TITUS
Ramayana
Part No. 327
Chapter: 2
Adhyāya
2
Verse: 1
Halfverse: a
sa
sāgaram
anādʰr̥ṣyam
atikramya
mahābalaḥ
sa
sāgaram
anādʰr̥ṣyam
atikramya
mahā-balaḥ
/
Halfverse: c
trikūṭaśikʰare
laṅkāṃ
stʰitāṃ
svastʰo
dadarśa
ha
trikūṭa-śikʰare
laṅkāṃ
stʰitāṃ
svastʰo
dadarśa
ha
/1/
Verse: 2
Halfverse: a
tataḥ
pādapamuktena
puṣpavarṣeṇa
vīryavān
tataḥ
pādapa-muktena
puṣpa-varṣeṇa
vīryavān
/
Halfverse: c
abʰivr̥ṣṭaḥ
stʰitas
tatra
babʰau
puṣpamayo
yatʰā
abʰivr̥ṣṭaḥ
stʰitas
tatra
babʰau
puṣpamayo
yatʰā
/2/
Verse: 3
Halfverse: a
yojanānāṃ
śataṃ
śrīmāṃs
tīrtvāpy
uttamavikramaḥ
yojanānāṃ
śataṃ
śrīmāṃs
tīrtvā
_apy
uttama-vikramaḥ
/
Halfverse: c
aniśvasan
kapis
tatra
na
glānim
adʰigaccʰati
aniśvasan
kapis
tatra
na
glānim
adʰigaccʰati
/3/
Verse: 4
Halfverse: a
śatāny
ahaṃ
yojanānāṃ
krameyaṃ
subahūny
api
śatāny
ahaṃ
yojanānāṃ
krameyaṃ
subahūny
api
/
Halfverse: c
kiṃ
punaḥ
sāgarasyāntaṃ
saṃkʰyātaṃ
śatayojanam
kiṃ
punaḥ
sāgarasya
_antaṃ
saṃkʰyātaṃ
śata-yojanam
/4/
Verse: 5
Halfverse: a
sa
tu
vīryavatāṃ
śreṣṭʰaḥ
plavatām
api
cottamaḥ
sa
tu
vīryavatāṃ
śreṣṭʰaḥ
plavatām
api
ca
_uttamaḥ
/
Halfverse: c
jagāma
vegavām̐l
laṅkāṃ
laṅgʰayitvā
mahodadʰim
jagāma
vegavām̐l
laṅkāṃ
laṅgʰayitvā
mahā
_udadʰim
/5/
Verse: 6
Halfverse: a
śādvalāni
ca
nīlāni
gandʰavanti
vanāni
ca
śādvalāni
ca
nīlāni
gandʰavanti
vanāni
ca
/
Halfverse: c
gaṇḍavanti
ca
madʰyena
jagāma
nagavanti
ca
gaṇḍavanti
ca
madʰyena
jagāma
nagavanti
ca
/6/
Verse: 7
Halfverse: a
śailāṃś
ca
tarusaṃcʰannān
vanarājīś
ca
puṣpitāḥ
śailāṃś
ca
taru-saṃcʰannān
vana-rājīś
ca
puṣpitāḥ
/
Halfverse: c
abʰicakrāma
tejasvī
hanumān
plavagarṣabʰaḥ
abʰicakrāma
tejasvī
hanumān
plavaga-r̥ṣabʰaḥ
/7/
Verse: 8
Halfverse: a
sa
tasminn
acale
tiṣṭʰan
vanāny
upavanāni
ca
sa
tasminn
acale
tiṣṭʰan
vanāny
upavanāni
ca
/
Halfverse: c
sa
nagāgre
ca
tāṃ
laṅkāṃ
dadarśa
pavanātmajaḥ
sa
naga
_agre
ca
tāṃ
laṅkāṃ
dadarśa
pavana
_ātmajaḥ
/8/
Verse: 9
Halfverse: a
saralān
karṇikārāṃś
ca
kʰarjūrāṃś
ca
supuṣpitān
saralān
karṇikārāṃś
ca
kʰarjūrāṃś
ca
supuṣpitān
/
Halfverse: c
priyālān
muculindāṃś
