tʰivīṃ pūrayām āsa   diśaś copavanāni ca
   
pr̥tʰivīṃ pūrayām āsa   diśaś ca_upavanāni ca /16/

Verse: 17 
Halfverse: a    
śirobʰiḥ pr̥tʰubʰiḥ sarpā   vyaktasvastikalakṣaṇaiḥ
   
śirobʰiḥ pr̥tʰubʰiḥ sarpā   vyakta-svastika-lakṣaṇaiḥ /
Halfverse: c    
vamantaḥ pāvakaṃ gʰoraṃ   dadaṃśur daśanaiḥ śilāḥ
   
vamantaḥ pāvakaṃ gʰoraṃ   dadaṃśur daśanaiḥ śilāḥ /17/

Verse: 18 
Halfverse: a    
tās tadā saviṣair daṣṭāḥ   kupitais tair mahāśilāḥ
   
tās tadā saviṣair daṣṭāḥ   kupitais tair mahā-śilāḥ /
Halfverse: c    
jajvaluḥ pāvakoddīptā   vibʰiduś ca sahasradʰā
   
jajvaluḥ pāvaka_uddīptā   vibʰiduś ca sahasradʰā /18/

Verse: 19 
Halfverse: a    
yāni cauṣadʰajālāni   tasmiñ jātāni parvate
   
yāni ca_auṣadʰa-jālāni   tasmin jātāni parvate /
Halfverse: c    
viṣagʰnāny api nāgānāṃ   na śekuḥ śamituṃ viṣam
   
viṣagʰnāny api nāgānāṃ   na śekuḥ śamituṃ viṣam /19/

Verse: 20 
Halfverse: a    
bʰidyate 'yaṃ girir bʰūtair   iti matvā tapasvinaḥ
   
bʰidyate_ayaṃ girir bʰūtair   iti matvā tapasvinaḥ /
Halfverse: c    
trastā vidyādʰarās tasmād   utpetuḥ strīgaṇaiḥ saha
   
trastā vidyā-dʰarās tasmād   utpetuḥ strī-gaṇaiḥ saha /20/

Verse: 21 
Halfverse: a    
pānabʰūmigataṃ hitvā   haimam āsanabʰājanam
   
pāna-bʰūmi-gataṃ hitvā   haimam āsana-bʰājanam /
Halfverse: c    
pātrāṇi ca mahārhāṇi   karakāṃś ca hiraṇmayān
   
pātrāṇi ca mahā_arhāṇi   karakāṃś ca hiraṇmayān /21/

Verse: 22 
Halfverse: a    
lehyān uccāvacān bʰakṣyān   māṃsāni vividʰāni ca
   
lehyān ucca_avacān bʰakṣyān   māṃsāni vividʰāni ca /
Halfverse: c    
ārṣabʰāṇi ca carmāṇi   kʰaḍgāṃś ca kanakatsarūn
   
ārṣabʰāṇi ca carmāṇi   kʰaḍgāṃś ca kanaka-tsarūn /22/

Verse: 23 
Halfverse: a    
kr̥takaṇṭʰaguṇāḥ kṣībā   raktamālyānulepanāḥ
   
kr̥ta-kaṇṭʰa-guṇāḥ kṣībā   rakta-mālya_anulepanāḥ /
Halfverse: c    
raktākṣāḥ puṣkarākṣāś ca   gaganaṃ pratipedire
   
rakta_akṣāḥ puṣkara_akṣāś ca   gaganaṃ pratipedire /23/

Verse: 24 
Halfverse: a    
hāranūpurakeyūra   pārihārya dʰarāḥ striyaḥ
   
hāra-nūpura-keyūra   pārihārya dʰarāḥ striyaḥ /
Halfverse: c    
vismitāḥ sasmitās tastʰur   ākāśe ramaṇaiḥ saha
   
vismitāḥ sasmitās tastʰur   ākāśe ramaṇaiḥ saha /24/

Verse: 25 
Halfverse: a    
darśayanto mahāvidyāṃ   vidyādʰaramaharṣayaḥ
   
darśayanto mahā-vidyāṃ   vidyā-dʰara-maharṣayaḥ /
Halfverse: c    
sahitās tastʰur ākāśe   vīkṣāṃ cakruś ca parvatam
   
sahitās tastʰur ākāśe   vīkṣāṃ cakruś ca parvatam /25/

Verse: 26 
Halfverse: a    
śuśruvuś ca tadā śabdam   r̥ṣīṇāṃ bʰāvitātmanām
   
śuśruvuś ca tadā śabdam   r̥ṣīṇāṃ bʰāvita_ātmanām /
Halfverse: c    
cāraṇānāṃ ca siddʰānāṃ   stʰitānāṃ vimale 'mbare
   
cāraṇānāṃ ca siddʰānāṃ   stʰitānāṃ vimale_ambare /26/

Verse: 27 
Halfverse: a    
eṣa parvatasaṃkāśo   hanūmān mārutātmajaḥ
   
eṣa parvata-saṃkāśo   hanūmān māruta_ātmajaḥ /
Halfverse: c    
titīrṣati mahāvegaṃ   samudraṃ makarālayam
   
titīrṣati mahā-vegaṃ   samudraṃ makara_ālayam /27/

Verse: 28 
Halfverse: a    
rāmārtʰaṃ vānarārtʰaṃ ca   cikīrṣan karma duṣkaram
   
rāma_artʰaṃ vānara_artʰaṃ ca   cikīrṣan karma duṣkaram /
Halfverse: c    
samudrasya paraṃ pāraṃ   duṣprāpaṃ prāptum iccʰati
   
samudrasya paraṃ pāraṃ   duṣprāpaṃ prāptum iccʰati /28/

Verse: 29 
Halfverse: a    
dudʰuve ca sa romāṇi   cakampe cācalopamaḥ
   
dudʰuve ca sa romāṇi   cakampe ca_acala_upamaḥ /
Halfverse: c    
nanāda ca mahānādaṃ   sumahān iva toyadaḥ
   
nanāda ca mahā-nādaṃ   sumahān iva toyadaḥ /29/

Verse: 30 
Halfverse: a    
ānupūrvyāc ca vr̥ttaṃ ca   lāṅgūlaṃ romabʰiś citam
   
ānupūrvyāc ca vr̥ttaṃ ca   lāṅgūlaṃ romabʰiś citam /
Halfverse: c    
utpatiṣyan vicikṣepa   pakṣirāja ivoragam
   
utpatiṣyan vicikṣepa   pakṣi-rāja iva_uragam /30/

Verse: 31 
Halfverse: a    
tasya lāṅgūlam āviddʰam   ativegasya pr̥ṣṭʰataḥ
   
tasya lāṅgūlam āviddʰam   ativegasya pr̥ṣṭʰataḥ /
Halfverse: c    
dadr̥śe garuḍeneva   hriyamāṇo mahoragaḥ
   
dadr̥śe garuḍena_iva   hriyamāṇo mahā_uragaḥ /31/

Verse: 32 
Halfverse: a    
bāhū saṃstambʰayām āsa   mahāparigʰasaṃnibʰau
   
bāhū saṃstambʰayām āsa   mahā-parigʰa-saṃnibʰau /
Halfverse: c    
sasāda ca kapiḥ kaṭyāṃ   caraṇau saṃcukopa ca
   
sasāda ca kapiḥ kaṭyāṃ   caraṇau saṃcukopa ca /32/

Verse: 33 
Halfverse: a    
saṃhr̥tya ca bʰujau śrīmāṃs   tatʰaiva ca śirodʰarām
   
saṃhr̥tya ca bʰujau śrīmāṃs   tatʰaiva ca śiro-dʰarām /
Halfverse: c    
tejaḥ sattvaṃ tatʰā vīryam   āviveśa sa vīryavān
   
tejaḥ sattvaṃ tatʰā vīryam   āviveśa sa vīryavān /33/

Verse: 34 
Halfverse: a    
mārgam ālokayan dūrād   ūrdʰvapraṇihitekṣaṇaḥ
   
mārgam ālokayan dūrād   ūrdʰva-praṇihita_īkṣaṇaḥ /
Halfverse: c    
rurodʰa hr̥daye prāṇān   ākāśam avalokayan
   
rurodʰa hr̥daye prāṇān   ākāśam avalokayan /34/

Verse: 35 
Halfverse: a    
padbʰyāṃ dr̥ḍʰam avastʰānaṃ   kr̥tvā sa kapikuñjaraḥ
   
padbʰyāṃ dr̥ḍʰam avastʰānaṃ   kr̥tvā sa kapi-kuñjaraḥ /
Halfverse: c    
nikuñcya karṇau hanumān   utpatiṣyan mahābalaḥ
   
nikuñcya karṇau hanumān   utpatiṣyan mahā-balaḥ /
Halfverse: e    
vānarān vānaraśreṣṭʰa   idaṃ vacanam abravīt
   
vānarān vānara-śreṣṭʰa   idaṃ vacanam abravīt /35/

Verse: 36 
Halfverse: a    
yatʰā rāgʰavanirmuktaḥ   śaraḥ śvasanavikramaḥ
   
yatʰā rāgʰava-nirmuktaḥ   śaraḥ śvasana-vikramaḥ /
Halfverse: c    
gaccʰet tadvad gamiṣyāmi   laṅkāṃ rāvaṇapālitām
   
gaccʰet tadvad gamiṣyāmi   laṅkāṃ rāvaṇa-pālitām /36/

Verse: 37 
Halfverse: a    
na hi drakṣyāmi yadi tāṃ   laṅkāyāṃ janakātmajām
   
na hi drakṣyāmi yadi tāṃ   laṅkāyāṃ janaka_ātmajām /
Halfverse: c    
anenaiva hi vegena   gamiṣyāmi surālayam
   
anena_eva hi vegena   gamiṣyāmi sura_ālayam /37/

Verse: 38 
Halfverse: a    
yadi tridive sītāṃ   na drakṣyāmi kr̥taśramaḥ
   
yadi tridive sītāṃ   na drakṣyāmi kr̥ta-śramaḥ /
Halfverse: c    
baddʰvā rākṣasarājānam   ānayiṣyāmi rāvaṇam
   
baddʰvā rākṣasa-rājānam   ānayiṣyāmi rāvaṇam /38/

Verse: 39 
Halfverse: a    
sarvatʰā kr̥takāryo 'ham   eṣyāmi saha sītayā
   
sarvatʰā kr̥ta-kāryo_aham   eṣyāmi saha sītayā /
Halfverse: c    
ānayiṣyāmi laṅkāṃ   samutpāṭya sarāvaṇām
   
