TITUS
Ramayana
Part No. 327
Previous part

Chapter: 2 
Adhyāya 2


Verse: 1 
Halfverse: a    sa sāgaram anādʰr̥ṣyam   atikramya mahābalaḥ
   
sa sāgaram anādʰr̥ṣyam   atikramya mahā-balaḥ /
Halfverse: c    
trikūṭaśikʰare laṅkāṃ   stʰitāṃ svastʰo dadarśa ha
   
trikūṭa-śikʰare laṅkāṃ   stʰitāṃ svastʰo dadarśa ha /1/

Verse: 2 
Halfverse: a    
tataḥ pādapamuktena   puṣpavarṣeṇa vīryavān
   
tataḥ pādapa-muktena   puṣpa-varṣeṇa vīryavān /
Halfverse: c    
abʰivr̥ṣṭaḥ stʰitas tatra   babʰau puṣpamayo yatʰā
   
abʰivr̥ṣṭaḥ stʰitas tatra   babʰau puṣpamayo yatʰā /2/

Verse: 3 
Halfverse: a    
yojanānāṃ śataṃ śrīmāṃs   tīrtvāpy uttamavikramaḥ
   
yojanānāṃ śataṃ śrīmāṃs   tīrtvā_apy uttama-vikramaḥ /
Halfverse: c    
aniśvasan kapis tatra   na glānim adʰigaccʰati
   
aniśvasan kapis tatra   na glānim adʰigaccʰati /3/

Verse: 4 
Halfverse: a    
śatāny ahaṃ yojanānāṃ   krameyaṃ subahūny api
   
śatāny ahaṃ yojanānāṃ   krameyaṃ subahūny api /
Halfverse: c    
kiṃ punaḥ sāgarasyāntaṃ   saṃkʰyātaṃ śatayojanam
   
kiṃ punaḥ sāgarasya_antaṃ   saṃkʰyātaṃ śata-yojanam /4/

Verse: 5 
Halfverse: a    
sa tu vīryavatāṃ śreṣṭʰaḥ   plavatām api cottamaḥ
   
sa tu vīryavatāṃ śreṣṭʰaḥ   plavatām api ca_uttamaḥ /
Halfverse: c    
jagāma vegavām̐l laṅkāṃ   laṅgʰayitvā mahodadʰim
   
jagāma vegavām̐l laṅkāṃ   laṅgʰayitvā mahā_udadʰim /5/

Verse: 6 
Halfverse: a    
śādvalāni ca nīlāni   gandʰavanti vanāni ca
   
śādvalāni ca nīlāni   gandʰavanti vanāni ca /
Halfverse: c    
gaṇḍavanti ca madʰyena   jagāma nagavanti ca
   
gaṇḍavanti ca madʰyena   jagāma nagavanti ca /6/

Verse: 7 
Halfverse: a    
śailāṃś ca tarusaṃcʰannān   vanarājīś ca puṣpitāḥ
   
śailāṃś ca taru-saṃcʰannān   vana-rājīś ca puṣpitāḥ /
Halfverse: c    
abʰicakrāma tejasvī   hanumān plavagarṣabʰaḥ
   
abʰicakrāma tejasvī   hanumān plavaga-r̥ṣabʰaḥ /7/

Verse: 8 
Halfverse: a    
sa tasminn acale tiṣṭʰan   vanāny upavanāni ca
   
sa tasminn acale tiṣṭʰan   vanāny upavanāni ca /
Halfverse: c    
sa nagāgre ca tāṃ laṅkāṃ   dadarśa pavanātmajaḥ
   
sa naga_agre ca tāṃ laṅkāṃ   dadarśa pavana_ātmajaḥ /8/

Verse: 9 
Halfverse: a    
saralān karṇikārāṃś ca   kʰarjūrāṃś ca supuṣpitān
   
saralān karṇikārāṃś ca   kʰarjūrāṃś ca supuṣpitān /
Halfverse: c    
priyālān muculindāṃś ca   kuṭajān ketakān api
   
