TITUS
Ramayana
Part No. 326
Book: 5
Mundara-Kāṇḍa
Chapter: 1
Adhyāya
1
Verse: 1
Halfverse: a
tato
rāvaṇanītāyāḥ
sītāyāḥ
śatrukarśanaḥ
tato
rāvaṇa-nītāyāḥ
sītāyāḥ
śatru-karśanaḥ
/
Halfverse: c
iyeṣa
padam
anveṣṭuṃ
cāraṇācarite
patʰi
iyeṣa
padam
anveṣṭuṃ
cāraṇa
_ācarite
patʰi
/1/
Verse: 2
Halfverse: a
atʰa
vaidūryavarṇeṣu
śādvaleṣu
mahābalaḥ
atʰa
vaidūrya-varṇeṣu
śādvaleṣu
mahā-balaḥ
/
Halfverse: c
dʰīraḥ
salilakalpeṣu
vicacāra
yatʰāsukʰam
dʰīraḥ
salila-kalpeṣu
vicacāra
yatʰā-sukʰam
/2/
Verse: 3
Halfverse: a
dvijān
vitrāsayan
dʰīmān
urasā
pādapān
haran
dvijān
vitrāsayan
dʰīmān
urasā
pādapān
haran
/
Halfverse: c
mr̥gāṃś
ca
subahūn
nigʰnan
pravr̥ddʰa
iva
kesarī
mr̥gāṃś
ca
subahūn
nigʰnan
pravr̥ddʰa
iva
kesarī
/3/
Verse: 4
Halfverse: a
nīlalohitamāñjiṣṭʰapadmavarṇaiḥ
sitāsitaiḥ
nīla-lohita-māñjiṣṭʰa-padma-varṇaiḥ
sita
_asitaiḥ
/
{Pāda}
Halfverse: c
svabʰāva
vihitaiś
citrair
dʰātubʰiḥ
samalaṃkr̥tam
svabʰāva
vihitaiś
citrair
dʰātubʰiḥ
samalaṃkr̥tam
/4/
Verse: 5
Halfverse: a
kāmarūpibʰir
āviṣṭam
abʰīkṣṇaṃ
sapariccʰadaiḥ
kāma-rūpibʰir
āviṣṭam
abʰīkṣṇaṃ
sapariccʰadaiḥ
/
Halfverse: c
yakṣakiṃnaragandʰarvair
devakalpaiś
ca
pannagaiḥ
yakṣa-kiṃnara-gandʰarvair
deva-kalpaiś
ca
pannagaiḥ
/5/
Verse: 6
Halfverse: a
sa
tasya
girivaryasya
tale
nāgavarāyute
sa
tasya
giri-varyasya
tale
nāga-vara
_āyute
/
Halfverse: c
tiṣṭʰan
kapivaras
tatra
hrade
nāga
ivābabʰau
tiṣṭʰan
kapi-varas
tatra
hrade
nāga
iva
_ābabʰau
/6/
Verse: 7
Halfverse: a
sa
sūryāya
mahendrāya
pavanāya
svayambʰuve
sa
sūryāya
mahā
_indrāya
pavanāya
svayambʰuve
/
Halfverse: c
bʰūtebʰyaś
cāñjaliṃ
kr̥tvā
cakāra
gamane
matim
bʰūtebʰyaś
ca
_añjaliṃ
kr̥tvā
cakāra
gamane
matim
/7/
Verse: 8
Halfverse: a
añjaliṃ
prāṅmukʰaḥ
kurvan
pavanāyātmayonaye
añjaliṃ
prāṅ-mukʰaḥ
kurvan
pavanāya
_ātma-yonaye
/
Halfverse: c
tato
hi
vavr̥dʰe
gantuṃ
dakṣiṇo
dakṣiṇāṃ
diśam
tato
hi
vavr̥dʰe
gantuṃ
dakṣiṇo
dakṣiṇāṃ
diśam
/8/
Verse: 9
Halfverse: a
plavaṃgapravarair
dr̥ṣṭaḥ
plavane
kr̥taniścayaḥ
plavaṃga-pravarair
dr̥ṣṭaḥ
plavane
kr̥ta-niścayaḥ
/
Halfverse: c
vavr̥dʰe
rāmavr̥ddʰyartʰaṃ
samudra
iva
parvasu
vavr̥dʰe
rāma-vr̥ddʰy-artʰaṃ
samudra
iva
parvasu
/9/
Verse: 10
Halfverse: a
niṣpramāṇa
śarīraḥ
sam̐l
lilaṅgʰayiṣur
arṇavam
{!}
niṣpramāṇa
śarīraḥ
sam̐l
lilaṅgʰayiṣur
arṇavam
/
{!}
Halfverse: c
bāhubʰyāṃ
pīḍayām
āsa
caraṇābʰyāṃ
ca
parvatam
bāhubʰyāṃ
pīḍayām
āsa
caraṇābʰyāṃ
ca
parvatam
/10/
Verse: 11
Halfverse: a
sa
cacālācalāś
cāru
muhūrtaṃ
kapipīḍitaḥ
sa
cacāla
_acalāś
cāru
muhūrtaṃ
kapi-pīḍitaḥ
/
Halfverse: c
tarūṇāṃ
puṣpitāgrāṇāṃ
sarvaṃ
puṣpam
aśātayat
tarūṇāṃ
puṣpita
_agrāṇāṃ
sarvaṃ
puṣpam
aśātayat
/11/
Verse: 12
Halfverse: a
tena
pādapamuktena
puṣpaugʰeṇa
sugandʰinā
tena
pādapa-muktena
puṣpa
_ogʰeṇa
sugandʰinā
/
Halfverse: c
sarvataḥ
saṃvr̥taḥ
śailo
babʰau
puṣpamayo
yatʰā
sarvataḥ
saṃvr̥taḥ
śailo
babʰau
puṣpamayo
yatʰā
/12/
Verse: 13
Halfverse: a
tena
cottamavīryeṇa
pīḍyamānaḥ
sa
parvataḥ
tena
ca
_uttama-vīryeṇa
pīḍyamānaḥ
sa
parvataḥ
/
Halfverse: c
salilaṃ
saṃprasusrāva
madaṃ
matta
iva
dvipaḥ
salilaṃ
saṃprasusrāva
madaṃ
matta
iva
dvipaḥ
/13/
Verse: 14
Halfverse: a
pīḍyamānas
tu
balinā
mahendras
tena
parvataḥ
pīḍyamānas
tu
balinā
mahā
_indras
tena
parvataḥ
/
Halfverse: c
rītir
nirvartayām
āsa
kāñcanāñjanarājatīḥ
rītir
nirvartayām
āsa
kāñcana
_añjana-rājatīḥ
/
Halfverse: e
mumoca
ca
śilāḥ
śailo
viśālāḥ
samanaḥśilāḥ
mumoca
ca
śilāḥ
śailo
viśālāḥ
samanaḥ-śilāḥ
/14/
{!}
Verse: 15
Halfverse: a
giriṇā
pīḍyamānena
pīḍyamānāni
sarvaśaḥ
giriṇā
pīḍyamānena
pīḍyamānāni
sarvaśaḥ
/
Halfverse: c
guhāviṣṭāni
bʰūtāni
vinedur
vikr̥taiḥ
svaraiḥ
guhā
_āviṣṭāni
bʰūtāni
vinedur
vikr̥taiḥ
svaraiḥ
/15/
Verse: 16
Halfverse: a
sa
mahāsattvasaṃnādaḥ
śailapīḍānimittajaḥ
sa
mahā-sattva-saṃnādaḥ
śaila-pīḍā-nimittajaḥ
/
Halfverse: c
pr̥tʰivīṃ
pūrayām
āsa
diśaś
copavanāni
ca
pr̥tʰivīṃ
pūrayām
āsa
diśaś
ca
_upavanāni
ca
/16/
Verse: 17
Halfverse: a
śirobʰiḥ
pr̥tʰubʰiḥ
sarpā
vyaktasvastikalakṣaṇaiḥ
śirobʰiḥ
pr̥tʰubʰiḥ
sarpā
vyakta-svastika-lakṣaṇaiḥ
/
Halfverse: c
vamantaḥ
pāvakaṃ
gʰoraṃ
dadaṃśur
daśanaiḥ
śilāḥ
vamantaḥ
pāvakaṃ
gʰoraṃ
dadaṃśur
daśanaiḥ
śilāḥ
/17/
Verse: 18
Halfverse: a
tās
tadā
saviṣair
daṣṭāḥ
kupitais
tair
mahāśilāḥ
tās
tadā
saviṣair
daṣṭāḥ
kupitais
tair
mahā-śilāḥ
/
Halfverse: c
jajvaluḥ
pāvakoddīptā
vibʰiduś
ca
sahasradʰā
jajvaluḥ
pāvaka
_uddīptā
vibʰiduś
ca
sahasradʰā
/18/
Verse: 19
Halfverse: a
yāni
cauṣadʰajālāni
tasmiñ
jātāni
parvate
yāni
ca
_auṣadʰa-jālāni
tasmin
jātāni
parvate
/
Halfverse: c
viṣagʰnāny
api
nāgānāṃ
na
śekuḥ
śamituṃ
viṣam
viṣagʰnāny
api
nāgānāṃ
na
śekuḥ
śamituṃ
viṣam
/19/
Verse: 20
Halfverse: a
bʰidyate
'yaṃ
girir
bʰūtair
iti
matvā
tapasvinaḥ
bʰidyate
_ayaṃ
girir
bʰūtair
iti
matvā
tapasvinaḥ
/
Halfverse: c
trastā
vidyādʰarās
tasmād
utpetuḥ
strīgaṇaiḥ
saha
trastā
vidyā-dʰarās
tasmād
utpetuḥ
strī-gaṇaiḥ
saha
/20/
Verse: 21
Halfverse: a
pānabʰūmigataṃ
hitvā
haimam
āsanabʰājanam
pāna-bʰūmi-gataṃ
hitvā
haimam
āsana-bʰājanam
/
Halfverse: c
pātrāṇi
ca
mahārhāṇi
karakāṃś
ca
hiraṇmayān
pātrāṇi
ca
mahā
_arhāṇi
karakāṃś
ca
hiraṇmayān
/21/
Verse: 22
Halfverse: a
lehyān
uccāvacān
bʰakṣyān
māṃsāni
vividʰāni
ca
lehyān
ucca
_avacān
bʰakṣyān
māṃsāni
vividʰāni
ca
/
Halfverse: c
ārṣabʰāṇi
ca
carmāṇi
kʰaḍgāṃś
ca
kanakatsarūn
ārṣabʰāṇi
ca
carmāṇi
kʰaḍgāṃś
ca
kanaka-tsarūn
/22/
Verse: 23
Halfverse: a
kr̥takaṇṭʰaguṇāḥ
kṣībā
raktamālyānulepanāḥ
kr̥ta-kaṇṭʰa-guṇāḥ
kṣībā
rakta-mālya
_anulepanāḥ
/
Halfverse: c
raktākṣāḥ
puṣkarākṣāś
ca
gaganaṃ
pratipedire
rakta
_akṣāḥ
puṣkara
_akṣāś
ca
gaganaṃ
pratipedire
/23/
Verse: 24
Halfverse: a
hāranūpurakeyūra
pārihārya
dʰarāḥ
striyaḥ
hāra-nūpura-keyūra
pārihārya
dʰarāḥ
striyaḥ
/
Halfverse: c
vismitāḥ
sasmitās
tastʰur
ākāśe
ramaṇaiḥ
saha
vismitāḥ
sasmitās
tastʰur
ākāśe
ramaṇaiḥ
saha
/24/