ānayiṣyāmi laṅkāṃ   samutpāṭya sarāvaṇām /39/

Verse: 40 
Halfverse: a    
evam uktvā tu hanumān   vānarān vānarottamaḥ
   
evam uktvā tu hanumān   vānarān vānara_uttamaḥ /
Halfverse: c    
utpapātātʰa vegena   vegavān avicārayan
   
utpapāta_atʰa vegena   vegavān avicārayan /40/

Verse: 41 
Halfverse: a    
samutpatati tasmiṃs tu   vegāt te nagarohiṇaḥ
   
samutpatati tasmiṃs tu   vegāt te naga-rohiṇaḥ /
Halfverse: c    
saṃhr̥tya viṭapān sarvān   samutpetuḥ samantataḥ
   
saṃhr̥tya viṭapān sarvān   samutpetuḥ samantataḥ /41/

Verse: 42 
Halfverse: a    
sa mattakoyaṣṭibʰakān   pādapān puṣpaśālinaḥ
   
sa matta-koyaṣṭi-bʰakān   pādapān puṣpa-śālinaḥ /
Halfverse: c    
udvahann ūruvegena   jagāma vimale 'mbare
   
udvahann ūru-vegena   jagāma vimale_ambare /42/

Verse: 43 
Halfverse: a    
ūruvegoddʰatā vr̥kṣā   muhūrtaṃ kapim anvayuḥ
   
ūru-vega_uddʰatā vr̥kṣā   muhūrtaṃ kapim anvayuḥ /
Halfverse: c    
prastʰitaṃ dīrgʰam adʰvānaṃ   svabandʰum iva bāndʰavāḥ
   
prastʰitaṃ dīrgʰam adʰvānaṃ   sva-bandʰum iva bāndʰavāḥ /43/

Verse: 44 
Halfverse: a    
tam ūruvegonmatʰitāḥ   sālāś cānye nagottamāḥ
   
tam ūru-vega_unmatʰitāḥ   sālāś ca_anye naga_uttamāḥ /
Halfverse: c    
anujagmur hanūmantaṃ   sainyā iva mahīpatim
   
anujagmur hanūmantaṃ   sainyā iva mahī-patim /44/

Verse: 45 
Halfverse: a    
supuṣpitāgrair bahubʰiḥ   pādapair anvitaḥ kapiḥ
   
supuṣpita_agrair bahubʰiḥ   pādapair anvitaḥ kapiḥ /
Halfverse: c    
hanumān parvatākāro   babʰūvādbʰutadarśanaḥ
   
hanumān parvata_ākāro   babʰūva_adbʰuta-darśanaḥ /45/

Verse: 46 
Halfverse: a    
sāravanto 'tʰa ye vr̥kṣā   nyamajjam̐l lavaṇāmbʰasi
   
sāravanto_atʰa ye vr̥kṣā   nyamajjam̐l lavaṇa_ambʰasi /
Halfverse: c    
bʰayād iva mahendrasya   parvatā varuṇālaye
   
bʰayād iva mahā_indrasya   parvatā varuṇa_ālaye /46/

Verse: 47 
Halfverse: a    
sa nānākusumaiḥ kīrṇaḥ   kapiḥ sāṅkurakorakaiḥ
   
sa nānā-kusumaiḥ kīrṇaḥ   kapiḥ sāṅkura-korakaiḥ /
Halfverse: c    
śuśubʰe megʰasaṃkāśaḥ   kʰadyotair iva parvataḥ
   
śuśubʰe megʰa-saṃkāśaḥ   kʰa-dyotair iva parvataḥ /47/

Verse: 48 
Halfverse: a    
vimuktās tasya vegena   muktvā puṣpāṇi te drumāḥ
   
vimuktās tasya vegena   muktvā puṣpāṇi te drumāḥ /
Halfverse: c    
avaśīryanta salile   nivr̥ttāḥ suhr̥do yatʰā
   
avaśīryanta salile   nivr̥ttāḥ suhr̥do yatʰā /48/

Verse: 49 
Halfverse: a    
lagʰutvenopapannaṃ tad   vicitraṃ sāgare 'patat
   
lagʰutvena_upapannaṃ tad   vicitraṃ sāgare_apatat /
Halfverse: c    
drumāṇāṃ vividʰaṃ puṣpaṃ   kapivāyusamīritam
   
drumāṇāṃ vividʰaṃ puṣpaṃ   kapi-vāyu-samīritam /49/

Verse: 50 
Halfverse: a    
puṣpaugʰeṇānubaddʰena   nānāvarṇena vānaraḥ
   
puṣpa_ogʰeṇa_anubaddʰena   nānā-varṇena vānaraḥ /
Halfverse: c    
babʰau megʰa ivodyan vai   vidyudgaṇavibʰūṣitaḥ
   
babʰau megʰa iva_udyan vai   vidyud-gaṇa-vibʰūṣitaḥ /50/

Verse: 51 
Halfverse: a    
tasya vegasamudbʰūtaiḥ   puṣpais toyam adr̥śyata
   
tasya vega-samudbʰūtaiḥ   puṣpais toyam adr̥śyata /
Halfverse: c    
tārābʰir abʰirāmābʰir   uditābʰir ivāmbaram
   
tārābʰir abʰirāmābʰir   uditābʰir iva_ambaram /51/

Verse: 52 
Halfverse: a    
tasyāmbaragatau bāhū   dadr̥śāte prasāritau
   
tasya_ambara-gatau bāhū   dadr̥śāte prasāritau /
Halfverse: c    
parvatāgrād viniṣkrāntau   pañcāsyāv iva pannagau
   
parvata_agrād viniṣkrāntau   pañca_āsyāv iva pannagau /52/

Verse: 53 
Halfverse: a    
pibann iva babʰau cāpi   sormijālaṃ mahārṇavam
   
pibann iva babʰau ca_api   sa_ūrmi-jālaṃ mahā_arṇavam /
Halfverse: c    
pipāsur iva cākāśaṃ   dadr̥śe sa mahākapiḥ
   
pipāsur iva ca_ākāśaṃ   dadr̥śe sa mahā-kapiḥ /53/

Verse: 54 
Halfverse: a    
tasya vidyutprabʰākāre   vāyumārgānusāriṇaḥ
   
tasya vidyut-prabʰā-kāre   vāyu-mārga_anusāriṇaḥ /
Halfverse: c    
nayane viprakāśete   parvatastʰāv ivānalau
   
nayane viprakāśete   parvatastʰāv iva_analau /54/

Verse: 55 
Halfverse: a    
piṅge piṅgākṣamukʰyasya   br̥hatī parimaṇḍale
   
piṅge piṅga_akṣa-mukʰyasya   br̥hatī parimaṇḍale /
Halfverse: c    
cakṣuṣī saṃprakaśete   candrasūryāv iva stʰitau
   
cakṣuṣī saṃprakaśete   candra-sūryāv iva stʰitau /55/

Verse: 56 
Halfverse: a    
mukʰaṃ nāsikayā tasya   tāmrayā tāmram ābabʰau
   
mukʰaṃ nāsikayā tasya   tāmrayā tāmram ābabʰau /
Halfverse: c    
saṃdʰyayā samabʰispr̥ṣṭaṃ   yatʰā sūryasya maṇḍalam
   
saṃdʰyayā samabʰispr̥ṣṭaṃ   yatʰā sūryasya maṇḍalam /56/

Verse: 57 
Halfverse: a    
lāṅgalaṃ ca samāviddʰaṃ   plavamānasya śobʰate
   
lāṅgalaṃ ca samāviddʰaṃ   plavamānasya śobʰate /
Halfverse: c    
ambare vāyuputrasya   śakradʰvaja ivoccʰritaḥ
   
ambare vāyu-putrasya   śakra-dʰvaja iva_uccʰritaḥ /57/

Verse: 58 
Halfverse: a    
lāṅgūlacakreṇa mahāñ   śukladaṃṣṭro 'nilātmajaḥ
   
lāṅgūla-cakreṇa mahān   śukla-daṃṣṭro_anila_ātmajaḥ /
Halfverse: c    
vyarocata mahāprājñaḥ   pariveṣīva bʰāskaraḥ
   
vyarocata mahā-prājñaḥ   pariveṣī_iva bʰāskaraḥ /58/

Verse: 59 
Halfverse: a    
spʰigdeśenābʰitāmreṇa   rarāja sa mahākapiḥ
   
spʰig-deśena_abʰitāmreṇa   rarāja sa mahā-kapiḥ /
Halfverse: c    
mahatā dāriteneva   girir gairikadʰātunā
   
mahatā dāritena_iva   girir gairika-dʰātunā /59/

Verse: 60 
Halfverse: a    
tasya vānarasiṃhasya   plavamānasya sāgaram
   
tasya vānara-siṃhasya   plavamānasya sāgaram /
Halfverse: c    
kakṣāntaragato vāyur   jīmūta iva garjati
   
kakṣa_antara-gato vāyur   jīmūta iva garjati /60/

Verse: 61 
Halfverse: a    
kʰe yatʰā nipataty ulkā   uttarāntād viniḥsr̥tā
   
kʰe yatʰā nipataty ulkā   uttara_antād viniḥsr̥tā /
Halfverse: c    
dr̥śyate sānubandʰā ca   tatʰā sa kapikuñjaraḥ
   