priyālān muculindāṃś ca   kuṭajān ketakān api /9/

Verse: 10 
Halfverse: a    
priyaṅgūn gandʰapūrṇāṃś ca   nīpān saptaccʰadāṃs tatʰā
   
priyaṅgūn gandʰa-pūrṇāṃś ca   nīpān saptac-cʰadāṃs tatʰā /
Halfverse: c    
asanān kovidārāṃś ca   karavīrāṃś ca puṣpitān
   
asanān kovidārāṃś ca   kara-vīrāṃś ca puṣpitān /10/

Verse: 11 
Halfverse: a    
puṣpabʰāranibaddʰāṃś ca   tatʰā mukulitān api
   
puṣpa-bʰāra-nibaddʰāṃś ca   tatʰā mukulitān api /
Halfverse: c    
pādapān vihagākīrṇān   pavanādʰūtamastakān
   
pādapān vihaga_ākīrṇān   pavana_ādʰūta-mastakān /11/

Verse: 12 
Halfverse: a    
haṃsakāraṇḍavākīrṇā   vāpīḥ padmotpalāyutāḥ
   
haṃsa-kāraṇḍava_ākīrṇā   vāpīḥ padma_utpala_āyutāḥ /
Halfverse: c    
ākrīḍān vividʰān ramyān   vividʰāṃś ca jalāśayān
   
ākrīḍān vividʰān ramyān   vividʰāṃś ca jala_āśayān /12/

Verse: 13 
Halfverse: a    
saṃtatān vividʰair vr̥kṣaiḥ   sarvartupʰalapuṣpitaiḥ
   
saṃtatān vividʰair vr̥kṣaiḥ   sarva-r̥tu-pʰala-puṣpitaiḥ /
Halfverse: c    
udyānāni ca ramyāṇi   dadarśa kapikuñjaraḥ
   
udyānāni ca ramyāṇi   dadarśa kapi-kuñjaraḥ /13/

Verse: 14 
Halfverse: a    
samāsādya ca lakṣmīvām̐l   laṅkāṃ rāvaṇapālitām
   
samāsādya ca lakṣmīvām̐l   laṅkāṃ rāvaṇa-pālitām /
Halfverse: c    
parikʰābʰiḥ sapadmābʰiḥ   sotpalābʰir alaṃkr̥tām
   
parikʰābʰiḥ sapadmābʰiḥ   sa_utpalābʰir alaṃkr̥tām /14/

Verse: 15 
Halfverse: a    
sītāpaharaṇārtʰena   rāvaṇena surakṣitām
   
sītā_apaharaṇa_artʰena   rāvaṇena surakṣitām /
Halfverse: c    
samantād vicaradbʰiś ca   rākṣasair ugradʰanvibʰiḥ
   
samantād vicaradbʰiś ca   rākṣasair ugra-dʰanvibʰiḥ /15/

Verse: 16 
Halfverse: a    
kāñcanenāvr̥tāṃ ramyāṃ   prākāreṇa mahāpurīm
   
kāñcanena_āvr̥tāṃ ramyāṃ   prākāreṇa mahā-purīm /
Halfverse: c    
aṭṭālakaśatākīrṇāṃ   patākādʰvajamālinīm
   
aṭṭālaka-śata_ākīrṇāṃ   patākā-dʰvaja-mālinīm /16/

Verse: 17 
Halfverse: a    
toraṇaiḥ kāñcanair divyair   latāpaṅktivicitritaiḥ
   
toraṇaiḥ kāñcanair divyair   latā-paṅkti-vicitritaiḥ /
Halfverse: c    
dadarśa hanumām̐l laṅkāṃ   divi devapurīm iva
   
dadarśa hanumām̐l laṅkāṃ   divi deva-purīm iva /17/

Verse: 18 
Halfverse: a    
girimūrdʰni stʰitāṃ laṅkāṃ   pāṇḍurair bʰavanaiḥ śubʰaiḥ
   