ca
kuṭajān
ketakān
api
priyālān
muculindāṃś
ca
kuṭajān
ketakān
api
/9/
Verse: 10
Halfverse: a
priyaṅgūn
gandʰapūrṇāṃś
ca
nīpān
saptaccʰadāṃs
tatʰā
priyaṅgūn
gandʰa-pūrṇāṃś
ca
nīpān
saptac-cʰadāṃs
tatʰā
/
Halfverse: c
asanān
kovidārāṃś
ca
karavīrāṃś
ca
puṣpitān
asanān
kovidārāṃś
ca
kara-vīrāṃś
ca
puṣpitān
/10/
Verse: 11
Halfverse: a
puṣpabʰāranibaddʰāṃś
ca
tatʰā
mukulitān
api
puṣpa-bʰāra-nibaddʰāṃś
ca
tatʰā
mukulitān
api
/
Halfverse: c
pādapān
vihagākīrṇān
pavanādʰūtamastakān
pādapān
vihaga
_ākīrṇān
pavana
_ādʰūta-mastakān
/11/
Verse: 12
Halfverse: a
haṃsakāraṇḍavākīrṇā
vāpīḥ
padmotpalāyutāḥ
haṃsa-kāraṇḍava
_ākīrṇā
vāpīḥ
padma
_utpala
_āyutāḥ
/
Halfverse: c
ākrīḍān
vividʰān
ramyān
vividʰāṃś
ca
jalāśayān
ākrīḍān
vividʰān
ramyān
vividʰāṃś
ca
jala
_āśayān
/12/
Verse: 13
Halfverse: a
saṃtatān
vividʰair
vr̥kṣaiḥ
sarvartupʰalapuṣpitaiḥ
saṃtatān
vividʰair
vr̥kṣaiḥ
sarva-r̥tu-pʰala-puṣpitaiḥ
/
Halfverse: c
udyānāni
ca
ramyāṇi
dadarśa
kapikuñjaraḥ
udyānāni
ca
ramyāṇi
dadarśa
kapi-kuñjaraḥ
/13/
Verse: 14
Halfverse: a
samāsādya
ca
lakṣmīvām̐l
laṅkāṃ
rāvaṇapālitām
samāsādya
ca
lakṣmīvām̐l
laṅkāṃ
rāvaṇa-pālitām
/
Halfverse: c
parikʰābʰiḥ
sapadmābʰiḥ
sotpalābʰir
alaṃkr̥tām
parikʰābʰiḥ
sapadmābʰiḥ
sa
_utpalābʰir
alaṃkr̥tām
/14/
Verse: 15
Halfverse: a
sītāpaharaṇārtʰena
rāvaṇena
surakṣitām
sītā
_apaharaṇa
_artʰena
rāvaṇena
surakṣitām
/
Halfverse: c
samantād
vicaradbʰiś
ca
rākṣasair
ugradʰanvibʰiḥ
samantād
vicaradbʰiś
ca
rākṣasair
ugra-dʰanvibʰiḥ
/15/
Verse: 16
Halfverse: a
kāñcanenāvr̥tāṃ
ramyāṃ
prākāreṇa
mahāpurīm
kāñcanena
_āvr̥tāṃ
ramyāṃ
prākāreṇa
mahā-purīm
/
Halfverse: c
aṭṭālakaśatākīrṇāṃ
patākādʰvajamālinīm
aṭṭālaka-śata
_ākīrṇāṃ
patākā-dʰvaja-mālinīm
/16/
Verse: 17
Halfverse: a
toraṇaiḥ
kāñcanair
divyair
latāpaṅktivicitritaiḥ
toraṇaiḥ
kāñcanair
divyair
latā-paṅkti-vicitritaiḥ
/
Halfverse: c
dadarśa
hanumām̐l
laṅkāṃ
divi
devapurīm
iva
dadarśa
hanumām̐l
laṅkāṃ
divi
deva-purīm
iva
/17/
Verse: 18
Halfverse: a
girimūrdʰni
stʰitāṃ
laṅkāṃ
pāṇḍurair
bʰavanaiḥ
śubʰaiḥ
giri-mūrdʰni
stʰitāṃ
