TITUS
Ramayana
Part No. 328
Previous part

Chapter: 3 
Adhyāya 3


Verse: 1 
Halfverse: a    sa lambaśikʰare lambe   lambatoyadasaṃnibʰe
   
sa lamba-śikʰare lambe   lamba-toyada-saṃnibʰe /
Halfverse: c    
sattvam āstʰāya medʰāvī   hanumān mārutātmajaḥ
   
sattvam āstʰāya medʰāvī   hanumān māruta_ātmajaḥ /1/

Verse: 2 
Halfverse: a    
niśi laṅkāṃ mahāsattvo   viveśa kapikuñjaraḥ
   
niśi laṅkāṃ mahā-sattvo   viveśa kapi-kuñjaraḥ /
Halfverse: c    
ramyakānanatoyāḍʰyāṃ   purīṃ rāvaṇapālitām
   
ramya-kānana-toya_āḍʰyāṃ   purīṃ rāvaṇa-pālitām /2/

Verse: 3 
Halfverse: a    
śāradāmbudʰaraprakʰyair   bʰavanair upaśobʰitām
   
śārada_ambu-dʰara-prakʰyair   bʰavanair upaśobʰitām /
Halfverse: c    
sāgaropamanirgʰoṣāṃ   sāgarānilasevitām
   
sāgara_upama-nirgʰoṣāṃ   sāgara_anila-sevitām /3/

Verse: 4 
Halfverse: a    
supuṣṭabalasaṃguptāṃ   yatʰaiva viṭapāvatīm
   
supuṣṭa-bala-saṃguptāṃ   yatʰaiva viṭapāvatīm /
Halfverse: c    
cārutoraṇaniryūhāṃ   pāṇḍuradvāratoraṇām
   
cāru-toraṇa-niryūhāṃ   pāṇḍura-dvāra-toraṇām /4/

Verse: 5 
Halfverse: a    
bʰujagācaritāṃ guptāṃ   śubʰāṃ bʰogavatīm iva
   
bʰujaga_ācaritāṃ guptāṃ   śubʰāṃ bʰogavatīm iva /
Halfverse: c    
tāṃ savidyudgʰanākīrṇāṃ   jyotirmārganiṣevitām
   
tāṃ savidyud-gʰana_ākīrṇāṃ   jyotir-mārga-niṣevitām /5/

Verse: 6 
Halfverse: a    
caṇḍamārutanirhrādāṃ   yatʰendrasyāmarāvatīm
   
caṇḍa-māruta-nirhrādāṃ   yatʰā_indrasya_amarāvatīm /
Halfverse: c    
śātakumbʰena mahatā   prākāreṇābʰisaṃvr̥tām
   
śātakumbʰena mahatā   prākāreṇa_abʰisaṃvr̥tām /6/

Verse: 7 
Halfverse: a    
kiṅkiṇījālagʰoṣābʰiḥ   patākābʰir alaṃkr̥tām
   
kiṅkiṇī-jāla-gʰoṣābʰiḥ   patākābʰir alaṃkr̥tām /
Halfverse: c    
āsādya sahasā hr̥ṣṭaḥ   prākāram abʰipedivān
   
āsādya sahasā hr̥ṣṭaḥ   prākāram abʰipedivān /7/

Verse: 8 
Halfverse: a    
vismayāviṣṭahr̥dayaḥ   purīm ālokya sarvataḥ
   
vismaya_āviṣṭa-hr̥dayaḥ   purīm ālokya sarvataḥ /
Halfverse: c    
jāmbūnadamayair dvārair   vaidūryakr̥tavedikaiḥ
   
jāmbūnadamayair dvārair   vaidūrya-kr̥ta-vedikaiḥ /8/

Verse: 9 
Halfverse: a    
maṇispʰaṭika muktābʰir   maṇikuṭṭimabʰūṣitaiḥ
   
maṇi-spʰaṭika muktābʰir   maṇi-kuṭṭima-bʰūṣitaiḥ /
Halfverse: c    
taptahāṭakaniryūhai   rājatāmalapāṇḍuraiḥ
   
tapta-hāṭaka-niryūhai   rājata_amala-pāṇḍuraiḥ /9/ {!}

Verse: 10 
Halfverse: a    
vaidūryatalasopānaiḥ   spʰāṭikāntarapāṃsubʰiḥ
   
vaidūrya-tala-sopānaiḥ   spʰāṭika_antara-pāṃsubʰiḥ /
Halfverse: c    
cārusaṃjavanopetaiḥ   kʰam ivotpatitaiḥ śubʰaiḥ
   