giri-mūrdʰni stʰitāṃ laṅkāṃ   pāṇḍurair bʰavanaiḥ śubʰaiḥ /
Halfverse: c    
dadarśa sa kapiḥ śrīmān   puram ākāśagaṃ yatʰā
   
dadarśa sa kapiḥ śrīmān   puram ākāśagaṃ yatʰā /18/

Verse: 19 
Halfverse: a    
pālitāṃ rākṣasendreṇa   nirmitāṃ viśvakarmaṇā
   
pālitāṃ rākṣasa_indreṇa   nirmitāṃ viśva-karmaṇā /
Halfverse: c    
plavamānām ivākāśe   dadarśa hanumān purīm
   
plavamānām iva_ākāśe   dadarśa hanumān purīm /19/

Verse: 20 
Halfverse: a    
saṃpūrṇāṃ rākṣasair gʰorair   nāgair bʰogavatīm iva
   
saṃpūrṇāṃ rākṣasair gʰorair   nāgair bʰogavatīm iva /
Halfverse: c    
acintyāṃ sukr̥tāṃ spaṣṭāṃ   kuberādʰyuṣitāṃ purā
   
acintyāṃ sukr̥tāṃ spaṣṭāṃ   kubera_adʰyuṣitāṃ purā /20/

Verse: 21 
Halfverse: a    
daṃṣṭribʰir bahubʰiḥ śūraiḥ   śūlapaṭṭiśapāṇibʰiḥ
   
daṃṣṭribʰir bahubʰiḥ śūraiḥ   śūla-paṭṭiśa-pāṇibʰiḥ /
Halfverse: c    
rakṣitāṃ rākṣasair gʰorair   guhām āśīviṣair api
   
rakṣitāṃ rākṣasair gʰorair   guhām āśī-viṣair api /21/

Verse: 22 
Halfverse: a    
vapraprākārajagʰanāṃ   vipulāmbunavāmbarām
   
vapra-prākāra-jagʰanāṃ   vipula_ambu-nava_ambarām /
Halfverse: c    
śatagʰnīśūlakeśāntām   aṭṭālakavataṃsakām
   
śatagʰnī-śūla-keśa_antām   aṭṭālakavataṃsakām /22/ {?}

Verse: 23 
Halfverse: a    
dvāram uttaram āsādya   cintayām āsa vānaraḥ
   
dvāram uttaram āsādya   cintayām āsa vānaraḥ /
Halfverse: c    
kailāsaśikʰaraprakʰyam   ālikʰantam ivāmbaram
   
kailāsa-śikʰara-prakʰyam   ālikʰantam iva_ambaram /
Halfverse: e    
dʰriyamāṇam ivākāśam   uccʰritair bʰavanottamaiḥ
   
dʰriyamāṇam iva_ākāśam   uccʰritair bʰavana_uttamaiḥ /23/

Verse: 24 
Halfverse: a    
tasyāś ca mahatīṃ guptiṃ   sāgaraṃ ca nirīkṣya saḥ
   
tasyāś ca mahatīṃ guptiṃ   sāgaraṃ ca nirīkṣya saḥ /
Halfverse: c    
rāvaṇaṃ ca ripuṃ gʰoraṃ   cintayām āsa vānaraḥ
   
rāvaṇaṃ ca ripuṃ gʰoraṃ   cintayām āsa vānaraḥ /24/

Verse: 25 
Halfverse: a    
āgatyāpīha harayo   bʰaviṣyanti nirartʰakāḥ
   
āgatya_api_iha harayo   bʰaviṣyanti nirartʰakāḥ /
Halfverse: c    
na hi yuddʰena vai laṅkā   śakyā jetuṃ surair api
   
na hi yuddʰena vai laṅkā   śakyā jetuṃ surair api /25/

Verse: 26 
Halfverse: a    
imāṃ tu viṣamāṃ durgāṃ   laṅkāṃ rāvaṇapālitām
   
imāṃ tu viṣamāṃ durgāṃ   laṅkāṃ rāvaṇa-pālitām /
Halfverse: c    
prāpyāpi sa mahābāhuḥ   kiṃ kariṣyati rāgʰavaḥ
   