dr̥śyate sānubandʰā ca   tatʰā sa kapi-kuñjaraḥ /61/

Verse: 62 
Halfverse: a    
patatpataṃgasaṃkāśo   vyāyataḥ śuśubʰe kapiḥ
   
patat-pataṃga-saṃkāśo   vyāyataḥ śuśubʰe kapiḥ /
Halfverse: c    
pravr̥ddʰa iva mātaṃgaḥ   kakṣyayā badʰyamānayā
   
pravr̥ddʰa iva mātaṃgaḥ   kakṣyayā badʰyamānayā /62/

Verse: 63 
Halfverse: a    
upariṣṭāc cʰarīreṇa   cʰāyayā cāvagāḍʰayā
   
upariṣṭāt śarīreṇa   cʰāyayā ca_avagāḍʰayā /
Halfverse: c    
sāgare mārutāviṣṭā   naur ivāsīt tadā kapiḥ
   
sāgare māruta_āviṣṭā   naur iva_āsīt tadā kapiḥ /63/

Verse: 64 
Halfverse: a    
yaṃ yaṃ deśaṃ samudrasya   jagāma sa mahākapiḥ
   
yaṃ yaṃ deśaṃ samudrasya   jagāma sa mahā-kapiḥ /
Halfverse: c    
sa sa tasyāṅgavegena   sonmāda iva lakṣyate
   
sa sa tasya_aṅga-vegena   sa_unmāda iva lakṣyate /64/

Verse: 65 
Halfverse: a    
sāgarasyormijālānām   urasā śailavarṣmaṇām
   
sāgarasya_ūrmi-jālānām   urasā śaila-varṣmaṇām /
Halfverse: c    
abʰigʰnaṃs tu mahāvegaḥ   pupluve sa mahākapiḥ
   
abʰigʰnaṃs tu mahā-vegaḥ   pupluve sa mahā-kapiḥ /65/

Verse: 66 
Halfverse: a    
kapivātaś ca balavān   megʰavātaś ca niḥsr̥taḥ
   
kapi-vātaś ca balavān   megʰa-vātaś ca niḥsr̥taḥ /
Halfverse: c    
sāgaraṃ bʰīmanirgʰoṣaṃ   kampayām āsatur bʰr̥śam
   
sāgaraṃ bʰīma-nirgʰoṣaṃ   kampayām āsatur bʰr̥śam /66/

Verse: 67 
Halfverse: a    
vikarṣann ūrmijālāni   br̥hanti lavaṇāmbʰasi
   
vikarṣann ūrmi-jālāni   br̥hanti lavaṇa_ambʰasi /
Halfverse: c    
atyakrāman mahāvegas   taraṅgān gaṇayann iva
   
atyakrāman mahā-vegas   taraṅgān gaṇayann iva /67/

Verse: 68 
Halfverse: a    
plavamānaṃ samīkṣyātʰa   bʰujaṅgāḥ sāgarālayāḥ
   
plavamānaṃ samīkṣya_atʰa   bʰujaṅgāḥ sāgara_ālayāḥ /
Halfverse: c    
vyomni taṃ kapiśārdūlaṃ   suparṇam iti menire
   
vyomni taṃ kapi-śārdūlaṃ   suparṇam iti menire /68/

Verse: 69 
Halfverse: a    
daśayojanavistīrṇā   triṃśadyojanam āyatā
   
daśa-yojana-vistīrṇā   triṃśad-yojanam āyatā /
Halfverse: c    
cʰāyā vānarasiṃhasya   jale cārutarābʰavat
   
cʰāyā vānara-siṃhasya   jale cārutarā_abʰavat /69/

Verse: 70 
Halfverse: a    
śvetābʰragʰanarājīva   vāyuputrānugāminī
   
śveta_abʰra-gʰana-rājīva   vāyu-putra_anugāminī /
Halfverse: c    
tasya śuśubʰe cʰāyā   vitatā lavaṇāmbʰasi
   
tasya śuśubʰe cʰāyā   vitatā lavaṇa_ambʰasi /70/

Verse: 71 
Halfverse: a    
plavamānaṃ tu taṃ dr̥ṣṭvā   plavagaṃ tvaritaṃ tadā
   
plavamānaṃ tu taṃ dr̥ṣṭvā   plavagaṃ tvaritaṃ tadā /
Halfverse: c    
vavr̥ṣuḥ puṣpavarṣāṇi   devagandʰarvadānavāḥ
   
vavr̥ṣuḥ puṣpa-varṣāṇi   deva-gandʰarva-dānavāḥ /71/

Verse: 72 
Halfverse: a    
tatāpa na hi taṃ sūryaḥ   plavantaṃ vānareśvaram
   
tatāpa na hi taṃ sūryaḥ   plavantaṃ vānara_īśvaram /
Halfverse: c    
siṣeve ca tadā vāyū   rāmakāryārtʰasiddʰaye
   
siṣeve ca tadā vāyū   rāma-kārya_artʰa-siddʰaye /72/

Verse: 73 
Halfverse: a    
r̥ṣayas tuṣṭuvuś cainaṃ   plavamānaṃ vihāyasā
   
r̥ṣayas tuṣṭuvuś ca_enaṃ   plavamānaṃ vihāyasā /
Halfverse: c    
jaguś ca devagandʰarvāḥ   praśaṃsanto mahaujasaṃ
   
jaguś ca deva-gandʰarvāḥ   praśaṃsanto mahā_ojasaṃ /73/

Verse: 74 
Halfverse: a    
nāgāś ca tuṣṭuvur yakṣā   rakṣāṃsi vibudʰāḥ kʰagāḥ
   
nāgāś ca tuṣṭuvur yakṣā   rakṣāṃsi vibudʰāḥ kʰagāḥ /
Halfverse: c    
prekṣyākāśe kapivaraṃ   sahasā vigataklamam
   
prekṣya_ākāśe kapi-varaṃ   sahasā vigata-klamam /74/

Verse: 75 
Halfverse: a    
tasmin plavagaśārdūle   plavamāne hanūmati
   
tasmin plavaga-śārdūle   plavamāne hanūmati /
Halfverse: c    
ikṣvākukulamānārtʰī   cintayām āsa sāgaraḥ
   
ikṣvāku-kula-māna_artʰī   cintayām āsa sāgaraḥ /75/

Verse: 76 
Halfverse: a    
sāhāyyaṃ vānarendrasya   yadi nāhaṃ hanūmataḥ
   
sāhāyyaṃ vānara_indrasya   yadi na_ahaṃ hanūmataḥ /
Halfverse: c    
kariṣyāmi bʰaviṣyāmi   sarvavācyo vivakṣatām
   
kariṣyāmi bʰaviṣyāmi   sarva-vācyo vivakṣatām /76/

Verse: 77 
Halfverse: a    
aham ikṣvākunātʰena   sagareṇa vivardʰitaḥ
   
aham ikṣvāku-nātʰena   sagareṇa vivardʰitaḥ /
Halfverse: c    
ikṣvākusacivaś cāyaṃ   nāvasīditum arhati
   
ikṣvāku-sacivaś ca_ayaṃ   na_avasīditum arhati /77/

Verse: 78 
Halfverse: a    
tatʰā mayā vidʰātavyaṃ   viśrameta yatʰā kapiḥ
   
tatʰā mayā vidʰātavyaṃ   viśrameta yatʰā kapiḥ /
Halfverse: c    
śeṣaṃ ca mayi viśrāntaḥ   sukʰenātipatiṣyati
   
śeṣaṃ ca mayi viśrāntaḥ   sukʰena_atipatiṣyati /78/

Verse: 79 
Halfverse: a    
iti kr̥tvā matiṃ sādʰvīṃ   samudraś cʰannam ambʰasi
   
iti kr̥tvā matiṃ sādʰvīṃ   samudraś cʰannam ambʰasi /
Halfverse: c    
hiraṇyanābʰaṃ mainākam   uvāca girisattamam
   
hiraṇya-nābʰaṃ mainākam   uvāca giri-sattamam /79/

Verse: 80 
Halfverse: a    
tvam ihāsurasaṃgʰānāṃ   pātālatalavāsinām
   
tvam iha_asura-saṃgʰānāṃ   pātāla-tala-vāsinām /
Halfverse: c    
devarājñā giriśreṣṭʰa   parigʰaḥ saṃniveśitaḥ
   
deva-rājñā giri-śreṣṭʰa   parigʰaḥ saṃniveśitaḥ /80/

Verse: 81 
Halfverse: a    
tvam eṣāṃ jñātavīryāṇāṃ   punar evotpatiṣyatām
   
tvam eṣāṃ jñāta-vīryāṇāṃ   punar eva_utpatiṣyatām /
Halfverse: c    
pātālasyāprameyasya   dvāram āvr̥tya tiṣṭʰasi
   
pātālasya_aprameyasya   dvāram āvr̥tya tiṣṭʰasi /81/

Verse: 82 
Halfverse: a    
tiryag ūrdʰvam adʰaś caiva   śaktis te śailavardʰitum
   
tiryag ūrdʰvam adʰaś caiva   śaktis te śaila-vardʰitum /
Halfverse: c    
tasmāt saṃcodayāmi tvām   uttiṣṭʰa nagasattama
   
tasmāt saṃcodayāmi tvām   uttiṣṭʰa naga-sattama /82/

Verse: 83 
Halfverse: a    
sa eṣa kapiśārdūlas   tvām uparyeti vīryavān
   
sa eṣa kapi-śārdūlas   tvām uparyeti vīryavān /
Halfverse: c    
hanūmān rāmakāryārtʰaṃ   bʰīmakarmā kʰam āplutaḥ
   