Verse: 25
Halfverse: a
darśayanto
mahāvidyāṃ
vidyādʰaramaharṣayaḥ
darśayanto
mahā-vidyāṃ
vidyā-dʰara-maharṣayaḥ
/
Halfverse: c
sahitās
tastʰur
ākāśe
vīkṣāṃ
cakruś
ca
parvatam
sahitās
tastʰur
ākāśe
vīkṣāṃ
cakruś
ca
parvatam
/25/
Verse: 26
Halfverse: a
śuśruvuś
ca
tadā
śabdam
r̥ṣīṇāṃ
bʰāvitātmanām
śuśruvuś
ca
tadā
śabdam
r̥ṣīṇāṃ
bʰāvita
_ātmanām
/
Halfverse: c
cāraṇānāṃ
ca
siddʰānāṃ
stʰitānāṃ
vimale
'mbare
cāraṇānāṃ
ca
siddʰānāṃ
stʰitānāṃ
vimale
_ambare
/26/
Verse: 27
Halfverse: a
eṣa
parvatasaṃkāśo
hanūmān
mārutātmajaḥ
eṣa
parvata-saṃkāśo
hanūmān
māruta
_ātmajaḥ
/
Halfverse: c
titīrṣati
mahāvegaṃ
samudraṃ
makarālayam
titīrṣati
mahā-vegaṃ
samudraṃ
makara
_ālayam
/27/
Verse: 28
Halfverse: a
rāmārtʰaṃ
vānarārtʰaṃ
ca
cikīrṣan
karma
duṣkaram
rāma
_artʰaṃ
vānara
_artʰaṃ
ca
cikīrṣan
karma
duṣkaram
/
Halfverse: c
samudrasya
paraṃ
pāraṃ
duṣprāpaṃ
prāptum
iccʰati
samudrasya
paraṃ
pāraṃ
duṣprāpaṃ
prāptum
iccʰati
/28/
Verse: 29
Halfverse: a
dudʰuve
ca
sa
romāṇi
cakampe
cācalopamaḥ
dudʰuve
ca
sa
romāṇi
cakampe
ca
_acala
_upamaḥ
/
Halfverse: c
nanāda
ca
mahānādaṃ
sumahān
iva
toyadaḥ
nanāda
ca
mahā-nādaṃ
sumahān
iva
toyadaḥ
/29/
Verse: 30
Halfverse: a
ānupūrvyāc
ca
vr̥ttaṃ
ca
lāṅgūlaṃ
romabʰiś
citam
ānupūrvyāc
ca
vr̥ttaṃ
ca
lāṅgūlaṃ
romabʰiś
citam
/
Halfverse: c
utpatiṣyan
vicikṣepa
pakṣirāja
ivoragam
utpatiṣyan
vicikṣepa
pakṣi-rāja
iva
_uragam
/30/
Verse: 31
Halfverse: a
tasya
lāṅgūlam
āviddʰam
ativegasya
pr̥ṣṭʰataḥ
tasya
lāṅgūlam
āviddʰam
ativegasya
pr̥ṣṭʰataḥ
/
Halfverse: c
dadr̥śe
garuḍeneva
hriyamāṇo
mahoragaḥ
dadr̥śe
garuḍena
_iva
hriyamāṇo
mahā
_uragaḥ
/31/
Verse: 32
Halfverse: a
bāhū
saṃstambʰayām
āsa
mahāparigʰasaṃnibʰau
bāhū
saṃstambʰayām
āsa
mahā-parigʰa-saṃnibʰau
/
Halfverse: c
sasāda
ca
kapiḥ
kaṭyāṃ
caraṇau
saṃcukopa
ca
sasāda
ca
kapiḥ
kaṭyāṃ
caraṇau
saṃcukopa
ca
/32/
Verse: 33
Halfverse: a
saṃhr̥tya
ca
bʰujau
śrīmāṃs
tatʰaiva
ca
śirodʰarām
saṃhr̥tya
ca
bʰujau
śrīmāṃs
tatʰaiva
ca
śiro-dʰarām
/
Halfverse: c
tejaḥ
sattvaṃ
tatʰā
vīryam
āviveśa
sa
vīryavān
tejaḥ
sattvaṃ
tatʰā
vīryam
āviveśa
sa
vīryavān
/33/
Verse: 34
Halfverse: a
mārgam
ālokayan
dūrād
ūrdʰvapraṇihitekṣaṇaḥ
mārgam
ālokayan
dūrād
ūrdʰva-praṇihita
_īkṣaṇaḥ
/
Halfverse: c
rurodʰa
hr̥daye
prāṇān
ākāśam
avalokayan
rurodʰa
hr̥daye
prāṇān
ākāśam
avalokayan
/34/
Verse: 35
Halfverse: a
padbʰyāṃ
dr̥ḍʰam
avastʰānaṃ
kr̥tvā
sa
kapikuñjaraḥ
padbʰyāṃ
dr̥ḍʰam
avastʰānaṃ
kr̥tvā
sa
kapi-kuñjaraḥ
/
Halfverse: c
nikuñcya
karṇau
hanumān
utpatiṣyan
mahābalaḥ
nikuñcya
karṇau
hanumān
utpatiṣyan
mahā-balaḥ
/
Halfverse: e
vānarān
vānaraśreṣṭʰa
idaṃ
vacanam
abravīt
vānarān
vānara-śreṣṭʰa
idaṃ
vacanam
abravīt
/35/
Verse: 36
Halfverse: a
yatʰā
rāgʰavanirmuktaḥ
śaraḥ
śvasanavikramaḥ
yatʰā
rāgʰava-nirmuktaḥ
śaraḥ
śvasana-vikramaḥ
/
Halfverse: c
gaccʰet
tadvad
gamiṣyāmi
laṅkāṃ
rāvaṇapālitām
gaccʰet
tadvad
gamiṣyāmi
laṅkāṃ
rāvaṇa-pālitām
/36/
Verse: 37
Halfverse: a
na
hi
drakṣyāmi
yadi
tāṃ
laṅkāyāṃ
janakātmajām
na
hi
drakṣyāmi
yadi
tāṃ
laṅkāyāṃ
janaka
_ātmajām
/
Halfverse: c
anenaiva
hi
vegena
gamiṣyāmi
surālayam
anena
_eva
hi
vegena
gamiṣyāmi
sura
_ālayam
/37/
Verse: 38
Halfverse: a
yadi
vā
tridive
sītāṃ
na
drakṣyāmi
kr̥taśramaḥ
yadi
vā
tridive
sītāṃ
na
drakṣyāmi
kr̥ta-śramaḥ
/
Halfverse: c
baddʰvā
rākṣasarājānam
ānayiṣyāmi
rāvaṇam
baddʰvā
rākṣasa-rājānam
ānayiṣyāmi
rāvaṇam
/38/
Verse: 39
Halfverse: a
sarvatʰā
kr̥takāryo
'ham
eṣyāmi
saha
sītayā
sarvatʰā
kr̥ta-kāryo
_aham
eṣyāmi
saha
sītayā
/
Halfverse: c
ānayiṣyāmi
vā
laṅkāṃ
samutpāṭya
sarāvaṇām
ānayiṣyāmi
vā
laṅkāṃ
samutpāṭya
sarāvaṇām
/39/
Verse: 40
Halfverse: a
evam
uktvā
tu
hanumān
vānarān
vānarottamaḥ
evam
uktvā
tu
hanumān
vānarān
vānara
_uttamaḥ
/
Halfverse: c
utpapātātʰa
vegena
vegavān
avicārayan
utpapāta
_atʰa
vegena
vegavān
avicārayan
/40/
Verse: 41
Halfverse: a
samutpatati
tasmiṃs
tu
vegāt
te
nagarohiṇaḥ
samutpatati
tasmiṃs
tu
vegāt
te
naga-rohiṇaḥ
/
Halfverse: c
saṃhr̥tya
viṭapān
sarvān
samutpetuḥ
samantataḥ
saṃhr̥tya
viṭapān
sarvān
samutpetuḥ
samantataḥ
/41/
Verse: 42
Halfverse: a
sa
mattakoyaṣṭibʰakān
pādapān
puṣpaśālinaḥ
sa
matta-koyaṣṭi-bʰakān
pādapān
puṣpa-śālinaḥ
/
Halfverse: c
udvahann
ūruvegena
jagāma
vimale
'mbare
udvahann
ūru-vegena
jagāma
vimale
_ambare
/42/
Verse: 43
Halfverse: a
ūruvegoddʰatā
vr̥kṣā
muhūrtaṃ
kapim
anvayuḥ
ūru-vega
_uddʰatā
vr̥kṣā
muhūrtaṃ
kapim
anvayuḥ
/
Halfverse: c
prastʰitaṃ
dīrgʰam
adʰvānaṃ
svabandʰum
iva
bāndʰavāḥ
prastʰitaṃ
dīrgʰam
adʰvānaṃ
sva-bandʰum
iva
bāndʰavāḥ
/43/
Verse: 44
Halfverse: a
tam
ūruvegonmatʰitāḥ
sālāś
cānye
nagottamāḥ
tam
ūru-vega
_unmatʰitāḥ
sālāś
ca
_anye
naga
_uttamāḥ
/
Halfverse: c
anujagmur
hanūmantaṃ
sainyā
iva
mahīpatim
anujagmur
hanūmantaṃ
sainyā
iva
mahī-patim
/44/
Verse: 45
Halfverse: a
supuṣpitāgrair
bahubʰiḥ
pādapair
anvitaḥ
kapiḥ
supuṣpita
_agrair
bahubʰiḥ
pādapair
anvitaḥ
kapiḥ
/
Halfverse: c
hanumān
parvatākāro
babʰūvādbʰutadarśanaḥ
hanumān
parvata
_ākāro
babʰūva
_adbʰuta-darśanaḥ
/45/
Verse: 46
Halfverse: a
sāravanto
'tʰa
ye
vr̥kṣā
nyamajjam̐l
lavaṇāmbʰasi
sāravanto
_atʰa
ye
vr̥kṣā
nyamajjam̐l
lavaṇa
_ambʰasi
/
Halfverse: c
bʰayād
iva
mahendrasya
parvatā
varuṇālaye
bʰayād
iva
mahā
_indrasya
parvatā
varuṇa
_ālaye
/46/
Verse: 47
Halfverse: a
sa
nānākusumaiḥ
kīrṇaḥ
kapiḥ
sāṅkurakorakaiḥ
sa
nānā-kusumaiḥ
kīrṇaḥ
kapiḥ
sāṅkura-korakaiḥ
/
Halfverse: c
śuśubʰe
megʰasaṃkāśaḥ
kʰadyotair
iva
parvataḥ
śuśubʰe
megʰa-saṃkāśaḥ
kʰa-dyotair
iva
parvataḥ
/47/
Verse: 48
Halfverse: a
vimuktās
tasya
vegena
muktvā
puṣpāṇi
te
drumāḥ
vimuktās
tasya
vegena
muktvā
puṣpāṇi
te
drumāḥ
/
Halfverse: c
avaśīryanta
salile
nivr̥ttāḥ
suhr̥do
yatʰā
avaśīryanta
salile
nivr̥ttāḥ
suhr̥do
yatʰā
/48/
Verse: 49
Halfverse: a
lagʰutvenopapannaṃ
tad
vicitraṃ
sāgare
'patat
lagʰutvena
_upapannaṃ
tad
vicitraṃ
sāgare
