TITUS
Ramayana
Part No. 328
Chapter: 3
Adhyāya
3
Verse: 1
Halfverse: a
sa
lambaśikʰare
lambe
lambatoyadasaṃnibʰe
sa
lamba-śikʰare
lambe
lamba-toyada-saṃnibʰe
/
Halfverse: c
sattvam
āstʰāya
medʰāvī
hanumān
mārutātmajaḥ
sattvam
āstʰāya
medʰāvī
hanumān
māruta
_ātmajaḥ
/1/
Verse: 2
Halfverse: a
niśi
laṅkāṃ
mahāsattvo
viveśa
kapikuñjaraḥ
niśi
laṅkāṃ
mahā-sattvo
viveśa
kapi-kuñjaraḥ
/
Halfverse: c
ramyakānanatoyāḍʰyāṃ
purīṃ
rāvaṇapālitām
ramya-kānana-toya
_āḍʰyāṃ
purīṃ
rāvaṇa-pālitām
/2/
Verse: 3
Halfverse: a
śāradāmbudʰaraprakʰyair
bʰavanair
upaśobʰitām
śārada
_ambu-dʰara-prakʰyair
bʰavanair
upaśobʰitām
/
Halfverse: c
sāgaropamanirgʰoṣāṃ
sāgarānilasevitām
sāgara
_upama-nirgʰoṣāṃ
sāgara
_anila-sevitām
/3/
Verse: 4
Halfverse: a
supuṣṭabalasaṃguptāṃ
yatʰaiva
viṭapāvatīm
supuṣṭa-bala-saṃguptāṃ
yatʰaiva
viṭapāvatīm
/
Halfverse: c
cārutoraṇaniryūhāṃ
pāṇḍuradvāratoraṇām
cāru-toraṇa-niryūhāṃ
pāṇḍura-dvāra-toraṇām
/4/
Verse: 5
Halfverse: a
bʰujagācaritāṃ
guptāṃ
śubʰāṃ
bʰogavatīm
iva
bʰujaga
_ācaritāṃ
guptāṃ
śubʰāṃ
bʰogavatīm
iva
/
Halfverse: c
tāṃ
savidyudgʰanākīrṇāṃ
jyotirmārganiṣevitām
tāṃ
savidyud-gʰana
_ākīrṇāṃ
jyotir-mārga-niṣevitām
/5/
Verse: 6
Halfverse: a
caṇḍamārutanirhrādāṃ
yatʰendrasyāmarāvatīm
caṇḍa-māruta-nirhrādāṃ
yatʰā
_indrasya
_amarāvatīm
/
Halfverse: c
śātakumbʰena
mahatā
prākāreṇābʰisaṃvr̥tām
śātakumbʰena
mahatā
prākāreṇa
_abʰisaṃvr̥tām
/6/
Verse: 7
Halfverse: a
kiṅkiṇījālagʰoṣābʰiḥ
patākābʰir
alaṃkr̥tām
kiṅkiṇī-jāla-gʰoṣābʰiḥ
patākābʰir
alaṃkr̥tām
/
Halfverse: c
āsādya
sahasā
hr̥ṣṭaḥ
prākāram
abʰipedivān
āsādya
sahasā
hr̥ṣṭaḥ
prākāram
abʰipedivān
/7/
Verse: 8
Halfverse: a
vismayāviṣṭahr̥dayaḥ
purīm
ālokya
sarvataḥ
vismaya
_āviṣṭa-hr̥dayaḥ
purīm
ālokya
sarvataḥ
/
Halfverse: c
jāmbūnadamayair
dvārair
vaidūryakr̥tavedikaiḥ
jāmbūnadamayair
dvārair
vaidūrya-kr̥ta-vedikaiḥ
/8/
Verse: 9
Halfverse: a
maṇispʰaṭika
muktābʰir
maṇikuṭṭimabʰūṣitaiḥ
maṇi-spʰaṭika
muktābʰir
maṇi-kuṭṭima-bʰūṣitaiḥ
/
Halfverse: c
taptahāṭakaniryūhai
rājatāmalapāṇḍuraiḥ
tapta-hāṭaka-niryūhai
rājata
_amala-pāṇḍuraiḥ
/9/
{!}
Verse: 10
Halfverse: a
vaidūryatalasopānaiḥ
spʰāṭikāntarapāṃsubʰiḥ
vaidūrya-tala-sopānaiḥ
spʰāṭika
_antara-pāṃsubʰiḥ
/
Halfverse: c
cārusaṃjavanopetaiḥ
kʰam
ivotpatitaiḥ
śubʰaiḥ
cāru-saṃjavana
_upetaiḥ
kʰam
iva
_utpatitaiḥ