hanūmān rāma-kārya_artʰaṃ   bʰīma-karmā kʰam āplutaḥ /83/

Verse: 84 
Halfverse: a    
tasya sāhyaṃ mayā kāryam   ikṣvākukulavartinaḥ
   
tasya sāhyaṃ mayā kāryam   ikṣvāku-kula-vartinaḥ /
Halfverse: c    
mama ikṣvākavaḥ pūjyāḥ   paraṃ pūjyatamās tava
   
mama ikṣvākavaḥ pūjyāḥ   paraṃ pūjyatamās tava /84/

Verse: 85 
Halfverse: a    
kuru sācivyam asmākaṃ   na naḥ kāryam atikramet
   
kuru sācivyam asmākaṃ   na naḥ kāryam atikramet /
Halfverse: c    
kartavyam akr̥taṃ kāryaṃ   satāṃ manyum udīrayet
   
kartavyam akr̥taṃ kāryaṃ   satāṃ manyum udīrayet /85/

Verse: 86 
Halfverse: a    
salilād ūrdʰvam uttiṣṭʰa   tiṣṭʰatv eṣa kapis tvayi
   
salilād ūrdʰvam uttiṣṭʰa   tiṣṭʰatv eṣa kapis tvayi /
Halfverse: c    
asmākam atitʰiś caiva   pūjyaś ca plavatāṃ varaḥ
   
asmākam atitʰiś caiva   pūjyaś ca plavatāṃ varaḥ /86/

Verse: 87 
Halfverse: a    
cāmīkaramahānābʰa   devagandʰarvasevita
   
cāmīkara-mahā-nābʰa   deva-gandʰarva-sevita /
Halfverse: c    
hanūmāṃs tvayi viśrāntas   tataḥ śeṣaṃ gamiṣyati
   
hanūmāṃs tvayi viśrāntas   tataḥ śeṣaṃ gamiṣyati /87/

Verse: 88 
Halfverse: a    
kākutstʰasyānr̥śaṃsyaṃ ca   maitʰilyāś ca vivāsanam
   
kākutstʰasya_ānr̥śaṃsyaṃ ca   maitʰilyāś ca vivāsanam /
Halfverse: c    
śramaṃ ca plavagendrasya   samīkṣyottʰātum arhasi
   
śramaṃ ca plavaga_indrasya   samīkṣya_uttʰātum arhasi /88/

Verse: 89 
Halfverse: a    
hiraṇyanābʰo maināko   niśamya lavaṇāmbʰasaḥ
   
hiraṇya-nābʰo maināko   niśamya lavaṇa_ambʰasaḥ /
Halfverse: c    
utpapāta jalāt tūrṇaṃ   mahādrumalatāyutaḥ
   
utpapāta jalāt tūrṇaṃ   mahā-druma-latā_āyutaḥ /89/

Verse: 90 
Halfverse: a    
sa sāgarajalaṃ bʰittvā   babʰūvātyuttʰitas tadā
   
sa sāgara-jalaṃ bʰittvā   babʰūva_atyuttʰitas tadā /
Halfverse: c    
yatʰā jaladʰaraṃ bʰittvā   dīptaraśmir divākaraḥ
   
yatʰā jala-dʰaraṃ bʰittvā   dīpta-raśmir divā-karaḥ /90/

Verse: 91 
Halfverse: a    
śātakumbʰamayaiḥ śr̥ṅgaiḥ   sakiṃnaramahoragaiḥ
   
śātakumbʰamayaiḥ śr̥ṅgaiḥ   sakiṃnara-mahā_uragaiḥ /
Halfverse: c    
ādityodayasaṃkāśair   ālikʰadbʰir ivāmbaram
   
āditya_udaya-saṃkāśair   ālikʰadbʰir iva_ambaram /91/

Verse: 92 
Halfverse: a    
tasya jāmbūnadaiḥ śr̥ṅgaiḥ   parvatasya samuttʰitaiḥ
   
tasya jāmbūnadaiḥ śr̥ṅgaiḥ   parvatasya samuttʰitaiḥ /
Halfverse: c    
ākāśaṃ śastrasaṃkāśam   abʰavat kāñcanaprabʰam
   
ākāśaṃ śastra-saṃkāśam   abʰavat kāñcana-prabʰam /92/

Verse: 93 
Halfverse: a    
jātarūpamayaiḥ śr̥ṅgair   bʰrājamānaiḥ svayaṃ prabʰaiḥ
   
jāta-rūpamayaiḥ śr̥ṅgair   bʰrājamānaiḥ svayaṃ prabʰaiḥ /
Halfverse: c    
ādityaśatasaṃkāśaḥ   so 'bʰavad girisattamaḥ
   
āditya-śata-saṃkāśaḥ   so_abʰavad giri-sattamaḥ /93/

Verse: 94 
Halfverse: a    
tam uttʰitam asaṃgena   hanūmān agrataḥ stʰitam
   
tam uttʰitam asaṃgena   hanūmān agrataḥ stʰitam /
Halfverse: c    
madʰye lavaṇatoyasya   vigʰno 'yam iti niścitaḥ
   
madʰye lavaṇa-toyasya   vigʰno_ayam iti niścitaḥ /94/

Verse: 95 
Halfverse: a    
sa tam uccʰritam atyartʰaṃ   mahāvego mahākapiḥ
   
sa tam uccʰritam atyartʰaṃ   mahā-vego mahā-kapiḥ /
Halfverse: c    
urasā pātayām āsa   jīmūtam iva mārutaḥ
   
urasā pātayām āsa   jīmūtam iva mārutaḥ /95/

Verse: 96 
Halfverse: a    
sa tadā pātitas tena   kapinā parvatottamaḥ
   
sa tadā pātitas tena   kapinā parvata_uttamaḥ /
Halfverse: c    
buddʰvā tasya kaper vegaṃ   jaharṣa ca nananda ca
   
buddʰvā tasya kaper vegaṃ   jaharṣa ca nananda ca /96/

Verse: 97 
Halfverse: a    
tam ākāśagataṃ vīram   ākāśe samavastʰitam
   
tam ākāśa-gataṃ vīram   ākāśe samavastʰitam /
Halfverse: c    
prīto hr̥ṣṭamanā vākyam   abravīt parvataḥ kapim
   
prīto hr̥ṣṭa-manā vākyam   abravīt parvataḥ kapim /
Halfverse: e    
mānuṣaṃ dʰarayan rūpam   ātmanaḥ śikʰare stʰitaḥ
   
mānuṣaṃ dʰarayan rūpam   ātmanaḥ śikʰare stʰitaḥ /97/

Verse: 98 
Halfverse: a    
duṣkaraṃ kr̥tavān karma   tvam idaṃ vānarottama
   
duṣkaraṃ kr̥tavān karma   tvam idaṃ vānara_uttama /
Halfverse: c    
nipatya mama śr̥ṅgeṣu   viśramasva yatʰāsukʰam
   
nipatya mama śr̥ṅgeṣu   viśramasva yatʰā-sukʰam /98/

Verse: 99 
Halfverse: a    
rāgʰāvasya kule jātair   udadʰiḥ parivardʰitaḥ
   
rāgʰāvasya kule jātair   udadʰiḥ parivardʰitaḥ /
Halfverse: c    
sa tvāṃ rāmahite yuktaṃ   pratyarcayati sāgaraḥ
   
sa tvāṃ rāma-hite yuktaṃ   pratyarcayati sāgaraḥ /99/

Verse: 100 
Halfverse: a    
kr̥te ca pratikartavyam   eṣa dʰarmaḥ sanātanaḥ
   
kr̥te ca pratikartavyam   eṣa dʰarmaḥ sanātanaḥ /
Halfverse: c    
so 'yaṃ tat pratikārārtʰī   tvattaḥ saṃmānam arhati
   
so_ayaṃ tat pratikāra_artʰī   tvattaḥ saṃmānam arhati /100/

Verse: 101 
Halfverse: a    
tvannimittam anenāhaṃ   bahumānāt pracoditaḥ
   
tvan-nimittam anena_ahaṃ   bahu-mānāt pracoditaḥ /
Halfverse: c    
yojanānāṃ śataṃ cāpi   kapir eṣa samāplutaḥ
   
yojanānāṃ śataṃ ca_api   kapir eṣa samāplutaḥ /
Halfverse: e    
tava sānuṣu viśrāntaḥ   śeṣaṃ prakramatām iti
   
tava sānuṣu viśrāntaḥ   śeṣaṃ prakramatām iti /101/

Verse: 102 
Halfverse: a    
tiṣṭʰa tvaṃ hariśārdūla   mayi viśramya gamyatām
   
tiṣṭʰa tvaṃ hari-śārdūla   mayi viśramya gamyatām /
Halfverse: c    
tad idaṃ gandʰavat svādu   kandamūlapʰalaṃ bahu
   
tad idaṃ gandʰavat svādu   kanda-mūla-pʰalaṃ bahu /
Halfverse: e    
tad āsvādya hariśreṣṭʰa   viśrānto 'nugamiṣyasi
   
tad āsvādya hari-śreṣṭʰa   viśrānto_anugamiṣyasi /102/

Verse: 103 
Halfverse: a    
asmākam api saṃbandʰaḥ   kapimukʰyas tvayāsti vai
   
asmākam api saṃbandʰaḥ   kapi-mukʰyaḥ tvayā_asti vai /
Halfverse: c    
prakʰyatas triṣu lokeṣu   mahāguṇaparigrahaḥ
   
prakʰyatas triṣu lokeṣu   mahā-guṇa-parigrahaḥ /103/

Verse: 104 
Halfverse: a    
vegavantaḥ plavanto ye   plavagā mārutātmaja
   
vegavantaḥ plavanto ye   plavagā māruta_ātmaja /
Halfverse: c    
teṣāṃ mukʰyatamaṃ manye   tvām ahaṃ kapikuñjara
   