_apatat
/
Halfverse: c
drumāṇāṃ
vividʰaṃ
puṣpaṃ
kapivāyusamīritam
drumāṇāṃ
vividʰaṃ
puṣpaṃ
kapi-vāyu-samīritam
/49/
Verse: 50
Halfverse: a
puṣpaugʰeṇānubaddʰena
nānāvarṇena
vānaraḥ
puṣpa
_ogʰeṇa
_anubaddʰena
nānā-varṇena
vānaraḥ
/
Halfverse: c
babʰau
megʰa
ivodyan
vai
vidyudgaṇavibʰūṣitaḥ
babʰau
megʰa
iva
_udyan
vai
vidyud-gaṇa-vibʰūṣitaḥ
/50/
Verse: 51
Halfverse: a
tasya
vegasamudbʰūtaiḥ
puṣpais
toyam
adr̥śyata
tasya
vega-samudbʰūtaiḥ
puṣpais
toyam
adr̥śyata
/
Halfverse: c
tārābʰir
abʰirāmābʰir
uditābʰir
ivāmbaram
tārābʰir
abʰirāmābʰir
uditābʰir
iva
_ambaram
/51/
Verse: 52
Halfverse: a
tasyāmbaragatau
bāhū
dadr̥śāte
prasāritau
tasya
_ambara-gatau
bāhū
dadr̥śāte
prasāritau
/
Halfverse: c
parvatāgrād
viniṣkrāntau
pañcāsyāv
iva
pannagau
parvata
_agrād
viniṣkrāntau
pañca
_āsyāv
iva
pannagau
/52/
Verse: 53
Halfverse: a
pibann
iva
babʰau
cāpi
sormijālaṃ
mahārṇavam
pibann
iva
babʰau
ca
_api
sa
_ūrmi-jālaṃ
mahā
_arṇavam
/
Halfverse: c
pipāsur
iva
cākāśaṃ
dadr̥śe
sa
mahākapiḥ
pipāsur
iva
ca
_ākāśaṃ
dadr̥śe
sa
mahā-kapiḥ
/53/
Verse: 54
Halfverse: a
tasya
vidyutprabʰākāre
vāyumārgānusāriṇaḥ
tasya
vidyut-prabʰā-kāre
vāyu-mārga
_anusāriṇaḥ
/
Halfverse: c
nayane
viprakāśete
parvatastʰāv
ivānalau
nayane
viprakāśete
parvatastʰāv
iva
_analau
/54/
Verse: 55
Halfverse: a
piṅge
piṅgākṣamukʰyasya
br̥hatī
parimaṇḍale
piṅge
piṅga
_akṣa-mukʰyasya
br̥hatī
parimaṇḍale
/
Halfverse: c
cakṣuṣī
saṃprakaśete
candrasūryāv
iva
stʰitau
cakṣuṣī
saṃprakaśete
candra-sūryāv
iva
stʰitau
/55/
Verse: 56
Halfverse: a
mukʰaṃ
nāsikayā
tasya
tāmrayā
tāmram
ābabʰau
mukʰaṃ
nāsikayā
tasya
tāmrayā
tāmram
ābabʰau
/
Halfverse: c
saṃdʰyayā
samabʰispr̥ṣṭaṃ
yatʰā
sūryasya
maṇḍalam
saṃdʰyayā
samabʰispr̥ṣṭaṃ
yatʰā
sūryasya
maṇḍalam
/56/
Verse: 57
Halfverse: a
lāṅgalaṃ
ca
samāviddʰaṃ
plavamānasya
śobʰate
lāṅgalaṃ
ca
samāviddʰaṃ
plavamānasya
śobʰate
/
Halfverse: c
ambare
vāyuputrasya
śakradʰvaja
ivoccʰritaḥ
ambare
vāyu-putrasya
śakra-dʰvaja
iva
_uccʰritaḥ
/57/
Verse: 58
Halfverse: a
lāṅgūlacakreṇa
mahāñ
śukladaṃṣṭro
'nilātmajaḥ
lāṅgūla-cakreṇa
mahān
śukla-daṃṣṭro
_anila
_ātmajaḥ
/
Halfverse: c
vyarocata
mahāprājñaḥ
pariveṣīva
bʰāskaraḥ
vyarocata
mahā-prājñaḥ
pariveṣī
_iva
bʰāskaraḥ
/58/
Verse: 59
Halfverse: a
spʰigdeśenābʰitāmreṇa
rarāja
sa
mahākapiḥ
spʰig-deśena
_abʰitāmreṇa
rarāja
sa
mahā-kapiḥ
/
Halfverse: c
mahatā
dāriteneva
girir
gairikadʰātunā
mahatā
dāritena
_iva
girir
gairika-dʰātunā
/59/
Verse: 60
Halfverse: a
tasya
vānarasiṃhasya
plavamānasya
sāgaram
tasya
vānara-siṃhasya
plavamānasya
sāgaram
/
Halfverse: c
kakṣāntaragato
vāyur
jīmūta
iva
garjati
kakṣa
_antara-gato
vāyur
jīmūta
iva
garjati
/60/
Verse: 61
Halfverse: a
kʰe
yatʰā
nipataty
ulkā
uttarāntād
viniḥsr̥tā
kʰe
yatʰā
nipataty
ulkā
uttara
_antād
viniḥsr̥tā
/
Halfverse: c
dr̥śyate
sānubandʰā
ca
tatʰā
sa
kapikuñjaraḥ
dr̥śyate
sānubandʰā
ca
tatʰā
sa
kapi-kuñjaraḥ
/61/
Verse: 62
Halfverse: a
patatpataṃgasaṃkāśo
vyāyataḥ
śuśubʰe
kapiḥ
patat-pataṃga-saṃkāśo
vyāyataḥ
śuśubʰe
kapiḥ
/
Halfverse: c
pravr̥ddʰa
iva
mātaṃgaḥ
kakṣyayā
badʰyamānayā
pravr̥ddʰa
iva
mātaṃgaḥ
kakṣyayā
badʰyamānayā
/62/
Verse: 63
Halfverse: a
upariṣṭāc
cʰarīreṇa
cʰāyayā
cāvagāḍʰayā
upariṣṭāt
śarīreṇa
cʰāyayā
ca
_avagāḍʰayā
/
Halfverse: c
sāgare
mārutāviṣṭā
naur
ivāsīt
tadā
kapiḥ
sāgare
māruta
_āviṣṭā
naur
iva
_āsīt
tadā
kapiḥ
/63/
Verse: 64
Halfverse: a
yaṃ
yaṃ
deśaṃ
samudrasya
jagāma
sa
mahākapiḥ
yaṃ
yaṃ
deśaṃ
samudrasya
jagāma
sa
mahā-kapiḥ
/
Halfverse: c
sa
sa
tasyāṅgavegena
sonmāda
iva
lakṣyate
sa
sa
tasya
_aṅga-vegena
sa
_unmāda
iva
lakṣyate
/64/
Verse: 65
Halfverse: a
sāgarasyormijālānām
urasā
śailavarṣmaṇām
sāgarasya
_ūrmi-jālānām
urasā
śaila-varṣmaṇām
/
Halfverse: c
abʰigʰnaṃs
tu
mahāvegaḥ
pupluve
sa
mahākapiḥ
abʰigʰnaṃs
tu
mahā-vegaḥ
pupluve
sa
mahā-kapiḥ
/65/
Verse: 66
Halfverse: a
kapivātaś
ca
balavān
megʰavātaś
ca
niḥsr̥taḥ
kapi-vātaś
ca
balavān
megʰa-vātaś
ca
niḥsr̥taḥ
/
Halfverse: c
sāgaraṃ
bʰīmanirgʰoṣaṃ
kampayām
āsatur
bʰr̥śam
sāgaraṃ
bʰīma-nirgʰoṣaṃ
kampayām
āsatur
bʰr̥śam
/66/
Verse: 67
Halfverse: a
vikarṣann
ūrmijālāni
br̥hanti
lavaṇāmbʰasi
vikarṣann
ūrmi-jālāni
br̥hanti
lavaṇa
_ambʰasi
/
Halfverse: c
atyakrāman
mahāvegas
taraṅgān
gaṇayann
iva
atyakrāman
mahā-vegas
taraṅgān
gaṇayann
iva
/67/
Verse: 68
Halfverse: a
plavamānaṃ
samīkṣyātʰa
bʰujaṅgāḥ
sāgarālayāḥ
plavamānaṃ
samīkṣya
_atʰa
bʰujaṅgāḥ
sāgara
_ālayāḥ
/
Halfverse: c
vyomni
taṃ
kapiśārdūlaṃ
suparṇam
iti
menire
vyomni
taṃ
kapi-śārdūlaṃ
suparṇam
iti
menire
/68/
Verse: 69
Halfverse: a
daśayojanavistīrṇā
triṃśadyojanam
āyatā
daśa-yojana-vistīrṇā
triṃśad-yojanam
āyatā
/
Halfverse: c
cʰāyā
vānarasiṃhasya
jale
cārutarābʰavat
cʰāyā
vānara-siṃhasya
jale
cārutarā
_abʰavat
/69/
Verse: 70
Halfverse: a
śvetābʰragʰanarājīva
vāyuputrānugāminī
śveta
_abʰra-gʰana-rājīva
vāyu-putra
_anugāminī
/
Halfverse: c
tasya
sā
śuśubʰe
cʰāyā
vitatā
lavaṇāmbʰasi
tasya
sā
śuśubʰe
cʰāyā
vitatā
lavaṇa
_ambʰasi
/70/
Verse: 71
Halfverse: a
plavamānaṃ
tu
taṃ
dr̥ṣṭvā
plavagaṃ
tvaritaṃ
tadā
plavamānaṃ
tu
taṃ
dr̥ṣṭvā
plavagaṃ
tvaritaṃ
tadā
/
Halfverse: c
vavr̥ṣuḥ
puṣpavarṣāṇi
devagandʰarvadānavāḥ
vavr̥ṣuḥ
puṣpa-varṣāṇi
deva-gandʰarva-dānavāḥ
/71/
Verse: 72
Halfverse: a
tatāpa
na
hi
taṃ
sūryaḥ
plavantaṃ
vānareśvaram
tatāpa
na
hi
taṃ
sūryaḥ
plavantaṃ
vānara
_īśvaram
/
Halfverse: c
siṣeve
ca
tadā
vāyū
rāmakāryārtʰasiddʰaye
siṣeve
ca
tadā
vāyū
rāma-kārya
_artʰa-siddʰaye
/72/
Verse: 73
Halfverse: a
r̥ṣayas
tuṣṭuvuś
cainaṃ
plavamānaṃ
vihāyasā
r̥ṣayas
tuṣṭuvuś
ca
_enaṃ
plavamānaṃ
vihāyasā
/
Halfverse: c
jaguś
ca
devagandʰarvāḥ
praśaṃsanto
mahaujasaṃ
jaguś
ca
deva-gandʰarvāḥ
praśaṃsanto
mahā
_ojasaṃ
/73/
Verse: 74
Halfverse: a
nāgāś
ca
tuṣṭuvur
yakṣā
rakṣāṃsi
vibudʰāḥ
kʰagāḥ
nāgāś
ca
tuṣṭuvur
yakṣā
rakṣāṃsi
vibudʰāḥ
kʰagāḥ
/