śubʰaiḥ
/10/
Verse: 11
Halfverse: a
krauñcabarhiṇasaṃgʰuṣṭe
rājahaṃsaniṣevitaiḥ
krauñca-barhiṇa-saṃgʰuṣṭe
rāja-haṃsa-niṣevitaiḥ
/
Halfverse: c
tūryābʰaraṇanirgʰoṣaiḥ
sarvataḥ
pratināditām
tūrya
_ābʰaraṇa-nirgʰoṣaiḥ
sarvataḥ
pratināditām
/11/
Verse: 12
Halfverse: a
vasvokasārāpratimāṃ
samīkṣya
nagarīṃ
tataḥ
vasvokasārā-pratimāṃ
samīkṣya
nagarīṃ
tataḥ
/
Halfverse: c
kʰam
ivotpatitāṃ
laṅkāṃ
jaharṣa
hanumān
kapiḥ
kʰam
iva
_utpatitāṃ
laṅkāṃ
jaharṣa
hanumān
kapiḥ
/12/
Verse: 13
Halfverse: a
tāṃ
samīkṣya
purīṃ
laṅkāṃ
rākṣasādʰipateḥ
śubʰām
tāṃ
samīkṣya
purīṃ
laṅkāṃ
rākṣasa
_adʰipateḥ
śubʰām
/
Halfverse: c
anuttamām
r̥ddʰiyutāṃ
cintayām
āsa
vīryavān
anuttamām
r̥ddʰi-yutāṃ
cintayām
āsa
vīryavān
/13/
Verse: 14
Halfverse: a
neyam
anyena
nagarī
śakyā
dʰarṣayituṃ
balāt
na
_iyam
anyena
nagarī
śakyā
dʰarṣayituṃ
balāt
/
Halfverse: c
rakṣitā
rāvaṇabalair
udyatāyudʰadʰāribʰiḥ
rakṣitā
rāvaṇa-balair
udyata
_āyudʰa-dʰāribʰiḥ
/14/
Verse: 15
Halfverse: a
kumudāṅgadayor
vāpi
suṣeṇasya
mahākapeḥ
kumuda
_aṅgadayor
vā
_api
suṣeṇasya
mahā-kapeḥ
/
Halfverse: c
prasiddʰeyaṃ
bʰaved
bʰūmir
maindadvividayor
api
prasiddʰā
_iyaṃ
bʰaved
bʰūmir
mainda-dvividayor
api
/15/
Verse: 16
Halfverse: a
vivasvatas
tanūjasya
hareś
ca
kuśaparvaṇaḥ
vivasvatas
tanūjasya
hareś
ca
kuśa-parvaṇaḥ
/
Halfverse: c
r̥kṣasya
ketumālasya
mama
caiva
gatir
bʰavet
r̥kṣasya
ketu-mālasya
mama
caiva
gatir
bʰavet
/16/
Verse: 17
Halfverse: a
samīkṣya
tu
mahābāho
rāgʰavasya
parākramam
samīkṣya
tu
mahā-bāho
rāgʰavasya
parākramam
/
Halfverse: c
lakṣmaṇasya
ca
vikrāntam
abʰavat
prītimān
kapiḥ
lakṣmaṇasya
ca
vikrāntam
abʰavat
prītimān
kapiḥ
/17/
Verse: 18
Halfverse: a
tāṃ
ratnavasanopetāṃ
koṣṭʰāgārāvataṃsakām
tāṃ
ratna-vasana
_upetāṃ
koṣṭʰa
_āgāra
_avataṃsakām
/
Halfverse: c
yantrāgārastanīm
r̥ddʰāṃ
pramadām
iva
bʰūṣitām
yantra
_agāra-stanīm
r̥ddʰāṃ
pramadām
iva
bʰūṣitām
/18/
Verse: 19
Halfverse: a
tāṃ
naṣṭatimirāṃ
dīpair
bʰāsvaraiś
ca
mahāgr̥haiḥ
tāṃ
naṣṭa-timirāṃ
dīpair
bʰāsvaraiś
ca
mahā-gr̥haiḥ
/
Halfverse: c
nagarīṃ
rākṣasendrasya
dadarśa
sa
mahākapiḥ
nagarīṃ
rākṣasa
_indrasya
dadarśa
sa
mahā-kapiḥ
/19/
Verse: 20
Halfverse: a
praviṣṭaḥ
sattvasaṃpanno
niśāyāṃ
mārutātmajaḥ
praviṣṭaḥ
sattva-saṃpanno
niśāyāṃ
māruta
_ātmajaḥ
/
Halfverse: c
sa
mahāpatʰam
āstʰāya
muktāpuṣpavirājitam
sa