teṣāṃ mukʰyatamaṃ manye   tvām ahaṃ kapi-kuñjara /104/

Verse: 105 
Halfverse: a    
atitʰiḥ kila pūjārhaḥ   prākr̥to 'pi vijānatā
   
atitʰiḥ kila pūjā_arhaḥ   prākr̥to_api vijānatā /
Halfverse: c    
dʰarmaṃ jijñāsamānena   kiṃ punar yādr̥śo bʰavān
   
dʰarmaṃ jijñāsamānena   kiṃ punar yādr̥śo bʰavān /105/

Verse: 106 
Halfverse: a    
tvaṃ hi devavariṣṭʰasya   mārutasya mahātmanaḥ
   
tvaṃ hi deva-variṣṭʰasya   mārutasya mahātmanaḥ /
Halfverse: c    
putras tasyaiva vegena   sadr̥śaḥ kapikuñjara
   
putras tasya_eva vegena   sadr̥śaḥ kapi-kuñjara /106/

Verse: 107 
Halfverse: a    
pūjite tvayi dʰarmajña   pūjāṃ prāpnoti mārutaḥ
   
pūjite tvayi dʰarmajña   pūjāṃ prāpnoti mārutaḥ /
Halfverse: c    
tasmāt tvaṃ pūjanīyo me   śr̥ṇu cāpy atra kāraṇam
   
tasmāt tvaṃ pūjanīyo me   śr̥ṇu ca_apy atra kāraṇam /107/

Verse: 108 
Halfverse: a    
pūrvaṃ kr̥tayuge tāta   parvatāḥ pakṣiṇo 'bʰavan
   
pūrvaṃ kr̥ta-yuge tāta   parvatāḥ pakṣiṇo_abʰavan /
Halfverse: c    
te 'pi jagmur diśaḥ sarvā   garuḍānilaveginaḥ
   
te_api jagmur diśaḥ sarvā   garuḍa_anila-veginaḥ /108/

Verse: 109 
Halfverse: a    
tatas teṣu prayāteṣu   devasaṃgʰāḥ saharṣibʰiḥ
   
tatas teṣu prayāteṣu   deva-saṃgʰāḥ saha-r̥ṣibʰiḥ /
Halfverse: c    
bʰūtāni ca bʰayaṃ jagmus   teṣāṃ patanaśaṅkayā
   
bʰūtāni ca bʰayaṃ jagmus   teṣāṃ patana-śaṅkayā /

Verse: 110 
Halfverse: a    
tataḥ kruddʰaḥ sahasrākṣaḥ   parvatānāṃ śatakratuḥ
   
tataḥ kruddʰaḥ sahasra_akṣaḥ   parvatānāṃ śata-kratuḥ /
Halfverse: c    
pakṣāṃś ciccʰeda vajreṇa   tatra tatra sahasraśaḥ
   
pakṣāṃś ciccʰeda vajreṇa   tatra tatra sahasraśaḥ /110/

Verse: 111 
Halfverse: a    
sa mām upagataḥ kruddʰo   vajram udyamya devarāṭ
   
sa mām upagataḥ kruddʰo   vajram udyamya deva-rāṭ /
Halfverse: c    
tato 'haṃ sahasā kṣiptaḥ   śvasanena mahātmanā
   
tato_ahaṃ sahasā kṣiptaḥ   śvasanena mahātmanā /111/

Verse: 112 
Halfverse: a    
asmim̐l lavaṇatoye ca   prakṣiptaḥ plavagottama
   
asmim̐l lavaṇa-toye ca   prakṣiptaḥ plavaga_uttama /
Halfverse: c    
guptapakṣaḥ samagraś ca   tava pitrābʰirakṣitaḥ
   
gupta-pakṣaḥ samagraś ca   tava pitrā_abʰirakṣitaḥ /112/

Verse: 113 
Halfverse: a    
tato 'haṃ mānayāmi tvāṃ   mānyo hi mama mārutaḥ
   
tato_ahaṃ mānayāmi tvāṃ   mānyo hi mama mārutaḥ /
Halfverse: c    
tvayā me hy eṣa saṃbandʰaḥ   kapimukʰya mahāguṇaḥ
   
tvayā me hy eṣa saṃbandʰaḥ   kapi-mukʰya mahā-guṇaḥ /113/

Verse: 114 
Halfverse: a    
asminn evaṃgate kārye   sāgarasya mamaiva ca
   
asminn evaṃ-gate kārye   sāgarasya mama_eva ca /
Halfverse: c    
prītiṃ prītamanā kartuṃ   tvam arhasi mahākape
   
prītiṃ prīta-manā kartuṃ   tvam arhasi mahā-kape /114/

Verse: 115 
Halfverse: a    
śramaṃ mokṣaya pūjāṃ ca   gr̥hāṇa kapisattama
   
śramaṃ mokṣaya pūjāṃ ca   gr̥hāṇa kapi-sattama /
Halfverse: c    
prītiṃ ca bahumanyasva   prīto 'smi tava darśanāt
   
prītiṃ ca bahu-manyasva   prīto_asmi tava darśanāt /115/

Verse: 116 
Halfverse: a    
evam uktaḥ kapiśreṣṭʰas   taṃ nagottamam abravīt
   
evam uktaḥ kapi-śreṣṭʰas   taṃ naga_uttamam abravīt /
Halfverse: c    
prīto 'smi kr̥tam ātitʰyaṃ   manyur eṣo 'panīyatām
   
prīto_asmi kr̥tam ātitʰyaṃ   manyur eṣo_apanīyatām /116/

Verse: 117 
Halfverse: a    
tvarate kāryakālo me   ahaś cāpy ativartate
   
tvarate kārya-kālo me   ahaś ca_apy ativartate /
Halfverse: c    
pratijñā ca mayā dattā   na stʰātavyam ihāntarā
   
pratijñā ca mayā dattā   na stʰātavyam iha_antarā /117/

Verse: 118 
Halfverse: a    
ity uktvā pāṇinā śailam   ālabʰya haripuṃgavaḥ
   
ity uktvā pāṇinā śailam   ālabʰya hari-puṃgavaḥ /
Halfverse: c    
jagāmākāśam āviśya   vīryavān prahasann iva
   
jagāma_ākāśam āviśya   vīryavān prahasann iva /118/

Verse: 119 
Halfverse: a    
sa parvatasamudrābʰyāṃ   bahumānād avekṣitaḥ
   
sa parvata-samudrābʰyāṃ   bahu-mānād avekṣitaḥ /
Halfverse: c    
pūjitaś copapannābʰir   āśīrbʰir anilātmajaḥ
   
pūjitaś ca_upapannābʰir   āśīrbʰir anila_ātmajaḥ /119/

Verse: 120 
Halfverse: a    
atʰordʰvaṃ dūram utpatya   hitvā śailamahārṇavau
   
atʰa_ūrdʰvaṃ dūram utpatya   hitvā śaila-mahā_arṇavau /
Halfverse: c    
pituḥ pantʰānam āstʰāya   jagāma vimale 'mbare
   
pituḥ pantʰānam āstʰāya   jagāma vimale_ambare /120/

Verse: 121 
Halfverse: a    
bʰūyaś cordʰvagatiṃ prāpya   giriṃ tam avalokayan
   
bʰūyaś ca_ūrdʰva-gatiṃ prāpya   giriṃ tam avalokayan /
Halfverse: c    
vāyusūnur nirālambe   jagāma vimale 'mbare
   
vāyu-sūnur nirālambe   jagāma vimale_ambare /121/

Verse: 122 
Halfverse: a    
tad dvitīyaṃ hanumato   dr̥ṣṭvā karma suduṣkaram
   
tad dvitīyaṃ hanumato   dr̥ṣṭvā karma suduṣkaram /
Halfverse: c    
praśaśaṃsuḥ surāḥ sarve   siddʰāś ca paramarṣayaḥ
   
praśaśaṃsuḥ surāḥ sarve   siddʰāś ca parama-r̥ṣayaḥ /122/

Verse: 123 
Halfverse: a    
devatāś cābʰavan hr̥ṣṭās   tatrastʰās tasya karmaṇā
   
devatāś ca_abʰavan hr̥ṣṭās   tatrastʰās tasya karmaṇā /
Halfverse: c    
kāñcanasya sunābʰasya   sahasrākṣaś ca vāsavaḥ
   
kāñcanasya sunābʰasya   sahasra_akṣaś ca vāsavaḥ /123/

Verse: 124 
Halfverse: a    
uvāca vacanaṃ dʰīmān   paritoṣāt sagadgadam
   
uvāca vacanaṃ dʰīmān   paritoṣāt sagadgadam /
Halfverse: c    
sunābʰaṃ parvataśreṣṭʰaṃ   svayam eva śacīpatiḥ
   
sunābʰaṃ parvata-śreṣṭʰaṃ   svayam eva śacī-patiḥ /124/

Verse: 125 
Halfverse: a    
hiraṇyanābʰaśailendraparituṣṭo   'smi te bʰr̥śam
   
hiraṇya-nābʰa-śaila_indra-parituṣṭo_   _asmi te bʰr̥śam /
Halfverse: c    
abʰayaṃ te prayaccʰāmi   tiṣṭʰa saumya yatʰāsukʰam
   
abʰayaṃ te prayaccʰāmi   tiṣṭʰa saumya yatʰā-sukʰam /125/

Verse: 126 
Halfverse: a    
sāhyaṃ kr̥taṃ te sumahad   vikrāntasya hanūmataḥ
   
sāhyaṃ kr̥taṃ te sumahad   vikrāntasya hanūmataḥ /
Halfverse: c    
kramato yojanaśataṃ   nirbʰayasya bʰaye sati
   