laṅkāṃ
pāṇḍurair
bʰavanaiḥ
śubʰaiḥ
/
Halfverse: c
dadarśa
sa
kapiḥ
śrīmān
puram
ākāśagaṃ
yatʰā
dadarśa
sa
kapiḥ
śrīmān
puram
ākāśagaṃ
yatʰā
/18/
Verse: 19
Halfverse: a
pālitāṃ
rākṣasendreṇa
nirmitāṃ
viśvakarmaṇā
pālitāṃ
rākṣasa
_indreṇa
nirmitāṃ
viśva-karmaṇā
/
Halfverse: c
plavamānām
ivākāśe
dadarśa
hanumān
purīm
plavamānām
iva
_ākāśe
dadarśa
hanumān
purīm
/19/
Verse: 20
Halfverse: a
saṃpūrṇāṃ
rākṣasair
gʰorair
nāgair
bʰogavatīm
iva
saṃpūrṇāṃ
rākṣasair
gʰorair
nāgair
bʰogavatīm
iva
/
Halfverse: c
acintyāṃ
sukr̥tāṃ
spaṣṭāṃ
kuberādʰyuṣitāṃ
purā
acintyāṃ
sukr̥tāṃ
spaṣṭāṃ
kubera
_adʰyuṣitāṃ
purā
/20/
Verse: 21
Halfverse: a
daṃṣṭribʰir
bahubʰiḥ
śūraiḥ
śūlapaṭṭiśapāṇibʰiḥ
daṃṣṭribʰir
bahubʰiḥ
śūraiḥ
śūla-paṭṭiśa-pāṇibʰiḥ
/
Halfverse: c
rakṣitāṃ
rākṣasair
gʰorair
guhām
āśīviṣair
api
rakṣitāṃ
rākṣasair
gʰorair
guhām
āśī-viṣair
api
/21/
Verse: 22
Halfverse: a
vapraprākārajagʰanāṃ
vipulāmbunavāmbarām
vapra-prākāra-jagʰanāṃ
vipula
_ambu-nava
_ambarām
/
Halfverse: c
śatagʰnīśūlakeśāntām
aṭṭālakavataṃsakām
śatagʰnī-śūla-keśa
_antām
aṭṭālakavataṃsakām
/22/
{?}
Verse: 23
Halfverse: a
dvāram
uttaram
āsādya
cintayām
āsa
vānaraḥ
dvāram
uttaram
āsādya
cintayām
āsa
vānaraḥ
/
Halfverse: c
kailāsaśikʰaraprakʰyam
ālikʰantam
ivāmbaram
kailāsa-śikʰara-prakʰyam
ālikʰantam
iva
_ambaram
/
Halfverse: e
dʰriyamāṇam
ivākāśam
uccʰritair
bʰavanottamaiḥ
dʰriyamāṇam
iva
_ākāśam
uccʰritair
bʰavana
_uttamaiḥ
/23/
Verse: 24
Halfverse: a
tasyāś
ca
mahatīṃ
guptiṃ
sāgaraṃ
ca
nirīkṣya
saḥ
tasyāś
ca
mahatīṃ
guptiṃ
sāgaraṃ
ca
nirīkṣya
saḥ
/
Halfverse: c
rāvaṇaṃ
ca
ripuṃ
gʰoraṃ
cintayām
āsa
vānaraḥ
rāvaṇaṃ
ca
ripuṃ
gʰoraṃ
cintayām
āsa
vānaraḥ
/24/
Verse: 25
Halfverse: a
āgatyāpīha
harayo
bʰaviṣyanti
nirartʰakāḥ
āgatya
_api
_iha
harayo
bʰaviṣyanti
nirartʰakāḥ
/
Halfverse: c
na
hi
yuddʰena
vai
laṅkā
śakyā
jetuṃ
surair
api
na
hi
yuddʰena
vai
laṅkā
śakyā
jetuṃ
surair
api
/25/
Verse: 26
Halfverse: a
imāṃ
tu
viṣamāṃ
durgāṃ
laṅkāṃ
rāvaṇapālitām
imāṃ
tu
viṣamāṃ
durgāṃ
laṅkāṃ
rāvaṇa-pālitām
/
Halfverse: c
prāpyāpi
sa
mahābāhuḥ
kiṃ