Halfverse: c
prekṣyākāśe
kapivaraṃ
sahasā
vigataklamam
prekṣya
_ākāśe
kapi-varaṃ
sahasā
vigata-klamam
/74/
Verse: 75
Halfverse: a
tasmin
plavagaśārdūle
plavamāne
hanūmati
tasmin
plavaga-śārdūle
plavamāne
hanūmati
/
Halfverse: c
ikṣvākukulamānārtʰī
cintayām
āsa
sāgaraḥ
ikṣvāku-kula-māna
_artʰī
cintayām
āsa
sāgaraḥ
/75/
Verse: 76
Halfverse: a
sāhāyyaṃ
vānarendrasya
yadi
nāhaṃ
hanūmataḥ
sāhāyyaṃ
vānara
_indrasya
yadi
na
_ahaṃ
hanūmataḥ
/
Halfverse: c
kariṣyāmi
bʰaviṣyāmi
sarvavācyo
vivakṣatām
kariṣyāmi
bʰaviṣyāmi
sarva-vācyo
vivakṣatām
/76/
Verse: 77
Halfverse: a
aham
ikṣvākunātʰena
sagareṇa
vivardʰitaḥ
aham
ikṣvāku-nātʰena
sagareṇa
vivardʰitaḥ
/
Halfverse: c
ikṣvākusacivaś
cāyaṃ
nāvasīditum
arhati
ikṣvāku-sacivaś
ca
_ayaṃ
na
_avasīditum
arhati
/77/
Verse: 78
Halfverse: a
tatʰā
mayā
vidʰātavyaṃ
viśrameta
yatʰā
kapiḥ
tatʰā
mayā
vidʰātavyaṃ
viśrameta
yatʰā
kapiḥ
/
Halfverse: c
śeṣaṃ
ca
mayi
viśrāntaḥ
sukʰenātipatiṣyati
śeṣaṃ
ca
mayi
viśrāntaḥ
sukʰena
_atipatiṣyati
/78/
Verse: 79
Halfverse: a
iti
kr̥tvā
matiṃ
sādʰvīṃ
samudraś
cʰannam
ambʰasi
iti
kr̥tvā
matiṃ
sādʰvīṃ
samudraś
cʰannam
ambʰasi
/
Halfverse: c
hiraṇyanābʰaṃ
mainākam
uvāca
girisattamam
hiraṇya-nābʰaṃ
mainākam
uvāca
giri-sattamam
/79/
Verse: 80
Halfverse: a
tvam
ihāsurasaṃgʰānāṃ
pātālatalavāsinām
tvam
iha
_asura-saṃgʰānāṃ
pātāla-tala-vāsinām
/
Halfverse: c
devarājñā
giriśreṣṭʰa
parigʰaḥ
saṃniveśitaḥ
deva-rājñā
giri-śreṣṭʰa
parigʰaḥ
saṃniveśitaḥ
/80/
Verse: 81
Halfverse: a
tvam
eṣāṃ
jñātavīryāṇāṃ
punar
evotpatiṣyatām
tvam
eṣāṃ
jñāta-vīryāṇāṃ
punar
eva
_utpatiṣyatām
/
Halfverse: c
pātālasyāprameyasya
dvāram
āvr̥tya
tiṣṭʰasi
pātālasya
_aprameyasya
dvāram
āvr̥tya
tiṣṭʰasi
/81/
Verse: 82
Halfverse: a
tiryag
ūrdʰvam
adʰaś
caiva
śaktis
te
śailavardʰitum
tiryag
ūrdʰvam
adʰaś
caiva
śaktis
te
śaila-vardʰitum
/
Halfverse: c
tasmāt
saṃcodayāmi
tvām
uttiṣṭʰa
nagasattama
tasmāt
saṃcodayāmi
tvām
uttiṣṭʰa
naga-sattama
/82/
Verse: 83
Halfverse: a
sa
eṣa
kapiśārdūlas
tvām
uparyeti
vīryavān
sa
eṣa
kapi-śārdūlas
tvām
uparyeti
vīryavān
/
Halfverse: c
hanūmān
rāmakāryārtʰaṃ
bʰīmakarmā
kʰam
āplutaḥ
hanūmān
rāma-kārya
_artʰaṃ
bʰīma-karmā
kʰam
āplutaḥ
/83/
Verse: 84
Halfverse: a
tasya
sāhyaṃ
mayā
kāryam
ikṣvākukulavartinaḥ
tasya
sāhyaṃ
mayā
kāryam
ikṣvāku-kula-vartinaḥ
/
Halfverse: c
mama
ikṣvākavaḥ
pūjyāḥ
paraṃ
pūjyatamās
tava
mama
ikṣvākavaḥ
pūjyāḥ
paraṃ
pūjyatamās
tava
/84/
Verse: 85
Halfverse: a
kuru
sācivyam
asmākaṃ
na
naḥ
kāryam
atikramet
kuru
sācivyam
asmākaṃ
na
naḥ
kāryam
atikramet
/
Halfverse: c
kartavyam
akr̥taṃ
kāryaṃ
satāṃ
manyum
udīrayet
kartavyam
akr̥taṃ
kāryaṃ
satāṃ
manyum
udīrayet
/85/
Verse: 86
Halfverse: a
salilād
ūrdʰvam
uttiṣṭʰa
tiṣṭʰatv
eṣa
kapis
tvayi
salilād
ūrdʰvam
uttiṣṭʰa
tiṣṭʰatv
eṣa
kapis
tvayi
/
Halfverse: c
asmākam
atitʰiś
caiva
pūjyaś
ca
plavatāṃ
varaḥ
asmākam
atitʰiś
caiva
pūjyaś
ca
plavatāṃ
varaḥ
/86/
Verse: 87
Halfverse: a
cāmīkaramahānābʰa
devagandʰarvasevita
cāmīkara-mahā-nābʰa
deva-gandʰarva-sevita
/
Halfverse: c
hanūmāṃs
tvayi
viśrāntas
tataḥ
śeṣaṃ
gamiṣyati
hanūmāṃs
tvayi
viśrāntas
tataḥ
śeṣaṃ
gamiṣyati
/87/
Verse: 88
Halfverse: a
kākutstʰasyānr̥śaṃsyaṃ
ca
maitʰilyāś
ca
vivāsanam
kākutstʰasya
_ānr̥śaṃsyaṃ
ca
maitʰilyāś
ca
vivāsanam
/
Halfverse: c
śramaṃ
ca
plavagendrasya
samīkṣyottʰātum
arhasi
śramaṃ
ca
plavaga
_indrasya
samīkṣya
_uttʰātum
arhasi
/88/
Verse: 89
Halfverse: a
hiraṇyanābʰo
maināko
niśamya
lavaṇāmbʰasaḥ
hiraṇya-nābʰo
maināko
niśamya
lavaṇa
_ambʰasaḥ
/
Halfverse: c
utpapāta
jalāt
tūrṇaṃ
mahādrumalatāyutaḥ
utpapāta
jalāt
tūrṇaṃ
mahā-druma-latā
_āyutaḥ
/89/
Verse: 90
Halfverse: a
sa
sāgarajalaṃ
bʰittvā
babʰūvātyuttʰitas
tadā
sa
sāgara-jalaṃ
bʰittvā
babʰūva
_atyuttʰitas
tadā
/
Halfverse: c
yatʰā
jaladʰaraṃ
bʰittvā
dīptaraśmir
divākaraḥ
yatʰā
jala-dʰaraṃ
bʰittvā
dīpta-raśmir
divā-karaḥ
/90/
Verse: 91
Halfverse: a
śātakumbʰamayaiḥ
śr̥ṅgaiḥ
sakiṃnaramahoragaiḥ
śātakumbʰamayaiḥ
śr̥ṅgaiḥ
sakiṃnara-mahā
_uragaiḥ
/
Halfverse: c
ādityodayasaṃkāśair
ālikʰadbʰir
ivāmbaram
āditya
_udaya-saṃkāśair
ālikʰadbʰir
iva
_ambaram
/91/
Verse: 92
Halfverse: a
tasya
jāmbūnadaiḥ
śr̥ṅgaiḥ
parvatasya
samuttʰitaiḥ
tasya
jāmbūnadaiḥ
śr̥ṅgaiḥ
parvatasya
samuttʰitaiḥ
/
Halfverse: c
ākāśaṃ
śastrasaṃkāśam
abʰavat
kāñcanaprabʰam
ākāśaṃ
śastra-saṃkāśam
abʰavat
kāñcana-prabʰam
/92/
Verse: 93
Halfverse: a
jātarūpamayaiḥ
śr̥ṅgair
bʰrājamānaiḥ
svayaṃ
prabʰaiḥ
jāta-rūpamayaiḥ
śr̥ṅgair
bʰrājamānaiḥ
svayaṃ
prabʰaiḥ
/
Halfverse: c
ādityaśatasaṃkāśaḥ
so
'bʰavad
girisattamaḥ
āditya-śata-saṃkāśaḥ
so
_abʰavad
giri-sattamaḥ
/93/
Verse: 94
Halfverse: a
tam
uttʰitam
asaṃgena
hanūmān
agrataḥ
stʰitam
tam
uttʰitam
asaṃgena
hanūmān
agrataḥ
stʰitam
/
Halfverse: c
madʰye
lavaṇatoyasya
vigʰno
'yam
iti
niścitaḥ
madʰye
lavaṇa-toyasya
vigʰno
_ayam
iti
niścitaḥ
/94/
Verse: 95
Halfverse: a
sa
tam
uccʰritam
atyartʰaṃ
mahāvego
mahākapiḥ
sa
tam
uccʰritam
atyartʰaṃ
mahā-vego
mahā-kapiḥ
/
Halfverse: c
urasā
pātayām
āsa
jīmūtam
iva
mārutaḥ
urasā
pātayām
āsa
jīmūtam
iva
mārutaḥ
/95/
Verse: 96
Halfverse: a
sa
tadā
pātitas
tena
kapinā
parvatottamaḥ
sa
tadā
pātitas
tena
kapinā
parvata
_uttamaḥ
/
Halfverse: c
buddʰvā
tasya
kaper
vegaṃ
jaharṣa
ca
nananda
ca
buddʰvā
tasya
kaper
vegaṃ
jaharṣa
ca
nananda
ca
/96/
Verse: 97
Halfverse: a
tam
ākāśagataṃ
vīram
ākāśe
samavastʰitam
tam
ākāśa-gataṃ
vīram
ākāśe
samavastʰitam
/
Halfverse: c
prīto
hr̥ṣṭamanā
vākyam
abravīt
parvataḥ
kapim
prīto
hr̥ṣṭa-manā
vākyam
abravīt
parvataḥ
kapim
/
Halfverse: e
mānuṣaṃ
dʰarayan
rūpam
ātmanaḥ
śikʰare
stʰitaḥ
mānuṣaṃ
dʰarayan
rūpam
ātmanaḥ
śikʰare
stʰitaḥ
/97/
Verse: 98
Halfverse: a
duṣkaraṃ
kr̥tavān
karma
tvam
idaṃ
vānarottama
duṣkaraṃ
kr̥tavān
karma
tvam
idaṃ
vānara
_uttama
/
Halfverse: c
nipatya
mama
śr̥ṅgeṣu
viśramasva
yatʰāsukʰam
nipatya
mama
śr̥ṅgeṣu