prāpya_api sa mahā-bāhuḥ   kiṃ kariṣyati rāgʰavaḥ /26/

Verse: 27 
Halfverse: a    
avakāśo na sāntvasya   rākṣaseṣv abʰigamyate
   
avakāśo na sāntvasya   rākṣaseṣv abʰigamyate /
Halfverse: c    
na dānasya na bʰedasya   naiva yuddʰasya dr̥śyate
   
na dānasya na bʰedasya   na_eva yuddʰasya dr̥śyate /27/

Verse: 28 
Halfverse: a    
caturṇām eva hi gatir   vānarāṇāṃ mahātmanām
   
caturṇām eva hi gatir   vānarāṇāṃ mahātmanām /
Halfverse: c    
vāliputrasya nīlasya   mama rājñaś ca dʰīmataḥ
   
vāli-putrasya nīlasya   mama rājñaś ca dʰīmataḥ /28/

Verse: 29 
Halfverse: a    
yāvaj jānāmi vaidehīṃ   yadi jīvati na
   
yāvaj jānāmi vaidehīṃ   yadi jīvati na /
Halfverse: c    
tatraiva cintayiṣyāmi   dr̥ṣṭvā tāṃ janakātmajām
   
tatra_eva cintayiṣyāmi   dr̥ṣṭvā tāṃ janaka_ātmajām /29/

Verse: 30 
Halfverse: a    
tataḥ sa cintayām āsa   muhūrtaṃ kapikuñjaraḥ
   
tataḥ sa cintayām āsa   muhūrtaṃ kapi-kuñjaraḥ /
Halfverse: c    
giriśr̥ṅge stʰitas tasmin   rāmasyābʰyudaye rataḥ
   
giri-śr̥ṅge stʰitas tasmin   rāmasya_abʰyudaye rataḥ /

Verse: 31 
Halfverse: a    
anena rūpeṇa mayā   na śakyā rakṣasāṃ purī
   
anena rūpeṇa mayā   na śakyā rakṣasāṃ purī /
Halfverse: c    
praveṣṭuṃ rākṣasair guptā   krūrair balasamanvitaiḥ
   
praveṣṭuṃ rākṣasair guptā   krūrair bala-samanvitaiḥ /31/

Verse: 32 
Halfverse: a    
ugraujaso mahāvīryo   balavantaś ca rākṣasāḥ
   
ugra_ojaso mahā-vīryo   balavantaś ca rākṣasāḥ /
Halfverse: c    
vañcanīyā mayā sarve   jānakīṃ parimārgitā
   
vañcanīyā mayā sarve   jānakīṃ parimārgitā /32/

Verse: 33 
Halfverse: a    
lakṣyālakṣyeṇa rūpeṇa   rātrau laṅkā purī mayā
   
lakṣya_alakṣyeṇa rūpeṇa   rātrau laṅkā purī mayā /
Halfverse: c    
praveṣṭuṃ prāptakālaṃ me   kr̥tyaṃ sādʰayituṃ mahat
   
praveṣṭuṃ prāpta-kālaṃ me   kr̥tyaṃ sādʰayituṃ mahat /33/

Verse: 34 
Halfverse: a    
tāṃ purīṃ tādr̥śīṃ dr̥ṣṭvā   durādʰarṣāṃ surāsuraiḥ
   
tāṃ purīṃ tādr̥śīṃ dr̥ṣṭvā   durādʰarṣāṃ sura_asuraiḥ /
Halfverse: c    
hanūmāṃś cintayām āsa   viniḥśvasya muhur muhuḥ
   
hanūmāṃś cintayām āsa   viniḥśvasya muhur muhuḥ /34/

Verse: 35 
Halfverse: a    
kenopāyena paśyeyaṃ   maitʰilīṃ janakātmajām
   
kena_upāyena paśyeyaṃ   maitʰilīṃ janaka_ātmajām /
Halfverse: c    
adr̥ṣṭo rākṣasendreṇa   rāvaṇena durātmanā
   