kariṣyati
rāgʰavaḥ
prāpya
_api
sa
mahā-bāhuḥ
kiṃ
kariṣyati
rāgʰavaḥ
/26/
Verse: 27
Halfverse: a
avakāśo
na
sāntvasya
rākṣaseṣv
abʰigamyate
avakāśo
na
sāntvasya
rākṣaseṣv
abʰigamyate
/
Halfverse: c
na
dānasya
na
bʰedasya
naiva
yuddʰasya
dr̥śyate
na
dānasya
na
bʰedasya
na
_eva
yuddʰasya
dr̥śyate
/27/
Verse: 28
Halfverse: a
caturṇām
eva
hi
gatir
vānarāṇāṃ
mahātmanām
caturṇām
eva
hi
gatir
vānarāṇāṃ
mahātmanām
/
Halfverse: c
vāliputrasya
nīlasya
mama
rājñaś
ca
dʰīmataḥ
vāli-putrasya
nīlasya
mama
rājñaś
ca
dʰīmataḥ
/28/
Verse: 29
Halfverse: a
yāvaj
jānāmi
vaidehīṃ
yadi
jīvati
vā
na
vā
yāvaj
jānāmi
vaidehīṃ
yadi
jīvati
vā
na
vā
/
Halfverse: c
tatraiva
cintayiṣyāmi
dr̥ṣṭvā
tāṃ
janakātmajām
tatra
_eva
cintayiṣyāmi
dr̥ṣṭvā
tāṃ
janaka
_ātmajām
/29/
Verse: 30
Halfverse: a
tataḥ
sa
cintayām
āsa
muhūrtaṃ
kapikuñjaraḥ
tataḥ
sa
cintayām
āsa
muhūrtaṃ
kapi-kuñjaraḥ
/
Halfverse: c
giriśr̥ṅge
stʰitas
tasmin
rāmasyābʰyudaye
rataḥ
giri-śr̥ṅge
stʰitas
tasmin
rāmasya
_abʰyudaye
rataḥ
/
Verse: 31
Halfverse: a
anena
rūpeṇa
mayā
na
śakyā
rakṣasāṃ
purī
anena
rūpeṇa
mayā
na
śakyā
rakṣasāṃ
purī
/
Halfverse: c
praveṣṭuṃ
rākṣasair
guptā
krūrair
balasamanvitaiḥ
praveṣṭuṃ
rākṣasair
guptā
krūrair
bala-samanvitaiḥ
/31/
Verse: 32
Halfverse: a
ugraujaso
mahāvīryo
balavantaś
ca
rākṣasāḥ
ugra
_ojaso
mahā-vīryo
balavantaś
ca
rākṣasāḥ
/
Halfverse: c
vañcanīyā
mayā
sarve
jānakīṃ
parimārgitā
vañcanīyā
mayā
sarve
jānakīṃ
parimārgitā
/32/
Verse: 33
Halfverse: a
lakṣyālakṣyeṇa
rūpeṇa
rātrau
laṅkā
purī
mayā
lakṣya
_alakṣyeṇa
rūpeṇa
rātrau
laṅkā
purī
mayā
/
Halfverse: c
praveṣṭuṃ
prāptakālaṃ
me
kr̥tyaṃ
sādʰayituṃ
mahat
praveṣṭuṃ
prāpta-kālaṃ
me
kr̥tyaṃ
sādʰayituṃ
mahat
/33/
Verse: 34
Halfverse: a
tāṃ
purīṃ
tādr̥śīṃ
dr̥ṣṭvā
durādʰarṣāṃ
surāsuraiḥ
tāṃ
purīṃ
tādr̥śīṃ
dr̥ṣṭvā
durādʰarṣāṃ
sura
_asuraiḥ
/
Halfverse: c
hanūmāṃś
cintayām
āsa
viniḥśvasya
muhur
muhuḥ
hanūmāṃś
cintayām
āsa
viniḥśvasya
muhur
muhuḥ
/34/
Verse: 35
Halfverse: a
kenopāyena
paśyeyaṃ
maitʰilīṃ
janakātmajām
kena
_upāyena
paśyeyaṃ
maitʰilīṃ
janaka
_ātmajām
/