kramato yojana-śataṃ   nirbʰayasya bʰaye sati /126/

Verse: 127 
Halfverse: a    
rāmasyaiṣa hi dautyena   yāti dāśaratʰer hariḥ
   
rāmasya_eṣa hi dautyena   yāti dāśaratʰer hariḥ /
Halfverse: c    
satkriyāṃ kurvatā śakyā   toṣito 'smi dr̥ḍʰaṃ tvayā
   
satkriyāṃ kurvatā śakyā   toṣito_asmi dr̥ḍʰaṃ tvayā /127/

Verse: 128 
Halfverse: a    
tataḥ praharṣam alabʰad   vipulaṃ parvatottamaḥ
   
tataḥ praharṣam alabʰad   vipulaṃ parvata_uttamaḥ /
Halfverse: c    
devatānāṃ patiṃ dr̥ṣṭvā   parituṣṭaṃ śatakratum
   
devatānāṃ patiṃ dr̥ṣṭvā   parituṣṭaṃ śata-kratum /128/

Verse: 129 
Halfverse: a    
sa vai dattavaraḥ śailo   babʰūvāvastʰitas tadā
   
sa vai datta-varaḥ śailo   babʰūva_avastʰitas tadā /
Halfverse: c    
hanūmāṃś ca muhūrtena   vyaticakrāma sāgaram
   
hanūmāṃś ca muhūrtena   vyaticakrāma sāgaram /129/

Verse: 130 
Halfverse: a    
tato devāḥ sagandʰarvāḥ   siddʰāś ca paramarṣayaḥ
   
tato devāḥ sagandʰarvāḥ   siddʰāś ca parama-r̥ṣayaḥ /
Halfverse: c    
abruvan sūryasaṃkāśāṃ   surasāṃ nāgamātaram
   
abruvan sūrya-saṃkāśāṃ   surasāṃ nāga-mātaram /130/

Verse: 131 
Halfverse: a    
ayaṃ vātātmajaḥ śrīmān   plavate sāgaropari
   
ayaṃ vāta_ātmajaḥ śrīmān   plavate sāgara_upari /
Halfverse: c    
hanūmān nāma tasya tvaṃ   muhūrtaṃ vigʰnam ācara
   
hanūmān nāma tasya tvaṃ   muhūrtaṃ vigʰnam ācara /131/

Verse: 132 
Halfverse: a    
rākṣasaṃ rūpam āstʰāya   sugʰoraṃ parvatopamam
   
rākṣasaṃ rūpam āstʰāya   sugʰoraṃ parvata_upamam / {՚}
Halfverse: c    
daṃṣṭrākarālaṃ piṅgākṣaṃ   vaktraṃ kr̥tvā nabʰaḥspr̥śam
   
daṃṣṭrā-karālaṃ piṅga_akṣaṃ   vaktraṃ kr̥tvā nabʰaḥ-spr̥śam /132/

Verse: 133 
Halfverse: a    
balam iccʰāmahe jñātuṃ   bʰūyaś cāsya parākramam
   
balam iccʰāmahe jñātuṃ   bʰūyaś ca_asya parākramam /
Halfverse: c    
tvāṃ vijeṣyaty upāyena   viṣadaṃ gamiṣyati
   
tvāṃ vijeṣyaty upāyena   viṣadaṃ gamiṣyati /133/

Verse: 134 
Halfverse: a    
evam uktā tu devī   daivatair abʰisatkr̥tā
   
evam uktā tu devī   daivatair abʰisatkr̥tā /
Halfverse: c    
samudramadʰye surasā   bibʰratī rākṣasaṃ vapuḥ
   
samudra-madʰye surasā   bibʰratī rākṣasaṃ vapuḥ /134/

Verse: 135 
Halfverse: a    
vikr̥taṃ ca virūpaṃ ca   sarvasya ca bʰayāvaham
   
vikr̥taṃ ca virūpaṃ ca   sarvasya ca bʰaya_āvaham /
Halfverse: c    
plavamānaṃ hanūmantam   āvr̥tyedam uvāca ha
   
plavamānaṃ hanūmantam   āvr̥tya_idam uvāca ha /135/

Verse: 136 
Halfverse: a    
mama bʰakṣaḥ pradiṣṭas tvam   īśvarair vānararṣabʰa
   
mama bʰakṣaḥ pradiṣṭas tvam   īśvarair vānara-r̥ṣabʰa /
Halfverse: c    
ahaṃ tvāṃ bʰakṣayiṣyāmi   praviśedaṃ mamānanam
   
ahaṃ tvāṃ bʰakṣayiṣyāmi   praviśa_idaṃ mama_ānanam /136/

Verse: 137 
Halfverse: a    
evam uktaḥ surasayā   prāñjalir vānararṣabʰaḥ
   
evam uktaḥ surasayā   prāñjalir vānara-r̥ṣabʰaḥ /
Halfverse: c    
prahr̥ṣṭavadanaḥ śrīmān   idaṃ vacanam abravīt
   
prahr̥ṣṭa-vadanaḥ śrīmān   idaṃ vacanam abravīt /137/

Verse: 138 
Halfverse: a    
rāmo dāśaratʰir nāma   praviṣṭo daṇḍakāvanam
   
rāmo dāśaratʰir nāma   praviṣṭo daṇḍakā-vanam /
Halfverse: c    
lakṣmaṇena saha bʰrātrā   vaidehyā cāpi bʰāryayā
   
lakṣmaṇena saha bʰrātrā   vaidehyā ca_api bʰāryayā /138/

Verse: 139 
Halfverse: a    
asya kāryaviṣaktasya   baddʰavairasya rākṣasaiḥ
   
asya kārya-viṣaktasya   baddʰa-vairasya rākṣasaiḥ /
Halfverse: c    
tasya sītā hr̥tā bʰāryā   rāvaṇena yaśasvinī
   
tasya sītā hr̥tā bʰāryā   rāvaṇena yaśasvinī /139/

Verse: 140 
Halfverse: a    
tasyāḥ sakāśaṃ dūto 'haṃ   gamiṣye rāmaśāsanāt
   
tasyāḥ sakāśaṃ dūto_ahaṃ   gamiṣye rāma-śāsanāt /
Halfverse: c    
kartum arhasi rāmasya   sāhyaṃ viṣayavāsini
   
kartum arhasi rāmasya   sāhyaṃ viṣaya-vāsini /140/

Verse: 141 
Halfverse: a    
atʰa maitʰilīṃ dr̥ṣṭvā   rāmaṃ cākliṣṭakāriṇam
   
atʰavā maitʰilīṃ dr̥ṣṭvā   rāmaṃ ca_akliṣṭa-kāriṇam /
Halfverse: c    
āgamiṣyāmi te vaktraṃ   satyaṃ pratiśr̥ṇomi te
   
āgamiṣyāmi te vaktraṃ   satyaṃ pratiśr̥ṇomi te /141/

Verse: 142 
Halfverse: a    
evam uktā hanumatā   surasā kāmarūpiṇī
   
evam uktā hanumatā   surasā kāma-rūpiṇī /
Halfverse: c    
abravīn nātivarten māṃ   kaś cid eṣa varo mama
   
abravīn na_ativarten māṃ   kaścid eṣa varo mama /142/

Verse: 143 
Halfverse: a    
evam uktaḥ surasayā   kruddʰo vānarapuṃgavaḥ
   
evam uktaḥ surasayā   kruddʰo vānara-puṃgavaḥ /
Halfverse: c    
abravīt kuru vai vaktraṃ   yena māṃ viṣahiṣyase
   
abravīt kuru vai vaktraṃ   yena māṃ viṣahiṣyase /143/

Verse: 144 
Halfverse: a    
ity uktvā surasāṃ kruddʰo   daśayojanam āyataḥ
   
ity uktvā surasāṃ kruddʰo   daśa-yojanam āyataḥ /
Halfverse: c    
daśayojanavistāro   babʰūva hanumāṃs tadā
   
daśa-yojana-vistāro   babʰūva hanumāṃs tadā /144/

Verse: 145 
Halfverse: a    
taṃ dr̥ṣṭvā megʰasaṃkāśaṃ   daśayojanam āyatam
   
taṃ dr̥ṣṭvā megʰa-saṃkāśaṃ   daśa-yojanam āyatam /
Halfverse: c    
cakāra surasāpy āsyaṃ   viṃśadyojanam āyatam
   
cakāra surasā_apy āsyaṃ   viṃśad-yojanam āyatam /145/

Verse: 146 
Halfverse: a    
hanumāṃs tu tataḥ kruddʰas   triṃśadyojanam āyataḥ
   
hanumāṃs tu tataḥ kruddʰas   triṃśad-yojanam āyataḥ /
Halfverse: c    
cakāra surasā vaktraṃ   catvāriṃśat tatʰoccʰritam
   
cakāra surasā vaktraṃ   catvāriṃśat tatʰā_uccʰritam /146/

Verse: 147 
Halfverse: a    
babʰūva hanumān vīraḥ   pañcāśadyojanoccʰritaḥ
   
babʰūva hanumān vīraḥ   pañcāśad-yojana_uccʰritaḥ /
Halfverse: c    
cakāra surasā vaktraṃ   ṣaṣṭiyojanam āyatam
   
cakāra surasā vaktraṃ   ṣaṣṭi-yojanam āyatam /147/

Verse: 148 
Halfverse: a    
tatʰaiva hanumān vīraḥ   saptatiṃ yojanoccʰritaḥ
   
tatʰaiva hanumān vīraḥ   saptatiṃ yojana_uccʰritaḥ /
Halfverse: c    
cakāra surasā vaktram   aśītiṃ yojanāyatam
   
cakāra surasā vaktram   aśītiṃ yojana_āyatam /148/

Verse: 149 
Halfverse: a    
hanūmān acala prakʰyo   navatiṃ yojanoccʰritaḥ
   
hanūmān acala prakʰyo   navatiṃ yojana_uccʰritaḥ /
Halfverse: c    
cakāra surasā vaktraṃ   śatayojanam āyatam
   