adr̥ṣṭo rākṣasa_indreṇa   rāvaṇena durātmanā /35/

Verse: 36 
Halfverse: a    
na vinaśyet katʰaṃ kāryaṃ   rāmasya viditātmanaḥ
   
na vinaśyet katʰaṃ kāryaṃ   rāmasya vidita_ātmanaḥ /
Halfverse: c    
ekām ekaś ca paśyeyaṃ   rahite janakātmajām
   
ekām ekaś ca paśyeyaṃ   rahite janaka_ātmajām /36/

Verse: 37 
Halfverse: a    
bʰūtāś cārtʰo vipadyante   deśakālavirodʰitāḥ
   
bʰūtāś ca_artʰo vipadyante   deśa-kāla-virodʰitāḥ /
Halfverse: c    
viklavaṃ dūtam āsādya   tamaḥ sūryodaye yatʰā
   
viklavaṃ dūtam āsādya   tamaḥ sūrya_udaye yatʰā /37/

Verse: 38 
Halfverse: a    
artʰānartʰāntare buddʰir   niścitāpi na śobʰate
   
artʰa_anartʰa_antare buddʰir   niścitā_api na śobʰate /
Halfverse: c    
gʰātayanti hi kāryāṇi   dūtāḥ paṇḍitamāninaḥ
   
gʰātayanti hi kāryāṇi   dūtāḥ paṇḍita-māninaḥ /38/

Verse: 39 
Halfverse: a    
na vinaśyet katʰaṃ kāryaṃ   vaiklavyaṃ na katʰaṃ bʰavet
   
na vinaśyet katʰaṃ kāryaṃ   vaiklavyaṃ na katʰaṃ bʰavet /
Halfverse: c    
laṅgʰanaṃ ca samudrasya   katʰaṃ nu na vr̥tʰā bʰavet
   
laṅgʰanaṃ ca samudrasya   katʰaṃ nu na vr̥tʰā bʰavet /39/

Verse: 40 
Halfverse: a    
mayi dr̥ṣṭe tu rakṣobʰī   rāmasya viditātmanaḥ
   
mayi dr̥ṣṭe tu rakṣobʰī   rāmasya vidita_ātmanaḥ /
Halfverse: c    
bʰaved vyartʰam idaṃ kāryaṃ   rāvaṇānartʰam iccʰataḥ
   
bʰaved vyartʰam idaṃ kāryaṃ   rāvaṇa_anartʰam iccʰataḥ /40/

Verse: 41 
Halfverse: a    
na hi śakyaṃ kva cit stʰātum   avijñātena rākṣasaiḥ
   
na hi śakyaṃ kvacit stʰātum   avijñātena rākṣasaiḥ /
Halfverse: c    
api rākṣasarūpeṇa   kim utānyena kena cit
   
api rākṣasa-rūpeṇa   kim uta_anyena kenacit /41/

Verse: 42 
Halfverse: a    
vāyur apy atra nājñātaś   cared iti matir mama
   
vāyur apy atra na_ajñātaś   cared iti matir mama /
Halfverse: c    
na hy asty aviditaṃ kiṃ cid   rākṣasānāṃ balīyasām
   
na hy asty aviditaṃ kiṃcid   rākṣasānāṃ balīyasām /42/

Verse: 43 
Halfverse: a    
ihāhaṃ yadi tiṣṭʰāmi   svena rūpeṇa saṃvr̥taḥ
   
iha_ahaṃ yadi tiṣṭʰāmi   svena rūpeṇa saṃvr̥taḥ /
Halfverse: c    
vināśam upayāsyāmi   bʰartur artʰaś ca hīyate
   