mahā-patʰam
āstʰāya
muktā-puṣpa-virājitam
/20/
Verse: 21
Halfverse: a
hasitodgʰuṣṭaninadais
tūryagʰoṣa
puraḥ
saraiḥ
hasita
_udgʰuṣṭa-ninadais
tūrya-gʰoṣa
puraḥ
saraiḥ
/
Halfverse: c
vajrāṅkuśanikāśaiś
ca
vajrajālavibʰūṣitaiḥ
vajra
_aṅkuśa-nikāśaiś
ca
vajra-jāla-vibʰūṣitaiḥ
/
Halfverse: e
gr̥hamedʰaiḥ
purī
ramyā
babʰāse
dyaur
ivāmbudaiḥ
gr̥ha-medʰaiḥ
purī
ramyā
babʰāse
dyaur
iva
_ambudaiḥ
/21/
Verse: 22
Halfverse: a
prajajvāla
tadā
laṅkā
rakṣogaṇagr̥haiḥ
śubʰaiḥ
prajajvāla
tadā
laṅkā
rakṣo-gaṇa-gr̥haiḥ
śubʰaiḥ
/
Halfverse: c
sitābʰrasadr̥śaiś
citraiḥ
padmasvastikasaṃstʰitaiḥ
sita
_abʰra-sadr̥śaiś
citraiḥ
padma-svastika-saṃstʰitaiḥ
/
Halfverse: e
vardʰamānagr̥haiś
cāpi
sarvataḥ
suvibʰāṣitaiḥ
vardʰamāna-gr̥haiś
ca
_api
sarvataḥ
suvibʰāṣitaiḥ
/22/
Verse: 23
Halfverse: a
tāṃ
citramālyābʰaraṇāṃ
kapirājahitaṃkaraḥ
tāṃ
citra-mālya
_ābʰaraṇāṃ
kapi-rāja-hitaṃ-karaḥ
/
Halfverse: c
rāgʰavārtʰaṃ
carañ
śrīmān
dadarśa
ca
nananda
ca
rāgʰava
_artʰaṃ
caran
śrīmān
dadarśa
ca
nananda
ca
/23/
Verse: 24
Halfverse: a
śuśrāva
madʰuraṃ
gītaṃ
tristʰānasvarabʰūṣitam
śuśrāva
madʰuraṃ
gītaṃ
tri-stʰāna-svara-bʰūṣitam
/
Halfverse: c
strīṇāṃ
madasamr̥ddʰānāṃ
divi
cāpsarasām
iva
strīṇāṃ
mada-samr̥ddʰānāṃ
divi
ca
_apsarasām
iva
/24/
Verse: 25
Halfverse: a
śuśrāva
kāñcīninadaṃ
nūpurāṇāṃ
ca
niḥsvanam
{!}
śuśrāva
kāñcī-ninadaṃ
nūpurāṇāṃ
ca
niḥsvanam
/
{!}
Halfverse: c
sopānaninadāṃś
caiva
bʰavaneṣu
mahātmanam
sopāna-ninadāṃś
caiva
bʰavaneṣu
mahātmanam
/
Halfverse: e
āspʰoṭitaninādāṃś
ca
kṣveḍitāṃś
ca
tatas
tataḥ
āspʰoṭita-ninādāṃś
ca
kṣveḍitāṃś
ca
tatas
tataḥ
/25/
Verse: 26
Halfverse: a
svādʰyāya
niratāṃś
caiva
yātudʰānān
dadarśa
saḥ
svādʰyāya
niratāṃś
caiva
yātu-dʰānān
dadarśa
saḥ
/
Halfverse: c
rāvaṇastavasaṃyuktān
garjato
rākṣasān
api
rāvaṇa-stava-saṃyuktān
garjato
rākṣasān
api
/26/
Verse: 27
Halfverse: a
rājamārgaṃ
samāvr̥tya
stʰitaṃ
rakṣobalaṃ
mahat
rāja-mārgaṃ
samāvr̥tya
stʰitaṃ
rakṣo-balaṃ
mahat
/
Halfverse: c
dadarśa
madʰyame
gulme
rākṣasasya
carān
bahūn
dadarśa
madʰyame
gulme
rākṣasasya
carān
bahūn
/27/
Verse: 28
Halfverse: a
dīkṣitāñ
jaṭilān
muṇḍān
go'jināmbaravāsasaḥ
dīkṣitān
jaṭilān
muṇḍān
go
_ajina
_ambara-vāsasaḥ
/
Halfverse: c
darbʰamuṣṭipraharaṇān
agnikuṇḍāyudʰāṃs
tatʰā
darbʰa-muṣṭi-praharaṇān
agni-kuṇḍa
_āyudʰāṃs
tatʰā
/28/
Verse: 29