cāru-saṃjavana_upetaiḥ   kʰam iva_utpatitaiḥ śubʰaiḥ /10/

Verse: 11 
Halfverse: a    
krauñcabarhiṇasaṃgʰuṣṭe   rājahaṃsaniṣevitaiḥ
   
krauñca-barhiṇa-saṃgʰuṣṭe   rāja-haṃsa-niṣevitaiḥ /
Halfverse: c    
tūryābʰaraṇanirgʰoṣaiḥ   sarvataḥ pratināditām
   
tūrya_ābʰaraṇa-nirgʰoṣaiḥ   sarvataḥ pratināditām /11/

Verse: 12 
Halfverse: a    
vasvokasārāpratimāṃ   samīkṣya nagarīṃ tataḥ
   
vasvokasārā-pratimāṃ   samīkṣya nagarīṃ tataḥ /
Halfverse: c    
kʰam ivotpatitāṃ laṅkāṃ   jaharṣa hanumān kapiḥ
   
kʰam iva_utpatitāṃ laṅkāṃ   jaharṣa hanumān kapiḥ /12/

Verse: 13 
Halfverse: a    
tāṃ samīkṣya purīṃ laṅkāṃ   rākṣasādʰipateḥ śubʰām
   
tāṃ samīkṣya purīṃ laṅkāṃ   rākṣasa_adʰipateḥ śubʰām /
Halfverse: c    
anuttamām r̥ddʰiyutāṃ   cintayām āsa vīryavān
   
anuttamām r̥ddʰi-yutāṃ   cintayām āsa vīryavān /13/

Verse: 14 
Halfverse: a    
neyam anyena nagarī   śakyā dʰarṣayituṃ balāt
   
na_iyam anyena nagarī   śakyā dʰarṣayituṃ balāt /
Halfverse: c    
rakṣitā rāvaṇabalair   udyatāyudʰadʰāribʰiḥ
   
rakṣitā rāvaṇa-balair   udyata_āyudʰa-dʰāribʰiḥ /14/

Verse: 15 
Halfverse: a    
kumudāṅgadayor vāpi   suṣeṇasya mahākapeḥ
   
kumuda_aṅgadayor _api   suṣeṇasya mahā-kapeḥ /
Halfverse: c    
prasiddʰeyaṃ bʰaved bʰūmir   maindadvividayor api
   
prasiddʰā_iyaṃ bʰaved bʰūmir   mainda-dvividayor api /15/

Verse: 16 
Halfverse: a    
vivasvatas tanūjasya   hareś ca kuśaparvaṇaḥ
   
vivasvatas tanūjasya   hareś ca kuśa-parvaṇaḥ /
Halfverse: c    
r̥kṣasya ketumālasya   mama caiva gatir bʰavet
   
r̥kṣasya ketu-mālasya   mama caiva gatir bʰavet /16/

Verse: 17 
Halfverse: a    
samīkṣya tu mahābāho   rāgʰavasya parākramam
   
samīkṣya tu mahā-bāho   rāgʰavasya parākramam /
Halfverse: c    
lakṣmaṇasya ca vikrāntam   abʰavat prītimān kapiḥ
   
lakṣmaṇasya ca vikrāntam   abʰavat prītimān kapiḥ /17/

Verse: 18 
Halfverse: a    
tāṃ ratnavasanopetāṃ   koṣṭʰāgārāvataṃsakām
   
tāṃ ratna-vasana_upetāṃ   koṣṭʰa_āgāra_avataṃsakām /
Halfverse: c    
yantrāgārastanīm r̥ddʰāṃ   pramadām iva bʰūṣitām
   
yantra_agāra-stanīm r̥ddʰāṃ   pramadām iva bʰūṣitām /18/

Verse: 19 
Halfverse: a    
tāṃ naṣṭatimirāṃ dīpair   bʰāsvaraiś ca mahāgr̥haiḥ
   
tāṃ naṣṭa-timirāṃ dīpair   bʰāsvaraiś ca mahā-gr̥haiḥ /
Halfverse: c    
nagarīṃ rākṣasendrasya   dadarśa sa mahākapiḥ
   
nagarīṃ rākṣasa_indrasya   dadarśa sa mahā-kapiḥ /19/

Verse: 20 
Halfverse: a    
praviṣṭaḥ sattvasaṃpanno   niśāyāṃ mārutātmajaḥ
   
praviṣṭaḥ sattva-saṃpanno   niśāyāṃ māruta_ātmajaḥ /
Halfverse: c    
sa mahāpatʰam āstʰāya   muktāpuṣpavirājitam
   