vināśam upayāsyāmi   bʰartur artʰaś ca hīyate /43/

Verse: 44 
Halfverse: a    
tad ahaṃ svena rūpeṇa   rajanyāṃ hrasvatāṃ gataḥ
   
tad ahaṃ svena rūpeṇa   rajanyāṃ hrasvatāṃ gataḥ /
Halfverse: c    
laṅkām abʰipatiṣyāmi   rāgʰavasyārtʰasiddʰaye
   
laṅkām abʰipatiṣyāmi   rāgʰavasya_artʰa-siddʰaye /44/

Verse: 45 
Halfverse: a    
rāvaṇasya purīṃ rātrau   praviśya sudurāsadām
   
rāvaṇasya purīṃ rātrau   praviśya sudurāsadām /
Halfverse: c    
vicinvan bʰavanaṃ sarvaṃ   drakṣyāmi janakātmajām
   
vicinvan bʰavanaṃ sarvaṃ   drakṣyāmi janaka_ātmajām /45/

Verse: 46 
Halfverse: a    
iti saṃcintya hanumān   sūryasyāstamayaṃ kapiḥ
   
iti saṃcintya hanumān   sūryasya_astamayaṃ kapiḥ /
Halfverse: c    
ācakāṅkṣe tadā vīrā   vaidehyā darśanotsukaḥ
   
ācakāṅkṣe tadā vīrā   vaidehyā darśana_utsukaḥ /
Halfverse: e    
pr̥ṣadaṃśakamātraḥ san   babʰūvādbʰutadarśanaḥ
   
pr̥ṣad-aṃśaka-mātraḥ san   babʰūva_adbʰuta-darśanaḥ /46/

Verse: 47 
Halfverse: a    
pradoṣakāle hanumāṃs   tūrṇam utpatya vīryavān
   
pradoṣa-kāle hanumāṃs   tūrṇam utpatya vīryavān /
Halfverse: c    
praviveśa purīṃ ramyāṃ   suvibʰaktamahāpatʰam
   
praviveśa purīṃ ramyāṃ   suvibʰakta-mahā-patʰam /47/

Verse: 48 
Halfverse: a    
prāsādamālāvitatāṃ   stambʰaiḥ kāñcanarājataiḥ
   
prāsāda-mālā-vitatāṃ   stambʰaiḥ kāñcana-rājataiḥ /
Halfverse: c    
śātakumbʰamayair jālair   gandʰarvanagaropamām
   
śāta-kumbʰamayair jālair   gandʰarva-nagara_upamām /48/

Verse: 49 
Halfverse: a    
saptabʰaumāṣṭabʰaumaiś ca   sa dadarśa mahāpurīm
   
sapta-bʰauma_aṣṭa-bʰaumaiś ca   sa dadarśa mahā-purīm /
Halfverse: c    
talaiḥ spʰāṭikasaṃpūrṇaiḥ   kārtasvaravibʰūṣitaiḥ
   
talaiḥ spʰāṭika-saṃpūrṇaiḥ   kārtasvara-vibʰūṣitaiḥ /49/

Verse: 50 
Halfverse: a    
vaidūryamaṇicitraiś ca   muktājālavibʰūṣitaiḥ
   
vaidūrya-maṇi-citraiś ca   muktā-jāla-vibʰūṣitaiḥ /
Halfverse: c    
talaiḥ śuśubʰire tāni   bʰavanāny atra rakṣasām
   
talaiḥ śuśubʰire tāni   bʰavanāny atra rakṣasām /50/

Verse: 51 
Halfverse: a    
kāñcanāni vicitrāṇi   toraṇāni ca rakṣasām
   
kāñcanāni vicitrāṇi   toraṇāni ca rakṣasām /
Halfverse: c    
laṅkām uddyotayām āsuḥ   sarvataḥ samalaṃkr̥tām
   
laṅkām uddyotayām āsuḥ   sarvataḥ samalaṃkr̥tām /51/

Verse: 52 
Halfverse: a    
acintyām adbʰutākārāṃ   dr̥ṣṭvā laṅkāṃ mahākapiḥ
   
acintyām adbʰuta_ākārāṃ   dr̥ṣṭvā laṅkāṃ mahā-kapiḥ /
Halfverse: c    
āsīd viṣaṇṇo hr̥ṣṭaś ca   vaidehyā darśanotsukaḥ
   