cakāra surasā vaktraṃ   śata-yojanam āyatam /149/

Verse: 150 
Halfverse: a    
tad dr̥ṣṭvā vyāditaṃ tv āsyaṃ   vāyuputraḥ sa buddʰimān
   
tad dr̥ṣṭvā vyāditaṃ tv āsyaṃ   vāyu-putraḥ sa buddʰimān /
Halfverse: c    
dīrgʰajihvaṃ surasayā   sugʰoraṃ narakopamam
   
dīrgʰa-jihvaṃ surasayā   sugʰoraṃ naraka_upamam /150/

Verse: 151 
Halfverse: a    
sa saṃkṣipyātmanaḥ kāyaṃ   jīmūta iva mārutiḥ
   
sa saṃkṣipya_ātmanaḥ kāyaṃ   jīmūta iva mārutiḥ /
Halfverse: c    
tasmin muhūrte hanumān   babʰūvāṅguṣṭʰamātrakaḥ
   
tasmin muhūrte hanumān   babʰūva_aṅguṣṭʰa-mātrakaḥ /151/

Verse: 152 
Halfverse: a    
so 'bʰipatyāśu tad vaktraṃ   niṣpatya ca mahājavaḥ
   
so_abʰipatya_āśu tad vaktraṃ   niṣpatya ca mahā-javaḥ /
Halfverse: c    
antarikṣe stʰitaḥ śrīmān   idaṃ vacanam abravīt
   
antarikṣe stʰitaḥ śrīmān   idaṃ vacanam abravīt /152/

Verse: 153 
Halfverse: a    
praviṣṭo 'smi hi te vaktraṃ   dākṣāyaṇi namo 'stu te
   
praviṣṭo_asmi hi te vaktraṃ   dākṣāyaṇi namo_astu te /
Halfverse: c    
gamiṣye yatra vaidehī   satyaṃ cāstu vacas tava
   
gamiṣye yatra vaidehī   satyaṃ ca_astu vacas tava /153/

Verse: 154 
Halfverse: a    
taṃ dr̥ṣṭvā vadanān muktaṃ   candraṃ rāhumukʰād iva
   
taṃ dr̥ṣṭvā vadanān muktaṃ   candraṃ rāhu-mukʰād iva /
Halfverse: c    
abravīt surasā devī   svena rūpeṇa vānaram
   
abravīt surasā devī   svena rūpeṇa vānaram /154/

Verse: 155 
Halfverse: a    
artʰasiddʰyai hariśreṣṭʰa   gaccʰa saumya yatʰāsukʰam
   
artʰa-siddʰyai hari-śreṣṭʰa   gaccʰa saumya yatʰā-sukʰam /
Halfverse: c    
samānaya ca vaidehīṃ   rāgʰaveṇa mahātmanā
   
samānaya ca vaidehīṃ   rāgʰaveṇa mahātmanā /155/

Verse: 156 
Halfverse: a    
tat tr̥tīyaṃ hanumato   dr̥ṣṭvā karma suduṣkaram
   
tat tr̥tīyaṃ hanumato   dr̥ṣṭvā karma suduṣkaram /
Halfverse: c    
sādʰu sādʰv iti bʰūtāni   praśaśaṃsus tadā harim
   
sādʰu sādʰv iti bʰūtāni   praśaśaṃsus tadā harim /156/

Verse: 157 
Halfverse: a    
sa sāgaram anādʰr̥ṣyam   abʰyetya varuṇālayam
   
sa sāgaram anādʰr̥ṣyam   abʰyetya varuṇa_ālayam /
Halfverse: c    
jagāmākāśam āviśya   vegena garuṇopamaḥ
   
jagāma_ākāśam āviśya   vegena garuṇa_upamaḥ /157/

Verse: 158 
Halfverse: a    
sevite vāridʰāribʰiḥ   patagaiś ca niṣevite
   
sevite vāri-dʰāribʰiḥ   patagaiś ca niṣevite /
Halfverse: c    
carite kaiśikācāryair   airāvataniṣevite
   
carite kaiśika_ācāryair   airāvata-niṣevite /158/

Verse: 159 
Halfverse: a    
siṃhakuñjaraśārdūlapatagoragavāhanaiḥ
   
siṃha-kuñjara-śārdūla-pataga_uraga-vāhanaiḥ / {Pāda}
Halfverse: c    
vimānaiḥ saṃpatadbʰiś ca   vimalaiḥ samalaṃkr̥te
   
vimānaiḥ saṃpatadbʰiś ca   vimalaiḥ samalaṃkr̥te /159/

Verse: 160 
Halfverse: a    
vajrāśanisamāgʰātaiḥ   pāvakair upaśobʰite
   
vajra_aśani-sama_āgʰātaiḥ   pāvakair upaśobʰite /
Halfverse: c    
kr̥tapuṇyair mahābʰāgaiḥ   svargajidbʰir alaṃkr̥te
   
kr̥ta-puṇyair mahā-bʰāgaiḥ   svargajidbʰir alaṃkr̥te /160/

Verse: 161 
Halfverse: a    
bahatā havyam atyantaṃ   sevite citrabʰānunā
   
bahatā havyam atyantaṃ   sevite citra-bʰānunā /
Halfverse: c    
grahanakṣatracandrārkatārāgaṇavibʰūṣite
   
graha-nakṣatra-candra_arka-tārā-gaṇa-vibʰūṣite /161/ {Pāda}

Verse: 162 
Halfverse: a    
maharṣigaṇagandʰarvanāgayakṣasamākule
   
maharṣi-gaṇa-gandʰarva-nāga-yakṣa-samākule /
Halfverse: c    
vivikte vimale viśve   viśvāvasuniṣevite
   
vivikte vimale viśve   viśvāvasu-niṣevite /162/

Verse: 163 
Halfverse: a    
devarājagajākrānte   candrasūryapatʰe śive
   
deva-rāja-gaja_ākrānte   candra-sūrya-patʰe śive /
Halfverse: c    
vitāne jīvalokasya   vitato brahmanirmite
   
vitāne jīva-lokasya   vitato brahma-nirmite /163/

Verse: 164 
Halfverse: a    
bahuśaḥ sevite vīrair   vidyādʰaragaṇair varaiḥ
   
bahuśaḥ sevite vīrair   vidyā-dʰara-gaṇair varaiḥ /
Halfverse: c    
kapinā kr̥ṣyamāṇāni   mahābʰrāṇi cakāśire
   
kapinā kr̥ṣyamāṇāni   mahā_abʰrāṇi cakāśire /164/

Verse: 165 
Halfverse: a    
praviśann abʰrajālāni   niṣpataṃś ca punaḥ punaḥ
   
praviśann abʰra-jālāni   niṣpataṃś ca punaḥ punaḥ /
Halfverse: c    
prāvr̥ṣīndur ivābʰāti   niṣpatan praviśaṃs tadā
   
prāvr̥ṣi_indur iva_ābʰāti   niṣpatan praviśaṃs tadā /165/

Verse: 166 
Halfverse: a    
plavamānaṃ tu taṃ dr̥ṣṭvā   siṃhikā nāma rākṣasī
   
plavamānaṃ tu taṃ dr̥ṣṭvā   siṃhikā nāma rākṣasī /
Halfverse: c    
manasā cintayām āsa   pravr̥ddʰā kāmarūpiṇī
   
manasā cintayām āsa   pravr̥ddʰā kāma-rūpiṇī /166/

Verse: 167 
Halfverse: a    
adya dīrgʰasya kālasya   bʰaviṣyāmy aham āśitā
   
adya dīrgʰasya kālasya   bʰaviṣyāmy aham āśitā /
Halfverse: c    
idaṃ hi me mahat sattvaṃ   cirasya vaśam āgatam
   
idaṃ hi me mahat sattvaṃ   cirasya vaśam āgatam /167/

Verse: 168 
Halfverse: a    
iti saṃcintya manasā   cʰāyām asya samakṣipat
   
iti saṃcintya manasā   cʰāyām asya samakṣipat /
Halfverse: c    
cʰāyāyāṃ saṃgr̥hītāyāṃ   cintayām āsa vānaraḥ
   
cʰāyāyāṃ saṃgr̥hītāyāṃ   cintayām āsa vānaraḥ /168/

Verse: 169 
Halfverse: a    
samākṣipto 'smi sahasā   paṅgūkr̥taparākramaḥ
   
samākṣipto_asmi sahasā   paṅgū-kr̥ta-parākramaḥ /
Halfverse: c    
pratilomena vātena   mahānaur iva sāgare
   
pratilomena vātena   mahā-naur iva sāgare /169/

Verse: 170 
Halfverse: a    
tiryag ūrdʰvam adʰaś caiva   vīkṣamāṇas tataḥ kapiḥ
   
tiryag ūrdʰvam adʰaś caiva   vīkṣamāṇas tataḥ kapiḥ /
Halfverse: c    
dadarśa sa mahāsattvam   uttʰitaṃ lavaṇāmbʰasi
   
dadarśa sa mahā-sattvam   uttʰitaṃ lavaṇa_ambʰasi /170/

Verse: 171 
Halfverse: a    
kapirājñā yad ākʰyātaṃ   sattvam adbʰutadarśanam
   
kapi-rājñā yad ākʰyātaṃ   sattvam adbʰuta-darśanam /
Halfverse: c    
cʰāyāgrāhi mahāvīryaṃ   tad idaṃ nātra saṃśayaḥ
   
cʰāyā-grāhi mahā-vīryaṃ   tad idaṃ na_atra saṃśayaḥ /171/

Verse: 172 
Halfverse: a    
sa tāṃ buddʰvārtʰatattvena   siṃhikāṃ matimān kapiḥ
   
sa tāṃ buddʰvā_artʰa-tattvena   siṃhikāṃ matimān kapiḥ /
Halfverse: c    
vyavardʰata mahākāyaḥ   prāvr̥ṣīva balāhakaḥ
   