viśramasva
yatʰā-sukʰam
/98/
Verse: 99
Halfverse: a
rāgʰāvasya
kule
jātair
udadʰiḥ
parivardʰitaḥ
rāgʰāvasya
kule
jātair
udadʰiḥ
parivardʰitaḥ
/
Halfverse: c
sa
tvāṃ
rāmahite
yuktaṃ
pratyarcayati
sāgaraḥ
sa
tvāṃ
rāma-hite
yuktaṃ
pratyarcayati
sāgaraḥ
/99/
Verse: 100
Halfverse: a
kr̥te
ca
pratikartavyam
eṣa
dʰarmaḥ
sanātanaḥ
kr̥te
ca
pratikartavyam
eṣa
dʰarmaḥ
sanātanaḥ
/
Halfverse: c
so
'yaṃ
tat
pratikārārtʰī
tvattaḥ
saṃmānam
arhati
so
_ayaṃ
tat
pratikāra
_artʰī
tvattaḥ
saṃmānam
arhati
/100/
Verse: 101
Halfverse: a
tvannimittam
anenāhaṃ
bahumānāt
pracoditaḥ
tvan-nimittam
anena
_ahaṃ
bahu-mānāt
pracoditaḥ
/
Halfverse: c
yojanānāṃ
śataṃ
cāpi
kapir
eṣa
samāplutaḥ
yojanānāṃ
śataṃ
ca
_api
kapir
eṣa
samāplutaḥ
/
Halfverse: e
tava
sānuṣu
viśrāntaḥ
śeṣaṃ
prakramatām
iti
tava
sānuṣu
viśrāntaḥ
śeṣaṃ
prakramatām
iti
/101/
Verse: 102
Halfverse: a
tiṣṭʰa
tvaṃ
hariśārdūla
mayi
viśramya
gamyatām
tiṣṭʰa
tvaṃ
hari-śārdūla
mayi
viśramya
gamyatām
/
Halfverse: c
tad
idaṃ
gandʰavat
svādu
kandamūlapʰalaṃ
bahu
tad
idaṃ
gandʰavat
svādu
kanda-mūla-pʰalaṃ
bahu
/
Halfverse: e
tad
āsvādya
hariśreṣṭʰa
viśrānto
'nugamiṣyasi
tad
āsvādya
hari-śreṣṭʰa
viśrānto
_anugamiṣyasi
/102/
Verse: 103
Halfverse: a
asmākam
api
saṃbandʰaḥ
kapimukʰyas
tvayāsti
vai
asmākam
api
saṃbandʰaḥ
kapi-mukʰyaḥ
tvayā
_asti
vai
/
Halfverse: c
prakʰyatas
triṣu
lokeṣu
mahāguṇaparigrahaḥ
prakʰyatas
triṣu
lokeṣu
mahā-guṇa-parigrahaḥ
/103/
Verse: 104
Halfverse: a
vegavantaḥ
plavanto
ye
plavagā
mārutātmaja
vegavantaḥ
plavanto
ye
plavagā
māruta
_ātmaja
/
Halfverse: c
teṣāṃ
mukʰyatamaṃ
manye
tvām
ahaṃ
kapikuñjara
teṣāṃ
mukʰyatamaṃ
manye
tvām
ahaṃ
kapi-kuñjara
/104/
Verse: 105
Halfverse: a
atitʰiḥ
kila
pūjārhaḥ
prākr̥to
'pi
vijānatā
atitʰiḥ
kila
pūjā
_arhaḥ
prākr̥to
_api
vijānatā
/
Halfverse: c
dʰarmaṃ
jijñāsamānena
kiṃ
punar
yādr̥śo
bʰavān
dʰarmaṃ
jijñāsamānena
kiṃ
punar
yādr̥śo
bʰavān
/105/
Verse: 106
Halfverse: a
tvaṃ
hi
devavariṣṭʰasya
mārutasya
mahātmanaḥ
tvaṃ
hi
deva-variṣṭʰasya
mārutasya
mahātmanaḥ
/
Halfverse: c
putras
tasyaiva
vegena
sadr̥śaḥ
kapikuñjara
putras
tasya
_eva
vegena
sadr̥śaḥ
kapi-kuñjara
/106/
Verse: 107
Halfverse: a
pūjite
tvayi
dʰarmajña
pūjāṃ
prāpnoti
mārutaḥ
pūjite
tvayi
dʰarmajña
pūjāṃ
prāpnoti
mārutaḥ
/
Halfverse: c
tasmāt
tvaṃ
pūjanīyo
me
śr̥ṇu
cāpy
atra
kāraṇam
tasmāt
tvaṃ
pūjanīyo
me
śr̥ṇu
ca
_apy
atra
kāraṇam
/107/
Verse: 108
Halfverse: a
pūrvaṃ
kr̥tayuge
tāta
parvatāḥ
pakṣiṇo
'bʰavan
pūrvaṃ
kr̥ta-yuge
tāta
parvatāḥ
pakṣiṇo
_abʰavan
/
Halfverse: c
te
'pi
jagmur
diśaḥ
sarvā
garuḍānilaveginaḥ
te
_api
jagmur
diśaḥ
sarvā
garuḍa
_anila-veginaḥ
/108/
Verse: 109
Halfverse: a
tatas
teṣu
prayāteṣu
devasaṃgʰāḥ
saharṣibʰiḥ
tatas
teṣu
prayāteṣu
deva-saṃgʰāḥ
saha-r̥ṣibʰiḥ
/
Halfverse: c
bʰūtāni
ca
bʰayaṃ
jagmus
teṣāṃ
patanaśaṅkayā
bʰūtāni
ca
bʰayaṃ
jagmus
teṣāṃ
patana-śaṅkayā
/
Verse: 110
Halfverse: a
tataḥ
kruddʰaḥ
sahasrākṣaḥ
parvatānāṃ
śatakratuḥ
tataḥ
kruddʰaḥ
sahasra
_akṣaḥ
parvatānāṃ
śata-kratuḥ
/
Halfverse: c
pakṣāṃś
ciccʰeda
vajreṇa
tatra
tatra
sahasraśaḥ
pakṣāṃś
ciccʰeda
vajreṇa
tatra
tatra
sahasraśaḥ
/110/
Verse: 111
Halfverse: a
sa
mām
upagataḥ
kruddʰo
vajram
udyamya
devarāṭ
sa
mām
upagataḥ
kruddʰo
vajram
udyamya
deva-rāṭ
/
Halfverse: c
tato
'haṃ
sahasā
kṣiptaḥ
śvasanena
mahātmanā
tato
_ahaṃ
sahasā
kṣiptaḥ
śvasanena
mahātmanā
/111/
Verse: 112
Halfverse: a
asmim̐l
lavaṇatoye
ca
prakṣiptaḥ
plavagottama
asmim̐l
lavaṇa-toye
ca
prakṣiptaḥ
plavaga
_uttama
/
Halfverse: c
guptapakṣaḥ
samagraś
ca
tava
pitrābʰirakṣitaḥ
gupta-pakṣaḥ
samagraś
ca
tava
pitrā
_abʰirakṣitaḥ
/112/
Verse: 113
Halfverse: a
tato
'haṃ
mānayāmi
tvāṃ
mānyo
hi
mama
mārutaḥ
tato
_ahaṃ
mānayāmi
tvāṃ
mānyo
hi
mama
mārutaḥ
/
Halfverse: c
tvayā
me
hy
eṣa
saṃbandʰaḥ
kapimukʰya
mahāguṇaḥ
tvayā
me
hy
eṣa
saṃbandʰaḥ
kapi-mukʰya
mahā-guṇaḥ
/113/
Verse: 114
Halfverse: a
asminn
evaṃgate
kārye
sāgarasya
mamaiva
ca
asminn
evaṃ-gate
kārye
sāgarasya
mama
_eva
ca
/
Halfverse: c
prītiṃ
prītamanā
kartuṃ
tvam
arhasi
mahākape
prītiṃ
prīta-manā
kartuṃ
tvam
arhasi
mahā-kape
/114/
Verse: 115
Halfverse: a
śramaṃ
mokṣaya
pūjāṃ
ca
gr̥hāṇa
kapisattama
śramaṃ
mokṣaya
pūjāṃ
ca
gr̥hāṇa
kapi-sattama
/
Halfverse: c
prītiṃ
ca
bahumanyasva
prīto
'smi
tava
darśanāt
prītiṃ
ca
bahu-manyasva
prīto
_asmi
tava
darśanāt
/115/
Verse: 116
Halfverse: a
evam
uktaḥ
kapiśreṣṭʰas
taṃ
nagottamam
abravīt
evam
uktaḥ
kapi-śreṣṭʰas
taṃ
naga
_uttamam
abravīt
/
Halfverse: c
prīto
'smi
kr̥tam
ātitʰyaṃ
manyur
eṣo
'panīyatām
prīto
_asmi
kr̥tam
ātitʰyaṃ
manyur
eṣo
_apanīyatām
/116/
Verse: 117
Halfverse: a
tvarate
kāryakālo
me
ahaś
cāpy
ativartate
tvarate
kārya-kālo
me
ahaś
ca
_apy
ativartate
/
Halfverse: c
pratijñā
ca
mayā
dattā
na
stʰātavyam
ihāntarā
pratijñā
ca
mayā
dattā
na
stʰātavyam
iha
_antarā
/117/
Verse: 118
Halfverse: a
ity
uktvā
pāṇinā
śailam
ālabʰya
haripuṃgavaḥ
ity
uktvā
pāṇinā
śailam
ālabʰya
hari-puṃgavaḥ
/
Halfverse: c
jagāmākāśam
āviśya
vīryavān
prahasann
iva
jagāma
_ākāśam
āviśya
vīryavān
prahasann
iva
/118/
Verse: 119
Halfverse: a
sa
parvatasamudrābʰyāṃ
bahumānād
avekṣitaḥ
sa
parvata-samudrābʰyāṃ
bahu-mānād
avekṣitaḥ
/
Halfverse: c
pūjitaś
copapannābʰir
āśīrbʰir
anilātmajaḥ
pūjitaś
ca
_upapannābʰir
āśīrbʰir
anila
_ātmajaḥ
/119/
Verse: 120
Halfverse: a
atʰordʰvaṃ
dūram
utpatya
hitvā
śailamahārṇavau
atʰa
_ūrdʰvaṃ
dūram
utpatya
hitvā
śaila-mahā
_arṇavau
/
Halfverse: c
pituḥ
pantʰānam
āstʰāya
jagāma
vimale
'mbare
pituḥ
pantʰānam
āstʰāya
jagāma
vimale
_ambare
/120/
Verse: 121
Halfverse: a
bʰūyaś
cordʰvagatiṃ
prāpya
giriṃ
tam
avalokayan
bʰūyaś
ca
_ūrdʰva-gatiṃ
prāpya
giriṃ
tam
avalokayan
/
Halfverse: c
vāyusūnur
nirālambe
jagāma
vimale
'mbare
vāyu-sūnur
nirālambe
jagāma
vimale
_ambare
/121/
Verse: 122
Halfverse: a
tad
dvitīyaṃ
hanumato
dr̥ṣṭvā
karma