sa mahā-patʰam āstʰāya   muktā-puṣpa-virājitam /20/

Verse: 21 
Halfverse: a    
hasitodgʰuṣṭaninadais   tūryagʰoṣa puraḥ saraiḥ
   
hasita_udgʰuṣṭa-ninadais   tūrya-gʰoṣa puraḥ saraiḥ /
Halfverse: c    
vajrāṅkuśanikāśaiś ca   vajrajālavibʰūṣitaiḥ
   
vajra_aṅkuśa-nikāśaiś ca   vajra-jāla-vibʰūṣitaiḥ /
Halfverse: e    
gr̥hamedʰaiḥ purī ramyā   babʰāse dyaur ivāmbudaiḥ
   
gr̥ha-medʰaiḥ purī ramyā   babʰāse dyaur iva_ambudaiḥ /21/

Verse: 22 
Halfverse: a    
prajajvāla tadā laṅkā   rakṣogaṇagr̥haiḥ śubʰaiḥ
   
prajajvāla tadā laṅkā   rakṣo-gaṇa-gr̥haiḥ śubʰaiḥ /
Halfverse: c    
sitābʰrasadr̥śaiś citraiḥ   padmasvastikasaṃstʰitaiḥ
   
sita_abʰra-sadr̥śaiś citraiḥ   padma-svastika-saṃstʰitaiḥ /
Halfverse: e    
vardʰamānagr̥haiś cāpi   sarvataḥ suvibʰāṣitaiḥ
   
vardʰamāna-gr̥haiś ca_api   sarvataḥ suvibʰāṣitaiḥ /22/

Verse: 23 
Halfverse: a    
tāṃ citramālyābʰaraṇāṃ   kapirājahitaṃkaraḥ
   
tāṃ citra-mālya_ābʰaraṇāṃ   kapi-rāja-hitaṃ-karaḥ /
Halfverse: c    
rāgʰavārtʰaṃ carañ śrīmān   dadarśa ca nananda ca
   
rāgʰava_artʰaṃ caran śrīmān   dadarśa ca nananda ca /23/

Verse: 24 
Halfverse: a    
śuśrāva madʰuraṃ gītaṃ   tristʰānasvarabʰūṣitam
   
śuśrāva madʰuraṃ gītaṃ   tri-stʰāna-svara-bʰūṣitam /
Halfverse: c    
strīṇāṃ madasamr̥ddʰānāṃ   divi cāpsarasām iva
   
strīṇāṃ mada-samr̥ddʰānāṃ   divi ca_apsarasām iva /24/

Verse: 25 
Halfverse: a    
śuśrāva kāñcīninadaṃ   nūpurāṇāṃ ca niḥsvanam {!}
   
śuśrāva kāñcī-ninadaṃ   nūpurāṇāṃ ca niḥsvanam / {!}
Halfverse: c    
sopānaninadāṃś caiva   bʰavaneṣu mahātmanam
   
sopāna-ninadāṃś caiva   bʰavaneṣu mahātmanam /
Halfverse: e    
āspʰoṭitaninādāṃś ca   kṣveḍitāṃś ca tatas tataḥ
   
āspʰoṭita-ninādāṃś ca   kṣveḍitāṃś ca tatas tataḥ /25/

Verse: 26 
Halfverse: a    
svādʰyāya niratāṃś caiva   yātudʰānān dadarśa saḥ
   
svādʰyāya niratāṃś caiva   yātu-dʰānān dadarśa saḥ /
Halfverse: c    
rāvaṇastavasaṃyuktān   garjato rākṣasān api
   
rāvaṇa-stava-saṃyuktān   garjato rākṣasān api /26/

Verse: 27 
Halfverse: a    
rājamārgaṃ samāvr̥tya   stʰitaṃ rakṣobalaṃ mahat
   
rāja-mārgaṃ samāvr̥tya   stʰitaṃ rakṣo-balaṃ mahat /
Halfverse: c    
dadarśa madʰyame gulme   rākṣasasya carān bahūn
   
dadarśa madʰyame gulme   rākṣasasya carān bahūn /27/

Verse: 28 
Halfverse: a    
dīkṣitāñ jaṭilān muṇḍān   go'jināmbaravāsasaḥ
   
dīkṣitān jaṭilān muṇḍān   go_ajina_ambara-vāsasaḥ /
Halfverse: c    
darbʰamuṣṭipraharaṇān   agnikuṇḍāyudʰāṃs tatʰā
   