Halfverse: c
adr̥ṣṭo
rākṣasendreṇa
rāvaṇena
durātmanā
adr̥ṣṭo
rākṣasa
_indreṇa
rāvaṇena
durātmanā
/35/
Verse: 36
Halfverse: a
na
vinaśyet
katʰaṃ
kāryaṃ
rāmasya
viditātmanaḥ
na
vinaśyet
katʰaṃ
kāryaṃ
rāmasya
vidita
_ātmanaḥ
/
Halfverse: c
ekām
ekaś
ca
paśyeyaṃ
rahite
janakātmajām
ekām
ekaś
ca
paśyeyaṃ
rahite
janaka
_ātmajām
/36/
Verse: 37
Halfverse: a
bʰūtāś
cārtʰo
vipadyante
deśakālavirodʰitāḥ
bʰūtāś
ca
_artʰo
vipadyante
deśa-kāla-virodʰitāḥ
/
Halfverse: c
viklavaṃ
dūtam
āsādya
tamaḥ
sūryodaye
yatʰā
viklavaṃ
dūtam
āsādya
tamaḥ
sūrya
_udaye
yatʰā
/37/
Verse: 38
Halfverse: a
artʰānartʰāntare
buddʰir
niścitāpi
na
śobʰate
artʰa
_anartʰa
_antare
buddʰir
niścitā
_api
na
śobʰate
/
Halfverse: c
gʰātayanti
hi
kāryāṇi
dūtāḥ
paṇḍitamāninaḥ
gʰātayanti
hi
kāryāṇi
dūtāḥ
paṇḍita-māninaḥ
/38/
Verse: 39
Halfverse: a
na
vinaśyet
katʰaṃ
kāryaṃ
vaiklavyaṃ
na
katʰaṃ
bʰavet
na
vinaśyet
katʰaṃ
kāryaṃ
vaiklavyaṃ
na
katʰaṃ
bʰavet
/
Halfverse: c
laṅgʰanaṃ
ca
samudrasya
katʰaṃ
nu
na
vr̥tʰā
bʰavet
laṅgʰanaṃ
ca
samudrasya
katʰaṃ
nu
na
vr̥tʰā
bʰavet
/39/
Verse: 40
Halfverse: a
mayi
dr̥ṣṭe
tu
rakṣobʰī
rāmasya
viditātmanaḥ
mayi
dr̥ṣṭe
tu
rakṣobʰī
rāmasya
vidita
_ātmanaḥ
/
Halfverse: c
bʰaved
vyartʰam
idaṃ
kāryaṃ
rāvaṇānartʰam
iccʰataḥ
bʰaved
vyartʰam
idaṃ
kāryaṃ
rāvaṇa
_anartʰam
iccʰataḥ
/40/
Verse: 41
Halfverse: a
na
hi
śakyaṃ
kva
cit
stʰātum
avijñātena
rākṣasaiḥ
na
hi
śakyaṃ
kvacit
stʰātum
avijñātena
rākṣasaiḥ
/
Halfverse: c
api
rākṣasarūpeṇa
kim
utānyena
kena
cit
api
rākṣasa-rūpeṇa
kim
uta
_anyena
kenacit
/41/
Verse: 42
Halfverse: a
vāyur
apy
atra
nājñātaś
cared
iti
matir
mama
vāyur
apy
atra
na
_ajñātaś
cared
iti
matir
mama
/
Halfverse: c
na
hy
asty
aviditaṃ
kiṃ
cid
rākṣasānāṃ
balīyasām
na
hy
asty
aviditaṃ
kiṃcid
rākṣasānāṃ
balīyasām
/42/
Verse: 43
Halfverse: a
ihāhaṃ
yadi
tiṣṭʰāmi
svena
rūpeṇa
saṃvr̥taḥ
iha
_ahaṃ
yadi
tiṣṭʰāmi
svena
rūpeṇa
saṃvr̥taḥ
/
Halfverse: c
vināśam
upayāsyāmi
bʰartur
artʰaś
ca
hīyate
vināśam
upayāsyāmi
bʰartur
artʰaś
ca
hīyate
/43/
Verse: 44
Halfverse: a
tad
ahaṃ
svena
rūpeṇa
rajanyāṃ