suduṣkaram
tad
dvitīyaṃ
hanumato
dr̥ṣṭvā
karma
suduṣkaram
/
Halfverse: c
praśaśaṃsuḥ
surāḥ
sarve
siddʰāś
ca
paramarṣayaḥ
praśaśaṃsuḥ
surāḥ
sarve
siddʰāś
ca
parama-r̥ṣayaḥ
/122/
Verse: 123
Halfverse: a
devatāś
cābʰavan
hr̥ṣṭās
tatrastʰās
tasya
karmaṇā
devatāś
ca
_abʰavan
hr̥ṣṭās
tatrastʰās
tasya
karmaṇā
/
Halfverse: c
kāñcanasya
sunābʰasya
sahasrākṣaś
ca
vāsavaḥ
kāñcanasya
sunābʰasya
sahasra
_akṣaś
ca
vāsavaḥ
/123/
Verse: 124
Halfverse: a
uvāca
vacanaṃ
dʰīmān
paritoṣāt
sagadgadam
uvāca
vacanaṃ
dʰīmān
paritoṣāt
sagadgadam
/
Halfverse: c
sunābʰaṃ
parvataśreṣṭʰaṃ
svayam
eva
śacīpatiḥ
sunābʰaṃ
parvata-śreṣṭʰaṃ
svayam
eva
śacī-patiḥ
/124/
Verse: 125
Halfverse: a
hiraṇyanābʰaśailendraparituṣṭo
'smi
te
bʰr̥śam
hiraṇya-nābʰa-śaila
_indra-parituṣṭo
_
_asmi
te
bʰr̥śam
/
Halfverse: c
abʰayaṃ
te
prayaccʰāmi
tiṣṭʰa
saumya
yatʰāsukʰam
abʰayaṃ
te
prayaccʰāmi
tiṣṭʰa
saumya
yatʰā-sukʰam
/125/
Verse: 126
Halfverse: a
sāhyaṃ
kr̥taṃ
te
sumahad
vikrāntasya
hanūmataḥ
sāhyaṃ
kr̥taṃ
te
sumahad
vikrāntasya
hanūmataḥ
/
Halfverse: c
kramato
yojanaśataṃ
nirbʰayasya
bʰaye
sati
kramato
yojana-śataṃ
nirbʰayasya
bʰaye
sati
/126/
Verse: 127
Halfverse: a
rāmasyaiṣa
hi
dautyena
yāti
dāśaratʰer
hariḥ
rāmasya
_eṣa
hi
dautyena
yāti
dāśaratʰer
hariḥ
/
Halfverse: c
satkriyāṃ
kurvatā
śakyā
toṣito
'smi
dr̥ḍʰaṃ
tvayā
satkriyāṃ
kurvatā
śakyā
toṣito
_asmi
dr̥ḍʰaṃ
tvayā
/127/
Verse: 128
Halfverse: a
tataḥ
praharṣam
alabʰad
vipulaṃ
parvatottamaḥ
tataḥ
praharṣam
alabʰad
vipulaṃ
parvata
_uttamaḥ
/
Halfverse: c
devatānāṃ
patiṃ
dr̥ṣṭvā
parituṣṭaṃ
śatakratum
devatānāṃ
patiṃ
dr̥ṣṭvā
parituṣṭaṃ
śata-kratum
/128/
Verse: 129
Halfverse: a
sa
vai
dattavaraḥ
śailo
babʰūvāvastʰitas
tadā
sa
vai
datta-varaḥ
śailo
babʰūva
_avastʰitas
tadā
/
Halfverse: c
hanūmāṃś
ca
muhūrtena
vyaticakrāma
sāgaram
hanūmāṃś
ca
muhūrtena
vyaticakrāma
sāgaram
/129/
Verse: 130
Halfverse: a
tato
devāḥ
sagandʰarvāḥ
siddʰāś
ca
paramarṣayaḥ
tato
devāḥ
sagandʰarvāḥ
siddʰāś
ca
parama-r̥ṣayaḥ
/
Halfverse: c
abruvan
sūryasaṃkāśāṃ
surasāṃ
nāgamātaram
abruvan
sūrya-saṃkāśāṃ
surasāṃ
nāga-mātaram
/130/
Verse: 131
Halfverse: a
ayaṃ
vātātmajaḥ
śrīmān
plavate
sāgaropari
ayaṃ
vāta
_ātmajaḥ
śrīmān
plavate
sāgara
_upari
/
Halfverse: c
hanūmān
nāma
tasya
tvaṃ
muhūrtaṃ
vigʰnam
ācara
hanūmān
nāma
tasya
tvaṃ
muhūrtaṃ
vigʰnam
ācara
/131/
Verse: 132
Halfverse: a
rākṣasaṃ
rūpam
āstʰāya
sugʰoraṃ
parvatopamam
rākṣasaṃ
rūpam
āstʰāya
sugʰoraṃ
parvata
_upamam
/
{՚}
Halfverse: c
daṃṣṭrākarālaṃ
piṅgākṣaṃ
vaktraṃ
kr̥tvā
nabʰaḥspr̥śam
daṃṣṭrā-karālaṃ
piṅga
_akṣaṃ
vaktraṃ
kr̥tvā
nabʰaḥ-spr̥śam
/132/
Verse: 133
Halfverse: a
balam
iccʰāmahe
jñātuṃ
bʰūyaś
cāsya
parākramam
balam
iccʰāmahe
jñātuṃ
bʰūyaś
ca
_asya
parākramam
/
Halfverse: c
tvāṃ
vijeṣyaty
upāyena
viṣadaṃ
vā
gamiṣyati
tvāṃ
vijeṣyaty
upāyena
viṣadaṃ
vā
gamiṣyati
/133/
Verse: 134
Halfverse: a
evam
uktā
tu
sā
devī
daivatair
abʰisatkr̥tā
evam
uktā
tu
sā
devī
daivatair
abʰisatkr̥tā
/
Halfverse: c
samudramadʰye
surasā
bibʰratī
rākṣasaṃ
vapuḥ
samudra-madʰye
surasā
bibʰratī
rākṣasaṃ
vapuḥ
/134/
Verse: 135
Halfverse: a
vikr̥taṃ
ca
virūpaṃ
ca
sarvasya
ca
bʰayāvaham
vikr̥taṃ
ca
virūpaṃ
ca
sarvasya
ca
bʰaya
_āvaham
/
Halfverse: c
plavamānaṃ
hanūmantam
āvr̥tyedam
uvāca
ha
plavamānaṃ
hanūmantam
āvr̥tya
_idam
uvāca
ha
/135/
Verse: 136
Halfverse: a
mama
bʰakṣaḥ
pradiṣṭas
tvam
īśvarair
vānararṣabʰa
mama
bʰakṣaḥ
pradiṣṭas
tvam
īśvarair
vānara-r̥ṣabʰa
/
Halfverse: c
ahaṃ
tvāṃ
bʰakṣayiṣyāmi
praviśedaṃ
mamānanam
ahaṃ
tvāṃ
bʰakṣayiṣyāmi
praviśa
_idaṃ
mama
_ānanam
/136/
Verse: 137
Halfverse: a
evam
uktaḥ
surasayā
prāñjalir
vānararṣabʰaḥ
evam
uktaḥ
surasayā
prāñjalir
vānara-r̥ṣabʰaḥ
/
Halfverse: c
prahr̥ṣṭavadanaḥ
śrīmān
idaṃ
vacanam
abravīt
prahr̥ṣṭa-vadanaḥ
śrīmān
idaṃ
vacanam
abravīt
/137/
Verse: 138
Halfverse: a
rāmo
dāśaratʰir
nāma
praviṣṭo
daṇḍakāvanam
rāmo
dāśaratʰir
nāma
praviṣṭo
daṇḍakā-vanam
/
Halfverse: c
lakṣmaṇena
saha
bʰrātrā
vaidehyā
cāpi
bʰāryayā
lakṣmaṇena
saha
bʰrātrā
vaidehyā
ca
_api
bʰāryayā
/138/
Verse: 139
Halfverse: a
asya
kāryaviṣaktasya
baddʰavairasya
rākṣasaiḥ
asya
kārya-viṣaktasya
baddʰa-vairasya
rākṣasaiḥ
/
Halfverse: c
tasya
sītā
hr̥tā
bʰāryā
rāvaṇena
yaśasvinī
tasya
sītā
hr̥tā
bʰāryā
rāvaṇena
yaśasvinī
/139/
Verse: 140
Halfverse: a
tasyāḥ
sakāśaṃ
dūto
'haṃ
gamiṣye
rāmaśāsanāt
tasyāḥ
sakāśaṃ
dūto
_ahaṃ
gamiṣye
rāma-śāsanāt
/
Halfverse: c
kartum
arhasi
rāmasya
sāhyaṃ
viṣayavāsini
kartum
arhasi
rāmasya
sāhyaṃ
viṣaya-vāsini
/140/
Verse: 141
Halfverse: a
atʰa
vā
maitʰilīṃ
dr̥ṣṭvā
rāmaṃ
cākliṣṭakāriṇam
atʰavā
maitʰilīṃ
dr̥ṣṭvā
rāmaṃ
ca
_akliṣṭa-kāriṇam
/
Halfverse: c
āgamiṣyāmi
te
vaktraṃ
satyaṃ
pratiśr̥ṇomi
te
āgamiṣyāmi
te
vaktraṃ
satyaṃ
pratiśr̥ṇomi
te
/141/
Verse: 142
Halfverse: a
evam
uktā
hanumatā
surasā
kāmarūpiṇī
evam
uktā
hanumatā
surasā
kāma-rūpiṇī
/
Halfverse: c
abravīn
nātivarten
māṃ
kaś
cid
eṣa
varo
mama
abravīn
na
_ativarten
māṃ
kaścid
eṣa
varo
mama
/142/
Verse: 143
Halfverse: a
evam
uktaḥ
surasayā
kruddʰo
vānarapuṃgavaḥ
evam
uktaḥ
surasayā
kruddʰo
vānara-puṃgavaḥ
/
Halfverse: c
abravīt
kuru
vai
vaktraṃ
yena
māṃ
viṣahiṣyase
abravīt
kuru
vai
vaktraṃ
yena
māṃ
viṣahiṣyase
/143/
Verse: 144
Halfverse: a
ity
uktvā
surasāṃ
kruddʰo
daśayojanam
āyataḥ
ity
uktvā
surasāṃ
kruddʰo
daśa-yojanam
āyataḥ
/
Halfverse: c
daśayojanavistāro
babʰūva
hanumāṃs
tadā
daśa-yojana-vistāro
babʰūva
hanumāṃs
tadā
/144/
Verse: 145
Halfverse: a
taṃ
dr̥ṣṭvā
megʰasaṃkāśaṃ
daśayojanam
āyatam
taṃ
dr̥ṣṭvā
megʰa-saṃkāśaṃ
daśa-yojanam
āyatam
/
Halfverse: c
cakāra
surasāpy
āsyaṃ
viṃśadyojanam
āyatam
cakāra
surasā
_apy
āsyaṃ
viṃśad-yojanam
āyatam
/145/
Verse: 146
Halfverse: a
hanumāṃs
tu
tataḥ
kruddʰas
triṃśadyojanam
āyataḥ
hanumāṃs
tu
tataḥ
kruddʰas
triṃśad-yojanam
āyataḥ
/
Halfverse: c
cakāra
surasā
vaktraṃ
catvāriṃśat