vyavardʰata mahā-kāyaḥ   prāvr̥ṣi_iva balāhakaḥ /172/

Verse: 173 
Halfverse: a    
tasya kāyam udvīkṣya   vardʰamānaṃ mahākapeḥ
   
tasya kāyam udvīkṣya   vardʰamānaṃ mahā-kapeḥ /
Halfverse: c    
vaktraṃ prasārayām āsa   pātālāmbarasaṃnibʰam
   
vaktraṃ prasārayām āsa   pātāla_ambara-saṃnibʰam /173/

Verse: 174 
Halfverse: a    
sa dadarśa tatas tasyā   vikr̥taṃ sumahan mukʰam
   
sa dadarśa tatas tasyā   vikr̥taṃ sumahan mukʰam /
Halfverse: c    
kāyamātraṃ ca medʰāvī   marmāṇi ca mahākapiḥ
   
kāya-mātraṃ ca medʰāvī   marmāṇi ca mahā-kapiḥ /174/

Verse: 175 
Halfverse: a    
sa tasyā vivr̥te vaktre   vajrasaṃhananaḥ kapiḥ
   
sa tasyā vivr̥te vaktre   vajra-saṃhananaḥ kapiḥ /
Halfverse: c    
saṃkṣipya muhur ātmānaṃ   niṣpapāta mahābalaḥ
   
saṃkṣipya muhur ātmānaṃ   niṣpapāta mahā-balaḥ /175/

Verse: 176 
Halfverse: a    
āsye tasyā nimajjantaṃ   dadr̥śuḥ siddʰacāraṇāḥ
   
āsye tasyā nimajjantaṃ   dadr̥śuḥ siddʰa-cāraṇāḥ /
Halfverse: c    
grasyamānaṃ yatʰā candraṃ   pūrṇaṃ parvaṇi rāhuṇā
   
grasyamānaṃ yatʰā candraṃ   pūrṇaṃ parvaṇi rāhuṇā /176/

Verse: 177 
Halfverse: a    
tatas tasya nakʰais tīkṣṇair   marmāṇy utkr̥tya vānaraḥ
   
tatas tasya nakʰais tīkṣṇair   marmāṇy utkr̥tya vānaraḥ /
Halfverse: c    
utpapātātʰa vegena   manaḥsaṃpātavikramaḥ
   
utpapāta_atʰa vegena   manaḥ-saṃpāta-vikramaḥ /177/

Verse: 178 
Halfverse: a    
tāṃ hatāṃ vānareṇāśu   patitāṃ vīkṣya siṃhikām
   
tāṃ hatāṃ vānareṇa_āśu   patitāṃ vīkṣya siṃhikām /
Halfverse: c    
bʰūtāny ākāśacārīṇi   tam ūcuḥ plavagarṣabʰam
   
bʰūtāny ākāśa-cārīṇi   tam ūcuḥ plavaga-r̥ṣabʰam /178/

Verse: 179 
Halfverse: a    
bʰīmam adya kr̥taṃ karma   mahat sattvaṃ tvayā hatam
   
bʰīmam adya kr̥taṃ karma   mahat sattvaṃ tvayā hatam /
Halfverse: c    
sādʰayārtʰam abʰipretam   ariṣṭaṃ plavatāṃ vara
   
sādʰaya_artʰam abʰipretam   ariṣṭaṃ plavatāṃ vara /179/

Verse: 180 
Halfverse: a    
yasya tv etāni catvāri   vānarendra yatʰā tava
   
yasya tv etāni catvāri   vānara_indra yatʰā tava /
Halfverse: c    
dʰr̥tir dr̥ṣṭir matir dākṣyaṃ   sa karmasu na sīdati
   
dʰr̥tir dr̥ṣṭir matir dākṣyaṃ   sa karmasu na sīdati /180/

Verse: 181 
Halfverse: a    
sa taiḥ saṃbʰāvitaḥ pūjyaḥ   pratipannaprayojanaḥ
   
sa taiḥ saṃbʰāvitaḥ pūjyaḥ   pratipanna-prayojanaḥ /
Halfverse: c    
jagāmākāśam āviśya   pannagāśanavat kapiḥ
   
jagāma_ākāśam āviśya   pannaga_aśanavat kapiḥ /181/

Verse: 182 
Halfverse: a    
prāptabʰūyiṣṭʰa pāras tu   sarvataḥ pratilokayan
   
prāpta-bʰūyiṣṭʰa pāras tu   sarvataḥ pratilokayan /
Halfverse: c    
yojanānāṃ śatasyānte   vanarājiṃ dadarśa saḥ
   
yojanānāṃ śatasya_ante   vana-rājiṃ dadarśa saḥ /182/

Verse: 183 
Halfverse: a    
dadarśa ca patann eva   vividʰadrumabʰūṣitam
   
dadarśa ca patann eva   vividʰa-druma-bʰūṣitam /
Halfverse: c    
dvīpaṃ śākʰāmr̥gaśreṣṭʰo   malayopavanāni ca
   
dvīpaṃ śākʰā-mr̥ga-śreṣṭʰo   malaya_upavanāni ca /183/

Verse: 184 
Halfverse: a    
sāgaraṃ sāgarānūpān   sāgarānūpajān drumān
   
sāgaraṃ sāgara_anūpān   sāgara_anūpajān drumān /
Halfverse: c    
sāgarasya ca patnīnāṃ   mukʰāny api vilokayan
   
sāgarasya ca patnīnāṃ   mukʰāny api vilokayan /184/

Verse: 185 
Halfverse: a    
sa mahāmegʰasaṃkāśaṃ   samīkṣyātmānam ātmanā
   
sa mahā-megʰa-saṃkāśaṃ   samīkṣya_ātmānam ātmanā /
Halfverse: c    
nirundʰantam ivākāśaṃ   cakāra matimān matim
   
nirundʰantam iva_ākāśaṃ   cakāra matimān matim /185/

Verse: 186 
Halfverse: a    
kāyavr̥ddʰiṃ pravegaṃ ca   mama dr̥ṣṭvaiva rākṣasāḥ
   
kāya-vr̥ddʰiṃ pravegaṃ ca   mama dr̥ṣṭvā_eva rākṣasāḥ /
Halfverse: c    
mayi kautūhalaṃ kuryur   iti mene mahākapiḥ
   
mayi kautūhalaṃ kuryur   iti mene mahā-kapiḥ /186/

Verse: 187 
Halfverse: a    
tataḥ śarīraṃ saṃkṣipya   tan mahīdʰarasaṃnibʰam
   
tataḥ śarīraṃ saṃkṣipya   tan mahī-dʰara-saṃnibʰam /
Halfverse: c    
punaḥ prakr̥tim āpede   vītamoha ivātmavān
   
punaḥ prakr̥tim āpede   vīta-moha iva_ātmavān /187/

Verse: 188 


Halfverse: a    
sa cārunānāvidʰarūpadʰārī    sa cārunānāvidʰarūpadʰārī
   
sa cāru-nānā-vidʰa-rūpa-dʰārī    sa cāru-nānā-vidʰa-rūpa-dʰārī / {Gem}
Halfverse: b    
paraṃ samāsādya samudratīram    paraṃ samāsādya samudratīram
   
paraṃ samāsādya samudra-tīram    paraṃ samāsādya samudra-tīram / {Gem}
Halfverse: c    
parair aśakyapratipannarūpaḥ    parair aśakyapratipannarūpaḥ
   
parair aśakya-pratipanna-rūpaḥ    parair aśakya-pratipanna-rūpaḥ / {Gem}
Halfverse: d    
samīkṣitātmā samavekṣitārtʰaḥ    samīkṣitātmā samavekṣitārtʰaḥ
   
samīkṣita_ātmā samavekṣita_artʰaḥ    samīkṣita_ātmā samavekṣita_artʰaḥ /188/ {Gem}

Verse: 189 
Halfverse: a    
tataḥ sa lambasya gireḥ samr̥ddʰe    tataḥ sa lambasya gireḥ samr̥ddʰe
   
tataḥ sa lambasya gireḥ samr̥ddʰe    tataḥ sa lambasya gireḥ samr̥ddʰe / {Gem}
Halfverse: b    
vicitrakūṭe nipapāta kūṭe    vicitrakūṭe nipapāta kūṭe
   
vicitra-kūṭe nipapāta kūṭe    vicitra-kūṭe nipapāta kūṭe / {Gem}
Halfverse: c    
saketakoddālakanālikere    saketakoddālakanālikere
   
saketaka_uddālaka-nāli-kere    saketaka_uddālaka-nāli-kere / {Gem}
Halfverse: d    
mahādrikūṭapratimo mahātmā    mahādrikūṭapratimo mahātmā
   
mahā_adri-kūṭa-pratimo mahātmā    mahā_adri-kūṭa-pratimo mahātmā /189/ {Gem}

Verse: 190 
Halfverse: a    
sa sāgaraṃ dānavapannagāyutaṃ    sa sāgaraṃ dānavapannagāyutaṃ
   
sa sāgaraṃ dānava-pannaga_āyutaṃ    sa sāgaraṃ dānava-pannaga_āyutaṃ / {Gem}
Halfverse: b    
balena vikramya mahormimālinam    balena vikramya mahormimālinam
   
balena vikramya mahā_ūrmi-mālinam    balena vikramya mahā_ūrmi-mālinam / {Gem}
Halfverse: c    
nipatya tīre ca mahodadʰes tadā    nipatya tīre ca mahodadʰes tadā
   
nipatya tīre ca mahā_udadʰes tadā    nipatya tīre ca mahā_udadʰes tadā / {Gem}
Halfverse: d    
dadarśa laṅkām amarāvatīm iva    dadarśa laṅkām amarāvatīm iva
   
dadarśa laṅkām amarāvatīm iva    dadarśa laṅkām amarāvatīm iva /190/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.