hrasvatāṃ
gataḥ
tad
ahaṃ
svena
rūpeṇa
rajanyāṃ
hrasvatāṃ
gataḥ
/
Halfverse: c
laṅkām
abʰipatiṣyāmi
rāgʰavasyārtʰasiddʰaye
laṅkām
abʰipatiṣyāmi
rāgʰavasya
_artʰa-siddʰaye
/44/
Verse: 45
Halfverse: a
rāvaṇasya
purīṃ
rātrau
praviśya
sudurāsadām
rāvaṇasya
purīṃ
rātrau
praviśya
sudurāsadām
/
Halfverse: c
vicinvan
bʰavanaṃ
sarvaṃ
drakṣyāmi
janakātmajām
vicinvan
bʰavanaṃ
sarvaṃ
drakṣyāmi
janaka
_ātmajām
/45/
Verse: 46
Halfverse: a
iti
saṃcintya
hanumān
sūryasyāstamayaṃ
kapiḥ
iti
saṃcintya
hanumān
sūryasya
_astamayaṃ
kapiḥ
/
Halfverse: c
ācakāṅkṣe
tadā
vīrā
vaidehyā
darśanotsukaḥ
ācakāṅkṣe
tadā
vīrā
vaidehyā
darśana
_utsukaḥ
/
Halfverse: e
pr̥ṣadaṃśakamātraḥ
san
babʰūvādbʰutadarśanaḥ
pr̥ṣad-aṃśaka-mātraḥ
san
babʰūva
_adbʰuta-darśanaḥ
/46/
Verse: 47
Halfverse: a
pradoṣakāle
hanumāṃs
tūrṇam
utpatya
vīryavān
pradoṣa-kāle
hanumāṃs
tūrṇam
utpatya
vīryavān
/
Halfverse: c
praviveśa
purīṃ
ramyāṃ
suvibʰaktamahāpatʰam
praviveśa
purīṃ
ramyāṃ
suvibʰakta-mahā-patʰam
/47/
Verse: 48
Halfverse: a
prāsādamālāvitatāṃ
stambʰaiḥ
kāñcanarājataiḥ
prāsāda-mālā-vitatāṃ
stambʰaiḥ
kāñcana-rājataiḥ
/
Halfverse: c
śātakumbʰamayair
jālair
gandʰarvanagaropamām
śāta-kumbʰamayair
jālair
gandʰarva-nagara
_upamām
/48/
Verse: 49
Halfverse: a
saptabʰaumāṣṭabʰaumaiś
ca
sa
dadarśa
mahāpurīm
sapta-bʰauma
_aṣṭa-bʰaumaiś
ca
sa
dadarśa
mahā-purīm
/
Halfverse: c
talaiḥ
spʰāṭikasaṃpūrṇaiḥ
kārtasvaravibʰūṣitaiḥ
talaiḥ
spʰāṭika-saṃpūrṇaiḥ
kārtasvara-vibʰūṣitaiḥ
/49/
Verse: 50
Halfverse: a
vaidūryamaṇicitraiś
ca
muktājālavibʰūṣitaiḥ
vaidūrya-maṇi-citraiś
ca
muktā-jāla-vibʰūṣitaiḥ
/
Halfverse: c
talaiḥ
śuśubʰire
tāni
bʰavanāny
atra
rakṣasām
talaiḥ
śuśubʰire
tāni
bʰavanāny
atra
rakṣasām
/50/
Verse: 51
Halfverse: a
kāñcanāni
vicitrāṇi
toraṇāni
ca
rakṣasām
kāñcanāni
vicitrāṇi
toraṇāni
ca
rakṣasām
/
Halfverse: c
laṅkām
uddyotayām
āsuḥ
sarvataḥ
samalaṃkr̥tām
laṅkām
uddyotayām
āsuḥ
sarvataḥ
samalaṃkr̥tām
/51/
Verse: 52
Halfverse: a
acintyām
adbʰutākārāṃ
dr̥ṣṭvā
laṅkāṃ
mahākapiḥ
acintyām
adbʰuta
_ākārāṃ
dr̥ṣṭvā
laṅkāṃ
mahā-kapiḥ
/