tatʰoccʰritam
cakāra
surasā
vaktraṃ
catvāriṃśat
tatʰā
_uccʰritam
/146/
Verse: 147
Halfverse: a
babʰūva
hanumān
vīraḥ
pañcāśadyojanoccʰritaḥ
babʰūva
hanumān
vīraḥ
pañcāśad-yojana
_uccʰritaḥ
/
Halfverse: c
cakāra
surasā
vaktraṃ
ṣaṣṭiyojanam
āyatam
cakāra
surasā
vaktraṃ
ṣaṣṭi-yojanam
āyatam
/147/
Verse: 148
Halfverse: a
tatʰaiva
hanumān
vīraḥ
saptatiṃ
yojanoccʰritaḥ
tatʰaiva
hanumān
vīraḥ
saptatiṃ
yojana
_uccʰritaḥ
/
Halfverse: c
cakāra
surasā
vaktram
aśītiṃ
yojanāyatam
cakāra
surasā
vaktram
aśītiṃ
yojana
_āyatam
/148/
Verse: 149
Halfverse: a
hanūmān
acala
prakʰyo
navatiṃ
yojanoccʰritaḥ
hanūmān
acala
prakʰyo
navatiṃ
yojana
_uccʰritaḥ
/
Halfverse: c
cakāra
surasā
vaktraṃ
śatayojanam
āyatam
cakāra
surasā
vaktraṃ
śata-yojanam
āyatam
/149/
Verse: 150
Halfverse: a
tad
dr̥ṣṭvā
vyāditaṃ
tv
āsyaṃ
vāyuputraḥ
sa
buddʰimān
tad
dr̥ṣṭvā
vyāditaṃ
tv
āsyaṃ
vāyu-putraḥ
sa
buddʰimān
/
Halfverse: c
dīrgʰajihvaṃ
surasayā
sugʰoraṃ
narakopamam
dīrgʰa-jihvaṃ
surasayā
sugʰoraṃ
naraka
_upamam
/150/
Verse: 151
Halfverse: a
sa
saṃkṣipyātmanaḥ
kāyaṃ
jīmūta
iva
mārutiḥ
sa
saṃkṣipya
_ātmanaḥ
kāyaṃ
jīmūta
iva
mārutiḥ
/
Halfverse: c
tasmin
muhūrte
hanumān
babʰūvāṅguṣṭʰamātrakaḥ
tasmin
muhūrte
hanumān
babʰūva
_aṅguṣṭʰa-mātrakaḥ
/151/
Verse: 152
Halfverse: a
so
'bʰipatyāśu
tad
vaktraṃ
niṣpatya
ca
mahājavaḥ
so
_abʰipatya
_āśu
tad
vaktraṃ
niṣpatya
ca
mahā-javaḥ
/
Halfverse: c
antarikṣe
stʰitaḥ
śrīmān
idaṃ
vacanam
abravīt
antarikṣe
stʰitaḥ
śrīmān
idaṃ
vacanam
abravīt
/152/
Verse: 153
Halfverse: a
praviṣṭo
'smi
hi
te
vaktraṃ
dākṣāyaṇi
namo
'stu
te
praviṣṭo
_asmi
hi
te
vaktraṃ
dākṣāyaṇi
namo
_astu
te
/
Halfverse: c
gamiṣye
yatra
vaidehī
satyaṃ
cāstu
vacas
tava
gamiṣye
yatra
vaidehī
satyaṃ
ca
_astu
vacas
tava
/153/
Verse: 154
Halfverse: a
taṃ
dr̥ṣṭvā
vadanān
muktaṃ
candraṃ
rāhumukʰād
iva
taṃ
dr̥ṣṭvā
vadanān
muktaṃ
candraṃ
rāhu-mukʰād
iva
/
Halfverse: c
abravīt
surasā
devī
svena
rūpeṇa
vānaram
abravīt
surasā
devī
svena
rūpeṇa
vānaram
/154/
Verse: 155
Halfverse: a
artʰasiddʰyai
hariśreṣṭʰa
gaccʰa
saumya
yatʰāsukʰam
artʰa-siddʰyai
hari-śreṣṭʰa
gaccʰa
saumya
yatʰā-sukʰam
/
Halfverse: c
samānaya
ca
vaidehīṃ
rāgʰaveṇa
mahātmanā
samānaya
ca
vaidehīṃ
rāgʰaveṇa
mahātmanā
/155/
Verse: 156
Halfverse: a
tat
tr̥tīyaṃ
hanumato
dr̥ṣṭvā
karma
suduṣkaram
tat
tr̥tīyaṃ
hanumato
dr̥ṣṭvā
karma
suduṣkaram
/
Halfverse: c
sādʰu
sādʰv
iti
bʰūtāni
praśaśaṃsus
tadā
harim
sādʰu
sādʰv
iti
bʰūtāni
praśaśaṃsus
tadā
harim
/156/
Verse: 157
Halfverse: a
sa
sāgaram
anādʰr̥ṣyam
abʰyetya
varuṇālayam
sa
sāgaram
anādʰr̥ṣyam
abʰyetya
varuṇa
_ālayam
/
Halfverse: c
jagāmākāśam
āviśya
vegena
garuṇopamaḥ
jagāma
_ākāśam
āviśya
vegena
garuṇa
_upamaḥ
/157/
Verse: 158
Halfverse: a
sevite
vāridʰāribʰiḥ
patagaiś
ca
niṣevite
sevite
vāri-dʰāribʰiḥ
patagaiś
ca
niṣevite
/
Halfverse: c
carite
kaiśikācāryair
airāvataniṣevite
carite
kaiśika
_ācāryair
airāvata-niṣevite
/158/
Verse: 159
Halfverse: a
siṃhakuñjaraśārdūlapatagoragavāhanaiḥ
siṃha-kuñjara-śārdūla-pataga
_uraga-vāhanaiḥ
/
{Pāda}
Halfverse: c
vimānaiḥ
saṃpatadbʰiś
ca
vimalaiḥ
samalaṃkr̥te
vimānaiḥ
saṃpatadbʰiś
ca
vimalaiḥ
samalaṃkr̥te
/159/
Verse: 160
Halfverse: a
vajrāśanisamāgʰātaiḥ
pāvakair
upaśobʰite
vajra
_aśani-sama
_āgʰātaiḥ
pāvakair
upaśobʰite
/
Halfverse: c
kr̥tapuṇyair
mahābʰāgaiḥ
svargajidbʰir
alaṃkr̥te
kr̥ta-puṇyair
mahā-bʰāgaiḥ
svargajidbʰir
alaṃkr̥te
/160/
Verse: 161
Halfverse: a
bahatā
havyam
atyantaṃ
sevite
citrabʰānunā
bahatā
havyam
atyantaṃ
sevite
citra-bʰānunā
/
Halfverse: c
grahanakṣatracandrārkatārāgaṇavibʰūṣite
graha-nakṣatra-candra
_arka-tārā-gaṇa-vibʰūṣite
/161/
{Pāda}
Verse: 162
Halfverse: a
maharṣigaṇagandʰarvanāgayakṣasamākule
maharṣi-gaṇa-gandʰarva-nāga-yakṣa-samākule
/
Halfverse: c
vivikte
vimale
viśve
viśvāvasuniṣevite
vivikte
vimale
viśve
viśvāvasu-niṣevite
/162/
Verse: 163
Halfverse: a
devarājagajākrānte
candrasūryapatʰe
śive
deva-rāja-gaja
_ākrānte
candra-sūrya-patʰe
śive
/
Halfverse: c
vitāne
jīvalokasya
vitato
brahmanirmite
vitāne
jīva-lokasya
vitato
brahma-nirmite
/163/
Verse: 164
Halfverse: a
bahuśaḥ
sevite
vīrair
vidyādʰaragaṇair
varaiḥ
bahuśaḥ
sevite
vīrair
vidyā-dʰara-gaṇair
varaiḥ
/
Halfverse: c
kapinā
kr̥ṣyamāṇāni
mahābʰrāṇi
cakāśire
kapinā
kr̥ṣyamāṇāni
mahā
_abʰrāṇi
cakāśire
/164/
Verse: 165
Halfverse: a
praviśann
abʰrajālāni
niṣpataṃś
ca
punaḥ
punaḥ
praviśann
abʰra-jālāni
niṣpataṃś
ca
punaḥ
punaḥ
/
Halfverse: c
prāvr̥ṣīndur
ivābʰāti
niṣpatan
praviśaṃs
tadā
prāvr̥ṣi
_indur
iva
_ābʰāti
niṣpatan
praviśaṃs
tadā
/165/
Verse: 166
Halfverse: a
plavamānaṃ
tu
taṃ
dr̥ṣṭvā
siṃhikā
nāma
rākṣasī
plavamānaṃ
tu
taṃ
dr̥ṣṭvā
siṃhikā
nāma
rākṣasī
/
Halfverse: c
manasā
cintayām
āsa
pravr̥ddʰā
kāmarūpiṇī
manasā
cintayām
āsa
pravr̥ddʰā
kāma-rūpiṇī
/166/
Verse: 167
Halfverse: a
adya
dīrgʰasya
kālasya
bʰaviṣyāmy
aham
āśitā
adya
dīrgʰasya
kālasya
bʰaviṣyāmy
aham
āśitā
/
Halfverse: c
idaṃ
hi
me
mahat
sattvaṃ
cirasya
vaśam
āgatam
idaṃ
hi
me
mahat
sattvaṃ
cirasya
vaśam
āgatam
/167/
Verse: 168
Halfverse: a
iti
saṃcintya
manasā
cʰāyām
asya
samakṣipat
iti
saṃcintya
manasā
cʰāyām
asya
samakṣipat
/
Halfverse: c
cʰāyāyāṃ
saṃgr̥hītāyāṃ
cintayām
āsa
vānaraḥ
cʰāyāyāṃ
saṃgr̥hītāyāṃ
cintayām
āsa
vānaraḥ
/168/
Verse: 169
Halfverse: a
samākṣipto
'smi
sahasā
paṅgūkr̥taparākramaḥ
samākṣipto
_asmi
sahasā
paṅgū-kr̥ta-parākramaḥ
/
Halfverse: c
pratilomena
vātena
mahānaur
iva
sāgare
pratilomena
vātena
mahā-naur
iva
sāgare
/169/
Verse: 170
Halfverse: a
tiryag
ūrdʰvam
adʰaś
caiva
vīkṣamāṇas
tataḥ
kapiḥ
tiryag
ūrdʰvam
adʰaś
caiva
vīkṣamāṇas
tataḥ
kapiḥ
/
Halfverse: c
dadarśa
sa
mahāsattvam
uttʰitaṃ
lavaṇāmbʰasi
dadarśa
sa
mahā-sattvam
uttʰitaṃ
lavaṇa
_ambʰasi
/170/
Verse: 171
Halfverse: a
kapirājñā
yad
ākʰyātaṃ
sattvam
adbʰutadarśanam
kapi-rājñā
yad
ākʰyātaṃ
sattvam