darbʰa-muṣṭi-praharaṇān   agni-kuṇḍa_āyudʰāṃs tatʰā /28/

Verse: 29 
Halfverse: a    
kūṭamudgarapāṇīṃś ca   daṇḍāyudʰadʰarān api
   
kūṭa-mudgara-pāṇīṃś ca   daṇḍa_āyudʰa-dʰarān api /
Halfverse: c    
ekākṣānekakarṇāṃś ca   calallambapayodʰarān
   
eka_akṣa_aneka-karṇāṃś ca   calal-lamba-payo-dʰarān /29/

Verse: 30 
Halfverse: a    
karālān bʰugnavaktrāṃś ca   vikaṭān vāmanāṃs tatʰā
   
karālān bʰugna-vaktrāṃś ca   vikaṭān vāmanāṃs tatʰā /
Halfverse: c    
dʰanvinaḥ kʰaḍginaś caiva   śatagʰnī musalāyudʰān
   
dʰanvinaḥ kʰaḍginaś caiva   śatagʰnī musala_āyudʰān /
Halfverse: e    
parigʰottamahastāṃś ca   vicitrakavacojjvalān
   
parigʰa_uttama-hastāṃś ca   vicitra-kavaca_ujjvalān /30/

Verse: 31 
Halfverse: a    
nātistʰūlān nātikr̥śān   nātidīrgʰātihrasvakān {!}
   
nātistʰūlān nātikr̥śān   nātidīrgʰa_atihrasvakān / {!}
Halfverse: c    
virūpān bahurūpāṃś ca   surūpāṃś ca suvarcasaḥ
   
virūpān bahu-rūpāṃś ca   surūpāṃś ca suvarcasaḥ /31/

Verse: 32 
Halfverse: a    
śaktivr̥kṣāyudʰāṃś caiva   paṭṭiśāśanidʰāriṇaḥ
   
śakti-vr̥kṣa_āyudʰāṃś caiva   paṭṭiśa_aśani-dʰāriṇaḥ /
Halfverse: c    
kṣepaṇīpāśahastāṃś ca   dadarśa sa mahākapiḥ
   
kṣepaṇī-pāśa-hastāṃś ca   dadarśa sa mahā-kapiḥ /32/

Verse: 33 
Halfverse: a    
sragviṇas tv anuliptāṃś ca   varābʰaraṇabʰūṣitān
   
sragviṇas tv anuliptāṃś ca   vara_ābʰaraṇa-bʰūṣitān /
Halfverse: c    
tīkṣṇaśūladʰarāṃś caiva   vajriṇaś ca mahābalān
   
tīkṣṇa-śūla-dʰarāṃś caiva   vajriṇaś ca mahā-balān /33/

Verse: 34 
Halfverse: a    
śatasāhasram avyagram   ārakṣaṃ madʰyamaṃ kapiḥ
   
śata-sāhasram avyagram   ārakṣaṃ madʰyamaṃ kapiḥ /
Halfverse: c    
prākārāvr̥tam atyantaṃ   dadarśa sa mahākapiḥ
   
prākāra_āvr̥tam atyantaṃ   dadarśa sa mahā-kapiḥ /34/

Verse: 35 
Halfverse: a    
triviṣṭapanibʰaṃ divyaṃ   divyanādavināditam
   
triviṣṭapa-nibʰaṃ divyaṃ   divya-nāda-vināditam /
Halfverse: c    
vājiheṣitasaṃgʰuṣṭaṃ   nāditaṃ bʰūṣaṇais tatʰā
   
vāji-heṣita-saṃgʰuṣṭaṃ   nāditaṃ bʰūṣaṇais tatʰā /35/

Verse: 36 
Halfverse: a    
ratʰair yānair vimānaiś ca   tatʰā gajahayaiḥ śubʰaiḥ
   
ratʰair yānair vimānaiś ca   tatʰā gaja-hayaiḥ śubʰaiḥ /
Halfverse: c    
vāraṇaiś ca caturdantaiḥ   śvetābʰranicayopamaiḥ
   
vāraṇaiś ca catur-dantaiḥ   śveta_abʰra-nicaya_upamaiḥ /36/

Verse: 37 
Halfverse: a    
bʰūṣitaṃ ruciradvāraṃ   mattaiś ca mr̥gapakṣibʰiḥ
   
bʰūṣitaṃ rucira-dvāraṃ   mattaiś ca mr̥ga-pakṣibʰiḥ /
Halfverse: c    
rākṣasādʰipater guptam   āviveśa gr̥haṃ kapiḥ
   
rākṣasa_adʰipater guptam   āviveśa gr̥haṃ kapiḥ /37/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.