āsīd viṣaṇṇo hr̥ṣṭaś ca   vaidehyā darśana_utsukaḥ /52/

Verse: 53 


Halfverse: a    
sa pāṇḍurodviddʰavimānamālinīṃ    sa pāṇḍurodviddʰavimānamālinīṃ
   
sa pāṇḍura_udviddʰa-vimāna-mālinīṃ    sa pāṇḍura_udviddʰa-vimāna-mālinīṃ / {Gem}
Halfverse: b    
mahārhajāmbūnadajālatoraṇām    mahārhajāmbūnadajālatoraṇām
   
mahā_arha-jāmbūnada-jāla-toraṇām    mahā_arha-jāmbūnada-jāla-toraṇām / {Gem}
Halfverse: c    
yaśasvināṃ rāvaṇabāhupālitāṃ    yaśasvināṃ rāvaṇabāhupālitāṃ
   
yaśasvināṃ rāvaṇa-bāhu-pālitāṃ    yaśasvināṃ rāvaṇa-bāhu-pālitāṃ / {Gem}
Halfverse: d    
kṣapācarair bʰīmabalaiḥ samāvr̥tām    kṣapācarair bʰīmabalaiḥ samāvr̥tām
   
kṣapā-carair bʰīma-balaiḥ samāvr̥tām    kṣapā-carair bʰīma-balaiḥ samāvr̥tām /53/ {Gem}

Verse: 54 
Halfverse: a    
candro 'pi sācivyam ivāsya kurvaṃs    candro 'pi sācivyam ivāsya kurvaṃs
   
candro_api sācivyam iva_asya kurvaṃs    candro_api sācivyam iva_asya kurvaṃs / {dissim} {Gem} {!}
Halfverse: b    
tārāgaṇair madʰyagato virājan    tārāgaṇair madʰyagato virājan
   
tārā-gaṇair madʰya-gato virājan    tārā-gaṇair madʰya-gato virājan / {Gem}
Halfverse: c    
jyotsnāvitānena vitatya lokam    jyotsnāvitānena vitatya lokam
   
jyotsnā-vitānena vitatya lokam    jyotsnā-vitānena vitatya lokam / {Gem}
Halfverse: d    
uttiṣṭʰate naikasahasraraśmiḥ    uttiṣṭʰate naikasahasraraśmiḥ
   
uttiṣṭʰate naika-sahasra-raśmiḥ    uttiṣṭʰate naika-sahasra-raśmiḥ /54/ {Gem}

Verse: 55 
Halfverse: a    
śaṅkʰaprabʰaṃ kṣīramr̥ṇālavarṇam    śaṅkʰaprabʰaṃ kṣīramr̥ṇālavarṇam
   
śaṅkʰa-prabʰaṃ kṣīra-mr̥ṇāla-varṇam    śaṅkʰa-prabʰaṃ kṣīra-mr̥ṇāla-varṇam / {Gem}
Halfverse: b    
udgaccʰamānaṃ vyavabʰāsamānam    udgaccʰamānaṃ vyavabʰāsamānam
   
udgaccʰamānaṃ vyavabʰāsamānam    udgaccʰamānaṃ vyavabʰāsamānam / {Gem}
Halfverse: c    
dadarśa candraṃ sa kapipravīraḥ    dadarśa candraṃ sa kapipravīraḥ
   
dadarśa candraṃ sa kapi-pravīraḥ    dadarśa candraṃ sa kapi-pravīraḥ / {Gem}
Halfverse: d    
poplūyamānaṃ sarasīva haṃsaṃ    poplūyamānaṃ sarasīva haṃsaṃ
   
poplūyamānaṃ sarasi_iva haṃsaṃ    poplūyamānaṃ sarasi_iva haṃsaṃ /55/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.