Halfverse: a
kūṭamudgarapāṇīṃś
ca
daṇḍāyudʰadʰarān
api
kūṭa-mudgara-pāṇīṃś
ca
daṇḍa
_āyudʰa-dʰarān
api
/
Halfverse: c
ekākṣānekakarṇāṃś
ca
calallambapayodʰarān
eka
_akṣa
_aneka-karṇāṃś
ca
calal-lamba-payo-dʰarān
/29/
Verse: 30
Halfverse: a
karālān
bʰugnavaktrāṃś
ca
vikaṭān
vāmanāṃs
tatʰā
karālān
bʰugna-vaktrāṃś
ca
vikaṭān
vāmanāṃs
tatʰā
/
Halfverse: c
dʰanvinaḥ
kʰaḍginaś
caiva
śatagʰnī
musalāyudʰān
dʰanvinaḥ
kʰaḍginaś
caiva
śatagʰnī
musala
_āyudʰān
/
Halfverse: e
parigʰottamahastāṃś
ca
vicitrakavacojjvalān
parigʰa
_uttama-hastāṃś
ca
vicitra-kavaca
_ujjvalān
/30/
Verse: 31
Halfverse: a
nātistʰūlān
nātikr̥śān
nātidīrgʰātihrasvakān
{!}
nātistʰūlān
nātikr̥śān
nātidīrgʰa
_atihrasvakān
/
{!}
Halfverse: c
virūpān
bahurūpāṃś
ca
surūpāṃś
ca
suvarcasaḥ
virūpān
bahu-rūpāṃś
ca
surūpāṃś
ca
suvarcasaḥ
/31/
Verse: 32
Halfverse: a
śaktivr̥kṣāyudʰāṃś
caiva
paṭṭiśāśanidʰāriṇaḥ
śakti-vr̥kṣa
_āyudʰāṃś
caiva
paṭṭiśa
_aśani-dʰāriṇaḥ
/
Halfverse: c
kṣepaṇīpāśahastāṃś
ca
dadarśa
sa
mahākapiḥ
kṣepaṇī-pāśa-hastāṃś
ca
dadarśa
sa
mahā-kapiḥ
/32/
Verse: 33
Halfverse: a
sragviṇas
tv
anuliptāṃś
ca
varābʰaraṇabʰūṣitān
sragviṇas
tv
anuliptāṃś
ca
vara
_ābʰaraṇa-bʰūṣitān
/
Halfverse: c
tīkṣṇaśūladʰarāṃś
caiva
vajriṇaś
ca
mahābalān
tīkṣṇa-śūla-dʰarāṃś
caiva
vajriṇaś
ca
mahā-balān
/33/
Verse: 34
Halfverse: a
śatasāhasram
avyagram
ārakṣaṃ
madʰyamaṃ
kapiḥ
śata-sāhasram
avyagram
ārakṣaṃ
madʰyamaṃ
kapiḥ
/
Halfverse: c
prākārāvr̥tam
atyantaṃ
dadarśa
sa
mahākapiḥ
prākāra
_āvr̥tam
atyantaṃ
dadarśa
sa
mahā-kapiḥ
/34/
Verse: 35
Halfverse: a
triviṣṭapanibʰaṃ
divyaṃ
divyanādavināditam
triviṣṭapa-nibʰaṃ
divyaṃ
divya-nāda-vināditam
/
Halfverse: c
vājiheṣitasaṃgʰuṣṭaṃ
nāditaṃ
bʰūṣaṇais
tatʰā
vāji-heṣita-saṃgʰuṣṭaṃ
nāditaṃ
bʰūṣaṇais
tatʰā
/35/
Verse: 36
Halfverse: a
ratʰair
yānair
vimānaiś
ca
tatʰā
gajahayaiḥ
śubʰaiḥ
ratʰair
yānair
vimānaiś
ca
tatʰā
gaja-hayaiḥ
śubʰaiḥ
/
Halfverse: c
vāraṇaiś
ca
caturdantaiḥ
śvetābʰranicayopamaiḥ
vāraṇaiś
ca
catur-dantaiḥ
śveta
_abʰra-nicaya
_upamaiḥ
/36/
Verse: 37
Halfverse: a
bʰūṣitaṃ
ruciradvāraṃ
mattaiś
ca
mr̥gapakṣibʰiḥ
bʰūṣitaṃ
rucira-dvāraṃ
mattaiś
ca
mr̥ga-pakṣibʰiḥ
/
Halfverse: c
rākṣasādʰipater
guptam
āviveśa
gr̥haṃ
kapiḥ
rākṣasa
_adʰipater
guptam
āviveśa
gr̥haṃ
kapiḥ
/37/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.