Halfverse: c
āsīd
viṣaṇṇo
hr̥ṣṭaś
ca
vaidehyā
darśanotsukaḥ
āsīd
viṣaṇṇo
hr̥ṣṭaś
ca
vaidehyā
darśana
_utsukaḥ
/52/
Verse: 53
Halfverse: a
sa
pāṇḍurodviddʰavimānamālinīṃ
sa
pāṇḍurodviddʰavimānamālinīṃ
sa
pāṇḍura
_udviddʰa-vimāna-mālinīṃ
sa
pāṇḍura
_udviddʰa-vimāna-mālinīṃ
/
{Gem}
Halfverse: b
mahārhajāmbūnadajālatoraṇām
mahārhajāmbūnadajālatoraṇām
mahā
_arha-jāmbūnada-jāla-toraṇām
mahā
_arha-jāmbūnada-jāla-toraṇām
/
{Gem}
Halfverse: c
yaśasvināṃ
rāvaṇabāhupālitāṃ
yaśasvināṃ
rāvaṇabāhupālitāṃ
yaśasvināṃ
rāvaṇa-bāhu-pālitāṃ
yaśasvināṃ
rāvaṇa-bāhu-pālitāṃ
/
{Gem}
Halfverse: d
kṣapācarair
bʰīmabalaiḥ
samāvr̥tām
kṣapācarair
bʰīmabalaiḥ
samāvr̥tām
kṣapā-carair
bʰīma-balaiḥ
samāvr̥tām
kṣapā-carair
bʰīma-balaiḥ
samāvr̥tām
/53/
{Gem}
Verse: 54
Halfverse: a
candro
'pi
sācivyam
ivāsya
kurvaṃs
candro
'pi
sācivyam
ivāsya
kurvaṃs
candro
_api
sācivyam
iva
_asya
kurvaṃs
candro
_api
sācivyam
iva
_asya
kurvaṃs
/
{dissim}
{Gem}
{!}
Halfverse: b
tārāgaṇair
madʰyagato
virājan
tārāgaṇair
madʰyagato
virājan
tārā-gaṇair
madʰya-gato
virājan
tārā-gaṇair
madʰya-gato
virājan
/
{Gem}
Halfverse: c
jyotsnāvitānena
vitatya
lokam
jyotsnāvitānena
vitatya
lokam
jyotsnā-vitānena
vitatya
lokam
jyotsnā-vitānena
vitatya
lokam
/
{Gem}
Halfverse: d
uttiṣṭʰate
naikasahasraraśmiḥ
uttiṣṭʰate
naikasahasraraśmiḥ
uttiṣṭʰate
naika-sahasra-raśmiḥ
uttiṣṭʰate
naika-sahasra-raśmiḥ
/54/
{Gem}
Verse: 55
Halfverse: a
śaṅkʰaprabʰaṃ
kṣīramr̥ṇālavarṇam
śaṅkʰaprabʰaṃ
kṣīramr̥ṇālavarṇam
śaṅkʰa-prabʰaṃ
kṣīra-mr̥ṇāla-varṇam
śaṅkʰa-prabʰaṃ
kṣīra-mr̥ṇāla-varṇam
/
{Gem}
Halfverse: b
udgaccʰamānaṃ
vyavabʰāsamānam
udgaccʰamānaṃ
vyavabʰāsamānam
udgaccʰamānaṃ
vyavabʰāsamānam
udgaccʰamānaṃ
vyavabʰāsamānam
/
{Gem}
Halfverse: c
dadarśa
candraṃ
sa
kapipravīraḥ
dadarśa
candraṃ
sa
kapipravīraḥ
dadarśa
candraṃ
sa
kapi-pravīraḥ
dadarśa
candraṃ
sa
kapi-pravīraḥ
/
{Gem}
Halfverse: d
poplūyamānaṃ
sarasīva
haṃsaṃ
poplūyamānaṃ
sarasīva
haṃsaṃ
poplūyamānaṃ
sarasi
_iva
haṃsaṃ
poplūyamānaṃ
sarasi
_iva
haṃsaṃ
/55/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.