adbʰuta-darśanam
/
Halfverse: c
cʰāyāgrāhi
mahāvīryaṃ
tad
idaṃ
nātra
saṃśayaḥ
cʰāyā-grāhi
mahā-vīryaṃ
tad
idaṃ
na
_atra
saṃśayaḥ
/171/
Verse: 172
Halfverse: a
sa
tāṃ
buddʰvārtʰatattvena
siṃhikāṃ
matimān
kapiḥ
sa
tāṃ
buddʰvā
_artʰa-tattvena
siṃhikāṃ
matimān
kapiḥ
/
Halfverse: c
vyavardʰata
mahākāyaḥ
prāvr̥ṣīva
balāhakaḥ
vyavardʰata
mahā-kāyaḥ
prāvr̥ṣi
_iva
balāhakaḥ
/172/
Verse: 173
Halfverse: a
tasya
sā
kāyam
udvīkṣya
vardʰamānaṃ
mahākapeḥ
tasya
sā
kāyam
udvīkṣya
vardʰamānaṃ
mahā-kapeḥ
/
Halfverse: c
vaktraṃ
prasārayām
āsa
pātālāmbarasaṃnibʰam
vaktraṃ
prasārayām
āsa
pātāla
_ambara-saṃnibʰam
/173/
Verse: 174
Halfverse: a
sa
dadarśa
tatas
tasyā
vikr̥taṃ
sumahan
mukʰam
sa
dadarśa
tatas
tasyā
vikr̥taṃ
sumahan
mukʰam
/
Halfverse: c
kāyamātraṃ
ca
medʰāvī
marmāṇi
ca
mahākapiḥ
kāya-mātraṃ
ca
medʰāvī
marmāṇi
ca
mahā-kapiḥ
/174/
Verse: 175
Halfverse: a
sa
tasyā
vivr̥te
vaktre
vajrasaṃhananaḥ
kapiḥ
sa
tasyā
vivr̥te
vaktre
vajra-saṃhananaḥ
kapiḥ
/
Halfverse: c
saṃkṣipya
muhur
ātmānaṃ
niṣpapāta
mahābalaḥ
saṃkṣipya
muhur
ātmānaṃ
niṣpapāta
mahā-balaḥ
/175/
Verse: 176
Halfverse: a
āsye
tasyā
nimajjantaṃ
dadr̥śuḥ
siddʰacāraṇāḥ
āsye
tasyā
nimajjantaṃ
dadr̥śuḥ
siddʰa-cāraṇāḥ
/
Halfverse: c
grasyamānaṃ
yatʰā
candraṃ
pūrṇaṃ
parvaṇi
rāhuṇā
grasyamānaṃ
yatʰā
candraṃ
pūrṇaṃ
parvaṇi
rāhuṇā
/176/
Verse: 177
Halfverse: a
tatas
tasya
nakʰais
tīkṣṇair
marmāṇy
utkr̥tya
vānaraḥ
tatas
tasya
nakʰais
tīkṣṇair
marmāṇy
utkr̥tya
vānaraḥ
/
Halfverse: c
utpapātātʰa
vegena
manaḥsaṃpātavikramaḥ
utpapāta
_atʰa
vegena
manaḥ-saṃpāta-vikramaḥ
/177/
Verse: 178
Halfverse: a
tāṃ
hatāṃ
vānareṇāśu
patitāṃ
vīkṣya
siṃhikām
tāṃ
hatāṃ
vānareṇa
_āśu
patitāṃ
vīkṣya
siṃhikām
/
Halfverse: c
bʰūtāny
ākāśacārīṇi
tam
ūcuḥ
plavagarṣabʰam
bʰūtāny
ākāśa-cārīṇi
tam
ūcuḥ
plavaga-r̥ṣabʰam
/178/
Verse: 179
Halfverse: a
bʰīmam
adya
kr̥taṃ
karma
mahat
sattvaṃ
tvayā
hatam
bʰīmam
adya
kr̥taṃ
karma
mahat
sattvaṃ
tvayā
hatam
/
Halfverse: c
sādʰayārtʰam
abʰipretam
ariṣṭaṃ
plavatāṃ
vara
sādʰaya
_artʰam
abʰipretam
ariṣṭaṃ
plavatāṃ
vara
/179/
Verse: 180
Halfverse: a
yasya
tv
etāni
catvāri
vānarendra
yatʰā
tava
yasya
tv
etāni
catvāri
vānara
_indra
yatʰā
tava
/
Halfverse: c
dʰr̥tir
dr̥ṣṭir
matir
dākṣyaṃ
sa
karmasu
na
sīdati
dʰr̥tir
dr̥ṣṭir
matir
dākṣyaṃ
sa
karmasu
na
sīdati
/180/
Verse: 181
Halfverse: a
sa
taiḥ
saṃbʰāvitaḥ
pūjyaḥ
pratipannaprayojanaḥ
sa
taiḥ
saṃbʰāvitaḥ
pūjyaḥ
pratipanna-prayojanaḥ
/
Halfverse: c
jagāmākāśam
āviśya
pannagāśanavat
kapiḥ
jagāma
_ākāśam
āviśya
pannaga
_aśanavat
kapiḥ
/181/
Verse: 182
Halfverse: a
prāptabʰūyiṣṭʰa
pāras
tu
sarvataḥ
pratilokayan
prāpta-bʰūyiṣṭʰa
pāras
tu
sarvataḥ
pratilokayan
/
Halfverse: c
yojanānāṃ
śatasyānte
vanarājiṃ
dadarśa
saḥ
yojanānāṃ
śatasya
_ante
vana-rājiṃ
dadarśa
saḥ
/182/
Verse: 183
Halfverse: a
dadarśa
ca
patann
eva
vividʰadrumabʰūṣitam
dadarśa
ca
patann
eva
vividʰa-druma-bʰūṣitam
/
Halfverse: c
dvīpaṃ
śākʰāmr̥gaśreṣṭʰo
malayopavanāni
ca
dvīpaṃ
śākʰā-mr̥ga-śreṣṭʰo
malaya
_upavanāni
ca
/183/
Verse: 184
Halfverse: a
sāgaraṃ
sāgarānūpān
sāgarānūpajān
drumān
sāgaraṃ
sāgara
_anūpān
sāgara
_anūpajān
drumān
/
Halfverse: c
sāgarasya
ca
patnīnāṃ
mukʰāny
api
vilokayan
sāgarasya
ca
patnīnāṃ
mukʰāny
api
vilokayan
/184/
Verse: 185
Halfverse: a
sa
mahāmegʰasaṃkāśaṃ
samīkṣyātmānam
ātmanā
sa
mahā-megʰa-saṃkāśaṃ
samīkṣya
_ātmānam
ātmanā
/
Halfverse: c
nirundʰantam
ivākāśaṃ
cakāra
matimān
matim
nirundʰantam
iva
_ākāśaṃ
cakāra
matimān
matim
/185/
Verse: 186
Halfverse: a
kāyavr̥ddʰiṃ
pravegaṃ
ca
mama
dr̥ṣṭvaiva
rākṣasāḥ
kāya-vr̥ddʰiṃ
pravegaṃ
ca
mama
dr̥ṣṭvā
_eva
rākṣasāḥ
/
Halfverse: c
mayi
kautūhalaṃ
kuryur
iti
mene
mahākapiḥ
mayi
kautūhalaṃ
kuryur
iti
mene
mahā-kapiḥ
/186/
Verse: 187
Halfverse: a
tataḥ
śarīraṃ
saṃkṣipya
tan
mahīdʰarasaṃnibʰam
tataḥ
śarīraṃ
saṃkṣipya
tan
mahī-dʰara-saṃnibʰam
/
Halfverse: c
punaḥ
prakr̥tim
āpede
vītamoha
ivātmavān
punaḥ
prakr̥tim
āpede
vīta-moha
iva
_ātmavān
/187/
Verse: 188
Halfverse: a
sa
cārunānāvidʰarūpadʰārī
sa
cārunānāvidʰarūpadʰārī
sa
cāru-nānā-vidʰa-rūpa-dʰārī
sa
cāru-nānā-vidʰa-rūpa-dʰārī
/
{Gem}
Halfverse: b
paraṃ
samāsādya
samudratīram
paraṃ
samāsādya
samudratīram
paraṃ
samāsādya
samudra-tīram
paraṃ
samāsādya
samudra-tīram
/
{Gem}
Halfverse: c
parair
aśakyapratipannarūpaḥ
parair
aśakyapratipannarūpaḥ
parair
aśakya-pratipanna-rūpaḥ
parair
aśakya-pratipanna-rūpaḥ
/
{Gem}
Halfverse: d
samīkṣitātmā
samavekṣitārtʰaḥ
samīkṣitātmā
samavekṣitārtʰaḥ
samīkṣita
_ātmā
samavekṣita
_artʰaḥ
samīkṣita
_ātmā
samavekṣita
_artʰaḥ
/188/
{Gem}
Verse: 189
Halfverse: a
tataḥ
sa
lambasya
gireḥ
samr̥ddʰe
tataḥ
sa
lambasya
gireḥ
samr̥ddʰe
tataḥ
sa
lambasya
gireḥ
samr̥ddʰe
tataḥ
sa
lambasya
gireḥ
samr̥ddʰe
/
{Gem}
Halfverse: b
vicitrakūṭe
nipapāta
kūṭe
vicitrakūṭe
nipapāta
kūṭe
vicitra-kūṭe
nipapāta
kūṭe
vicitra-kūṭe
nipapāta
kūṭe
/
{Gem}
Halfverse: c
saketakoddālakanālikere
saketakoddālakanālikere
saketaka
_uddālaka-nāli-kere
saketaka
_uddālaka-nāli-kere
/
{Gem}
Halfverse: d
mahādrikūṭapratimo
mahātmā
mahādrikūṭapratimo
mahātmā
mahā
_adri-kūṭa-pratimo
mahātmā
mahā
_adri-kūṭa-pratimo
mahātmā
/189/
{Gem}
Verse: 190
Halfverse: a
sa
sāgaraṃ
dānavapannagāyutaṃ
sa
sāgaraṃ
dānavapannagāyutaṃ
sa
sāgaraṃ
dānava-pannaga
_āyutaṃ
sa
sāgaraṃ
dānava-pannaga
_āyutaṃ
/
{Gem}
Halfverse: b
balena
vikramya
mahormimālinam
balena
vikramya
mahormimālinam
balena
vikramya
mahā
_ūrmi-mālinam
balena
vikramya
mahā
_ūrmi-mālinam
/
{Gem}
Halfverse: c
nipatya
tīre
ca
mahodadʰes
tadā
nipatya
tīre
ca
mahodadʰes
tadā
nipatya
tīre
ca
mahā
_udadʰes
tadā
nipatya
tīre
ca
mahā
_udadʰes
tadā
/
{Gem}
Halfverse: d
dadarśa
laṅkām
amarāvatīm
iva
dadarśa
laṅkām
amarāvatīm
iva
dadarśa
laṅkām
amarāvatīm
iva
dadarśa
laṅkām
amarāvatīm
iva
/190/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.